________________
स्थाना
१९६
२। तथा - कृशीलः - उत्तरगुणप्रतिसेवनेन संज्ज्वलनकपायोदयेन वादुपितत्वात् कुत्सितं शीलम् = अष्टादशशीलाङ्ग सहस्रभेदं यस्य स तथा । अयं प्रतिसेवनाकुशील कपायकुशीलभेदाद् द्विविधः । तत्र ये नैर्ग्रन्थ्यमापन्ना अपि अनियतेन्द्रियत्वात् पिण्डविशुद्धिसमितिभावना तपः प्रतिमाभिग्रहादिषु उत्तरगुणेषु कथंचित् किंचिदेव विराधनां कुर्वन्तो जिनानामुल्लइयन्ति ते प्रतिसेवनाकुशीलाः । ये तु संयता सन्तोऽपि कथंचिदुदीरितसंज्वलनकपाया भवन्ति ते कपायकुशीला इति । तथा-निर्ब्रन्थः-निर्गतो ग्रन्थाद - मोहनीयाभिधाद् यः सः । अयं च क्षीणकषायोपशान्तमोहभेदेन द्विविध इति ४
अतः इनका संघम अतिचार युक्त होता है। उत्तर गुणोंके प्रतिसेवन से अथवा संज्वलनकषाय के उदय से दूषित होने से १८००० शील के भेद जिसके कुत्सित हैं वह कुशील है, यह कुशील प्रतिसेवना कुशील और कषाय कुशीलके भेदसे दो प्रकारका है । जो निर्ग्रन्थभावको प्राप्त हुए भी अनियत इन्द्रियवाले होने से पिण्ड वि शुद्धि समिति भावना तप एवं अभिग्रह आदिरूप उत्तर गुणोंमें किसी तरह से कुछ थोडी बहुत विराधना करते हुए जिनाज्ञाका उल्लङ्घन करते हैं वे प्रतिसेवनाकुशील हैं, तथा जो संगत होते हुए भी कथञ्चित् उदय प्राप्त संज्वलन कषायवाले होते हैं वे कपायकुशील हैं । तथा जो मोहनीय रूप ग्रन्थसे निर्गत होता है, वह निर्ग्रन्थ है यह नि ग्रन्थ क्षीण कषाय और उपशान्त मोहके भेदसे दो प्रकारका होता है,
ઉત્તરગુષ્ણેાના પ્રતિસેવનથી અથવા સ`જવલન કષાયના ઉદયથી દૂષિત થવાને કારણે જેના ૧૮૦૦૦ શીલના ભેદ કુત્સિત થયેલા છે, એવા સાધુને કુશીલ કહે છે તેના બે ભેદ કહ્યા છે—(૧) પ્રતિસેવનાકુશીલ અને (२) उषा शील.
જે સાધુ અનિયત ઇન્દ્રિયવાળા ( ઇન્દ્રિયેાપર કાબૂ રાખવાને અસમ) होवाने अर पिंडविशुद्धि, समिति, भावना, तप, प्रतिमा भने अलिग्र આદિ રૂપ ઉત્તરગુ@ામાં કોઇપણ પ્રકારે વધુ એછી વિરાધના કરતા હૈડાવાથી જિનાજ્ઞાનું ઉલ્લ ઘન કરે છે, તે સાધુને પ્રતિસેવનાકુશીલ કહે છે. સયત હાવા છતાં પણ જેમનામાં સંજવલન કષાયને વધુ એછો. ઉદ્દય હાય છે, એવા સાધુઓને કષાય કુશીલ કહે છે.
જે સાધુ માહનીય રૂપ ગ્રન્થ ( બન્ધન) થી મુક્ત હાય છે, તેને નિગ્રંથ કહે છે. તે નિગ્રંથના નીચે પ્રમાણે એ ભેદ કહ્યા છે(૧) ક્ષીણુકષાય अने (२) उपशान्तभीड.