Book Title: Agam 02 Ang 02 Sutrakrutanga Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
समयार्थबोधिनी टीका द्वि. श्रु. अ. २ क्रियास्थाननिरूपणम्
२३१ सन्धाय- स्वीकृत्य 'तमेव धनिकं स्वामिनम् 'उवचरिय' उपचर्य-संसेव्य 'ईता-छेत्ता-भेत्ता लुपदत्ता' हत्वा-छित्वा-मित्त्वा-लोपयित्वा 'विलुपइत्ता' विलोप्य 'उद्दवेत्ता' उपद्राव्य-जीवनं विनाश्य 'आहार' आहार्यम्-माप्यं धनम् आहारेइ' आहारयति-लुण्टयति-उपार्जयति ततो धनम् इति से' इत्येवं प्रकारेण स:-स्वामिघातकारी 'महया 'महद्भिः 'पावेहिं पापैः 'कम्मे हि' कर्मभिः 'अत्ताण' आत्मानम् 'उवक्खाइत्ता' उपख्यापयिता-पापिष्ठतया आत्मनः प्रसिदि करोति, 'भवा' ईशो भवति, तथा-'से एगइओं' स एका:-कश्चित्पुरुषः 'पडिचहियमाचे' पतिपधिकभावम् 'पडिसंधाय' प्रतिसन्धाय-कुतश्चिद् प्रामादागच्छन्तं धनिकं पुरुष संमुखी भूत्वा तमेव पाडिपहे ठिच्चा' तमेव धनिकं पतिपथे स्थित्वा-तस्य मागे स्थितः सन् 'तमेव हता-छेत्ता-भेत्ता-लुपहत्ता-विलुपइत्ता-उद्दवइत्ता-आहार
आहारेई' हत्वा-छित्वा-भित्वा-लोपयित्वा-विलोप्य-उपद्राव्य आहारम्-माहरणीयं धनादिकम् आहरति-अर्जयति । 'ति से' इति सः 'महया पावेहिं कम्मेहिं' माद्भिः पापैः कर्मभिः 'अत्ताणं' आत्मानम् 'उवक्खाइत्ता भवई' उपख्यापयिता भवति-पापिष्ठतया स्वात्मनः प्रसिद्धिका भवति इति भावः 'से एगइओ' स एकतयः कश्चित्पापी पुरुष: 'संधिछेद्गभावं पडिसंधाय' प्रतिसन्धाय छेदकभावं तस्करो भूत्वा-तमेव सन्धिम् 'छेत्ता-भेत्ता जाव' सन्धि छित्वा-भित्वा यावत् का अन्त कर देता है और धन को हरण कर लेता है। इस प्रकार अपने स्वामी का घातक वह पुरुष घोर पापकर्म करके अपने आपको पापिष्ठ के रूप में प्रसिद्ध करता है। कोई पुरुष किसी ग्राम आदि की ओर मार्ग में जाते हुए धनिक के सामने :आकर मार्ग में ही हनन, छेदन, भेदन, लुम्पन, विलुम्पन अथवा उपद्रावण (मार डालना) करके उसके धनादि को हरण कर लेता है। इस प्रकार वह घोर पाप कर्म करके आत्मा को पापिष्ठ के रूप में प्रसिद्ध करता है। कोई पापी पुरुष सेंध लगाकर और धनवान के घर में घुस कर उसका धन हर लेता અંત કરી દે છે. અને તેનું ધન હરી લે છે. આ રીતે પિતાના સ્વામીને ઘાત કરવાવાળે તે પુરૂષ ઘોર પાપકર્મ કરીને પિતાને પાપિઠના રૂપથી પ્રસિદ્ધ કરે છે. કેઈ પુરૂષ કેઈ ગામ વિગેરે તરફ માર્ગમાં જનારા ધનવાનની સામે જઈને માર્ગમાં જ હનન, છેદન, ભેદન, લંપન, વિલું પન અથવા ઉપદ્રાવણ (મારી નાખવા) કરીને તેને ધન વિગેરેનું હરણ કરી લે છે, આ રીતે તે ઘોર પાપકર્મ કરીને પિતાના આત્માને પાપી તરીકે પ્રસિદ્ધ કરે છે. કઈ પાપી પુરૂષ ખાતર પાડીને ધનવાનના ઘરમાં પેસીને તેના ધનનું હરણ
श्री सूत्रतांग सूत्र : ४