________________
सुधा टीका स्था०५ उ०२ सु०१६ बोधेरप्राप्ति-प्राप्तिकारणनिरूपणम्
" जियरागदोसमोहा, सधन्नू तिदसनाहकयमहिमा ।
अच्चंतसच्चवयणा, सिवगइगमणा जयति जिणा" ॥१॥ छाया-जितरागद्वेषमोहाः, सर्वज्ञाः त्रिदशनाथकृतमहिमानः । ___अत्यन्तसत्यवचनाः, शिवगतिगमना जयन्ति जिना. ॥१॥ इति ।
इति प्रथम स्थानम् १। एवमेव अर्हत् मरूपितधर्मादि विपक्वतपो ब्रह्मचर्यदेवान्तानां चतुर्णा वर्ण वदन जीवः मुलभवोधिकतासम्पादकं कर्म प्रकरोति । तत्र-अर्हत्प्ररूपितधर्मस्य वर्णवादो यथा__ "वत्थुपयासणमूरो, अइसयरयणाण सायरो जयइ ।।
सव्वजगजीव बंधुरवंधू दुविहो वि जिणधम्मो ॥१॥" छाया-वस्तुपकाशनमूर्यः, अतिशयरत्नान सागरो जयति ।
सर्व जगज्जीव बन्धुरबन्धु विविधोऽपि जिनधर्मः ॥१॥ इति । . इति द्वितीय स्थानम् २। आचार्योपाध्यायवर्णवादो यथासुलभबोधिताके सम्पादक कर्मका बन्ध करता है, अर्हन्तोंका वर्णवाद स्तुतिपाठ इस प्रकारसे कहो गया है, "जियरागदोखमोहा" इत्यादि । ____ अर्हन्त प्रभु रागद्वेषको जीतनेवाले होते हैं, वे सर्वज्ञ होते हैं, उनकी महिला इन्द्र करते हैं । उनके वचन अत्यन्त सत्य होते हैं, और नियमतः ये उसी भवले मोक्षमें जाते हैं ऐसा यह प्रथम स्थान है, इसी तरहसे अर्हत् प्ररूपित धर्मका जो वर्णवाद करते हैं, यावत् परिपक्वतप और ब्रह्मचर्यवाले देवोंका जो वर्णवाद करते हैं, ऐसे जीव सुलभयोधिताके सम्पादक कर्मका पन्ध करते हैं, अर्हत्प्ररूपित धर्मका वर्णवाद इस प्रकारसे है-" वत्थुपसायण सूरो " इत्यादि।
अर्हत्प्ररूपित धर्म वस्तुओंको प्रकाशित करने के लिये सूर्यके जैसा કરવાથી જીવ સુલભ બધિતાના સંપાદક કર્મને બધ કરે છે અહની स्तुति ७१ मा प्रमाणे २ छ- ' जियरागदोसमोहा ” ध्याह-- અહંત પ્રભુ રાગદ્વેષને જીતનારા હોય છે, તેઓ સર્વજ્ઞ હોય છે, ઈન્દ્રો પણ તેમને મહિમા ગાય છે. તેમનાં વચન સર્વથા સત્ય જ હોય છે, તેઓ એ જ ભવમાં અવશ્ય મોક્ષ પ્રાપ્ત કરે છે.” * બીજું સ્થાન--અહં ત પ્રરૂપિત ધર્મને વર્ણવાદ કરનાર જીવ પણ સુલભ બાધિતાના સંપાદક કર્મને બન્ધ કરે છે. અહંત પ્રરૂપિત ધર્મ વર્ણવાદ
या प्रभारी थाय छे. " वत्थुपसायणसूरो" त्याहि-प्र३पित धर्म વસ્તુઓને પ્રકાશિત કરવામાં સૂર્યના સમાન છે, તે અતિશય રૂપ રત્નોને स्था०-१२