________________
४५
'अन्नं पानं ' नामके पद्य नं. १४२ के बाद
यो निशि भुक्ति मुंचति तेनानशनं कृतं च षण्मासं। __ संवत्सरस्य मध्ये निर्दिष्टं मुनिवरेणेति ॥ १७४॥ 'मलबीजं ' नामके पद्य नं. १४३ के बाद
यो न च याति विकारं युवतिजनकटाक्षबाणविद्धोपि ।
सत्वेन (व) शूरशूरो रणशूरो नो भवेच्छूरः ॥ १७६ ॥ बाह्येषु दशसु' नामके पद्य नं. १४५ के बाद
क्षेत्रं वास्तु धनं धान्यं द्विपदं च चतुष्पदं । यानं शय्यासनं कुप्यं भांडं चेति बहिर्दश ॥ १७९ ॥ मिथ्यात्ववेदहास्यादिषट्कषायचतुष्टयं । रागद्वेषाश्च संगा स्युरंतरंगचतुर्दशः ॥ १० ॥ बाह्यग्रंथविहीना दरिद्रमनुजाः स्वपापतः सन्ति ।
पुनरभ्यंतरसंगत्यागी लोकेऽतिदुलभो जीवः ॥ १८१ ॥ 'गृहतो मुनिवन' नामके पद्य नं. १४७ के बाद
एकादशके स्थाने चोस्कृष्टश्रावको भवेद्विविधः । वस्त्रकधरः प्रथमः कौपीनपरिग्रहोऽन्यस्तु ॥ १८४ ॥ कौपीनोऽसौ रात्रिप्रतिमायोगं करोति नियमेन । लोचं पिछं स्वा भुक्ते ह्युपविश्य पाणिपुटे ॥ १८५ ॥ वीरचर्या च सूर्यप्रतिमा त्रैकालयोगनियमश्च । सिद्धान्तरहस्यादिस्वध्ययनं नास्तिदेशविरतानां ॥ १८६ ॥ आद्यास्तु षड्जघन्याः स्युर्मध्यमास्तदनु त्रयं ।
शेषौ द्वावुत्तमायुक्तौ जैनेषु जिनशासने ॥ १८७ ॥ (२) भवनकी दूसरी मूलप्रतिमें, जिसका नंबर ६३१ है, इन उपर्युक्त चालीस पद्योंमेंसे ४३,४४,४५,६० और ८१ नंबरवाले पाँच पद्य तो बिलकुल नहीं हैं; शेष पैतीस पद्योंमें भी २२,२३,३७,१३५,१३६,१३७,१६२,१६३, १६५,१६६,६७,१८४,१८५,१८६,१८७ नंबरवाले पंद्रह पद्योंको मूलग्रंथका अंग नहीं बनाया गया-उन्हें टिप्पणीके तौरपर इधर उधर हाशियेपर दिया है और उनमेंसे खंडनी पेषणी' आदि तीन पद्योंके साथ ' उक्तं च ' तथा 'एका-.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org