Book Title: Agam 02 Ang 02 Sutrakrutanga Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
१८२
सूत्रकृताङ्गसूत्रे गतः तमेवाऽऽगत चौरोऽय मेवेति मन्यमानो राजपुरुषादि हन्तीति भवति दृष्टि विपर्यासदण्डः । 'एवं खलु तस्स एवं खलु तस्य 'तप्पत्तिव' तत्प्रत्ययिकम् -दृष्टि विपर्यासदण्ड निमित्तं सावध कर्मोपजायते। सावधमित्याधीयते । तदिदम् 'पंचमें' पश्चनम् 'दंडसमाणे दण्डसमादानं क्रियास्थानम् 'दिहिविपरियासियादंडवत्तिएत्ति आहिए' दृष्टिविपर्यासपत्ययिकमाख्यानम्, दृष्टिविपर्यासकारणकं पञ्चमं क्रियास्थानमिति कथितम् ॥मू०६=२१॥ ___ मूलम्-अहावरे छट्टे किरियटाणे मोसावत्तिएत्ति आहिज्जइ से जहाणामए केइपुरिसे आयहेडं वा जाइहेडं वा अगारहेउवा परिवारहेउं वा सयमेव मुसं वयइ अण्णेण वि मुसं वयंतं पि अण्णं समणुजाणइ, एवं खलु तस्स तप्पत्तियं सावज्जति आहिज्जइ, छटे किरियट्राणे मोसावत्तिएत्ति आहिए ॥सू०७।२२॥
छाया-आथाऽपरं षष्ठं क्रियास्थानं मिथ्यापत्ययिकमित्याख्यायते । तद्यथा नाम कश्चित् पुरुषः आत्महेतो वा, ज्ञाति हे तो वा, अगारहेनोर्वा, परिवारहेतो, स्वयमेव मृषा वदति अन्येनाऽपि मृपावादयति मृषावदन्तमन्यं समः नुजानाति एवं खलु तस्य तत्मत्ययिकं सावध मित्याधीयते षष्ठं क्रियास्थानं मृषावादप्रत्ययिकमित्याख्यातम् । उसका घात करने वाला सन्निवेश घातक कहलाता है, अथवा राजधानी के घात के समय जो चोर नहीं है उसे चोर मानकर मार डालता है अर्थात् राजधानी आदि के घात के विषय में वास्तव में जो घातकारी है वह तो कहीं भाग निकला और जिसने घात नहीं किया था दैववश वह कहीं से वहां आ पहुंचा, राजपुरुष उसको ही चोर समझ कर दंड देते हैं तो यह दृष्टि विपर्यास दंड है। दृष्टि विपर्यास से दंड देने वाले को उसके निमित्त से पाप कर्म का बंध होता है। यह पांचवां दृष्टिविपर्यासदंड नामक क्रिया स्थान है ॥६॥ ચાર ન હોય તેને ચોર માનીને મારી નાખે છે. અર્થાત્ રાજધાની વિગેરેના ઘાતના સંબંધમાં વાસ્તવિક રીતે જે ઘાત કરનારા હોય, તે કયાંય ભાગી ગયેલ હોય, અને જેણે ઘાત ન કર્યો હોય અને દૈવવશાત્ તે ક્યાંયથી ત્યાં આવી ગયેલ હોય રાજપુરૂષ તેને જ ગેર માનીને દંડ આપે છે, તે તેને દષ્ટિવિપર્યય દંડ કહેવાય છે, દૃષ્ટિના વિપર્યાસથી દંડ દેવાવાળાને તેના નિમિત્તે પાપને બંધ થાય છે. આ રીતે આ દષ્ટિ વિપર્યાય દંડ નામનું ५in यास्थान छे. ॥६॥
શ્રી સૂત્ર કૃતાંગ સૂત્રઃ ૪