________________
सुधा टीका स्था० ५७०२ सू०१९ संयमासंयमनिरूपणम्
१०३ यथा-याथातथ्येन आङ=अभिविधिना च यद् भगवता ख्यात कथितम्-यथाख्यातम् , यद्वा-सर्वस्मिन् जीवलोके ख्यातं-प्रसिद्धं यथाख्यातम् अकषायमिति । यथाख्यातं च तत् चारित्रं चेति यथाख्यातचारित्रम् , - तद्रूपः सयमः यथाख्यातचारित्रसंयमः । अयं च छद्मस्थस्य उपशान्तमोहस्य क्षीणमोहस्य च भवति, तथासयोगस्यायोगस्य च केवलिनो भवति । इति पञ्चमं स्थानम् ॥ सू०.१८॥ . ___संयमप्रस्तावात्सयम, तत्मतिपक्षभूतमसंयमं च माह- "
मूलम् --एगिदिया णं जीवा असमारभमाणस्स पंचविहे संजमे कजइ, तं जहा-पुढविकाइयसंजमे जाक वणस्सइकाइयसंजमे । एगिदिया णं जीवा समारभमाणस पंचविहे असंजमे कजइ, तं जहा-पुढविकाइयअसंजमे जाव वणस्लइकाइय असंजमे ॥ सू० १९ ॥. . . , छाया-एकेन्द्रियान् खलु जीवान् असमारभमाणस्य पञ्चविधः संयमः क्रियते, तद्यथा-पृथिवीकायिकसयमो यावद् वनस्पतिकायिकसंयमः एकेन्द्रियान् खलु जीवान् समारभमाणस्य पञ्चविधः असंयमः क्रियते, तद्यथा-पृथिवीकायिकासंयमो यावद् वनस्पतिकायिकासंयमः ॥ १९॥ वह यथाख्यात अकषायरूप होता है, यथाख्यात चारित्ररूप जो सयम है, वह यथाख्यातचारित्रसंयम है, तात्पर्य इसको यह है, कि यथाख्यात चारित्र संयम अकषायवाले उपशान्तमोह और क्षीणमोहको होता है, ये दोनों छद्मस्थ वीतराग कहे गये हैं और सयोग केवली १३ वें गुणस्थानवालेको एवं अयोगकेवली चौदहवें गुणस्थानवालेको होता है, ऐसा यह यथाख्यात चारित्रका कथन है । सू० १८॥ · , अप सूत्रकार इसी संयमके प्रस्तायको लेकर संयम और संयमके કથનને ભાવાર્થ એ છે કે યથાગ્યાત ચારિત્રસંયમને સદૂભાવ અકષાયવાળા ઉપશાન્તમોહ ક્ષીણમેહવાળા જીવોમાં હોય છે. તે બન્નેને છાસ્થ વિતરાગ કહે છે. સગી કેવલી–૧૩ માં ગુણસ્થાનવાળા અને અગી કેવળી ૧૪ ચૌદમાં ગુણસ્થાનવાળામાં તે સંયમને સદ્ભાવ હોય છે. આ પ્રકારનું સંયમના પાંચમાં ભેદ રૂપ યથાખ્યાતચારિત્રનું કથન સમજવું. સૂ. ૧૮ |