________________
__सुधा टीका स्था०५ उ०२ सु०२६ ऋषभादि तीर्थकरविपये निरूपणम् १२९
___ अनन्तरं मनुष्यक्षेत्रस्थानि पर्वतादिरूपाणि वस्तूनि प्रोक्तानि, सस्पति तदधिकारादेव भग्तक्षेत्रस्य वर्तमानावसर्पिणीभूषणानाम् ऋपभादीनां सम्बधिक किंचित् प्ररूपयति
मूलम् - उसंभेणं अरहा कोसलिए पंच पणुलयाई उड्डूं उच्चत्तेणं होत्था । भरहे णं राया चाउरंतचकवट्टी पंच धणुस. याइं उडुउच्चत्तेणं होत्था । बाहुवली णं अणगारे एवंचेव । बंभी णामं अज्जा एवं चेव । एवं सुंदरी वि ॥ सू० २५ ॥ ___ छाया-ऋषभः खलु अर्हन् कौसलिकः पञ्च धनुश्शतानि ऊर्ध्वम् उच्चत्वेनाभवत् । भरतः खलु राजा चातुरन्तचक्रवर्ती पश्च धनुश्शतानि ऊर्ध्वमुच्चत्वेनाभवत् । वाहुबली खलु अनगार एवमेव । ब्राह्मीनामार्या एवमेव । एवं सुन्दरी अपि २५॥
टीका-' उसमेण ' इत्यादिव्याख्या स्पष्टा । नवरं कोसले भवः कौसलिकाकोसलदेशोत्पन्नः। ऋषभः= आदिजिनः । भरतादयश्च तदपत्यानि वोध्यानि ॥सू० २५ ॥ चाहिये, इसीलिये वे " णवरं उसुयारा नक्षि" इस सूत्रपाठसे वर्जित किये गये हैं। सू० २४ ॥ ___ इस प्रकार से मनुष्यक्षेत्रस्थित पर्वतादिरूप वस्तुओंका कथन कर अब सूत्रकार इसी अधिकारको लेकर भरतक्षेत्र में वर्तमान अवसर्पिणी कालके भूषणरूप जो ऋषभादि हुए हैं, उनसे सम्बन्धित थोडासा कथन करते हैं । " उस भेणं अरहा कोसलिए पंच" इत्यादिटीकार्थ-कोसल देशमें उत्पन्न हुए ऋषभदेव अर्हन्त पांचसो धनुष ऊचे थे भरत राजा जो कि चातुरन्त चक्रवर्ती थे। पांचसौ धनुष ऊचे थे और ४२ मे नही “णवर उसुयारा नस्थि" मा सूत्रपा४ द्वारा वात પ્રકટ કરવામાં આવી છે કે ઈષકાર પર્વત ચાર જ હોવાથી તેમનું કથન मही' ४२ ले नही. ॥ सू. २४ ॥
આ પ્રકારે મનુષ્યક્ષેત્રના પર્વત આદિનું કથન કરીને હવે સૂત્રકાર ભરતક્ષેત્રમાં વર્તમાન અવસર્પિણીકાળના ભૂષણ રૂપ જે ત્રષભદેવ આદિ પુરુષ થયા હતા તેમને વિષે થોડું કથન કરે છે.
" उसमेणं अरहा कोसलिए पंच" त्याह
ટીકાર્થ–પેશલ દેશમાં ઉત્પન્ન થયેલા રાષભદેવ જિનેશ્વરની ઊંચાઈ પ૦૦ ધનુષપ્રમાણ હતી ચાતુરન્ત ચક્રવર્તી ભરત રાજા પણ ૫૦૦ ધનુષપ્રમાણુ ઊંચા હતા. બાહુબલી અણગાર, બ્રાહતી આર્યા અને સુંદરીની ઊંચાઈ પણ એટલી જ स्था०-१७