Book Title: Agam 02 Ang 02 Sutrakrutanga Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
समयार्थबोधिनी टीका द्वि. श्रु.अ. ६ आर्द्रकमुने!शालकस्य संवादनि० ६६१ कश्चित्पुरुषः 'एगपि' एकमपि 'असील' अशीलं शीलहीनं ब्राह्मणम् 'भोययई भोजयति षट्कायजीवानुपर्मदयन् भोजयति सः 'णियो' नृपो राजा 'णिसं' निशामन्ध. कारावृतां नरकभूमिम् 'जाई' याति-गच्छति। 'सुरेहिं कुओ' सुरेषु कुतो-देवलोकेषु कथमपि न गच्छति, 'एतेन शीलरहितमन्यमेकमपि ब्राह्मणं यो भोजयति स तज्ज नितपापेनाऽवश्यमन्धतमनरकगन्ता भवति किम्पुनः सहस्रद्वय ब्राह्मणभोजनात् । ततश्च तत्पुण्यबलात्स्वर्गगमनाशावेदविषयिणी सुतरामधःपातिनीति भावः॥४५॥ मूलम्-दुहओ वि धम्ममि समुट्रिया,
अस्सेि सुठिच्चा तह एसकाले। आयारसीले बुंइएह नाणी,
णे संपरायमि विसेसमत्थि ॥४६॥ छाया-द्विधाऽपि धर्म समुत्थितौ अस्मिन् सुस्थितौ तथैष्यकाले ।
आचारशीलइहोक्तो ज्ञानी न संपराये विशेषोऽस्ति । ४६।। करता है, वह राजा या अन्य पुरुष एक भी शीलरहित ब्राह्मण को यदि षट्काय की विराधना करता हुआ भोजन कराता है तो नरक में जाता है। उसकी देवगति में उत्पत्ति तो हो ही कैसे सकती है ?
जब एक भी शीलरहिर ब्राह्मण को भोजन कराने से नरक की प्राप्ति होती है तो दो हजार ब्राह्मणों को भोजन कराने से नरकप्राप्ति होना तो स्वतः सिद्ध है । उसे कहने की आवश्यकता ही नहीं रहती। अत एच इस प्रकार से स्वर्गपाने की अभिलाषा स्वतःनीचे गिराने वाली है।४५।
'दुहवो वि धम्मंमि' इत्यादि ।
शब्दार्थ--'दुहओवि-द्विधा अपि' दोनों सांख्य और जैन 'धम्म मि -धर्म धर्म में 'समुटिया-समुत्थितो' 'सम्यक् प्रकारसे स्थित है 'तह યની વિરાધના કરતા થકા ભજન કરાવે છે તે નરકમાં જાય છે. તેની દેવ ગતિમાં ઉત્પત્તિ તે કેવી રીતે થઈ શકે ?
જે એક પણ શિલ વિનાના બ્રાહ્મણને ભોજન કરાવવાથી નરકની પ્રાપ્તિ થાય છે, તે બે હજાર બ્રાહ્મણોને ભોજન કરાવવાથી નરક પ્રાપ્તિ થાય તે તે સ્વતઃ સિદ્ધ છે. તે કહેવાની જરૂર જ નથી. તેથી જ આવા પ્રકારથી સ્વર્ગ પામવાની ઈચ્છા આપોઆપ નીચે પાડવા વાળી જ છે. ૪પા
'दुहवो वि धम्ममि' त्या
शा-दुहवों वि-द्विधा अपि' सभ्य मने बैन भन्ने 'धम्ममि-धमे' 'समुद्रिया-समुस्थितौ' सारी ते प्रवृत्त छ. 'तह-तथा'.तथा 'एस काले-एमत्काले'
શ્રી સૂત્ર કૃતાંગ સૂત્રઃ ૪