Book Title: Dharmbindu Prakaran
Author(s): Rajshekharsuri
Publisher: Sarvoday Parshwanath Charitable Trust

View full book text
Previous | Next

Page 25
________________ ધર્મબિંદુપ્રક૨ણ સૂત્રો) રૂપી બિંદુઓ રહેલાં છે એવા ધર્મબિંદુ નામના ગ્રંથની ઉપર આ ટીકા (= विवरए) २युं छं. (४) प्रणम्य परमात्मानं समुद्धृत्य श्रुतार्णवात् । धर्मबिन्दुं प्रवक्ष्यामि तोयबिन्दुमिवोदधेः || १ || इति । - प्रणम्य प्रकर्षेण नत्वा, वन्दन - स्तवनाऽनुचिन्तनादिप्रशस्तकाय वाङ्मनोव्यापारगोचरभावमुपनीय। कमित्याह- परमात्मानम्, अतति सततमेव अपरापरपर्यायान् गच्छतीति आत्मा जीवः, स च द्विधा परमोऽपरमश्च तत्र परमो यः खलु निखिलमलविलयवशोपलब्धविशुद्धज्ञानबलविलोकितलोकालोकः जगज्जन्तुचित्तसंतोषकारणपुरन्दरादिसुन्दर सुरसमूहाहियमाणप्रातिहार्यपूजोपचारः तदनु પહેલો અધ્યાય , सर्वसत्त्वस्वभाषापरिणामिवाणीविशेषापादितैककालानेकसत्त्वसंशयसन्दोहापोहः स्वविहारपवनप्रसरसमुत्सारितसमस्तमहीमण्डलातिविततदुरितरजोराशिः सदाशिवादिशब्दाभिधेयो भगवानर्हन्निति स परमः, तदन्यस्तु अपरमः, ततोऽपरमात्मव्यवच्छेदेन परमात्मानं प्रणम्य, किमित्याह - समुद्धृत्य सम्यगुद्धारस्थानाविसंवादिरूपतया उद्धृत्य पृथक्कृत्य श्रुतार्णवात् अनेकभङ्गभङ्गुरावर्त्तगर्त्तगहनादतिविपुलनयजालमणिमालाकुलात् मन्दमतिपोतजन्तुजातात्यन्तदुस्तरादागमसमुद्रात् धर्मबिन्दुं वक्ष्यमाणलक्षणधर्मावयवप्रतिपादनपरतया लब्धयथार्थाभिधानं धर्मबिन्दुनामकं प्रकरणं प्रवक्ष्यामि भणिष्यामि, कमिव कस्मात् समुद्धृत्येत्याह- तोयबिन्दुमिव जलावयववत् उदधेः दुग्धोदधिप्रभृतेर्जलराशेरिति, अत्र च तोयबिन्दुमिवोदधेरिति विन्दूपमेयतास्य प्रकरणस्य सूत्रसंक्षेपापेक्षया भणिता, अन्यथाऽर्थापेक्षया कर्पूरजलबिन्दोरिव कुम्भादिजलव्यापन्यायेन समस्तधर्मशास्त्रव्यापकताऽस्येति । इह प्रणम्य परमात्मानमित्यनेन विघ्नापोहहेतुः शास्त्रमूलमङ्गलमुक्तम्, परमात्मप्रणामस्य सकलाकुशलकलापसमूलोन्मूलकत्वेन भावमङ्गलत्वात्। धर्मबिन्दुं प्रवक्ष्यामीत्यनेन तु अभिधेयम्, धर्मलेशस्यात्राभिधास्यमानत्वात्, अभिधानााभिधेयलक्षणश्च सामर्थ्यात् संबन्धः, यतो धर्मबिन्दुरिहाभिधेयः, इदं च प्रकरणं वचनरूपापन्नमभिधानमिति । प्रयोजनं च प्रकरणकर्तुरनन्तरं सत्त्वानुग्रहः, श्रोतुश्च प्रकरणार्थाधिगमः, परम्परं तु द्वयोरपि मुक्तिः, कुशलानुष्टानस्य निर्वाणैकफलत्वादिति ગ્રંથકારનું મંગલાચરણ પરમાત્માને પ્રણામ કરીને જેમ સમુદ્રમાંથી જલબિંદુનો ઉદ્ધાર કરે તેમ ધર્મના બિંદુનો (= લેશનો) સમ્યક્ ઉદ્ધાર કરીને આ ધર્મબિંદુ નામના ગ્રંથને કહીશ.

Loading...

Page Navigation
1 ... 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 ... 450