Book Title: Agam 02 Ang 02 Sutrakrutanga Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
५६६
सूत्रकृताङ्गसूत्रे
आर्द्रक ! 'पुराकडं इमं सुणेह' महावीरेण पूर्वं यत्कृतं तदिह शृणु । श्रुत्वा च विचारय, तदनन्तरं ते ईहाचेत् तदन्तिक ं गन्तव्यम् । 'समणे' श्रमणो भगवान् महावीर : 'पुरा एतयारी आसी' पुरा - पूर्वम् एकान्तचारी आसीत् - एकाकी विहरणशीलोऽभवत् तथा तपस्वी च । 'इव्हि से' इदानीं सः 'अणेगे' अनेकानू 'भिक्खुणो उवणेत्ता' मिक्षून् उपनीय अनेकान् शिष्यान् समीपे स्थापयित्वा 'पुढो' पृथक पृथक 'वित्यरेणं आइक्खड़' विस्तरेण आख्याति यः एकान्तवासम करोत् स इदानीं जनाकुले वसन् देशनां ददाति । इति पूर्वोक्तविरुद्धमाचरतीति कथं स उपगन्तव्य इति ॥ १ ॥
मूलम् -सा आजीविया पट्टवियाऽथिरेणं,
समागओ गणओ भिक्खुमज्झे ।
आइक्खमाणे बहुजन्नमत्थं, ने संधयाई अवरेण पुंवं ॥ २ ॥ छाया - साssजीविका प्रस्थापिताऽस्थिरेण समागतो गणशो भिक्षुमध्ये | आचक्षाणो बहुजन्यमर्थं न सन्दधात्यपरेण पूर्वम् ||२ |
प्रकार है- हे आर्द्रक ! महावीर ने पहले जो किया, उसे सुनो, समझो और फिर भी इच्छा हो तो उनके समीप जाओ । श्रमण भगवान् महावीर पहले अकेले ही विचरण किया करते थे और तपस्वी थे । किन्तु आज कल वह अनेक शिष्यों को अपने पास रखते हैं और उन्हें पृथक पृथक विस्तार से उपदेश देते हैं। उनका यह आचार पूर्वोत्तर विरुद्ध परस्पर विरोधी है। ऐसी स्थिति में उनके पास जाने से क्या लाभ ? ॥ १ ॥ 'सा आजीविया पट्टविद्या' इत्यादि ।
शब्दार्थ- 'अस्थिरेण- अस्थिरेण' अस्थिरचित्त महावीरने 'सा आजीविद्या-सा आजीविका' यह आजीविका 'पट्टविध प्रस्थापित ।' जीवन તમે। સાંભળે, સમજો અને તે પછી પણ તમારી ઇચ્છા હાય તે તેએની પાંસે જશે, શ્રમણ મહાવીર પહેલાં એકલા જ વિહાર કરતા હતા. અને તપસ્વી હતા. પરંતુ હાલમાં તેઓ અનેક શિષ્યને પે1તાની પાંસે રાખે છે. અને તેઓને અલગ અલગ વિસ્તાર પૂર્વક ઉપદેશ આપે છે, તેમને આ આચાર પૂર્વોત્તર વિરૂદ્ધ-પરસ્પર વિરોધી છે. આવી સ્થિતિમાં તેએની પાંસે જવાથી શું લાભ થવાના છે? "મા૰૧૫
'सा आजिविया पट्ठविया' इत्याहि
शहार्थ' – 'अत्थिरेणं-अस्थिरेण' अस्थिर चित्तवाना महावीरे 'सा आजीविद्या-सा आजीविका' या रीतनी सालुविद्या 'पट्टविया प्रस्थापिता' मनावी
શ્રી સૂત્ર કૃતાંગ સૂત્ર : ૪
-