Book Title: Agam 02 Ang 02 Sutrakrutanga Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
समयार्थबोधिनी टीका द्वि. श्रु. अ. २ क्रियास्थाननिरूपणम् __ १६१ न काचनान्या क्रिया या हि कर्मबन्धकारिणी स्यात् । एष्वेव क्रियास्थानेषु सर्वे संसारिणो जीवाः सन्तीति सू०१।
मूलम्-पढमे दंडसमादाणे अहादंडवत्तिए त्ति आहिजइ,से जहा णामए केइपुरिसे आयहेउं वा णाइहेडं वा आगारहेडं परिवारहेडं वा मित्तहेडं वा णागहेडं वा भूतहेउं वा जक्खहेउं वा तं दंडं तसथावरेहिं पाणेहि सयमेव णिसिरिति, अण्णेगवि णिसिरावेइ अण्णं पि गिसिरंतं समणुजागइ, एवं खलु तस्स तप्पत्तियं सावर्जति आहिजइ, पढमे दंडसमादाणे अट्ठादंडवत्तिए त्ति आहिए ॥सू० २॥१७॥ छाया-प्रथमं दण्डसमादानमर्थदण्डप्रत्ययिक मित्याख्यायते। तद्यथा-नाम कश्चिन् पुरुषः प्रात्महेतोर्वा ज्ञातिहेतो आगारहेतोर्वा परिवारहेतोर्वा मित्रोतोर्वा नागहेतो
भूतहेतो यक्षहेतोर्वा तं दण्डं प्रसस्थावरेषु पाणेषु स्वयमेव निम्नति अन्येनापि निसर्जयति अन्यमपि निस नन्त समनुननाति, एवं खलु तस्य तत्पत्ययिकं सावध माधीयते प्रथमं दण्डसमादानम् अर्थदण्डप्रत्यषिकमित्याख्यातम् ।।मू०२॥१७॥
टीका--'पढमें प्रथमम् 'दंडसमादाणे दण्डसमादानम् -क्रियास्थान प्रथमं पापकरणस्थानम् 'अट्ठा दंडवत्तिय' अर्थदण्ड पत्ययिकम् 'त्ति' इति 'आहि अतिरिक्त कोई ऐसी क्रिया नहीं है जो कर्मबन्ध का कारण हो । संसार के समस्त जीव इन्हीं क्रियास्थानों में वर्तमान है ॥१॥
(१) अर्थदंड क्रियास्थान 'पढमे दंड समादाणे' इत्यादि ।
टीकार्थ-पहला दंड समादान अर्थात् क्रिया स्थान अर्थदंड प्रत्यायिक कहा गया है। दण्ड समादान का उद्देश और विभाग अर्थात् सामान्य એવી ક્રિયા નથી, કે જે કર્મબન્ધનું કારણ હય, સંસારના સઘળા જીવો આજ ક્રિયા સ્થાનમાં રહેલા છે. જેના
(१) मह' यास्थान 'पढमे दऽसमादाणे' या
ટકાથ–પહેલે દંડ સમાધાન અર્થાત્ ક્રિયાસ્થાન અર્થદંડ પ્રત્યયિક કહેલ છે. દંડ સમાદાનના ઉદ્દેશ અને વિભાગ અર્થાત સામાન્ય કથન અને
श्रीसूत्रकृतांग सूत्र :४ ।