Book Title: Ratnakarandaka Shravakachara
Author(s): Jugalkishor Mukhtar
Publisher: Manikchand Digambar Jain Granthamala Samiti
View full book text
________________
चौरप्रयोगचौरार्थाछेदनबन्धनपीडन- जन्मजरामयमरणैः
जीवाजीव
जीवितमरणाशंसे
ज्ञानं पूजां कुलं जातं ततो जिनेन्द्रभक्तोऽन्यो
तावदजनचौरोऽ
तिर्यक्क्लेशवणिज्यासहति परिहरणार्थं
दर्शनाच्चरणाद्वापि
दर्शनं ज्ञानचारित्रात्
दानं वैयावृत्त्यं
दिग्वलयं परिगणितं
दिग्व्रतमनर्थदण्डव्रतं च देवाधिदेवचरणे देवेन्द्रचक्रमहिमानममेयमानम्
देशयामि समीचीनं
देशावकाशिकं वा
देशावका शिकं स्यात्
धनधान्यादिप्रन्थं धनश्रीसत्यघोषौ च
धर्मामृतं सतृष्णः न तु परदारान् गच्छति नमः श्रीवर्द्धमानाय
नवनिधिसप्तद्वय
नवपुण्यैः प्रतिपत्तिः
. न सम्यक्त्वसमं किञ्चित्
नांगहीनमलं छेत्तुं नियमो यमश्च विहितौ
Jain Education International
१०२
४४ | निरतिक्रमणमणुव्रत
४३ | निःश्रेयसमधिपन्नाः ९२ निःश्रेयसमभ्युदयं
३७ निहितं वा पतितं वा
९१ पश्चाणुव्रतनिधयो
२६ | पश्चानां पापानां
१२ पश्चानां पापानां
१२ परमेष्ठी परंज्योतिः
६३ परशुकृपाणखनित्रज्वलनायुध
६७
११
परिवादर होभ्याख्या
पर्वण्यष्टम्यां च
२८ पर्वदिनेषु चतुर्ष्वपि
७९ | पापमरातिर्धर्मो
६० पापोपदेशहिंसा
५९ पूजार्थाशैश्वर्ये
५७
प्रत्याख्यानतनुत्वात्
३३ | प्रथमानुयोगमर्थाख्यानं
२ प्राणातिपातवितथ
७१ प्रेषणशब्दानयनं ७१ | बाह्येषु दशसु वस्तुषु
४६ | भयाशास्नेहलोभाच
५२ भुक्त्वा परिहातव्यो
७७ | भोजन वाहनशयन
४५ | मकराकरसरिदटवी
२ मद्यमांसमधुत्यागैः
३२ मलबीजं मलयोनिं
७९ | मार्तगो धनदेवश्च
३०
मूर्धरुहमुष्टिवासो
२४ मूलफलशाकशाखा ६८ | मोहतिमिरापहरणे
For Personal & Private Use Only
९३.
९१
૪૪
४७
६१
७७
४४
७७
९६
९९
६३
९३
६१
३६
४१
७२
९७
२८
६६
६८
६०
५९
९७
४७
७३
९६
३९
www.jainelibrary.org

Page Navigation
1 ... 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456