Book Title: Agam 02 Ang 02 Sutrakrutanga Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
११८
सूत्रकृताङ्गसूत्रे
-
भयंताराणं णाययाणं इमं अन्नयरं' अहमेतेषां भयत्रातॄणां ज्ञातीनाम् इदमन्यतरत् 'दुक्खे' दुःखम् ' रोयाक' रोगातङ्कं वा 'परियाइयामि' पर्याददेप्रविभज्य गृह्णामि 'अणि जाव णो सुहे' अनिष्टं यावन्नो सुखम् ' मा मे दुखं तु वा जाब मा मे परितप्पंतु वा' मा मे दुःख्यन्तु यावन्मा मे परितप्यन्तां वा मे मम इमे परिवाराः मा दुःखमासादयन्तु परितापं मा प्राप्नुयुः कस्मात् 'इमाओ णं अण्गयराओ' अस्मादन्यतरस्मात् ' दुक्खाओ रोगातं काओ' दुःखाद् रोगातङ्कात् 'परिमोएमि' परिमोचयामि 'अणिट्ठाओ' अनिष्टात् 'जात्र णो सुहाओ' यावन्नो सुखात् अहमेतान् स्वकीयपरिवारान् रोगादिभ्यो मोचयिष्यामीति विचारे कृतेऽपि सः 'एवमेव णो लडपुत्रो भवई' एवमेव नो लब्धपूर्वो भवति, तत्र नाsहं सफलमयत्नो भवामि, कुतो न सफलमयत्नो भवति जन्तु रन्यस्य दुःखस्य तत्र कारणं दर्शयति स्वयमेव 'अन्नस्स दुक्खं अन्नो न परियाइयई' अन्यस्य दुःखमन्यो न पर्याइते- विभज्य गृह्णाति । 'अन्नेन कडे अन्नो नो पडिवेदेई' अन्येन कृतमन्यो न प्रतिवेदयति, 'पत्तेयं जायइ पत्तेयं मरइ' प्रत्येकं जायते प्रत्येकं म्रियते, 'पत्तेयं चय' प्रत्येकं त्यजति 'पत्तेयं उववज्जह' प्रत्येकमुपपद्यते 'पत्तेयं झंझ' प्रत्येक झंझा कषायसम्बन्धोऽपि एकैकस्य भवति 'पत्तेयं सन्ना' प्रत्येकं संज्ञा 'पत्तेयं
इसका कारण क्या हैं? एक मनुष्य दूसरे मनुष्य को दुःख से बचाने या उसे बांट लेने में क्यों समर्थ नहीं होता ? इसका कारण आगे बतलाया जायगा है ।
सत्य यह है कि दूसरे के दुःख को दूसरा कोई भी बांट कर ले नहीं सकता। दूसरे के किये शुभ अशुभ कर्म को दूसरा कोई भोग नहीं सकता। जीव अकेला ही जन्मता है, अकेला ही मरता है, अकेला ही वर्तमान भव का या सम्पत्ति का त्याग करता है, अकेला ही नवीन भव या सम्पत्ति को ग्रहण करता है। अकेला ही कषाय से युक्त होता
એક મનુષ્ય બીજા મનુષ્યને દુઃખથી ખચાવવામાં અથવા તેને વહેંચી લેવામાં ક્રમ સમથ થતા નથી ? તેનુ' કારણુ આગળ ખતાવવામાં આવશે. સાચું તે એ છે કે—ખીજાના દુઃખને અન્ય કાઈ પણ વહે'ચીને લઈ શકતા નથી. ખીજાએ કરેલ શુભ અશુભ કર્મોને ીજુ કાઇ ભેાગવી શકતું નથી. જીવ એકલા જ જન્મે છે, અને એકલા જ મરે છે. એક્લા જ વમાન ભવને અથવા સંપત્તિના ત્યાગ કરે છે. એકલા જ નવા ભવ અથવા સ'પત્તિને ગ્રહણ કરે છે. એકલેા જ કષાયથી યુક્ત થાય છે. દરેકની સ`જ્ઞા અલગ હોય
શ્રી સૂત્ર કૃતાંગ સૂત્ર : ૪