Book Title: Agam 02 Ang 02 Sutrakrutanga Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
-
समयार्थबोधिनी टीका द्वि. श्रु. अ. ३ आहारपरिक्षानिरूपणम् ३७१
मूलम्-अहावरं पुरक्खायं इहेगइया सत्ता पुढविजोणिया पुढविसंभवा जाव णाणाविहजोगियासु पुढवीसु तणत्ताए विउहृति, ते जीवा तेसिं णाणाविहजोणियाणं पुढवीणं सिणेहमाहा. रेंति जाव ते जीवा कम्मोववन्ना भवंतीति मक्खायं ।सू.९।५१॥
छाया-अथाऽपर पुराख्यातमिहै कतये सवाः पृथिवीयोनिकाः पृथिवीस मकाः यावन्नानाविधयोनिकासु पृथिवीषु तृगतया विवर्तन्ते । ते जीवा स्तासां नानाविधयोनिकानां पृथिवीनां स्नेहमाहारयन्ति यावत्ते जीवाः कोपपन्नका भवन्तीत्याख्यातम् ॥९-५१॥
टीका-'अहावर पुरक खाय' अथाऽपर पुराख्यातम् ‘इहे गइया' इहै कतये 'सत्ता' सवास्तुणादिवनस्पतिरूपेण सञ्जायन्ते, 'पुढी नोणिया' पृथिवीयोनिकाः, पृथिवीयोनिरुत्पत्तिकारणं येषां तथाभूताः-भवन्ति, तथा 'पुढवोसंभवा' पृथिवीसम्भवाः-पृथिवीतो जाताः पृथिव्यामेव वर्तमानाः पृथिव्याः रसमास्वादयन्तो वद्धन्तेऽपि तत्रैव । इत्थंभूनास्तृणलतावनस्पतिविशेषा जीवाः 'जाव' यावत् ‘णाणाविहजोणियासु पुढवीसु' नानाविधयोनिकासु-अनेकप्रकारकजातीयकासु पृथिवीषु 'तणत्ताए तृणतया-तृणाकारेण 'विउटुंति' विवर्तन्ते समुत्पद्यन्ते, 'ते जीवा:-ते तृणादिलघुस्थूलशरीरावच्छिन्नाः पाणिविशेषाः 'तेसिं' तासाम् ‘णाणाविहजोणियाणं' नानाविधयोनिकानाम्, अनेकाऽने विजातीयजातीयकानाम्, 'पुढवीणं'
'अहावरं पुरक्खायं' इत्यादि ।
टीकार्थ--तीर्थकर भगवान ने वनस्पतिकायिक जीवों का अन्य प्रकार भी कहा है । कोई कोई जीव पृथ्वी से उत्पन्न होते हैं। पृथ्वी पर ही स्थित होते हैं और पृथ्वी पर ही वृद्धि को प्राप्त होते हैं। वे अनेक प्रकारकी पृथ्वी के जार तृण के रू में उत्पन्न होते हैं। छोटे या बड़े शरीर से युक्त वे प्राणी उस नाना प्रकार की जाति वाली पृथ्वी के स्नेह
'अहावरं पुरक्खाय' त्या
ટીકાતીર્થકર ભગવાને વનસ્પતિ કાયવાળા જીને બીજે પ્રકાર પણ કહેલ છે. કઈ કઈ જી પૃથ્વીકાયથી ઉત્પન્ન થાય છે. પૃથ્વીકાય પર જ સ્થિત રહે છે. અને પૃથ્વીકાય પર જ વધે છે. તેઓ અનેક પ્રકારના પૃથ્વીકાય ઉપર તૃણ રૂપે ઉત્પન્ન થાય છે. નાના કે મોટા શરીરેથી યુક્ત તે પ્રાણિ તે અનેક પ્રકારની જાતવાળી પૃથ્વીના નેહનો આહાર કરે છે,
શ્રી સૂત્ર કૃતાંગ સૂત્રઃ ૪