Book Title: Agam 02 Ang 02 Sutrakrutanga Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
१५७
समयार्थबोधिनी टीका वि.व. अ.२ क्रिस्थाननिरूपणम् ___टीका-सुधर्मस्वामी जम्बूवामिप्रभृतिशिष्यसमुदाय प्रति कथयति-'आउसंतेण' हे आयु मन् शिष्य ! तेन 'भारया' भगाता तीर्थकरेग महावीरेण 'एन. मक्खायं' एवम्-वक्ष्यमाणम् आख्यातं प्रतिपादितम् 'मे सुयं' मया श्रुसम्भगवता यदुपदिष्टं तन्मया श्रुत-तदेव क्रियास्थानं त्वामहं वच्मि । अवहितमनाः सावधानमनसा शृणु । ' ह खलु किरियाठाणे णामज्झपणे पण्णत्ते' इह-अस्मिन् जिनशासने खलु क्रियास्थानं नामाऽध्ययनं द्वितीयस्कन्धे प्राप्तम्-कथितम् । 'तास णं अयम?' तस्य-क्रिस्थानस्य खलु अपमर्थः, 'इह खलु संजूदेणं दुवे टाणे एमाहिहि खलु द्वे स्थाने सामान्येन-एवमाख्यायेते। 'तं जहातद्यथा-'धम्मे चेव अधम्मे चे।' धर्मश्चैवाधर्मथैव 'उमंते चेा-अणु संते चेत्र' उपशान्तश्चेवाऽनुपशान्तश्चैव-उपशान्तधर्मस्थानम् अनुपशान्तधर्मस्थानं च 'तस्थ णं जे से पढमस्स' तत्र खलु यः सः प्रथमस्य 'ठानस्स' स्थानमा 'अहम्मपाव स्स' अधर्मपस्य 'भिंगे विमङ्गो विमागः प्रहार इते यावत्-इह पायः सर्वो. ऽपि प्रथमतोऽमे प्रवर्तते ततः सदुपदेशाद्धर्मे प्रातो अतोऽधर्म क्षस्य प्रथमत्व
'सुयं मे आउसंतेणं' इत्यादि।
टीकार्थ-श्री सुधर्मास्वामी अपने जम्बू स्वामी आदि शिष्य सम्ह से कहते हैं-हे शिष्य ! आयुष्मान् भगवान महावीर तीर्थ करने इस प्रकार कहा है। भगवान ने जो कहा वह मैंने सुना है। वही क्रियास्थान मैं तुम्हें कहता हूं। जिसे सावधानचित्त होकर सुनो
इस जिनशासन में क्रियास्थान नामक अध्ययन कहा गया है। उसका अर्थ यह है-सामान्य रूप से दो स्थान इस प्रकार कहे जाते हैं-धर्म और अधर्म, उपशान्त और अनुपशान्त अर्थात् उपशांत धर्मस्थान और अनुपशांत धर्मस्थान। इनमें से प्रथम अधर्म स्थानका अर्थ इस प्रकार कहा गया है।
- ટીકર્થશ્રી સુધર્માસ્વામી જખ્ખસ્વામી વિગેરે પિતાના શિષ્યોને કહે છે કે–-હે શિવે ! આયુષ્યમાન ભગવાન મહાવીર તીર્થંકરે આ પ્રમાણે કહ્યું છે. ભગવાને જે કહ્યું તે મેં સાંભળ્યું છે. એજ ક્રિયાસ્થાનનું સ્વરૂપ હું તમને કહું છું તે તમે સાવધાન ચિત્તવાળા થઈને સાંભળો.
આ જીન શાસનમાં ક્રિયાસ્થાન નામનું અધ્યયન કહેવામાં આવેલ છે. તેનો અર્થ એ છે કે–સામાન્ય પણાથી બે સ્થાને આ પ્રમાણે કહેવામાં આવે છે તે બે સ્થાન ધર્મ અને અધર્મ એ છે. ઉપશાંત અને અનુ પશાંત અથૉત્ ઉપશાંત ધર્મસ્થાન અને અનુપશાત ધર્મસ્થાન તેમાં પહેલાં અધર્મ સ્થાનને અર્થ આ પ્રમાણે કહેલ છે –
श्री सूत्रकृतांग सूत्र : ४