________________
स्थानातसूत्रे छाया--पविधा ऋविरतो मनुष्याः प्राप्ताः, तबथा-अर्हन्तः १, चक्रवर्तिनः २, बलदेवाः ३, वासुदेवाः ४, चारणाः ५, विद्याधराः ६॥ मू०१७॥
टीका--'छबिहा' इत्यादि--
व्याख्या स्पष्टा । नवरम्-चारणाः-जवाचारणा विद्याचारणाश्च वोथ्याः । विद्याधरा:-चैताढयादिवासिनः ।। सु० १७ ॥
तथा--
मूलम्-छविहा अणिमिता पणत्ता, तं जहा-हेमवंतगा १, हेरनवंतगा २, हरिवंसगा ३, रमनगवंसगा ४, कुरुवालिणो ५, अंतरदीवगा ६ ॥ सू० १८॥
छाया--पविधा अनृद्धिमन्तः प्रज्ञप्ताः, तद्यथा-हैमवतगाः १, हैरण्यवतगाः २, हरिवर्पगाः ३, रम्यक्रवर्षगाः ४, कुरुवासिनः ५, अन्तरद्वीपगाः ६॥सू०१८॥
टीका--'छबिहा' इत्यादि । व्याख्या सुगमा ।। सु० १८ ॥ "छविहा इड्डीमंता मणुस्ला" इत्यादि स्लू० १७ ॥
ऋद्विधारी मनुष्य ६ प्रकार के होते हैं, जैसे-अर्हन्त १ चक्रवर्ती २ बलदेव ३ वासुदेव ४ चारण ५ और विद्याधर ६।
इसकी व्याख्या स्पष्ट है, जङ्घाचारण और विद्याचारणके भेदसे चारण मनुष्य दो प्रकार के होते हैं, वैनाढय आदि पर्वतवासी जो मनुष्य होते हैं वे विद्याधर हैं । सु०१७॥
"छविहा अणिमिंता पत्ता" इत्यादि सूत्र १८॥
जिनको किसी भी प्रकारकी ऋद्धि नहीं होती है, वे अऋद्धिमान् प्राणी ६ प्रकारके कहे गये हैं जैसे-हेमवर्षग १ हैरण्यवर्षग २ हरिवर्षग
" छव्विहा इड्ढीमंता मणुस्सा" त्याह
द्विधारी भनुष्याना नये प्रमाणे ६२ ५ छे-(1) पन्त, (२) 24, (3) महेव, (४) वासुदेव, (५) या२ मन (6) विद्याधर. આ સૂત્રની વ્યાખ્યા સુગમ છે. જંઘાચારણ અને વિદ્યાચારણના ભેદથી ચારણ મનુષ્ય બે પ્રકારના કહ્યા છે. વિદ્યારે વિતાઢય આદિ પર્વતેના નિવાસી डाय छे. ॥ सू. १७ ॥
" छठियहा अणि ढिमंता पण्णता" इत्यादि -
જેમને કોઈ પણ પ્રકારની બદ્ધિને સદ્ભાવ હેતે નથી એવાં છદ્ધિ २हित मनुष्याना नाथे प्रभारी ६ ५२ ४ा छ-(१) उभवन, (२) डै२५य.