________________
स्थानानसूत्रे
मुत्तौऽसंख्येयाः समया इति २ प्रदेशानन्तर्यम् - निर्विभागावयवरूपाणां प्रदेशानाम् आनन्तर्यम् ३। समयानन्तर्यम् समयानाम् आनन्तर्यम् ४ । एतद्द्वयं प्रतीतमेव । तथा सामान्यानन्तर्यम् - पत्र उत्पादव्ययादिरूपं विशेषणं न विवक्ष्यते, एवंविधं यदनन्तर्यमात्रं तत् सामान्यानन्तर्यम् ५। अथवा श्रामण्यानन्तर्यमितिच्छाया । श्रामण्यस्य आनन्तर्यम् - सातत्यम् । एतत् आकर्षविरहेण बहुजीवापेक्षया श्रामण्यप्रतिपत्त्या वा बोध्यम् । एतत्पुनरष्टौ समया इति ॥ म्रु० २३ ।।
૧૬૪
पूर्व समयदेशानाम् आनन्तर्यमुक्तम्, समयाः प्रदेशाश्वानन्वा एव भव न्तीति अनन्तस्य पञ्चविधत्वमाह-
मूलम् - पंचविहे अनंतर पण्णत्ते, तं जहा - णामानंतर १ ठवणानंतर २ दवाणंतर ३ गणणानंतर ४ पसानंतर ५। अवा पंचविहे अनंतर पण्णत्ते, तं जहा - एगओनंतर १ होना यह व्ययानन्तर्य है, जैसे- नरकगति में जीवोंका व्ययानन्तर्य उत्कृष्टसे असंख्यात समयका है, निर्विभाग अवपत्ररूप प्रदेशोंका जो आनन्तर्य है वह प्रदेशानन्तर्य है । समयोंका जो आनन्तर्यहै, वह सम यानन्तर्य है, प्रदेशानान्तर्य और समयानन्तर्य ये दो प्रतीतही हैं । जिस आनन्तर्यमें उत्पाद, व्यय आदिरूप विशेषण विवक्षित न हो ऐसा जो आनन्तर्य है वह सामान्यानंतर्य है, अथवा "सामण्णाणतरिए" की संस्कृत छाघा श्रामण्यानन्तर्य ऐसा भी होती है, यह आक के विरहसे अथवा बहु जीवोंकी अपेक्षासे या श्रामण्य की प्रतिपत्तिसे होता है, यह आठ समयका होता है ॥ सू. २३ ॥
તેનુ નામ વ્યયાન્તય છે. જેમકે નરક ગતિમાં જીવાનુ` વ્યયાનન્તય વધારેમાં વધારે અસખ્યાત સમયનુ છે. નિવિભાગ અવયવ રૂપ પ્રદેશાનુ' જે આન न्तथ छे, तेनु' नाभ प्रदेशानन्तरं छे. समयानु ? मानन्तर्य छे, तेनुं नाम સમયાનન્તય છે. પ્રદેશાનાન્ત અને સમયાનાન્તય, એ છે પ્રતીત જ છે જે આનન્તમાં ઉત્પાદ, વ્યય, આદિ રૂપ વિશેષજી વિક્ષિત ન હેાય એવા માનન્તયને સામાન્યાન્તય કહે છે. અથવા " सामण्णाणंतरिए " नी संस्कृत છાયા શ્રામઘ્યાનન્તય પણ થાય છે. તે આના વિરહથી અથવા મહુ જીવેાની અપેક્ષાએ અથવા શ્રામણ્યની પ્રતિપત્તિની અપેક્ષાએ હાય છે. તે सभय होय हे ॥ सू. २३ ॥