________________
सुधा डीका स्था० सू०३८ तपभेदनिरूपणम्
३९१
.
गविषया विविक्तशयनासनविषयावेति ॥ ६ ॥ इति । तथा - आभ्यन्तरिकं तपोऽपि प्रायश्चित्तविनयादिभेदेन पइविधम् । तत्र - प्रायश्विचम् - अतीचारशोधनम् । तच्च आलोचनादि भेदेन दशविधं वोध्यम् ॥ १ ॥ विनयः - विनीयते = दुरीक्रियते कर्म येन सः, स च चक्ष्यमाण ज्ञानादि सप्तभेदरूपः । उक्तं च विनयस्वरूपम् - जम्हा वियर कम्मं, अडविहं चाउरंतमोक्खाए ।
64
""
तुम्हा उ त्र्यंति चिऊ, विषयंति विलीणससारा ॥ १ ॥ छाया - यस्माद् विनयति कर्म अष्टविधं चातुरन्तमोक्षाय । तस्मात्तु वदन्ति विद्वांसो विनयमिति विलीनसंसाराः ( तीर्थकर गणधराः ) इति ॥ २ ॥ वैयावृत्त्यम् - व्यावृतस्य= गुर्वादि सेवारूपशु मव्यापारवतः कर्म वैयावृत्यम् गुव दीनामशनादिना शुश्रूपणम् । तदुक्तम्---
योग विषयवाली अथवा विविक्त शय्यासन विषयवाली होती है, ६ तथा आभ्यन्तर तप प्रायश्चित्त आदिके भेदले ६ प्रकारका कहा गया है, अतिचारोंका शोधन करना यह प्रायश्चित्त है, यह प्रायश्चित्त आलोचना आदि के भेदले १२ प्रकारका होता है ? जिससे कर्म " विनी यते " दूर कर दिये जाते हैं, वह विनय है यह विनय आगे कहे जानेवाले ज्ञानादिके भेद से ७ प्रकारका है। कहा भी है
"
जम्हा विषय कस्मं " इत्यादि ।
व्योवृतका - गुरु आदिकी सेवा रूप शुभ व्यापारबालेका जो कर्म है, वह वैयावृत्त्य है, अनशन आदि द्वारा गुरु आदि जनों की सुश्रूषा करना इसका नाम वैयावृत्य है ।
કહે છે. પ્રતિસ'લીનતા એટલે ગુપ્તતા. તે ઇન્દ્રિયા, કષાયેટ અને ચેાગરૂપ વિષ યવાળી હાય છે અથવા વિવિક્ત શય્યાસન વિષયવાળી હાય છે.
આભ્યન્તર તપના પ્રાયશ્ચિત્ત આદિ ૬ ભેદો કહ્યા છે. અતિચારાની શુદ્ધિ કરવી તેનું નામ પ્રાયશ્ચિત્ત છે. તે પ્રાયશ્ચિત્તના આલેચના આદિ ૧૨
'
लेह उद्या छे, विनय-नेना द्वारा अमेनि " विनीयते " दूर पुरी नामवामां આવે છે, તેનું નામ વિનય છે, તે વિનયના જ્ઞાનાદિ જે સાત ભેદ છે તેનું સૂત્રકાર આગળ વર્ણન કરવાના છે. કહ્યું પણ છે કે :
जम्दा विणयइ कम्मं " त्याहि
""
ગુરુ આદિની સેવા કરવા રૂપ જે શુભ પ્રવૃત્તિ કરવામાં આવે છે તેનું નામ વૈયાવૃત્ય છે. અશનાદિ દ્વારા ગુરુ આદિની જે શુશ્રૂષા કરવામાં આવે