Book Title: Ratnakarandaka Shravakachara
Author(s): Jugalkishor Mukhtar
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 391
________________ तृतीयः परिच्छेद । गते सा नीली देवाग्रे संगृहीत्वा कायोत्सर्गेण स्थिता दोषोत्तारे भोजनादौ प्रवृत्तिर्मम नान्यथेति । ततः क्षुभितनगरदेवतया आगत्य रात्रौ सा भणिता- हे महासति ! मा प्राणत्यागमेवं कुरु अहं राज्ञः प्रधानानां पुरजनस्य स्वप्नं ददामि । लग्ना यथा नगरप्रतोल्यः कीलिता महासती वामचरणेन संस्पृश्य उद्धरिष्यन्तीति ताश्च प्रभाते भवच्चरणं स्पृष्ट्वा एवं वा उद्धरिष्यन्तीति पादेन प्रतोली स्पर्शे कुर्यास्त्वमिति भणित्वा राजादीनां तथा स्वमं दर्शयित्वा पत्तनप्रतोली : कीलित्वा स्थिता सा नगरदेवता प्रभाते कीलिताः प्रतोलार्दृष्ट्वा राजादिभिस्तं स्वप्नं स्मृत्वा नखरस्त्रीचरणताडनं प्रतोलीनां कारितं । न चैकापि प्रतोली कयाचिदप्युद्धरिता । सर्वासां पश्चान्नीली तत्रोत्क्षिप्य नीता । तच्चरणस्पर्शात् I सर्वा अप्युद्धरिताः प्रतोल्यः, निर्दोषा राजादिपूजिता नीली जाता चतुर्था• व्रतस्य । ५१ परिग्रहविरत्यणुव्रताज्जयः पूजातिशयं प्राप्तः । अस्य कथा कुरुजांगलदेशे हस्तिनागपुरे कुरुवंशे राजा सोमप्रभः पुत्रो जयः परिमितपरिग्रहो भार्यासुलोचनायामेव प्रवृत्तिः । एकदा पूर्वविद्याधरभवकथनानन्तरं समायातपूर्व जन्मविद्यो हिरण्यधर्मप्रभावती विद्याधररूपमादाय च मेर्वाद वन्दनाभक्तिं कृत्वा कैलासगिरौ भरतप्रतिष्ठापितचतुर्विंशतिजि नालयान् वन्दितुमायातौ सुलोचनाजयौ । तत्प्रस्तावे च सौधर्मेन्द्रेण जयस्य स्वर्गे परिग्रहपरिमाणत्रतप्रशंसा कृता । तां परीक्षितुं रतिप्रभदेवः समायातः ततः स्त्रीरूपमादाय चतसृभि विलासिनीभिः सह जयसमीपं गत्वा भणितो जयः । सुलोचनास्वयंवरे येन त्वया सह संग्रामः कृतः तस्य नमिविद्याधरपते राज्ञीं सुरूपामभिनवयौवनां सर्वविद्याधारिणीं १ जन्माद्यः ग घ । २ वर्म ग. घ. । Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456