Book Title: Agam 02 Ang 02 Sutrakrutanga Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
६५८
सूत्रकृतास्त्र ___ अन्वयार्थ:--(जे) यः-पुरुषः (सिणायगाणं) स्नातकानाम्-वेदविदुषाम् (दुवे सहस्से) द्वे सहस्रे-सहस्रद्वयम् (णियए) नित्यम् (भोयए) भोजयेत् कथं भूतानां स्नातकानां तत्राह-(कुलालयाणं) कुलालयानाम्-कुलं-क्षत्रियादि कुलं तत्राऽटन्ति यस्मात् तस्मात् तदाऽऽलयो वेषां तथाविधानाम् (से) स पुरुषः (लोलुवसंपगाढे) लोलुपसंप्रगाढे-लोलुपैरामिपद्धैः-पक्षिभिः संप्रगाढे-व्याते नरके गच्छति तथा (तिव्वाभितावी) तीवाभितापी-तीव्रः अभितापा-दुःखं यस्य स तथा भूतः (गरगाभिसेवी) नरकाभिसेवी एवं भूतः सन् नरकं प्राप्नोतीति॥४४॥
टीका-आर्द्र क:-ब्राह्मणवचः श्रुत्वा वैदिकमतं निराकरोति-'कुलालयाणं' कुलालयानाम् कुलं-क्षत्रियादिकुलं तत्राटनात् तदेव आलयो-निवासभूमियेषां ते
'सिणायगाणं' इत्यादि।
शब्दार्थ--'जे-यः' जो 'कुलालयाण-कुलालयानाम्' क्षत्रिय आदि के कुलो-घरों में भटकने वाले 'सिणायगाणं-स्नातकानां वेदपाठी 'दुवे सहस्से-ढे सहस्रे' दो हजार को 'णियए नित्यं नित्य 'भोजए-भोजयेत् भोजनकराता है, 'से-स' वह पुरुष 'लोलुवसंपगाढे-लोलुपसंप्रगाढे' मांसगृद्ध पक्षियों से व्याप्त तथा 'तिव्वाभितावी-तीवाभितापी' भयानक संतापके जनक 'णरगाभिसेवी-नरकाभिसेवी' नरक में उत्पन्न होता है।४४। ____ अन्वार्थ--क्षत्रियों आदि के कुलों में भिक्षा के लिए भटकने चाले दो हजार वेदपाठी ब्राह्मणों को जो प्रतिदिन भोजन करवाता है, वह पुरुष मांस गृद्ध पक्षियों से व्याप्त तथा भयानक संताप के जनक नरक में उत्पन्न होता है ॥४४॥ ___ टीकार्थ-ब्राह्मणों के वचन सुनकर आर्द्रकुमार मुनि उनका
सिणायगाणं' त्या
शाय-जे-य' से 'कुलालयाण-कुलालयानां' क्षत्रिय विरेना हु। -रोमins 'सिणायगाण-स्नातकानाम्' वहाडी-वसना। 'दुवेसहसे-द्वे सहने' में इजरने 'णियए-नित्यं' हरो 'भोयए-भोजयेत्' लोसन छ. 'से-सः' ते ५३१ 'लोलुयसंपगाढे-लोलुपसंप्रगाढे' मांस साली पक्षियोथी व्यात तथा तिव्वाभितावी-तीन भितापी' लय'२ सतापन 'गरगाभिसेवी -नरकाभिसेवी' न२४मा उत्पन्न थाय छे. ॥४४॥
અન્વયાર્થ-ક્ષત્રિય વિગેરેના ઘરોમાં ભિક્ષા માટે અટન કરવાવાળા બે હજાર વેદપાઠી બ્રાહ્મણને દરરોજ જે ભેજન કરાવે છે, તે પુરૂષ માંસ લેભી પક્ષિયેથી વ્યાપ્ત તથા ભયંકર સંતાપ કારક એવા નરકમાં ઉત્પન્ન થાય છે. જો
ટીકાઈ–બ્રાહ્મણના વચને સાંભળીને આદ્રક કુમારમુની તેઓને કહે છે
श्री सूत्रतांग सूत्र : ४