________________
૨૬૦
स्थानानसूत्रे
सकलैरङ्गैः निर्यान=शरीराद् निर्गच्छन् जीवः सिद्धिगतिपर्यवसानः गतेः पर्यव सानं पर्यन्तो गतिपर्यवसानं सिद्धो गतिपर्यवसानं यस्य सः - सिद्धिपदगामी प्रज्ञप्तः =मरूपितस्तीर्थक्रुद्भिरिति ।। ० २१ ॥
शरीरिणः शरीरान्निष्क्रमणमायुपश्छेदे भवतीति छेदनं पञ्चविधत्वेनामूलम् - पंचविहे छेय पण्णत्ते, तं जहा- उप्पायछेयणे १ विपछेयणे २ बंधच्छेयणे ३ पएसच्छेयणे ४ दोधारच्छेयणे ५। ॥ सू० २२ ॥
छाया - पञ्चविधं छेदनं मज्ञप्तं, तद्यथा = उत्पादच्छेदनं १, व्ययच्छेदनं २, वन्धच्छेदनं ३ प्रवेशच्छेदनं ४ द्विधाकारच्छेदनम् ५ ॥ भ्रू० २२ ॥ टीका - पंचविहे ' इत्यादि
,
"
छेदनं विभजनं पञ्चविधं प्रज्ञप्तम्, पञ्चविधत्वमेवाह - तद्यथा-उत्पादच्छेदनम्उत्पादो- देवत्वादि पर्यायान्तरस्य उत्पत्तिः तेन छेइनं जीवादिद्रव्यस्य विभजरूप समस्त अङ्गों से होकर निकलना है, वह सिद्धिपद गामी होता है । ऐसा तीर्थंकरों का कथन है ॥ म्रु० २१ ॥
जीवका शरीर से निकलना आयुके छेद होने पर होता है, अतः अथ सूत्रकार छेद में पंच प्रकारताका कथन करते हैं
"पंचविहे पणे पण्णत्ते" इत्यादि मूत्र २२ ॥
छेदन पाँच प्रकारका कहा गया है, जैसे- उत्पादच्छेदन १ व्यव च्छेदन २ बन्धच्छेदन ३ प्रदेशच्छेदन ४ और द्विधाकारकच्छेदन ५ | टीकार्थ - विभजनका नाम छेदन है, यह छेदन उत्पाद छेदन आदि के भेद से पाँच प्रकारका जो कहा गया है, उसका तात्पर्य ऐसा है, कि जो छेदनઉત્પન્ન થાય છે. જે જીવ ચરણાદિ રૂપ સમસ્ત અગેામાંથી નીકળે છે, તે सिद्धिगतिमां गमन कुरे छे, मेवु' तीर्थ १२ लगवानानुं स्थन छे. ॥ सू २१ ॥ જ્યારે આયુના બધના છેદ થાય છે, તૂટે છે, ત્યારે જ જીવ શરીરમાંથી નીકળે છે. તેથી હવે સૂત્રકાર છેદના પાંચ પ્રકારેની પ્રરૂપા કરે છે.
" पंचविहे छेयणे पण्णत्ते " त्याहि
વિભજન અથવા તૂટવા રૂપ ક્રિયાનું નામ છેઠન છે. તેના નીચે પ્રમાણે यांग प्रा२ ह्या छे – (१) उत्पाद छेहन, (२) व्यूवरछेहन, (3) मन्धछेदन, (४) अहेशर छेदन भने (4) द्विधार छेदन.
ટીકા-જે છેદન રૂપ વિભજન દેવત્વ આદિ અન્ય પર્યાયની ઉત્પત્તિને લીધે થાય છે, તેનું નામ ઉત્પાદચ્છેદન છે આ કથનને ભાવાર્થ એ છે કે પ્રત્યેક