________________
૩૨
स्थानासूत्रे
माणे वा इक्कम ॥ ३ ॥ णिग्ग्रंथे णिग्गंथिं नात्रं आरोहमाणे वा ओरोहमाणे वा णाइक्कमइ ॥ ४ ॥ खित्तचित्तं दित्तचित्तं जक्खाइटुं उम्मायपन्तं उवसग्गपत्तं साहिंगरणं सपायच्छित्तं भत्तपाणपडियाइ क्खियं अट्टजायं वा निग्गंथे निग्बंथिं गिण्हमाणे वा अवलंबमाणे वा णाइक्कमइ ॥ सू० २७ ॥
छायाः पञ्चभिः स्थानैः श्रमणो निर्मन्थो निर्ग्रन्थों गृह्णन् वा अवलम्बमानो वा नातिक्रामति, तद्यथा-निर्ग्रन्थीं च अन्यतरः पशुजातिको वा पक्षिजातिको चा उपहन्यात्, तत्र निर्ग्रन्थो निर्मन्थीं गृह्णन् वा अवलम्बमानो वा नातिक्रामति ॥ १ ॥ निर्ग्रन्थ निर्यर्थी दुर्गे वा विपमे वा प्रस्खलन्तीं वा प्रपतन्तीं वा गृह्णन् वा अत्रलम्बमानो वा नातिक्रामति || २ || निर्ग्रन्थो निर्ग्रन्थों से के वा पढे वा पनके वा
-
इस प्रकार कारणके निर्देशपूर्वक द्रव्य प्रबुद्धका कथन करके अथ सूत्रकार भाव प्रवुद्ध में कारणके होने पर जिनराज्ञाकी अनतिक्रमणता होती है ऐसा कथन करते हैं ।
सूत्रार्थ - " पंचहि ठाणेहिं समणे णिग्गंधे " इत्यादि
पांच कारणोंसे श्रमण निर्ग्रन्थ निर्ग्रन्थी साध्वीको सहाय देता हुआ जिनाज्ञाका विराधक नहीं होता है, वे पांच कारण ये हैं- जैसे- किसी साध्वी को कोई पशु उद्धत हुआ बैल आदि या पक्षिजातिक- गीध आदि चोट पहुंचा देता है और वह गिर पड़ती है, उठ नहीं सकती है तो ऐसी स्थिति में अन्य साध्वी जनके अभाव में वहां पर स्थित हुआ साधु આ પ્રકારે કારણના નિર્દેશપૂર્ણાંક દ્રવ્યપ્રમુદ્ધનુ' કથન કરીને હુવે સૂત્રકાર એ વાતનું પ્રતિપાદન કરે છે કે અમુક સમૈગામા ભાવપ્રબુદ્ધ અમુક પ્રકાર વર્તવાથી જિનાજ્ઞાના વિરાધક ગણાતા નથી.
शुत्रार्थ - " प चहि ठाणेहि समणे णिग्गंथे " इत्यादि
નીચેના પાંચ કારણામાંથી કાઇ પણ કારણુ ઉદ્ભવે ત્યારે કોઇ શ્રમણ્ निर्भय अर्ध निर्थथीने ( साध्वीलने ) सहारे। माये, तो ते मिनाज्ञान। વિરાધક ગણાતા નથી—(૧) કાઈ ઉન્મત્ત આખàા આદિ પશુ કે ગીધ આદિ પક્ષી કેાઇ સાધ્વી પર ધસી જઇને તેમને ભૂમિપર પછાડી નાખે અને તેઓ પેાતાની જાતે ઊભા થવાને સમ ન હેાય તથા તેમને ટંકે આપીને ઊભા કરનાર કે।ઈ અન્ય સાધ્વીજી પણ ત્યા હાજર ન હાય, તે એવી પરિસ્થિતિમાં