________________
२५२
स्थानागसूत्र भागाध ( ३८३ ४४-६२) भवन्तीति । एभिश्चन्द्रादिभिः पञ्चभिः संवत्सरेरेकं युगं भवति । तत्राभिवद्धितसंवत्सरेऽधिकमासो बोध्य इति । युगसंवत्सरमतिपादिका गाथाऽन्यत्रैवमभिहिता, । तथाहि
"चंदो बदो अभिवडिओ य चंदमभिवडिओ चेव ।
पंच सहियं जुगमिणं, बिट्ट तेल्लोकदंसीहि ॥ १ ॥" छाया-चन्द्रश्चन्द्रोऽभिवद्धितश्च चन्द्रोऽमिवर्द्धितश्चैव ।
पञ्चसहितं युगभिदं दृष्टं त्रैलोक्यदर्शिभिः ।। १ ।। इति । -तथा-प्रमाणसंवत्सरः नक्षत्रः १ चन्द्रः २ पातुः ३ आदित्यः ४ अभिवद्धित ५ इति पञ्चविधः । तत्र-नक्षत्रः नक्षसंवत्सरः पूर्वोक्तलक्षणः । पूर्वस्माद विशेषस्त्वयम्-तत्र नक्षत्रमण्डलस्य चन्द्रभोगमात्रं विवक्षितम् । इह तु दिन तदभागादिप्रमाणमिति विशेषः ।१। तथा-चन्द्र - चन्द्रसंवत्सर उक्त लक्षण एव । २ । विशेषस्त्वयं-तत्र तस्य युगावयवत्वमा विवक्षितम् , इइ
इन चन्द्रादिक पांच संवत्सरोंसे एक युग बनता है, अभिवद्धित संवत्सरमें अधिक लाल होता है, युग संवत्सर की प्रतिपादिक गाथा अन्यत्र इस प्रकारले कही गई है-"चंदो चंदो अभिवडिभोय" इत्यादि।
तथा-प्रमाण सवलर-पांच प्रकारका कहा गया है-जैसे नक्षत्र १ चन्द्र २ ऋतु ३ आदित्य ४ और अभिवद्धित ५ इनमें पूर्वोक्त लक्ष. णघाला नक्षत्र शब्दले गृहीत हुआ है। पूर्वकी अपेक्षा इसमें ऐसी विशेषता है कि वहां नक्षत्र मण्डलका चन्द्रभोग मात्र विवक्षित हुआ है, उक्त लक्षणयाला चन्द्र संघरसरही यहां चन्द्र शब्दसे विवक्षित हुआ है । परन्तु उसकी अपेक्षा यहां ऐसी विशेषता है, कि वहां पर युगकी
ન્સરના ૩૮૩૪૪૬૨ દિવસ થાય છે. આ ચન્દ્રાદિક પાંચ સંવત્સરને એક યુગ બને છે. અભિવદ્વિત સંવત્સરમાં એક અધિક માસ હોય છે. યુગ સંવન્સરનું પ્રતિપાદન કરતી ગાથા અન્યત્ર આ પ્રમાણે કહી છે
" चदो पदो अभिवढिओ य" त्याहि.
तथा प्रमाण सवत्स२ पाय प्रा२नु प्रयु छ-(१) नक्षत्र, (२) यन्द्र, (३) तु, (४) साहित्य म२ (५) ममिवर्द्धित. पूरित सक्षपाणु नक्षत्र સંવત્સર જ અહીં નક્ષત્ર પદથી ગૃહીત થયું છે. અહીં પૂર્વની અપેક્ષાએ એટલી જ વિશેષતા છે કે ત્યાં નક્ષત્રમ ડળના ચન્દ્રભેગની જ માત્ર વિવક્ષા કરવામાં આવી છે, અને અહીં દિન અને દિનને ભાગ આદિ પ્રમાણુ વિવશિત થયેલ છે. ઉપર્યુક્ત લક્ષણવાળું ચન્દ્ર સંવત્સર જ અહીં શાખ વડે વિવક્ષિત થયું છે. પરંતુ તે કથન કરતાં અહીં એટલી જ વિશેષતા છે કે