________________
पुधा टीका स्था०५उ २सू २८ आचार्योपाध्यायातिशयनिरूपणम् १४३ .: 'छाया-आचार्योपाध्यायस्यांखल्ल गणे पञ्च अतिशेषाः प्रज्ञप्ताः,, तद्यथाआचार्योपाध्यायः अन्तरुपाश्रयस्य पादौ निगृह्य निगृह्य परकोटयन वा प्रमाजयन् वा नातिकामति १। आचार्योपाध्यायः - अन्तरुपाश्रेयस्य उच्चारप्रस्रवणं विवे. चयन् वा विशोधयन् वा नातिनामति २। आचार्योपाध्यायः प्रभुः इच्छा वैगवृत्त्यं कुर्यात् इच्छा न कुर्यात् ३। आचार्योपाध्यायः- अन्तरुपाश्रयस्य एकरात्रं वा द्विरात्रं वा एकाकी वसन् नातिकामति, ४], आचार्योपाध्यायो बहिरुपाश्रयस्य एकरात्रं वा द्विरात्रं वा वसन् नातिकामति ५ ॥१०.२८,॥ .. :... .
- टीका- आयरियउवज्झायस्स' इत्यादि-... . आचार्योपाध्यायस्य-आचार्यः-केपांचिदर्थमदातृत्वात् । स एंव उपाध्यायः केपांचित् साधूनां सूत्रप्रदातृत्वात् , आचार्यश्चासौ उपाध्याय चेति आचार्योपाध्याय, यद्वा-आचार्योऽन्यः, उपाध्यायश्चान्यः,उभयोः समाहारे-आचार्योपाध्याय, तस्आचार्योपाध्यायस्य आचार्योपाध्याययोर्वा खल-निश्चयेन गणे-साधुसमुदाये पञ्च अतिशेषा-अतिशयाः अन्यसाध्वपेक्षया प्रज्ञप्ता: कथिताः । तद्यथा-आचार्योंपाध्यायः-आचार्योपाध्यायपदविशिष्ट एकः साधुः: आचार्यत्वोपाध्यायत्वविशिष्टं
"आयरिय उवज्झायस्स.णं गणसिइत्यादि।
आचार्योपाध्यायके अथवा आचार्य और उपाध्यायके गणमें पांच अतिशेष अन्य साघुकी अपेक्षा अतिशय कहे गये हैं, वे इस प्रकारले हैं-"आयरिय उषज्झाए अंतो उबस्सयस्त" इत्यादि । । । । . जो आचार्योपाध्याय-आचार्यरूप उपाध्याय किन्हीं. किन्हीं साधुऑको अर्थ और सूत्र.. प्रदाता. होने, से, आचार्य रूप और उपाध्याय रूप हुआ ऐसा वह !. आचार्योपाध्याय अथवा स्वतंत्र उपाध्याय-उपाश्रयके भीतर शिष्यजनको इस अभिः प्रायसे ऐसा कहकर “कि चरणों परकी धूलिको झटकारनेसे उड़ी हुई चरण रज अन्यके ऊपर पड़ जाती हैं, अतः वे न पड जायें इसलिये चरणोंको उपाश्रयके बाहरही झटकार लेना चाहिये, " उपाश्रयके भीतर .." आयरिय उवज्झायरस णं गणंसि " त्याहि , ( 1:
આચાર્યોપાધ્યાયમાં અથવા આચાર્ય અને ઉપાધ્યાયમાં, પાંચ અતિશેષ એટલે કે અન્ય સાધુઓની અપેક્ષાએ અતિશય કહૃાા છે. તે પાંચ અતિશયે नाये प्रमाणे -" शायरिगउवज्झाए अंतो उवस्त्रयस्म " त्या- साया. ચૈપાધ્યાય-આચાર્ય રૂપ ઉપાધ્યાય કઈ કઈ સાધુઓને અર્થના દાતા હોવાને કારણે આચાર્ય રૂપ ગણી શકાય છે અને કઈ કઈ સંધુઓને સૂત્રના પ્રદાતા હોવાથી તેઓ ઉપાધ્યાય રૂપ ગણાય છે, એવાં તે આચાર્યોપાધ્યાય અથવા સ્વતંત્ર આચાર્ય અને સ્વતંત્ર ઉપાધ્યાય ઉપાશ્રયની અંદર શિષ્યોને આ