________________
स्थानागसूत्र कीलिकासंहननम्-यत्र संहननेऽस्थीनि वज्रापरनामधेयकीलिकामागेण अक्वद्धानि भवन्ति तत् ॥ ५ ॥ तथा-सेवा संहननम्-सेरा परस्परं पर्यन्तस्पर्शलक्षणा; यत्र संहनने सेवामागतानि अस्थीनि भवन्ति, स्नेहाभ्यवहरणतैलाभ्यङ्गवि. श्रामणादिरूपां च परिशीलनो नित्यमपेक्षते तत् ॥ १॥ इति । शक्तिविशेषपक्षे तु- सागवान् ' इति भापापसिद्धशाखोटकाष्ठादेरिव दृढत्व संहननं बोध्यम् । इति ॥ सू० २१ ॥
तथा
मूलम्-छविहे संठाणे पण्णत्ते, तं जहा- समचउरंसे १, जग्गोहपरिमंडले २, साई ३, खुजे ४ वामणे ५ हुंडे ६ सू॥२२॥
छाया-पइविध संस्थानं प्रज्ञप्तम् , तद्यथा-समचतुरस्रम् १, न्यग्रोधपरिमल्डलं २, सादि ३, कुब्ज ४, वामनं ५, हुण्डम् ६ ॥ मू० २२ ॥ संहनन है कोलिका-इस संहननमें हड्डियां वज्र नामक फीलिका मात्रसे बंधी हुई रहती है, तथा छठा संहनन है-सेवात-इस संहननमें सेवा तक आगम हड्डियां होती हैं, अर्थात् हड्डियां आपसमें एक दूसरी हड्डिके कोनोंसे मिलीजुली रहती हैं । तेल लगानो तैलसे मालिश करना थका. वर होने पर विश्राम देना आदि रूप परिशीलना की जो नित्य अपेक्षा रखना है, ऐसा जो संहनन है, वह सेवात संहनन है, ६ इस प्रकारसे ये ६ संहनन हैं, शक्ति विशेष पक्ष में तो " सागवान " शाखोट काष्ठ आदिकी तरह जो दृढता है, वह संहनन है, ऐसा जानना चाहिये ।सू०२१॥
. (૫) કલિકા સંહનન–-આ સંહનનમાં હાડકાં માત્ર વજી નામની કલિક વડે જ બંધાયેલાં રહે છે.
(૬) સેવા સંહના--આ સંહનમાં હાડકાંઓ અન્યની સાથે એક બીજાના ખૂણાઓ વડે મળેલાં રહે છે. આ પ્રકારના સંહનનવાળું શરીર તેલની માલિશની તથા થાક લાગે ત્યારે વિશ્રામ આદિ રૂપ પરિશીલતાની (સેવાની) અપેક્ષા રાખે છે, તેથી એવા સંહનનને સેવાd સંવનન કહે છે. मा माना ॥ ७ सनन ४ा छ. शहितविशेष पो त " सागवान् " શાખટ કાષ્ટ આદિની જેમ જે દઢતા છે, તે સંહનન છે, એમ સમજવું न . ॥ सू. २१ ॥