________________
स्थामास पुनरपि यैः स्थानः साधयो जिनाज्ञा नातिकामन्ति तानि स्थानानि माह
मूलम्-छहि ठाणेहिं निगंथा निगंथीओ य साहम्मियं कालगयं समायरमाणा णाइक्कमति, तं जहा-अंतोहितो वा बहिणीणेमाणा १, बाहीहि तो वा निवाहिणीणेमाणा वा २, उबेहमाणा वा ३, उवासमाणा वा ४, अणुन्नवेसाणा वा ४, तुसिणीए वा संपवयमाणा ६ ॥ सू०३ ॥
छाया-पभिः स्थानः निग्रन्थाः निन्थ्यश्च साधर्मिक कालगत समाचरमागा नातिकामन्ति, तद्यथा-अन्तस्तो वा वहिनयन्तः १, वहिप्टो वा निर्बहिः नयन्तः २, उपेक्षमागा वा ३, उपासीना वा ४, अनुज्ञापयन्धो वा ५, तूणी या संप्रव्रजन्तः ॥ ० ३॥
टीका-'छहि ठाणे हि इत्यादि
निम्न्या:-साधनो निन्थ्या साध्यो बा, उभये या पड्मिा स्थानः साध. मिकं समानधर्माणं साधु कालगतं समाचरन्तः-उत्थापनादि क्रियाविषयं कुर्वन्तो सबकी व्याख्या पांचवे स्थानके दितीय उद्देशे के २७ वे सूत्रमें की गई है, अतः यहीसे देख लेनी चाहिये। वहां पर पांच स्थानोंका वर्णन है, यहां" साधिकरणा" यह ६ वां स्थान है इसका अर्थ है 'कलह करती हुई '२॥
पुनश्च-साधु जिन स्थानों को लेकर जिनाजाका विराधक नहीं होता है, वे स्थान इस प्रकार से हैं यह प्रकट करते हुए सूत्रकार कहते हैं
'छहि ठाणेहिं निग्गंया निग्गंधीओ' इत्यादि ० ३ ॥ टीकार्य-निग्नन्ध साधु और निर्ग्रन्थ साध्वियां ये दोनों इन छह कारणोंसे
પાચમા સ્થાનના બીજા ઉદ્દેશાના ર૭ માં સૂત્રમાં લિસચિત્તા આદિ પહેલાં પાંચ કારણેની સ્પષ્ટતા કરવામાં આવી ચુકી છે. તો ત્યાંથી તે વાંચી aa.७३ स्थान " साधि !" छ. तर म " सई ४२ती" थाय छे. એટલે કે કલહ કરતી સાધ્વીને હાથ પકડીને અથવા ઉપાડીને દૂર લઈ જનાર સાધુ જિનાજ્ઞાન વિરાધક ગાતો નથી | સૂ. ૨ |
વળી–જે કારણોને લીધે જે જે સંજોગો ઉદ્ભવવાથી એક બીજાને સ્પર્શ કરનાર સાધુ સાધ્વીએ જિનાજ્ઞાના વિરોધક ગણતા નથી, તે કારણે हे सूत्रा२ ५४८ ४२ छ “ छहि ठाणेहि निगिया निग्गथीओ" त्याટીકાથ–સમાન ધર્મવાળા સાધુને કાળધર્મ પામેલા જાણીને તેની ઉત્થાપના,