________________
-
-
-
सुधा टीका स्था.५उ.२स्लू २८ आचार्योपाध्यायातिशयनिरूपणम् १५५ तच्च प्रत्युपेक्षणपूर्वकमेव भवति । प्रत्युपेक्षणं च चक्षुयापार एवेति सप्तभङ्गा अत्र भवन्ति । तथाहि-न प्रत्युपेक्षते न च प्रमाष्टि-इति प्रथमो भङ्गः। न प्रत्यु. पेक्षते प्रमाष्टिं चेति द्वितीयो भङ्गः । प्रत्युपेक्षते न च प्रमाष्टि-इति तृतीयो भङ्गः। प्रत्युपेक्षते प्रमार्टि चेति चतुर्थों भङ्गः । प्रत्युपेक्षणं प्रमार्जन च दुष्ठुतया मुष्टुतया चापि भवतीति चतुर्थे भङ्गे चत्वारो भङ्गा बोध्याः । तत्र दुष्प्रत्युपेक्षते दुष्पमार्टि-इति प्रथमो भङ्गः । दुष्प्रत्युपेक्षते सुप्रमाष्टिं इति द्वितीयो भङ्गः। सुप्रत्यु. टन रूप पैरोंका झटकारना प्रमार्जन विशेषरूप ही है, यह प्रत्यु पेक्षणपूर्व. कही होता है, और प्रत्युपेक्षण-पडिलेहण चक्षुव्यापार रूप होता है, अतः यहां सात मङ्गा होते हैं-जैसे-" न प्रत्युपेक्षते न प्रमाष्टिं १" न वह प्रत्युपेक्षा करताहै, और न प्रमार्जना करता है ? "न प्रत्युपेक्षते प्रमाष्टिं च २" प्रत्युपेक्षा तो नहीं करता है पर प्रमार्जना करता है २ "प्रत्युपेक्षते न च प्रमाटि ३" प्रत्युपेक्षा तो करता है, पर प्रमार्जना नहीं करता है ३ " प्रत्युपेक्षते प्रमाष्टिं च ४" और प्रत्युपेक्षा भी करता है,
और प्रमार्जना भी करता है ४ इस चतुर्थ भङ्गाके भी चार भंग होते हैं, क्योंकि प्रत्युपेक्षण और प्रमार्जन दुष्ठुरूपसे विना उपयोगके और सु. "ठुरूपसे उपयोगसे भी होते हैं, वे चार भंग इस प्रकारसे हैं " दुष्प्रत्युपेक्षते दुष्प्रमाटि १" यदि वह अलावधानीसे अच्छी तरहसे नहीं उपयोग दिये विना ही-प्रत्युपेक्षा करता है, और प्रमार्जना करता है, तो वह प्रथम भंगवाला है । " दुष्प्रत्युपेक्षते सुप्रमाष्टि २” यदि वह प्रत्यु: પ્રમાર્જન કરાવી શકે છે જેહરણ આદિ વડે બને પગને કઈ સાધુ પાસે ઝપટાવવા એ પણ પ્રમાર્જન વિશેષરૂપ જ હોય છે. તે કિયા પ્રત્યુપેક્ષણપૂર્વક થાય છે, અને પ્રત્યુપેક્ષણ ચક્ષુવ્યાપાર રૂપ હોય છે, તેથી અહીં રાત ભાંગા (विपी ) मन छ “न प्रत्युपेक्षते न प्रमाष्टि" (१) ते प्रत्युपेक्षा ४२ते। नथी भने प्रभारी ना ५४] ४२तो नथी. (२) “ न प्रयुपेक्षते न प्रमाष्टिं च" अत्युपेक्षा त ४२तो नयी ५ अमाना रे छ (3) प्रत्युपेक्षते नप प्रमाटि" प्रत्युपेक्षा तो ४२ 2, ५ प्रभा ना ४२ नथी. (४) प्रत्यक्ष प्रमाष्टिं च" प्रत्युपेक्षा ५ ४३ छ भने प्रभान पY ४२ छे. या योया ભાંગાના પણ ચાર ભાંગી પડી શકે છે, કારણ કે પ્રત્યુપેક્ષણ અને પ્રમાર્જન દુષ્ટ રૂપે (ઉપયોગ રહિત પ) અને સુહુ રૂપે (ઉપયોગ સહિત) પણ થાય छे. ते या२ मin नीय प्रमाणे समा . “ दुष्प्रत्युपेक्षते दुष्प्रमाप्टिं"नते અસાવધાનીથી પ્રત્યક્ષા કરે છે અને અસાવધાનીથી પ્રમાર્જના કરે છે, તે स्था०-१९