Book Title: Agam 02 Ang 02 Sutrakrutanga Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
समयार्थबोधिनी टीका द्वि. श्रु. अ. १ पुण्डरीकनामाध्ययनम्
१०७
ममान्यतरद् दुःखं रोगातङ्को वा समुत्पयेत अनिष्टो यावद् दुःखं नो सुखं तद् हन्त ! भयत्रातारौ ज्ञातयः । इदं ममान्यतरद् दुःखं रोगातङ्कं वा पर्याददत अनिष्टं यावद् नो सुखम् । तदहं दुःखामि वा शोचामि वा यावत् परितप्ये अस्मान् मे अन्यस्माद् दुःखाद रोगातङ्कात् परिमोचयत अनिष्टाद् यावन्नो सुखात् । एवमेव नो लब्धपूर्वं भवति । तेषां वाऽपि भयत्रातॄणां मम ज्ञातीनाम् अन्यतरद् दुःखं रोगातङ्कं समुत्पद्यते अनिष्टं यावन्नो सुखं तद् हन्त ! अहमेतेषां भयत्रातॄणां ज्ञातीनाम् इदमन्यतरद् दुःखं रोगातङ्कं वा पर्याददत अनिष्टं वा यावन्नो सुखम् मा मे दुःख्यन्तु वा यावद मा में परितप्यन्तां वा अस्माद् अन्यतरस्माद् दुःखाद रोगातङ्कात् परिमोचयामि अनिष्टाद् यावन्नो सुखात् एवमेव न लब्धपूर्वे भवति ! अन्यस्य दुःख मन्यो न पर्याददत अन्येन कृतम् अन्यो नो प्रतिसंवेदयति प्रत्येकं जायते प्रत्येकं म्रियते प्रत्येकं त्यजति प्रत्येकमुपपद्यते प्रत्येकं झंझा प्रत्येकं संज्ञा प्रत्येकं मननम् एवं विद्वान् वेदना, इह खलु ज्ञातिसंयोगाः नो त्राणाय वा नो शरणाय वा पुरुषो वा एकदा पूर्व ज्ञातिसंयोगान् विप्रजहाति, ज्ञातिसंयोगा वा एकदा पूर्व पुरुषं विमजहति अन्ये खलु ज्ञातिसंयोगाः अन्योsaafस्म । अथ किमङ्ग ! पुनर्वयमन्यान्येषु ज्ञातिसंयोगेषु मूर्च्छामः, इति संख्याय खलु वयं ज्ञातिसंयोगं विपहास्यामः ! स मेधावी जानीयाद बहिरङ्गमेतत् इदमेव उपनीततरं तद्यथा - हस्तौ मे पादों मे, बाहू मे, उरू मे उदरं मे शीर्ष मे, शीलं में, आयुर्वे, बलं मे, वर्णों में, स्वचा में, छाया मे, श्रोत्रं में, चक्षु, घ्राणं मे, जिह्वा मे, स्पर्शाः में, ममायते, वयतः परिजीर्यते । तद्यथा-आयुषो बलाद् वर्णात्त्वचः छायायाः श्रोत्राद् यावत् स्पर्शात् सुवन्धितः सन्धिविसन्धी भवति वलिततरङ्गं गात्रं भवति, कृष्णाः केशाः पळिवा भवन्ति तद्यथा - यदपि च इदं शरीरम् उदारमाहारोपचितम् एतदपि च आनुपूर्व्या विमहातव्यं भविष्यति । इदं संख्याय स भिक्षु मिश्राचर्यायां समुत्थितः उभयतो लोकं जानीयात् तद्यथा - जीवाश्चैव अजीवाश्चैव त्राश्चैव स्थावराचैव ॥सू० १३||
टीका - सुधर्मस्वामी जम्बूस्वामिनं प्रत्याह हे जम्बू ! 'से बेमि पाईणं वा ४ संवेगइया मणुस्सा भवति' ' से बेमि' अथाऽहं ब्रवीमि । 'बाईण वा४' प्राच्यां वा४'से बेमि' इत्यादि ।
टीकार्य - सुषम स्वामी जम्बू स्वामी से कहते हैं- मैं ऐसा कहना हूं। पूर्व दिशा में, पश्चिम दिशा में दक्षिण दिशा में, उत्तर दिशा में, 'से बेमि' इत्यादि
ટીકા”—સુધર્માંસ્વામી જમ્મૂસ્વામીને કહે છે કે—હુ' આ પ્રમાણે કહુ. છુ, પૂર્વ દિશામાં, પશ્ચિમ દિશામાં, દક્ષિણ દિશામાં, ઉત્તર દિશામાં ઉદવ
શ્રી સૂત્ર કૃતાંગ સૂત્ર : ૪