Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 08 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श०९ ३० ३२ सु० ३ भवान्तरप्रवेशनकानिरूपणम् ३५ एगे वालुयप्पभाए होज्जा' अथवा तयो मध्ये एको नैरयिको रत्नप्रभायां भवति,एकोऽपरो वालुकाममायां भवति २, 'जाव एगे रयणप्पभाए, एगे अहेसत्तमाए होज्जा' यावत्- एको नैरयिको रत्नमभायां भवति, एकोऽपरः पङ्कमभायां भवति ३ । अथवा एको नैरयिको रत्नप्रभायां भवति, एकोऽपरो धूमप्रभायां भवति ४ । अथवा एको नैरयिको रत्नप्रभायां भवति, एकोऽपरो नैरयिकस्तमायां भवति, ५ । अथवा एको नैरयिको रत्नप्रभायाम् एकोऽपरो नैरयिकः अधःसप्तम्यां भवति ६ । ' अहवा एगे सकरप्पभाए, एगे वालुयप्पभाए होज्जा ' अथवा एको नैरयिकः शर्कराप्रभायां भवति, एकोऽपरो वालुकामभायां ७, “जाब अहवो एगे सकरप्पभाए, एगे अहेसत्तमाए होज्जा' यावत्-अथवा एको नैरयिकः शर्करापमायाम् , --एगे रयणप्पभाए, एगे वालुयप्पभाए होज्जा २) अथवा-एक नैरयिक नैरयिकभव में प्रवेश करता हुआ रत्नप्रभापृथिवी में उत्पन्न हो जाता है-एक दूसरा वालुकाप्रभा में उत्पन्न हो जाता है २, (जाव एगे रयणप्पभाए एगे अहे सत्तमाए ६) अथवा एक नैरयिक रत्नप्रभा में उत्पन्न हो जाता है, एक दूसरा पङ्कप्रभा में उत्पन्न हो जाता है ३, अथवा एक नैरयिक रत्नप्रभा में उत्पन्न हो जाता है, दूसरा नारक धूमप्रभा में उत्पन्न हो जाता है ४, अथवा-एक नैरपिक रत्नप्रभा में उत्पन्न हो जाता है और एक दूसरा नारक तमा पृथिवी में उत्पन्न हो जाता है ५ अथवा -एक नैरयिक रत्नप्रभा में उत्पन्न हो जाता है और दूसरा एक नारक अधः सप्तमी में उत्पन्न हो जाता है, ६ अहवा-एगे सकरप्पभाए, एगे वालुयप्पभाए होज्जा) अथवा-एक नारक शर्कराप्रभा में और एक दूसरा वालुकाप्रभा में उत्पन्न हो जाता है ७, (जाव अहवा एगे सकरथाय छे. ( अहवा एगे रयणप्पभाए, एगे बालुयप्पभाए होज्जा ) (२) अथवा એક નારક રત્નપ્રભામાં ઉત્પન્ન થાય છે અને બીજો એક નારક વાલુકાપ્રભામાં उत्पन्न थाय छे. (जाव एगे रयणप्पभाए एगे अहे सत्तमाए होज्जा ) (3) अथवा એક નારક રત્નપ્રભામાં ઉત્પન્ન થાય છે અને બીજે નારક પંકપ્રભામાં ઉત્પન્ન થાય છે. (૪) અથવા એક નારક રત્નપ્રભામાં ઉત્પન્ન થાય છે અને બીજે ધૂમપ્રભમાં ઉત્પન્ન થાય છે અને બીજો તમઃપ્રભામાં ઉત્પન્ન થાય છે. (૫) અથવા એક નારક રત્નપ્રભામાં ઉત્પન્ન થાય છે. (૬) અથવા એક નારક રત્નપ્રભામાં ઉત્પન્ન થાય છે અને બીજે નીચે સાતમી ( તમસ્તમપ્રભા ) નરકમાં ઉત્પન્ન થાય છે.
( अहवा एगे सकरप्यभाए, एगे बालु प्पभाए होज्जा) (७) अथवा मे ना२४ शशक्षामा भने भानना२४ पालामा Grud थाय छे. (जान
શ્રી ભગવતી સૂત્ર: ૮