________________
२९४
स्थानशिसत्रे ___ "सीमाण कुणइ कह सो, तहाविहो हंद नाणमाईणं ।
अहियाहिय संपत्ति, संसारुच्छेयणि परमं ? ॥ १ ॥ छाया-शिष्याणां करोति कथं स तथाविधो हन्त ज्ञानादीनाम् ।
अधिकाधिकसम्पत्ति संसारोच्छेदनी परमाम् ? ||१॥ इति । तथा च-" कहं सो जयउ आीओ, कहं वा कुणउ अगीयनिस्साए ।
कई वा करेउ गच्छं, सबालबुट्टाउँलं सो उ ॥ १॥" छाया-कथं स यनतामगीन, कथं वा करीतु अगीतनिश्रायाम् ।
कथं वा करोतु गन्छ सवालछाकुलं स तु ॥ १ ॥ इति । । अयम:- भगीनाथः साधुः स्वपरोद्धरणार्थ कथं यतताम्=प्रयत्नवान् भवतु ।
अबहुश्रुतत्वात् स म्परोद्धरणो न कदापि समर्थो भवति । तथा-अगीतनिश्रायाम्पबहुश्रुतसाशेरधीनतायां वा कथं स्त्रोहरणार्थ प्रयत्न करोतु । अपहुश्रु.
"सीसाण कुणइ कहें तो" इत्यादि ।
अल्पनुनका जाना होता है, वह ज्ञानादिकों की अधिकाधिक संप. त्तिको शिष्यजनों में उत्कृष्ट रूप से कैसे कर सकता है, तात्पर्य यह है, कि जो अल्पश्रुतधारी होता है, वह पुरुष शिपयजनों में ज्ञानादि रूप संपत्तिको अधिकाधिक रसपा कैले वृद्धि करता है, अर्थात् नहीं कर सकता है । तथा च-" कह लो जय अगीओ" इत्यादि।
इसका अर्थ ऐलाहै, जो साधु अगीतार्थ होता है, वह स्त्र और परके उद्धार करने में प्रयत्नशाली कैसे हो सकता है, अर्थात् वह कदापि नहीं हो सकता है, क्योंकि वह अपहुश्रुतवाला होना इतथा-अबहुश्रुत साधुकी अधीनता रहा हुआ गण अपने उद्धार करने का प्रयत्न कैसे कर सकता है। अर्थात् कदापि वह आत्मोद्धार करने में प्रश्नवाला नहीं हो सकता
" सीसाण कुणइ कह सो" त्याल
અ૮૫ શ્રતનો જ્ઞાતા હોય એવો પુરુષ શિબેને જ્ઞાનાદિક સંપત્તિની અધિકાધિક પ્રાપ્તિ કેવી રીતે કરાવી શકે ! શ્રતનું વિશાળ જ્ઞાન ધરાવનાર પુરુષ જ શિવેને જ્ઞાનદિ રૂપ સંપત્તિની વધારેમાં વધારે પ્રાપ્તિ કરાવી શકે છે, માટે જ ગણધર બડુકૃતધારી હોવા જોઈએ.
वणी-" कह सो जयउ अगीओ" त्याह
જે સાધુ અગીતાર્થ હોય છે, તે પિતાને અને વરને ઉદ્ધાર કરાવવામાં પ્રયત્નશી કેવી રીતે થઈ શકે છે. એટલે કે તે તેમ કરવાને સમર્થ થત નથી. અપકૃત સાધુની અધીનતામાં રહેલે ગણ કદી પણ આત્મોદ્ધાર કરવાના કાર્યમાં પ્રયત્નશાળી થઈ શકતું નથી. અપકૃત સાધુના વચનેમાં