________________
३७४
स्थाना
अनन्तरमूत्रे देवसम्बन्धिकं किंचित् प्रोक्तम्, सम्पति भवप्रत्ययादेव विशि |ष्टमतिमतां तेषां मतिभेदानाह
मूलम् - छविहा उग्गहसई पण्णत्ता, तं जहा - खिष्पमोगिes १, बहुमोगिoes २, बहुविमोगिहइ ३, धुवमोगिण्हइ ४, अणिस्सियोगिues ५, असंदिद्धयोगिण्हइ ६। छविहा ईहामई पण्णत्ता, तं जहा - खिप्पमीहइ १, बहुमीहइ २, जाव असंदिखमी ६। छविवहा अवायमई पण्णत्ता, तं जहाखिष्पमवेइ ९, जाव असंदिद्ध मत्रेइ ६ । छविवहा धारणा पण्णत्ता, तं जहा - बहुं धारेइ १, बहुविहं धारेइ २, पोराणं धारेइ३, दुद्धरं धारे ४, अणिस्सियं धारेइ ५, असंदिद्धं धारई ६ ॥ सू०३७॥
छाया-पविधा अवग्रहमतिः प्रज्ञप्ता तद्यथा- क्षिप्रसवगृह्णाति १, बहु अवगृह्णाति २, विगृह्णाति ३, ध्रुवमवगृह्णाति ४, अनिश्रितमवगृह्णाति ५, असदिग्धमगृह्णाति । पविधा ईहामतिः प्रज्ञप्ता, तद्यथा- क्षिममीते ९, वह ईहते २, यावत् - असन्दिग्धमीहते ६ | पद्विधा अवायमतिः प्रज्ञप्ता, तद्यथा- क्षिप्रमवैति १ यावत् असन्दिग्धमवैति ६ । पविधा धारणा मज्ञप्ता, तद्यथा - बहु धारयति ९, बहुविधं धारयति २, पुराणं धारयति ३, दुर्धरं धारयति ४, अनिश्रितं धारयति ५, असन्दिग्धं धारयति ६ ॥ सू० ३७ ॥
टीका- ' छव्विहा ' इत्यादि
मननं मतिः आभिनियोधिकं ज्ञानं सा च अवग्रहाऽवायधारणाभेदात् चतुर्विधा । तत्र अवग्रहणम् - अवग्रहः = सामान्यार्थस्य अशेषविशेपनिरपेक्षस्य अनिदेवों की मतिके भेदोंका कथन करते हैं ।
"छव्हिा उग्गहमई पण्णत्ता" इत्यादि सूत्र ३७ ॥
टीकार्थ - अवग्रहमति६ प्रकार की कही गई है । सनन करनेका नाम मति है, यह मति अभिनिवोधिक ज्ञानरूप होती है । आभिनिवोधिक ज्ञानહાય છે. તેથી હવે તે દેવાની મતિના ભેદ્દેનું સૂત્રકાર નિરૂપણ કરે છે टीअर्थ - " छव्विहा उग्गहभई पण्णत्ता " त्याहि-
અવગ્રહમતિ ૬ પ્રકારની કહી છે. મનન કરવુ તેનું નામ મતિ છે. તે મતિ આભિનિષેાધિક, જ્ઞાનરૂપ હોય છે. અભિનિષેાધિક જ્ઞાનરૂપ મતિના નીચે