Book Title: Ratnakarandaka Shravakachara
Author(s): Jugalkishor Mukhtar
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 449
________________ पृष्ठं पंक्तिः १० ७ ८ १० 28 १२ 99 २५ 29 2 62 २६ २७ 39 "" 29 " २८ " 39 "9 99 19 ८ १९ १० १५ १० १९ ६ १०-११ ११ ܚ सटीकरत्नकरण्डकस्य शुद्धिपत्रम्। अशुद्धपाठः वदन्ति प्रतिपादयन्ते शुद्धपाठः विदन्ति प्रपद्यन्ते बौद्धादिमत बौद्धमत व कदाचित् यस्यासौ परंज्योतिः यतस्तत्त्वस्य ११ १७ .२२ Jain Education International -००:०:० कदात् यस्यास यतस्तस्य मुक्तिसाधकलक्षणेन प्रशंसा मुक्तिसाधकत्वलक्षणेन अङ्गलिचालनेन शिरोधूमनेन वा टांगानां मध्ये कः केन गुणेन द्यष्टगुणानां मध्ये कः केन गुणः तौ Sष्टांगोतत्वम् त्रीणि भवन्ति १३ १४-१५ प्रयोजनाभावस्तत्समयस्य न वपुः मानित्वं स्मयं सम्पत्त्या किमपि विशिष्टतरादेतत् किं एवं ततः न पूर्वा द्वितीया ते चानुष्ठिता प्रत्याकांक्षा मोक्षमार्ग प्रचक्ष्यते गताः WA गोपेतत्वम् युक्तमेव त्रीणि मूढानि भवन्ति न पुनः मानित्वं गवितत्वं स्मयः सम्पत्या किं प्रयोजनं ?: न किमपि विशिष्टतरायास्तत् तथाप्यन्यसम्पदा किं प्रयोजनाभावतस्त त्स्मयस्य यत एवं, ततः अपूर्वा द्वितीया तं चानुतिष्ठता प्रायाकांक्षा मोक्षमार्गे प्रचक्षते For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 447 448 449 450 451 452 453 454 455 456