________________
सुचा का स्था०५३०३ सू०३२ जम्बूद्वीपादेयथावस्थितभावनिरूपणम २८५ वती महानदी पञ्च महानधः समाप्नुवन्ति, तद्यथा-इन्द्रा १, इन्द्रसेना २, सुपेणा ३ वारिषेणा ४ महाभोगा ।।४।। सू० ३२ ॥ ___टीका-'जंबुद्दीवे दीवे ' इत्यादि
व्याख्या स्पष्टा । नवरं-जम्बूद्वीपाख्यमन्दरपर्वतस्य दक्षिणे-दक्षिणदिशि भरतक्षेत्रे गङ्गा नाम महानदी वर्तते, तत्र पञ्च महानद्यः समाप्नुवन्ति-संगता भवन्ति । शेषं स्पष्टम् ।। सू० ३२॥ ___ अनन्तरसूत्रे भरतक्षेत्रे स्थिता महानद्यः प्रोक्ताः, तत्प्रस्तावात् सम्प्रति तद्वति तीर्थकर सम्बन्धि सूत्रमाह____ मूलम्-पंच तित्थगरा कुमारवासमझे वासित्ता मुंडा जाव पवइया, तं जहा-वासुपुजे १ मल्ली २ अस्टिनेनी ३ पासे ४ वीरे ५॥ सू० ३३ ॥ ___ छाया-पश्च तीर्थकराः कुमारवासमध्ये उपित्वा मुण्डा यावत् प्रबजिताः, तद्यथा-वासुपूज्यो १ मल्लिः २ अरिष्टनेमिः ३ पार्श्वः ४ वीरः ५॥ सू० ३३ ॥ जो महानदी है, उसमें पांच महानदियां मिली हैं जैसे-कृष्णा १ महाकृष्णा २ नीला ३ महानीला ४ महातीरा ५ (३) ____ जम्बूद्वीप नामके द्वीपमें मन्दर पर्वतकी उत्तर दिशामें जो रक्ता. चती नामकी महानदी है, उसमें भी पांच महानदियां मिली हैं जैसेइन्द्रा१ इन्द्रसेना२ सुषेणा३ बारिषेणा४ और महाभोगा (४)०३२॥
इस ऊपर के सूत्र में भरतक्षेत्र में स्थित जो महानदियां हैं, वे प्रकट की गई हैं, अघ इसी भरतक्षेत्रके सम्बन्धको लेकर उसमें हुए जो तीर्थंकर हैं उनके विषयमे सूत्रकार सूत्रका कथन करते हैंનામની મહાનદી છે, તેને નીચેની પાંચ મહાનદીઓ મળે છે--(૧) કૃષ્ણ, (२) भाए!, (3) नlal, (४) भडनी मने (५) मडाती। ॥ ॥
જબૂદ્વીપ નામના દ્વીપમાં મન્દર પર્વતની ઉત્તર દિશામાં જે રક્તાવતી નામની મહાનદી છે તેને જે પાંચ મહાનદીઓ મળે છે તેમના નામ નીચે प्रभाव छ-(१) छन्द्री, (२) छन्द्रसेना, (3) सुषेय, (४) पारिषष्य। सने (५) भडाना। ४ ॥ सू. ३२ ॥
ઉપરના સૂત્રમાં ભરતક્ષેત્રમાં આવેલી મહાનદીઓનાં નામ પ્રકટ કરવામાં આવ્યા. હવે સૂત્રકાર એ જ ભરતક્ષેત્રમાં થઈ ગયેલા તીર્થકરેના વિષયમાં ४यन रे छ. "पंच तित्थगरा कुमारवासमझे" त्याह