Book Title: Agam 02 Ang 02 Sutrakrutanga Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
समार्थबोधिनी टीका द्वि. शु. अ. २ क्रियास्थाननिरूपणम्
२६३
ate 'मिस्area' मिश्रकस्य 'विभंगे एवमाहिज्जा' विभङ्गः- विचार एवमाख्यायते 'जे इमे भवंति' ये इमे भवन्ति 'आरणिया' आरण्यकाः- अरपये निवसन्त स्तापसाः 'आवसहिया' आवसथिकाः - गृहं निर्माय तत्र वसन्त स्तापसप्रभृतयः । 'ग्राम नियंतिया ' ग्रामान्तिकाः- ग्रामसमीपे निवासशीलाः 'कण्हुई रह स्सिया' क्वचि दाहसिका :- सामुद्रिका दिद्वारा रहस्यवार्त्ताकर्त्तारः 'जाव' यावत्-ते अनार्या विम नियमाः कालमासे कालं कृत्वा अन्यतरेषु आसुरिकेषु किल्विषिकेषु उपपाचारो भवन्ति । 'ते तओ विश्वमुच्चमाणा' ते-तापस!ः मृत्वा किल्विषाः- देवा भवन्ति, ते तत्राsनेकप्रकारक भोगान् भुक्त्वा 'तओ' ततो देवलोकाद् विप्रमुच्यमाना:च्युताः सन्तः 'भुज्नो' भूप: 'एकमूयत्ताए' एलमूकरवाय- स्वाभाविकमूक भव नाप 'तसुताए' तमस्त्वाय -जन्मान्धत्वाय 'पञ्चायति' प्रत्यायान्ति मनुष्यलोके आगच्छन्ति 'एसठाणे अणारिए' एतत्स्थानमनार्थम् - आर्य पुरुषैरसेवितस्थानन् 'अकेवले' अकेवलम् - नैतत्स्थानं केवलज्ञानसमुत्पादकम् 'जाव' यावत् 'असभ्व दु पहोण मग्गे' असर्व दुःखपहीणमार्गः, न यत्र सर्वदुःखानां क्षयो भवति । 'एगंत
•
स्थान- मिश्रपक्ष का विचार इस प्रकार है
ये जो अरण्य में निवास करने वाले तापस हैं, जो घर बनाकर उसमें रहने वाले तापस आदि हैं, जो ग्राम के समीप वसने वाले तापस हैं, जो सामुद्रिक आदि द्वारा रहस्य मय वाते करनेवाले हैं अर्थात् गुप्त वार्त्तालाप किया करते हैं वे गलत मार्ग को अंगीकार किये हुए हैं। वे मृत्यु का अवसर आने पर मरण को प्राप्त होकर किल्विषी देवों में उत्पन्न होते हैं । ऐसे तापस जब किल्विषी देव पर्याय से च्युत होते हैं तो गूंगे के रूप में उत्पन्न होते हैं, जन्मान्ध होते हैं । यह स्थान भी आर्य पुरुषों द्वारा सेवित नहीं है, केवलज्ञान का जनक नहीं है यावत्
આવે છે—ત્રીજા સ્થાન-એટલે કે મિશ્ર પક્ષના વિચાર આ પ્રમાણે કહેલ છે. –જેએ આ જંગલમાં વસનારા તાપસે છે, જે ગામની નજીક વસનારા તાપસે! છે. જે ઘર મનાવીને વસનારા તાપસે છે. જે સામુદ્રિક લક્ષણ્ણા વિગેરે દ્વારા રહસ્ય ચુક્ત વાતા કરવાવાળા છે, અર્થાત્ ગુપ્ત વાર્તાલાપ કર્યો કરે છે. તેઓએ ખરાબ માગનું અવલમ્બન કરેલ છે. તે મૃત્યુના અવસર આવે ત્યારે મરણ પામીને કિષ્મિષીદેવ પર્યાયમાં ઉત્પન્ન થાય છે. એવા તાપસેા જ્યારે કલ્મિષીદેવપર્યાયથી સ્મ્રુત થાય છે, ત્યારે ગુગાના રૂપથી ઉત્પન્ન થાય છે. જન્માંધ થાય છે, આ સ્થાન આય પુરૂષો દ્વારા સેવવાને
શ્રી સૂત્ર કૃતાંગ સૂત્ર : ૪