________________
सुधा का स्था०५ ३०३सू०११ अधोलोको लोपवत अतीन्द्रियमानि० २२५ रोलए ४ अप्पइट्ठाणे ५। उडलोए णं पंच अणुत्तरा महइमहालया महाविमाणा पण्णत्ता, तं जहा-विजए १ वैजयंते २ जयंते ३ अपराजिए ४ सव्वदसिद्धे ॥ सू० ११ ।।
छाया--अधोलोके खलु पञ्च अनुत्तरा महातिमहालयाः महानिरयाः प्रज्ञप्ताः, तद्यथा-कालो १ महाकालो २ रौरवो ३ महारौरवः ४ अप्रति ठान: ५। ऊर्ध्वलोके खलु पञ्च अनुत्तरा महातिमहालया महाविमानाः प्रज्ञप्ताः, तद्यथा-विजयो १ वैजयन्तो २ जयन्तः ३ अपराजितः ४ सर्वार्थसिद्धः ५ ।मु० ११।।
इन पूर्वोक्त धर्मास्तिकाय आदि से अतिरिक्त भी अतीन्द्रिय पदा. धों को जिन भगवान् जानते हैं, यही बात प्रकट करने के लिये अपोलोकवी अलोवती अतीन्द्रिय सामोशी प्ररूपणा अघ सूत्रकार पांच स्थानोले करते हैं--'अहोलोएणं पंच अणुत्तरा' इत्यादि सून ११॥..
सूत्रार्थ--इस सूत्रको व्याख्या स्पष्ट है-अधोलोकमें साल पृथिवी हैं उनमें जो सातवीं पृथिवी है, उसमें पांच अनुत्तर बहुत बड़े विशाल महानिरय कहे गये हैं, उनके नाम इस प्रकार से हैं-काल १ महाकाल २, रौरव ३, महा रौरव ४, और अप्रतिष्ठान ५, उवलोकमें पांच नाम अनुत्तर महाविमान जो कि बहुत बडे विशाल कहे गये हैं, उनके नाम इस प्रकार से हैं-विजय १ वैजयन्त २ जयन्त ३ अपराजित ४ और सर्वार्थ सिद्ध ५।
આ પૂર્વોક્ત ધર્માસ્તિકાય આદિ સિવાયના અન્ય અતીન્દ્રિય પદાર્થોને પણ જિન ભગવાન જાણે છે એ જ વાતને પ્રકટ કરવા માટે સૂત્રકાર હવે અલેકવર્તી અને ઉર્વવર્તી અતીન્દ્રિય ભાવની પ્રરૂપણ પાંચ સ્થાનની अपेक्षा ४२ छ. " अहोलोएण पंच अणुत्तरा " त्याह
સૂત્રાર્થ–આ સૂત્રની વ્યાખ્યા સુગમ છે અલોકમાં સાત પૃથ્વી (રત્નપ્રભા આદિ નરકે) છે. તેમાંની જે સાતમી પૃથ્વી છે તેમાં પાચ અનુત્તર (ઘણાજ विशा) २४वास मासा छ. तमना नाम मा प्रमाणे छ-(१) ल, (२) मास, (3) पोप, (४) मडारी२३ गने () मप्रतिष्ठान.
ઉર્વલોકમાં પ ચ અનુત્તર મહાવિમાને છે તેમનાં નામ આ પ્રમાણે छे-(१) मिश्य, (२) वैश्यन्त, (3) ४य-1, (४) मपराजित गने (५) સર્વાર્થસિદ્ધ,
स्था०-२९