Book Title: Ratnakarandaka Shravakachara
Author(s): Jugalkishor Mukhtar
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 413
________________ चतुर्थः परिच्छेदः। ७३ .. अत्यया अतिचाराः । पंच व्यपदिश्यन्ते कथ्यन्ते। के ते इत्याहप्रेषणेत्यादि मर्यादीकृते देशे स्वयं स्थितस्य ततो बहिरिदं कुर्विति विनियोगः प्रेषणं । मर्यादीकृतदेशाबहिापारं कुर्वतः कर्मकरान् प्रति खातकरणादिः शब्दः । तद्देशाबहिः प्रयोजनवशादिदमानयेत्याज्ञापनमानयनं । मर्यादीकृतदेशे स्थितस्य बहिर्देशे कर्म कुवतां कर्मकरणां स्वविग्रहप्रदर्शनं रूपाभिव्यक्तिः। तेषामेव लोष्ठादिनिपातः पुद्गलक्षेपः॥६॥ । एवं देशावकाशिकरूपं शिक्षाव्रतं व्याख्यायेदानीं सामायिकरूपं तद्व्याख्यातुमाह,: आसमयमुक्ति मुक्तं पश्चाघानामशेषभावेन । सर्वत्र च सामयिकाः सामायिकं नाम शंसन्ति ॥७॥ सामयिकं नाम स्फुटं शसंन्ति प्रतिपादयन्ति । के ते ?. सामयिकाः समयमागमं विन्दन्ति ये ते सामायिका गणधरदेवादयाः । किं तत् ! मुक्तं मोचनं परिहरणं यत् तत् सामयिकं । केषां मोचनं ? पंचाघानां हिंसादिपंचपापानां । कथं ? आसमयमुक्ति वक्ष्यमाणलक्षणसमयमोचनं आसमन्ताद्वयाप्यं गृहीतनियमकालमुक्तिं यावदित्यर्थः । कथं तेषां मोचनं ? अशेषभावेन समास्त्येन न पुनर्देशतः। सर्वत्र च अवधेः परभागे च अनेन देशावकाशिकादस्य भेदः प्रतिपादितः ॥ ७ ॥ ... आसमयमुक्तिमत्र यः समयशब्दः प्रतिपादितस्तदर्थ व्याख्यातुमाह; मूर्धरुहमुष्टिवासोबन्धं पयंकबन्धनं चापि । स्थानमुपवेशनं वा समयं जानन्ति समयज्ञाः ॥ ८॥ • समयज्ञा आगमज्ञाः । समयं जानान्त । किं तत् ? मूर्धरुहमुष्टिवासोबन्धं बन्धशब्दः प्रत्येकमामिसम्बद्धयते मूर्धरूहाणां केशानां बन्धं बन्धकालं समयं जानन्ति । तथा मुष्टिबन्वं वासोबन्धं वस्त्रग्रन्थि पयङ्कर्बन्धनं Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456