________________
सुधा टीका स्था०६ सू० ३० प्रमादविशिष्टा प्रत्युपेक्षणानिरूपणम्
३६१
सामाचारीत्वात् प्रमार्जनादीनां सामाचार्य न्तर्गतत्वेन प्रत्युपेक्षणाप्रमादेन प्रमार्ज नादिप्रमादस्यापि संग्रहणादिति ॥ मु० २९ ॥
अनन्तरसूत्रे प्रत्युपेक्षणाप्रमाद उक्तः, सम्प्रति प्रमादविशिष्टा तामेव प्रत्युपेक्षणामाह-
मूलम् - छविहा पमायपडिलेहणा पण्णत्ता, तं जहा- आरभडा १ सम्मा २ वजेयवा य मोसली ३ तइया | पृष्फोडणा ४ चत्थी वखित्ता ५ वेइया ६ छट्ठी ॥ १ ॥ छव्विहा अप्पमाय पडिलेहणा पण्णत्ता, तं जहा - अणच्चावियं १ अवलियं २ अणानुबंध ३ अमोसलि ४ चेव । छप्पुरिसा नवखोढा ५ पाणीपाणविसोहणं ६ ॥ २ ॥ सू० ३० ॥
छाया - पदविधा प्रमादमतिलेखना प्रज्ञता, तद्यथा - आरभटा १ सम्मर्दा २ वर्जयितव्या च मोशली ३ तृतीया । प्रस्फोटना ४ चतुर्थी व्याक्षिप्ता ५ वेदिका ६ पष्ठी ॥ १ ॥ पविधा अप्रमादमतिलेखना प्रज्ञप्ता, तद्यथा - अनर्वितम् १ अवलिप्तम् २ अननुवन्धि ३ अमोशलि ४ चैत्र । पट्पुरिमा नवखोटाः ५ पाणौ प्राणविशोधनम् ६ ॥ २ ॥ सू० ३० ॥
टीका- 'छन्त्रिहा पमायपडिलेहणा ' इत्यादि --
प्रमादप्रतिलेखना - प्रमाद - सदुपयोगाभावः, तत्पूर्विका प्रतिलेखना पड़पेक्षणा सामाचारी रूप होती है इससे प्रमार्जना आदि ये सब सामाचारी के अन्तर्गत हो जाने के कारण प्रत्युपेक्षणा प्रसाद से प्रसार्जनादि प्रमाद का भी ग्रहण हो जाता है । सृ० २९ ॥
इस ऊपर के सूत्र में प्रत्युपेक्षणा (पडिलेहणा ) प्रमाद कहा सो अब सूत्रकार प्रमादविशिष्ट उसी प्रत्युपेक्षणा (पडिलेहणा ) का कथन करते हैं- "छव्विहा पमाय पडिलेहणा पण्णत्ता" इत्यादि सूत्र ३० ॥
ગયા છે, કારણ કે પ્રયુપેક્ષણા સમાચારી રૂપ હોય છે. પ્રમાજના આદિના સમાચારીમાં સમાવેશ થઇ જવાને કારણે પ્રત્યુપેક્ષા પ્રમાદમાં પ્રમાજનાદિ प्रभावना पशु समावेश यह नय हे ॥ सू. २८ ॥
આગલા સૂત્રમાં પ્રત્યુપેક્ષણા ( પડિલેહા ) પ્રમાદની પ્રરૂપણા કરવામાં આવી. હવે સૂત્રકાર પ્રમાદ વિશેષ રૂપ એ જ પ્રત્યુપેક્ષણા ( પડિલેહણા ) ના छार धन छे. " छव्त्रिहा पमायपडिलेहणा पण्णत्ता " छत्याहिस्था०-४६