________________
स्थानाजसो स्थलानि पूरयन्ति, तं संवत्सरम् अभिवद्धितम् आह तीर्थकृत्मभृतिरिति हे शिष्य ! त्वं जानीहि । यद्यपि सूर्यतेजसा पृथिव्यादयस्ताप्यन्ते तथापि उपचारात् क्षणादयोऽपि तथोच्यन्ते, इति ॥ मू० २० ॥ ___ अनन्तरमुत्रे संवत्सर उक्तः । संवत्सरश्च कालः, काले व्यतीते तु शरीरिणां शरीरान्निर्गमो भवतीत्यतस्तन्मार्ग निरूपयति____ मूलम्-पंचविहे जीवस्त णिजाणमग्गो पण्णत्ते, तं जहापाएहिं १ ऊरूहि २ उरेणं ३ लिरेणं ४ संव्वंगेहिं ५॥ पाएहिं णिजाणमाणे निरयरगामी भवइ । ऊरूहि णिजाणमाणे तिरियगामी भवइ २॥ उरेणं णिजाणमाणे मणुयगामी भवइ ३॥ सिरेणं णिजाणमाणे देवगामी भवइ ४, सव्वंगेहिं णिजाणमाणे सिद्धिगइपज्जवलाणे पएणते ५॥ सू०२१ ॥
छाया-पञ्चविधो जीवस्य निर्माणमार्गः प्रज्ञप्तः तद्यथा-पादाभ्याम्, १ अरूभ्याम् २, उरसा ३, शिरमा ४, सङ्कि: ५। पादाभ्यां निर्यान निरयगामी भवति । अरुभ्यां निर्यान् तिर्यग्गामी भवति २। उरसा निर्यान् मनुजगामी भवति ३। शिरसा निर्यान् देवगामी भवति ४। सर्वाङ्ग निर्यान् सिद्धिगतिपर्यवसानः मशप्तः ।। सू० २१ ॥ भर देती हैं, उस संवत्सरका नाम अभिवद्धित संवत्सर है। ऐसा तीर्थंकर आदिकोंने कहा है, मो हे शिष्य ! तुम इस कथन पर विश्वास करो । यद्यपि सूर्यकी किरणोंसे पृथिवी आदि तपाये जाते हैं क्षणादिक नहीं परन्तु उपचारसे वे भी तपाये जाते हैं, ऐसा कह दिया जाता है, इसीलिये क्षणादिक तपाये जाते हैं ऐसा कह दिया गया है । सू० २० ॥
इस पूर्वोक्तमें संवत्सर कहा गया है, यह संवत्सर कालरूप होता है। कालके व्यतीत होने पर शरीरधारियोंका शरीरसे निर्गम होताहै, હિંત સંવત્સર છે, એવું તીર્થકરેએ કહ્યું છે. તે હે શિષ્ય ! તું આ કથનને વિશ્વાસપૂર્વક સાચું માની લે. જો કે સૂર્યના કિરણે વડે પૃથ્વી આદિને તપાવવામાં આવતાં નથી, છતાં પણ અહીં ઔપચારિક રીતે એવું કહેવામાં આવ્યું છે કે ક્ષણ, લવ આદિ સૂર્યના કિરણે વડે તપે છે, જે સૂ૨૦ છે
આગલા સૂત્રમાં સંવત્સરની પ્રરૂપણ કરવામાં આવી. તે સંવત્સર કાળ. રૂપ હોય છે. આયુકાળ પૂરો થતાં શરીરધારીઓને આત્મા શરીરમાંથી નીકળી