Book Title: Agam 02 Ang 02 Sutrakrutanga Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
१२६
सूत्रकृताङ्गसूत्रे पाणिनः स्वयं समारभन्ते 'अन्नेग वि' अन्येनाऽपि समारंभावेति' समारम्भयन्ति, 'अण्णं पि' अन्यमपि 'समारभंत' समारभमाणाम् 'समणुजाणंति' समनुजानन्ति, स्वयं करोति अन्येन कारयति कुर्वन्तमन्यमनुमोदते च।
तदेवं प्राणातिपातं प्रदश्य सम्प्रति भोगाङ्गभूतं परिग्रहं प्रदर्शयति'इह खलु गारस्था' इह खलु गृहस्थाः 'सारंभा सपरिगहा' सारम्भाः सपरिग्रहा:आरम्भेग सहिताः परिग्रहेण सहिताः तथा 'संतेगइया' सन्त्ये के केचन 'समणा माहणा वि' श्रमणा माहना अपि 'सारंभा सपरिगाहा' सारम्भा:-आरम्भकारिण: सपरिग्रहा:-धनधान्यादिपरिग्रहवन्तो भवन्ति, अनेन किमित्याह-'जे इमे कामभोगा सचित्ता वा अचित्ता वा' ये इमे काममोगाः सचित्ता वा अचित्ता वा, सचित्ता:-द्विपदचतुष्पदाः, अचित्ताः-हिरण्यसुवर्णादयः 'ते सयं परिगिण्हंति अन्नेण वि परिगिण्हावेति' 'ते' तान् कामभोगान् 'सयं' स्वयं परिगृह्णन्ति अन्येनाऽपि परिग्राहयन्ति 'अन्नं पि परिगिण्हतं समणुजाणंति' अन्यमपि परिगृहन्तं समनुजानन्ति-अनुमोदन्ते शाक्यभिक्षवो माहनाश्च सचित्तादिपरिग्रहान् स्वयं धरन्ति अन्येनापि धारयन्ति धारयन्तमन्यं समनुजानन्ति, सावधकर्माऽनुष्ठान ते कुर्वन्ति कारयन्ति कुर्वन्तं चान्यमनुमोदन्ते, तथा-'इह खलु गारत्था सारंभा
और ग्रहण करने वाले दूसरे का अनुमोदन करते हैं । इसी प्रकार शाक्य आदि भिक्षु और ब्राह्मण भी सचित्त आदि परिग्रह को धारण करते हैं, दूसरों से धारण करवाते हैं और दूसरे धारण करने वालों का अनुमोदन करते हैं । वे स्वयं सावध अनुष्ठान करते हैं, करवाते हैं और करने वाले का अनुमोदन करते हैं । अतएव वे विशुद्ध संयम का पालन नहीं कर सकते । उनकी पूर्व की अवस्था गृहस्थावस्था' और बाद की अवस्था 'स्पागी अवस्था' दोनों समान ही होती हैं। वे वास्तव में साधु नहीं हैं। अतएव साधुजन उनके साथ सम्पर्क नहीं रखते हैं। ગ્રહણ કરવાવાળા બીજાઓનું અનુમોદન કરે છે. એ જ પ્રમાણે શાક્ય વિગેરે ભિક્ષુ અને બ્રાહ્મણ પણ સચિત્ત વિગેરે પરિગ્રહને ધારણ કરે છે. બીજાઓ પાસેથી ધારણ કરાવે છે, અને બીજા ધારણ કરનારાઓનું અનુમાન કરે છે. તેઓ સ્વયં સાવદ્ય અનુષ્ઠાન કરે છે. કરાવે છે, અને સાવદ્ય અનુષ્ઠાન કરવા વાળાનું અનુમોદન કરે છે. તેથી જ તેઓ વિશુદ્ધ સંયમનું પાલન કરી શકતા નથી. તેમની પૂર્વ અવસ્થા (ગૃહસ્થ અવસ્થા) અને પછીની અવસ્થા (ત્યાગી અવસ્થા) બન્ને સરખી જ હોય છે, વાસ્તવિક રીતે તેઓ સાધુ હતા નથી. તેથી સાધુજને તેમની સાથે સંપર્ક રાખતા નથી,
श्री सूत्रतांग सूत्र : ४