________________
सुधागेका स्था०६ सू०२० उत्सपिण्या जंबूद्वीपस्य मनुष्यप्रमाणादिनिरूपणम् ३२९ मनुनाः पधनुः सहस्त्राणि ऊर्ध्वमुच्चत्वेन प्रज्ञप्ताः षट् च अर्द्ध पल्योपमानि परमायुः पालयन्ति ४। एवं धातकीखण्ड द्वीपपौरस्त्याः चत्वार आलापका यावत् पुष्करवरद्वीपाश्रृपाश्चात्याद्ध चत्वार आलापकाः॥ सू० २०॥
टीका--'जंबुद्दीवे दीवे ' इत्यादि--
जम्बूद्वीपनामा द्वीपस्थे भरते ऐवते च क्षेत्र अतीतायाम् उत्सर्पिण्याम् सुपम सुषमा नामक समायां मनुनाः षट् च धनुः सहस्राणि-त्रीनकोशान् ऊर्ध्वम् उच्चत्वेन अभवन् , तथा-पट च अर्थपल्पोपमानि-नीणि पल्योपमानि परमायु:उत्कष्टमायुः अपालयन्=पालयन्ति स्मेति ११ एपमग्रेऽपि व्याख्या बोध्या॥सू०२०॥
मूलम्--छबिहे संघपणे पण्णत्ते, तंजहा--बइरोलमणारायसंघयणे १, उसमगाराय संघयणे २, नारायसंघयणे ३, अद्धनाराय. संघयणे ४, खीलियासंघयणे ५, छेवट्ठसंघणे ६ ॥ सू० २१ ॥ __ छाया--पड्विधं संहननं प्रनप्त, तद्यथा-वज्रऋपभनाराचसंहननत् १ ऋषभनाराचसंहननं २, नाराच संहननं ३, कोलिका संहनने ४, सेवातसंहननम् ५॥ सू० २१॥ धनुषके ऊंचे होते कहे गयेहैं, और अर्धपल्योपमकी इनकी उत्कृष्ट आयु कही गईहै ४ इसी तरहसे धानकी खण्ड दीपके पौरस्त्या में (पूर्वके आधा भाग)चार आलापक यावत् पुष्करवर द्वीपार्धके पाश्चात्यार्धमें चार आलापक कहलेना चाहिये । छह अर्घ पल्योपनका भाव है ३ पल्योपम ६ हजार धनुषसे ३ कोश लिये गये हैं, क्योंकि २ हजार धनुषका एक कोश होता है । सू० २० ।।
જંબુદ્વીપ નામના દ્વિીપના દેવકુરુ અને ઉત્તરકુરુ નામના ક્ષેત્રમાં મનુષ્યની ઊંચાઈ ૬ હજાર ધનુષપ્રમાણુ કહી છે અને તેમનું ઉત્કૃષ્ટ આયુષ્ય ૬ અર્ધપલ્યોપમનું કહ્યું છે. ૩ ૪ ૫
એ જ પ્રમાણે ધાતકીખંડ દ્વીપના પૂર્વાર્ધના મનુષ્ય વિષે ચાર આલા. પક કહેવા જોઈએ એ જ પ્રમાણે પુષ્કરવર દ્વીપાઈના પશ્ચિમાર્ધ પર્યાના દ્વિીપના મનુષ્યો વિષે પણ ચાર-ચાર આલાપકે કહેવા જોઈએ. બે હજાર ધનુષને એક કેશ થાય છે. તેથી ૬૦૦૦ ધનુષપ્રમાણુ ઊંચાઈ એટલે ૩ કેશપ્રમાણ ઊંચાઈ સમજવી છે અર્ધપપમનું આયુષ્ય એટલે ત્રણ ૫ पभर्नु मायुष्य सभा ॥ सू. २० ॥
स्था०-४२