Book Title: Ratnakarandaka Shravakachara
Author(s): Jugalkishor Mukhtar
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 441
________________ ३५ कापथ रत्नकरण्डस्य पद्यानां वर्णानुसारिणी सूची । meonene अक्षार्थानां परिसंख्यानं ६६ | आहारं परिहाप्य अज्ञानतिमिरव्याप्ति १२ | इदमेवेदशमेव अतिवाहनातिसंग्रह ४६ उच्चैर्गोत्रं प्रणतः अद्य दिवा रजनी वा उपसर्गे दुर्भिक्षे अनात्मार्थ विना रागैः ७ ऊध्वाधस्तात्तिर्यग अनुमतिरारम्भे वा एकान्ते सामयिक अन्तःक्रियाधिकरणं ओजस्तेजोविद्या अन्नं पानं खायं कन्दर्प कौत्कुच्यं अन्यविवाहाकरणा- ४६ कर्मपरवशे सान्ते अन्यूनमनतिरिक कापथे पथि दुःखानां अभ्यन्तरं दिगवधेः काले कल्पशतेऽपि च अमरासुरनरपतिभिः क्षितिगतमिव वटबीजं अर्हच्चरणसपर्या . क्षितिसलिलदहनपवनारम्भ अल्पफलबहुविघातान् क्षुत्पिपासाजरातङ्कअवधेर्बहिरणुपापप्रति खरपानहापनामपि अशरणमशुभनित्यं गृहकर्मणापि निचितं अष्टगुणपुष्टिंतुष्टा ३१ | गृहमेध्यनगाराणां आपंगासागरस्नान गृहस्थो मोक्षमार्गस्थो आप्तेनोत्सन्नदोषेण .. - ४ | गृहहारिग्रामाणां आप्तोपज्ञमनुलंध्य गृहिणां त्रेधा तिष्ठत्यणुआरम्भसगसाहस गृहितो मुनिवनमित्वा आलोच्य सर्वमेनः ८९ | प्रहणविसर्गास्तरणान्यआसमयमुक्ति मुकं चतुरावर्तत्रितयश्चतुः आहारौषधयोरपि ०१/ चतुराहारविसर्जन Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456