________________
२९५
स्थानाचे मूलम्-छहिं ठाणेहिं संपन्ने अणनारे अरिहइगणं धरित्तए, तं जहा--सड्डी पुरिसजाए १, सच्चे परिसजाए २, मेहावी पुरिसजाए ३, बहुस्सुए पुरिसनाए ४, सत्तिमं पुरिलजाए ५, अप्पाधिकरणे पुरिसजाए ६ ॥ सू० १ ॥
छाया-पडभिः स्थानः सम्पन्नोऽनगारः अर्हति गणं धारयितुम् , तद्यथा-श्रद्धिपुरुष. जातम् १, सत्यम् पुरुषजातम् २, मेवावि पुरुप नातम् ३, बहुश्रुतं पुरुषजातम् ___४, शक्तिमत् पुरुषजातम् ५, अल्पाधिकरणं पुरुषजातम् ६ ।। सू० १ ।।
टीका-'छहिं ठाणेहि ' इत्यादि
पभिः स्थान =गुणैः सम्पन्नः अनगार। साधुरर्हति योग्यो भवति गणंगच्छं धारयितुमर्यादायां संवारयितुम् । तान्येव स्गानान्याह-तद्यथा-श्रद्धिपु. रुपजातम्-श्रद्वाशीला पुरुपविशेषः-यः कश्चित पुरुः श्रद्वाशीलो भवति सइत्यर्थः । इति प्रथमो भेदः । तथा-सत्यं पुरुषजावम्-सद्भ्यो-जीवेभ्यो हित सत्यं -जीवानां हितचिन्तनपरः पुरु विशेषः । एवंविध पुरुषो गणधारक आदे
टीका-जो अणगार छह स्थानों से गुणों से युक्त होता है, वही अणगार गच्छको धारण करने के योग्य होता है, गणोंको मर्यादामें चलानेके योग्य होता है । वे स्थान इस प्रकार से है-अद्धि पुरुप जान १ सत्य पुरूष जात २ मेधाधि पुरुष जात ३ बहुत पुरुष जात ४ शक्तिमत्पुरूष जात ५। और अल्पाधिकरण पुरुष जान ६ इनमें श्रद्धाशील जो पुरुष विशेष है, वह अद्वि पुरुष जात है, जीवोंके लिये जो हितकारी होता है वह सत्य है, जीयोंके हित के चिन्तबन में जो पुरुष विशेष लगा रहता है, ऐसा वह पुरुष विशेष लल्य पुरुष जात है, ऐसा वह पुरुप विशेष
साथ-२ भा२ स्थ.नाथी (७ अरना शुशथी) युक्त य छ, એ જ અણગાર ગચ્છને ધારણ કરવાને યોગ્ય હોય છે અને ગચ્છમાં મર્યા દાનું પાલન કરાવનાર હોય છે. તે છ સ્થાન નીચે પ્રમાણે છે
(१) "श्रद्धि पुरुपजात"-२ श्रद्धाशा पुरुष विशेष उय छ, तर , “શ્રદ્ધિ પુરુષ જાત” કહે છે. એટલે કે ગણધરને તીર્થકર ભગવાનના વચને પ્રત્યે અપાર શ્રદ્ધા હોવી જોઈએ.
(२) “ सत्य पुरुपजात"-छान साट २ हितरी उय छ, तनुं નામ જ સત્ય છે. જે પુરુષ જીવોના હિતનું ચિતવન કર્યા કરે છે તેને