________________
स्थानामसूत्र ___ आचार्यस्य गणादपक्रमणमनन्तरसूत्रे प्रोक्तम् । आचार्यस्तु ऋद्धिमाने भवतीति ऋद्धिमतो मनुष्यविशेपानाह___ मूलम्-पंचविहा इंडिमंता मणुरमा पण्णता, तं जहाअरहंता चक्कवट्टी बलदेवा वासुदेवा भावियप्पाणों अणगारा ॥ सू० ३०॥
॥ इइ पंचमटाणस्स बिइओ उदेसो । छाया-पञ्चविधा ऋद्धिस तो मनुष्याः प्रज्ञप्ताः, तद्यथा-अर्हन्तः, चक्रवर्तिनः, बलदेवाः, वासुदेवाः, भावितात्मानोऽनगाराः ॥ सू० ३०॥
॥ इति पञ्चमस्थानस्य द्वितीय उद्देशः ॥ टीका-पंचविहा' इत्यादि
ऋद्धिमन्तः-ऋद्धि-लब्धिः, सा च-आमगोपधिः विगुडोपांवः, श्लेष्मीपधिः-१-जल्लौपधिः २ जल्लो मलः, स एव ओपधिः, सायधिः, संभिन्नश्री .... आचार्यका गणसे उपक्रमण (निकलना) अनन्तर मूत्र में कहा गया है, आचार्य तो ऋद्धि वालाही होता है, अतः अब सूत्रकार ऋद्धिवाले मनुष्य विशेषोंका कथन करते हैं___ पंचविहा इड्मिता मणुस्सा- पण्णत्ता' इत्यादि सूत्र ३०॥ . . . टीकार्थ--ऋद्धिवाले मनुष्य पांच प्रकार के कहे गये हैं जैसे-अन्ति १ चक्रवर्ती २ वलदेव ३ वासुदेव ४ और भावितात्मा अनगार ५ ऋद्धि नाम लब्धिका है, यह ऋद्धि अनेक प्रकार की होती है, जैसे-आमीपधि १. वि डौषधि २ श्लेष्मौषधि ३ जल्लोषधि ४ सषिधि .५ - આગલા સૂત્રમાં આચાર્યના ગણમાંથી અપક્રમણ (નીકળી જવાની ક્રિયા છે. ના કારણે પ્રકટ કરવામાં આવ્યા. આચાર્યો તે ઋદ્ધિવાળા હોય છે. તેથી
वे सूत्र४.२ ऋद्धिसपन्न विशिष्ट व्यतिमातुं ४थन ४२ छ. . . . .' - पंचविहा इढिीमता मणुस्सा पण्णत्ता " त्या
द्विसपन्न मनुष्याना नाय प्रमाणे पाय २ ४६॥ ॐ-(१) मत, १२) यता, (3) महेव, (४) वासुदेव भने () मावितामा मसार,
दिभेट धि. तेना मने मारे। हा छ.. रेम (१) मामशौषधि, (२) विध्रुषधि, (७) मौषधि, (४) reaौषधि, (५) सवी पधि,