________________
स्थानाशस्त्र ___ अयं भावः-प्रथमद्वितीययोस्त्रयोदशविमानप्रस्तटा भवन्ति । तृतीयचतुर्थयो दिश, पञ्चमे पट् , पण्ठे पञ्च, सप्तमे चत्वारः, अष्टमे चत्वारः, नवम दशमयोश्चत्वारः, एकादशद्वादशयोश्चत्वारः, नवानां ग्रैवेयकविमानानाम् अधोभागे त्रयो मध्यभागे त्रयः ऊर्ध्व भागे च त्रय इति नत्र, पञ्चसु अनुत्तरविमानेषु चेक इति सर्वविमानप्रस्तट संख्या द्विपष्टि (६२) प्रमाणा भवतीति ।। मृ० ४३॥
अनन्तरं विमानवक्तव्यता मोक्ता, तत्प्रस्तावान् सम्प्रति नक्षत्रवक्तव्यतामाह
मूलम् - चंदस्त णं जोइसिंदस्ल जोइसरन्नो छ णखत्ता पुवंभागा समवेत्ता तीसइमुहत्ता पण्णत्ता, तं जहा-पुव्वाभदवया १, कात्तिया २ सहा ३ पुवाफग्गुणी ४ सूलो ५ पुठवा. साढा ६। चंदस्त णं जोइसिंदस्त जोइसरपणो छ णक्वत्ता णतंभागा अबड्डक्खेत्ता पन्नरसमुहत्ता पण्णता, तं जहा--सायमिसया१ भरणी २ अद्दा ३ अरसेसा ४ साई ५ जेटा हाचंदस्स णं
प्रथम और द्वितीय देवलोकमें १३ विमान प्रस्तट है, चतुर्थ देवलोकमें १२ विमान प्रस्ता हैं, पंचम देवलोकने ६ विमान प्रस्नट है, छट्टे देवलोकमें पांच विमान प्रस्तट है, लातवे देवलोक में चार विमान प्रस्तट हैं, नौवे दशमें देवलोलमें चार विमान प्रस्तट हैं, ग्यारहवें चारहवें देवलोकमें चार विमान प्रस्तर हैं, नौ ग्रेवेशक विमानोंके अधोभागमें तीन मध्य भागमें तीन और उर्वभागमें ३ इस प्रकारसे ९ विमान प्रस्तट हैं । तथा पञ्च अनुत्तर विमानों में एक प्रस्तट है, इन सय विमान प्रस्तटोंकी संख्या ८६२ हैं। सू०४३ ॥
પહેલા અને બીજા દેવલેમાં ૧૩ વિમાન પ્રસ્તટ છે ત્રીજા અને ચોથા દેવલોકમાં ૧૨ વિમાન પ્રસ્તટ છે. પાંચમાં દેવલોકમાં છે, છઠ્ઠા દેવલોકમાં પાંચ સાતમાં દેવલોકમાં ૪ અને આઠમા દેવલેકમાં પણ ૪ વિમાન પ્રસ્તટ છે. નવમાં અને દસમાં દેવકમાં ચાર વિમાન પ્રસ્તટ છે અગિયારમાં અને બારમાં દેવલોકમાં પણ ચાર વિમાન પ્રસ્તટ છે. નવ વેયક વિમાનનાં અધોભાગમાં ૩, મધ્યભાગમાં ૩ અને ઉભાગમાં ૩ વિમાન પ્રસ્તટ છે. પાંચ અનુત્તર વિમાનમાં એક પ્રસ્ત છે. તે બધાં વિમાન પ્રસ્તોની સંખ્યા १२ छे. ॥ सू. ४३ ॥