Book Title: Ratnakarandaka Shravakachara
Author(s): Jugalkishor Mukhtar
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 443
________________ १०३ यदनिष्टं तदव्रतयेत् यदि पापनिरोधोऽन्ययेन स्वयं वीतकलविद्या रागद्वेषनिवृत्तेः लोकालोकविभक्तः वधबन्धच्छेदादेः वरोपलिप्सायाशावान् काकायमानसानां विद्यादर्शनशक्तिविवावृत्तस्य संभूतिः विषयविषतोऽनुपेक्षा विषयाशावशातीतो व्यापत्तिव्यपनोदः व्यापारवैमनस्यात् विवमजरमरुजमक्षयशीतोष्णदंशमशकशोकं भयमवसादं श्रद्धानं परमार्थानाम् । श्रावकपदानि देवैः श्रीषेणवृषभसेने वापि देवोऽपि देवः श्वा | सकलं विकलं चरणं सङ्कल्पात्कृतकारितसग्रन्थारम्भहिंसानां सदृष्टिज्ञानवृत्तानि सम्यदर्शनशुद्धा | सम्यदर्शनशुद्धः सम्यद्गदर्शनसम्पन्नम् सामयिके सारम्भाः सामयिकं प्रतिदिवस सीमान्तानां परतः सुखयतु सुखभूमिः सेवाकृषिवाणिज्य| संवत्सरमृतुरयनं स्थूलमलीकं न वदति स्नेहं वैरं सङ्गं | स्मयेन योऽन्यानत्येति स्वभावतोऽशुचौ काये | स्वयूभ्यान्प्रति सद्भाव | स्वयं शुद्धस्य मार्गस्य ८२ | हरितपिधाननिधाने २८ ' हिंसानृतचौर्येभ्यो ९७ ७२ ४३ ८८ Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456