Book Title: Shad Darshan Samucchay
Author(s): Luigi Suali
Publisher: Asiatic Society
Catalog link: https://jainqq.org/explore/022457/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ SHADDARSANA-SAMUCHCHAYA BY HARIBHADRA WITH GUŅARATNA’S COMMENTARY TARKARAHASYA-DIPIKĀ. • EDITED BY LUIGI SUALI, PH.D. OF BOLOGNA. CALCUTTA: PRINTED AT THE BAPTIST MISSION PRESS, AND PUBLISHED BY THE ASIATIC SOCIETY 57, PARK STREET. 1905. Page #2 --------------------------------------------------------------------------  Page #3 -------------------------------------------------------------------------- ________________ PRELIMINARY NOTICE. O In preparing this edition I have made use of the following material: I. For the text of the sutras of Haribhadra alone. A. This MS. contains the sutras and an avacûrņi3 folios. The text, in the middle of the pages, has 11 lines, x 47 akṣaras. G.-MS. of the Library of the Deccan College. See R. G. Bhandarkar's Report on the search for Sanskrit Manuscripts in the Bombay Presidency during the years 1884-85, 1885-86 and 1886-87, No. 13873 folios. Text with avacûrņi. Text: 10-13 lines × 42-49 akṣaras. The avacûrni is in both these MS. the same, but I have not found the name of the author. The age of the MS. in not easy to determine, but A seems to be older than G. D.-MS. of the Library of the Deccan College. See Bhandarkar, loc. cit. No. 1386-24 f. x 171. x 52 aks. This MS. contains the text of Haribhadra with a commentary that is but an abstract of the commentary of Gunaratnasûri. No date. E.-An old MS. of 27 fol. x 15 1. x 58 aks. It contains, fol. 1-25a, the sutras of Haribhadra and the same commentary as D. E-The folios 25-27 of the MS. E. containing Haribhadra's text only. II. For the sutras of Haribhadra and the commentary of Gunaratna: B.-An old and carefully written MS. in the Library of the University of Berlin. See A. Weber Verzeichniss der Sanskrit-und Prakrit Handschriften, etc. Page #4 -------------------------------------------------------------------------- ________________ II vol., p. 180—182, No. 1610 (=MS. or fol. 741). I first used a beautiful photograph of this MS. taken by Professor Count F. L. Pullé, and afterwards compared doubtful passages of it with the original. B is the best and oldest of my MSS. ; together with Y it forms the basis of the present edition-85 f. x 171. > 49 akshara. No date. Y.-A good and old MS. 64 fol. X 19 1. x 65 aksh Belonging to Professor Hermann Jacobi. No date. P.--A modern MS. 63 f. * 18 1. 6269 aksh. Samvat 1956. K.--Fol. 98 x 15 1. x 53 aksh. This MS. bears no date, but it seems to be old. The MSS. A, E, P and K. have been procured and kindly lent me by Vakil Keshavlal Premchand B.A. LL.B., of Ahmedabad. I have much pleasure in publicly aknowledg ing my indebtedness to him for his unselfish endeavours in the interest of this work. My best thanks are due, besides, to the authorities of the Berlin Library for lending me MS. B, and especially to my teacher Professor Dr. Hermann Jacobi, who not only lent me his MS. and afforded me an opportunity of comparing the above mentioned MSS. of the Deccan College Library, but also, by his advice and assistance, most effectually aided me in preparing the text of this edition. Luigi SUALI. Bonn a/Rh., 20th May, 1905. Page #5 -------------------------------------------------------------------------- ________________ प्रथमो ऽधिकारः। -००-४०० -- जयति विजितरागः केवलालोकशाली सुरपतिकृतसेवः श्रीमहावीरदेवः । यदसमसमयाधेश्चारुगाम्भीर्यभाजः मकलनयममूहा बिन्दुभावं भजन्ते ॥१॥ श्रीवौरः म जिनः श्रिये भवतु यत्स्यावाददावानले । भस्मीभूतकुतर्ककाष्ठनिकरे हण्यन्ति सर्वेऽप्यहो । संगौतिव्यवहारलुबव्यतिकरानिष्टाविरोधप्रभाबाधासंभवसंकरप्रभृतयो दोषाः परै रोपिताः ॥ २ ॥ वाग्देवौ संविदं नः स्यात्मदा या सर्वदेहिनाम् । चिन्तितार्थान् पिपत्तौह कल्पवल्लौव सेविता ॥ ३ ॥ 10 नत्वा निजगुरून् भक्त्या षड्दर्शनसमुच्चये। टोका संक्षेपतो कुर्वे खान्योपकृतिहेतवे ॥ ४ ॥ दह हि जगति गरौयश्चित्तवतां महतां परोपकारसंपादनमेव सर्वोत्तमा स्वार्थसंपत्तिरिति मत्वा परोपकारैकप्रत्तिसारचतुर्दशशतसंख्यशास्त्रविरचनाजनितजगज्जन्तूपकारः श्रौजिन- 15 शासनप्रभावनाप्रभाताविर्भावनभास्करो याकिनीमहत्तरावचनानवबोधलधबोधिबन्धुरो भगवान् श्रीहरिभद्रसूरिः षड्दर्शनी Page #6 -------------------------------------------------------------------------- ________________ षड्दर्शनसमुच्चयः सटौकः । वाच्यस्वरूपं जिज्ञासून तत्तदीयग्रन्थविस्तरावधारणशक्रिविकलानां सकलानां विनेयानामनुग्रह विधित्सया स्वल्पग्रन्थं महार्थं सद्भूतनामान्वयं षड्दर्शनसमुच्चयं शास्त्रं प्रारभमाणः शास्त्रारम्भे मङ्गलाभिधेययोः साचादभिधानाय संबन्धप्रयोजनयोश्च संशूच - 5 नाय प्रथमं श्लोकमेनमाह ॥ सद्दर्शनं जिनं नत्वा वौरं स्याद्दाददेशकम् । सर्वदर्शनवाच्योऽर्थः संक्षेपेण निगद्यते ॥ १ ॥ सत् शश्वद्विद्यमानं छाद्मस्थिकज्ञानापेक्षया प्रशस्तं वा दर्शनमुपलब्धिर्ज्ञानं केवलाख्यं यस्य स सद्दर्शनः । अथवा सत्प्रशस्तं 10 दर्शनं केवलदर्शनं तदद्व्यभिचारित्वात्केवलज्ञानं च यस्य स सद्दर्शनः, सर्वज्ञ सर्वदर्शी चेत्यर्थः तम् । श्रनेन विशेषणेन श्रीवर्धमानस्य भगवतो ज्ञानातिशयमाविरबौभवत् । श्रथवा सदर्त्तितं सकलनरासुरामरेन्द्रादिभिरभ्यर्चितं दर्शनं मतं यस्य, स सद्दर्शनस्तम् । अनेन च तदीयदर्शनस्य त्रिभुवनपूज्यतामभिद15 धानः श्रीवर्धमानस्य त्रिभुवनविभोः सुतरां त्रिभुवनपूज्यतां व्यनक्तौति पूजातिशयं प्राचौकटत् । तथा जयति रागद्वेषादिशत्रूनिति जिनम् । श्रनेनापायापगमातिशयमुदवोभवत् ॥ तथा स्यात्कथंचित्सर्वदर्शनसंमत रुद्भूतव वंशानां मिथः सापेक्षतया वदनं स्याद्वादः । सदसन्नित्यानित्य सामान्यविशेषा20 भिलाप्यानभिलाप्योभयात्मानेकान्त दूत्यर्थः ॥ ननु कथं वर्बदर्शनानां परस्परविरुद्धभाषिणामभीष्टा वस्त्वंशाः मद्भूताः Page #7 -------------------------------------------------------------------------- ________________ [प्रस्तावना] संभवेयुः येषां मिथःसापेक्षतया स्थाबादः सत्यवादः स्थादिति चेत् । उच्यते । यद्यपि दर्शनानि निजनिजमतभेदेन परस्परं विरोधं भजन्ते, तथापि तैरुच्यमानाः मन्ति तेऽपि वस्त्वंगा ये मिथःमापेक्षाः मन्तः समीचौनतामञ्चन्ति । तथाहि । सौगतेरनित्यत्वं, सांख्यैर्नित्यत्वं, नैयायिकैर्वैशेषिकैश्च परस्परविविके नित्यानित्यत्वे सदसत्वे सामान्यविशेषौ च, मीमांसाकैः स्थाच्छन्दवर्ज भिन्नाभिने नित्यानित्यत्वे सदसदंशी सामान्यविशेषौ शब्दस्य नित्यत्वं च, कैश्चित्कालखभावनियतिकर्मपुरुषादौति जगत्करणानि, अब्दब्रह्मज्ञानाद्वैतवादिभिश्च शब्दब्रह्मज्ञानाद्वैतानि चेत्यादयो ये ये वस्त्वंशाः परैरङ्गीक्रियन्ते, ते 10 सर्वेऽपि मापेक्षाः सन्तः परमार्थसत्यता प्रतिपद्यन्ते निरपेक्षाबन्योन्येन निरस्यमाना नभोनलिनायन्त इत्यवं विस्तरेण ॥ स्थाबादस्य देशकः सम्यग्वका स्थाबाददेशकस्तम् । अनेन वचनातिशयमचकथत् । तदेवं चत्वारोऽत्रातिशयाः शास्त्रता साक्षादाचचचिरे। तेषां हेतुहेतुमद्भाव एवं भाव्यः । यत एव 15 निःशेषदोषशत्रुजेता, तत एव सर्वज्ञः । यत एव सर्वज्ञस्तत एवं मद्भूतार्थवादौ। यत एव सद्भूतार्थवादी, तत एव त्रिभुवनाभ्यर्थ्य इति। एवमतिशयचतुष्टयोप्रवरं वौरं महावीरं वर्तमानतीर्थाधिपतिं श्रीवर्धमानापराभिधानं नत्वा मनसा तदतिशयचिन्तनेन वाचा तदुच्चारणेन कायेन भूमौ शिरोलगनेन च 20 प्रणिधायेत्यर्थः । एतेनादिम मङ्गलमभिदधौ । मध्यमङ्गलं तु "जिनेन्द्रो देवता तत्र रागद्वेषविवर्जित" इत्यादिना Page #8 -------------------------------------------------------------------------- ________________ घड्दर्शनसमुच्चयः सटौकः। जिनमतकीर्तनेन कीर्तयिष्यति । अन्यमङ्गलं पुनरभिधेयतात्पर्यार्थः पर्यालोच्यः सुबुद्धिभिरित्यत्र सुबुद्धिशब्दसंशब्दनेन वक्ष्यति । तस्य विविधस्यापि फलमिदम् । तं मंगलमाईए मज्झे पज्जतए य मत्थस्म । पढमं सत्यस्माविग्घपारगमणाए निद्दिष्टुं । तम्मेवा विग्घत्थं मज्झिमयं अंतिमं च तस्मेव । अवोच्छित्तिनिमित्तं सिस्मपसिस्माइसम्म । वीरं नत्वेत्युनं, तत्र वाप्रत्ययस्योत्तरक्रियामापेक्षवानिगद्यत इति क्रियापदमत्र संबन्धनीयम् । को निगद्यते । सर्व 10 दर्शनवाच्योऽर्थः । सर्वाणि मूलभेदापेक्षया समस्तानि यानि दर्शनानि बौद्धादीनि तैस्तेषां वा वायोऽभिधेयोऽर्थादेव तत्त्वप्रमाणदिलक्षणः संक्षेपेण समासेन निगद्यते ऽभिधीयते । मयेत्यनुक्तमप्यत्रार्थाद् गम्यते । एतेन साक्षादभिधेयमभ्यधात् ॥ संबन्धप्रयोजने तु मामदिवसेये । सर्वदर्शनवक्रव्यदेव18 तत्त्वादिज्ञानमुपेयं, इदं शास्त्रं तस्योपायः, एवमुपायोपेयलक्षण: संबन्धः सूचितो द्रष्टव्यः । प्रयोजनं तु वेधा, कर्तुः श्रोतश्च । इयमपि वेधा, अनन्तरं परंपरं च । कतरनन्तरं प्रयोजन मत्त्वानुग्रहः। श्रोतुरनन्तरं मर्वदर्शनाभिमतदेवतत्त्वप्रमाणादि ज्ञानम् । इयोरपि परंपरं पुनहयोपादेयदर्शनानि ज्ञात्वा 20 हेयान्यपहायोपादेयं चोपादाय परंपरयानन्तचतुष्टयात्मिका मिद्धिरिति ॥ नन्वयं शास्त्रकारः सर्वदर्शनसंबन्धीनि शास्त्राणि सम्यक्परिज्ञायैव परोपकाराय प्रस्तुतं शास्त्रं दृधवान, तत्कथ Page #9 -------------------------------------------------------------------------- ________________ [प्रस्तावना] २ मनेनैवेदं नाभिदधे अमुकममुकं दर्शनं हेयममुकं चोपादेयमिति चेत् । उच्यते । इह सर्वदर्शनान्यभिधेयतया प्रक्रान्तानि, तानि माध्यस्थ्येनैवाभिदधानोऽचौचितौं नातिकामति । इदमिदं हेयमिदं चोपादेयमिति ब्रुवाणस्तु प्रत्युत मतां सर्वदर्शनानां चानादेयवचनो वचनीयतामञ्चति ॥ नन्वेवं तस्याचार्यस्य न 5 परोपकारार्थी प्रवृत्तिः । कुत एवं भाषसे । नन्वेष दर्शयामि । ये केचन मादृशाः श्रोतारः स्वयमल्पबुद्धित्वेन हेयोपादेयदर्शनानां विभागं न जानौयुस्तेषां सर्वदर्शनमतत्त्वं निशम्य प्रत्युतैवं बुद्धिर्भवेत् । सर्वदर्शनानि तावन्मियो विरुद्धाभिधायौनि। तेषु च कतरत्परमार्थमदिति न परिच्छिद्यते । 10 तत्किमेतैर्दर्शनैर्दुर्जानैः प्रयोजनम् । यदेव हि स्वस्मै रोचते तदेवानुष्ठेयमिति। एवंविधाश्चाविभागज्ञा अस्मिन्काले भूयामोऽनुभूयन्ते। तदेवं शास्त्रकारस्य सूररुपकाराय प्रवृत्तस्य प्रत्युत प्रभूतानामपकारायापि प्रवृत्तिः प्रबभूव, ततश्च लाभमिच्छतो मूलहानिरजनिष्टेति चेत् । न, शास्त्रकारात्मर्वोप- 15 कारायैव प्रवृत्तात्कस्याप्यपकारामिद्धेः, विशेषणद्वारेण हेयोपादेयविभागस्यापि कतिपयमहृदयहृदयसंवेद्यस्य संसूचनात् । तथाहि । मद्दर्शनं जिनं नत्वा । मद्विद्यमाने सत्ये च प्रशस्तार्चितमाधुश्वित्यनेकार्थनाममालावचनात् । मत्सत्यं न पुनरसत्यं दर्शनं मतं यस्य तम्। जिनमिति विशेष्यम् । 20 चतुर्विंशतेरपि जिनानामेकतरं रागादिशत्रुजयात्मान्वयनामानं जिनं वीतरागं नत्वा। एतेन पददयेन चतविधतेरपि जिनाना Page #10 -------------------------------------------------------------------------- ________________ घड्दर्शनसमुच्चयः सटीका मन्योन्यं मतभेदो नास्तीति सूचितम्। तर्हि श्वेताम्वरदिगम्बरा कथं मिथो मतभेद इति चेत्। उच्यते । मूलतोऽमौषां मिथो न भेदः किंतु पाश्चात्य एवेति ॥ कीदृशं जिनम् । अवौरम् । श्राः वयंभूः, श्रः कृष्णः, उरौश्चरः । श्रा, अ, उ इति 5 खरत्रययोगे श्रोरिति सिद्धम् । तानौरयति तन्मतापासनेन प्रेरयतौत्यचिप्रत्यये वीरम्। सृश्यादिकर्तब्रह्मकृष्णेश्वरदेवताभिमतमतानां निरासकमित्यर्थः ॥ तथा स्थाबाददेशकम्। स्थाबादं द्यन्ति च्छिन्दते "क्वचिड्ड" इति उप्रत्यये स्थाद्वाददास्तत्तदसद्भूतविरोधादिदुषणोद्दोषणैः 10 स्याहादस्य च्छेदिन इत्यर्थः । तेषां ई लक्ष्मी महिमानं का श्यति तत्तदीयमतापासनेन तनूकरोति यत्तस्याद्वाददेशम् । कै गै रै शब्द। कै कायतौति "क्वचिड" इति डे के वचनम् । स्थाद्वाददेनं कं वचनं यस्य तम्। अनेन विशेषणेन प्राराका नामशेषाणां बौद्धवादीनां संभवैतिह्माप्रमाणवादिचरकप्रमुखाणां 18 च मतानामुच्छेदकारि वचनमित्यर्थः। जिनं नवा मया सर्वदर्शनवाच्योऽर्थो निगद्यत इत्युक्त ग्रन्थकृता । अत्र च नमनक्रिया प्राक्कालसंबन्धिनी त्वाप्रत्ययस्य प्राक्कालवाचकलात्, निगदनक्रिया तु वर्तमानजा । ते चैकेनैव ग्रन्थकता क्रियमाणे नानुपपन्ने, अपरथा मकलव्यवहारोच्छेदप्रसङ्गात् । न चैवं 20 भिन्नकालयोः क्रिययोरेककलकता बौद्धमते संभवति, तेन क्षणिकवस्त्वम्युपगमात् ॥ । ततः कश्चिद्धौद्धमतस्य प्रस्तुत ग्रन्थस्थादावुकलेनोपादेयतां Page #11 -------------------------------------------------------------------------- ________________ [ प्रस्तावना ] 5 मन्येत् । तन्निवारणाय प्रागुक्तविशेषणसंग्टहीतमपि बौद्धमतनिरसनं पुनरिह सूचितं द्रष्टव्यम् । एतेषां परदर्शनानां निरसनप्रकारो ग्रन्थान्तरादवसेयः । तदेवं जिनस्य विशेषद्वारेण सत्यदर्शनतां सर्वपरदर्शन जेतृवचनतां चाभिदधताखिलान्यदर्शनानां हेयता जैनदर्शनस्योपादेयता सूचिता मन्तव्या । ततो नामाङ्कन्यकारात्सत्यासत्य दर्शन विभगानभिज्ञानामप्यपकारः कञ्चन संभवतीति, तद्विभागस्यापि व्यञ्जितत्वात् ॥ तत्रापरः कश्चिदाह । ननु येषां सत्यासत्यमतविभागाविर्भाव के ग्रन्थकारवचसि सम्यगास्था न भविची, तेषां का वार्तेति । उच्यते । येषामास्था न भाविनौ, ते द्वेधा । एके रागद्वेषा - 10 भावेन मध्यस्थचेतसः, अन्ये पुना रागद्वेषादिकालुय्यकलुषितत्वादुर्बोधचेतसः । ये दुर्बोधचेतसस्तेषां सर्वज्ञेनापि वत्यास्त्य - विभागप्रतीतिः कर्तुं दुःशका, किं पुनरपरेणेति तानवगणय्य मध्यस्थचेतस उद्दिश्य विशेषणवृत्त्या सत्यासत्यमतविभागज्ञानस्योपायं प्राह । सद्दर्शनमिति । वौरं कथं भूतम् । मद्दर्शनम् । 15 सन्तः साधवो मध्यस्थचेतस इति यावत् तेषां दर्शनं ज्ञानमर्थात्सत्यासत्यमतविभागज्ञानं यथावदा तत्वपरीचाचमत्वेन यस्माद्दौरात्म सद्दर्शनस्तम् । एतेन श्रौवीरस्य यथावदाप्तत्वादिस्वरूपमेव परौक्षणीयमिति सूचितम् । अथवा तां साधनां दर्शनं तत्त्वार्थश्रद्धानलचणं यस्मात्स सद्दर्शनः । अथवा 20 सन्तो विद्यमाना जौवादयः पदार्थास्तेषां दर्शनं यथावदवलोकनं यस्माद्दौरात्स सद्दर्शनस्तम् । कुत एवंविधम् । यतः Page #12 -------------------------------------------------------------------------- ________________ घडदर्शनसमुच्चयः सटोकः । स्याद्वाददेशक, प्रागुक्तस्याद्वादभाषकम् । एवंविधमपि कुत इत्याह । यतो जिनं रागद्वेषादिजयनशीलम् । जिनो हि वीतरागत्वादसत्यं न भाषते, तत्कारणाभावादिति भावः । शेषश्लोकव्याख्यानं प्राम्वत् ॥ एवं चात्रैवमुक्तं भवति । ये हि 5 श्रीवौरस्य यथावदाप्तत्वादिपरौचां विधास्यन्ते स्थाबादं च तत्प्रणीतं मध्यस्थतया सम्यगवलोक्य पश्चात्परमतान्यप्यालोकयिष्यन्ते, ते सत्यासत्यदर्शनविभागमपि स्वयमेवावभोत्स्यन्ते । किमस्मदचनस्यास्थाकरणाकरणेनेति। एतेन ग्रन्थकता सर्वथात्रार्थ माध्यस्थ्यमेव दर्शितं द्रष्टव्यं, मत्यासत्यदर्शनविभागपरिज्ञानो10 पायश्च हितबुद्ध्यात्राभिहितोऽवगन्तव्यः, पुरातनैरपौत्थमेव सत्यासत्यदर्शनविभागस्य करणत् । तदुक्तं पूज्यश्रीहरिभद्र-.. सूरिभिरेव लोकतत्त्वनिर्णये । बन्धुर्न नः स भगवान् रिपवोऽपि नान्ये साक्षान्न दृष्टचर एकतरोऽपि चैषाम् । शुत्वा वचः सुचरितं च पृथविशेषं वौरं गुणातिशयलोलतया श्रिताः स्मः ॥ १ ॥ पक्षपातो न मे वौरे न द्वेषः कपिलादिषु । युक्तिमवचनं यस्य तस्य कार्यः परिग्रहः ॥ २ ॥ प्रभुश्रीहेममूरिभिरप्युक्तं वौरस्तुतौ । 20 न श्रद्धयैव त्वयि पक्षपातो न द्वेषमात्रादरुचिः परेषु । यथावदाप्तत्वपरीचया तु त्वामेव वीर प्रभुमाश्रिताः स्मः॥१॥ इति ॥ 15 Page #13 -------------------------------------------------------------------------- ________________ [प्रस्तावना] नन्वत्र सर्वदर्शनवाच्योऽर्थो वक्तुं प्रक्रान्तः, स च संख्यातिकान्तः। तत्कथं स्वल्पीयमानेन प्रस्तुतशास्त्रेण मोऽभिधातुं शक्यो, जैनादन्यदर्शनाना परसमयापरनामधेयानामसंख्यातत्वात् । तदुक्तं सम्मतिसूत्रे श्रौमिद्धसेनदिवाकरेण *जावया वयणपहा तावया चेव इंति नयवाया । । जावया नयवाया तावया चेव परसमया ॥१॥ व्याख्या ॥ अनन्तधर्मात्मकस्थ वस्तुनो य एकदेशोऽन्यदेश निरपेक्षस्तस्य यदवधारणं सोऽपरिशद्धो नयः । स एव च वचनमार्ग उच्यते । एवं चानन्तधर्मात्मकस्य सर्वस्य वस्तुन एकदेशानामितरांशनिरपेक्षाणां यावन्तोऽवधारणप्रकाराः संभ- 1a वन्ति, तावन्तो नया अपरिशुद्धा भवन्ति । ते च वचनमार्गा इत्युच्यन्ते ॥ ततोऽयं गाथार्थः । सर्वस्मिन् वस्तुनि यावन्तो यावत्संख्या वचनपथा वचनानामन्योन्यैकदेशवाचकानां शब्दाना मार्गा अवधारणप्रकारा भवन्ति, तावन्त एव भवन्ति नयवादाः, नयानां तत्तदेकदेशावधारणप्रकाराणं वादाः प्रतिपादकाः 15 शब्दप्रकाराः। यावन्तो नयवादा एकैकांशावधारणवाचकशब्दप्रकाराः, तावन्त एव परसमया परदर्शनानि भवन्ति, खेच्छाप्रकल्पितविकल्पनिबन्धनत्वात्परसमयानां विकल्पानां चासंख्यत्वात् । अयं भावः । यावन्तो जने तत्तदपरापरवस्त्वेकदेशानामवधारणप्रतिपादकाः शब्दप्रकारा भवेयुस्तावन्त एव 20 परसमया भवन्ति । ततस्तेषामपरिमितत्वमेव स्खकल्पनाशिल्पिघटितविकल्पानामनियतत्वात् तदुत्थप्रवादानामपि तत्संख्या 2 Page #14 -------------------------------------------------------------------------- ________________ घड्दनसमुच्चयः सटोकः । परिमाणत्वादिति । तदेवं गणनातिगाः परसमया भवन्ति । अथवा सूत्रकृदाख्ये द्वितीयेऽङ्गे परप्रवादुकानां त्रीणि शतानि विषयधिकानि परिसंख्यायन्ते । तदर्थसंग्रहगाथेयं । अमिदमयं किरियाणं अकिरियवाईण हो चुलमोई । अन्नाणित्र सत्तट्ठी वेणयाणं च बत्तीसं ॥ १ ॥ __ अस्या व्याख्या ॥ अशोत्यधिकं शतम्। किरियाणंति क्रियावादिनाम् ॥ तत्र क्रियां जीवाद्यस्तित्वं वदन्तीत्येवंशीलाः क्रियावादिनः, मरीचिकुमारकपिलोलूकमाठरप्रभृतयः । ते पुनरमुनोपायेनामौत्यधिकशतसंख्या विज्ञेयाः। जीवाजी10 वासवबन्धसंवरनिर्जरापुण्यापुण्यमोक्षरूपान्नव पदार्थान् परिपाच्या पट्टिकादौ विरचय्य जीवपदार्थस्याधः खपरभेदावुपन्यसनीयौ । तयोरधो नित्यानित्यभेदौ, तयोरप्यधः कालेश्वरात्मनियतिखभावभेदाः पञ्च न्यसनीयाः । ततश्चैवं विकल्पाः कर्तव्याः । तद्यथा ॥ 15 अस्ति जीवः खतो नित्यः कालत इत्येको विकल्पः । अस्य च विकल्पस्यायमर्थः । विद्यते खल्वयमात्मा स्खेन रूपेण नित्यश्च कालतः कालवादिनो मते । कालवादिनश्च नाम ते मन्तव्या ये कालकृतमेव जगत्सर्वं मन्यन्ते । तथा च ते प्राहुः । न कालमन्तरेण चम्पका शोकसहकारादिवनस्पतिकुसुमोद्गमफल20 बन्धादयो हिमकणानुषकशीतप्रपातनक्षत्रगर्भाधानवर्षादयो वर्तुविभागसंपादिता बालकुमारयौवनवलिपलितागमादयो बावस्थाविशेषा घटन्ते, प्रतिनियतकालविभागत एव तेषा Page #15 -------------------------------------------------------------------------- ________________ [प्रस्तावना] मुपलभ्यमानत्वात्। अन्यथा सर्वमव्यवस्थथा भवेत् । न चैतेदृष्टमिष्टं वा । अपि च । मुगपतिरपि न कालमन्तरेण लोके भवन्तौ दृश्यते । किं तु कालक्रमेण । अन्यथा स्थालौन्धनादिसामग्रीसंपर्कसंभवे प्रथमसमयेऽपि तस्या भावो भवेत् । न च भवति । तस्माद्यत्कृतकं तत्म कालकतमिति। तथा चोक्तम्। । न कालव्यतिरेकेण गर्भबालशभादिकम् । यत्किंचिज्जायते लोके तदसौ कारणं किल ॥ १ ॥ ८किं च कालाइते नैव मुद्गपक्तिरपौक्ष्यते । स्थाल्यादिसंनिधानेऽपि ततः कालादमौ मता ॥ २ ॥ कालाभावे च गर्भादि सर्व स्यादव्यवस्थया । 10 परेष्टहेतुमद्भावमात्रादेव तदुद्भवात् ॥ ३॥ काल: पचति भूतानि कालः संहरते प्रजाः । कालः सुप्तेषु जागर्ति कालो हि दुरतिक्रमः ॥ ४ ॥ अत्र परेष्टहेतुमद्भावमात्रादिति पराभिमतवनितापुरुषसंयोगादिरूपहेतुमद्भावमात्रादेव तदुद्भवादिति गर्भाशुद्भव- 15 प्रसङ्गात् । तथा कालः पचति, परिपाकं नयति परिणतिं नयति भूतानि पृथिव्यादौनि । तथा कालः संहरते प्रजाः, पूर्वपर्यायात्यच्याव्य पर्यायान्तरेण प्रजा लोकान्स्थापयति । तथा काल: सुप्तेषु जागर्ति, काल एव सुप्तं जनमापदो रक्षतीति भावः । तस्माद् हि स्फुटं दुरतिक्रमोऽपाकर्तमशक्यः 20 काल इति ॥ उतनैव प्रकारेण द्वितीयोऽपि विकल्पो नवरं कालवादिन Page #16 -------------------------------------------------------------------------- ________________ षड्दर्शनसमुच्चयः सटीका। इति वक्तव्य ईश्वरवादिन इति वक्तव्यम् । तद्यथा। अस्ति जीवः खतो नित्यः ईश्वरतः । ईश्वरवादिनच सर्व जगदीश्वरकृतं मन्यन्ते। ईश्वरं च सहमिद्धज्ञानवैराग्यधर्मेश्वर्यरूपचतुष्टयं प्राणिनां च स्वर्गापवर्गयोः प्रेरकमिति । तदुक्तम् । ___ ज्ञानमप्रतिघं यस्य वैराग्यं च जगत्पतेः । ऐश्वर्य चैव धर्मश्च सहमिद्धं चतुष्टयम् ॥ १ ॥ अज्ञो जन्तुरनौशोऽयमात्मनः सुखदुःखयोः । ईश्वरप्रेरितो गच्छेत् स्वर्ग वा श्वभ्रमेव वा ॥२॥ इत्यादि। बतौयो विकल्प प्रात्मवादिनाम् । आत्मवादिनो नाम 10 पुरुष एवेदं सर्वमित्यादि प्रतिपत्राः ॥ चतुर्थो विकल्पो नियतिवादिनाम् । ते विमाहुः । नियतिर्नाम तत्त्वान्तरमस्ति यशादेते भवाः सर्वेऽपि नियतेनैव रूपेण प्रादुर्भावमश्नुवते, नान्यथा। तथाहि । यद्यदा यतो भवति तत्तदा तत एव नियतेनैव रूपेण भवदुपलभ्यते । 15 अन्यथा कार्यकारणव्यवस्था प्रतिनियतरूपव्यवस्था च न भवेत्, नियामकाभवात् । तत एवं कार्यनेयत्यतः प्रतीयमानामेना तियतिं को नाम प्रमाणपथकुशलो बाधित क्षमते। मा प्रापदन्यत्रापि प्रमाणपथव्याघातप्रमङ्गः । तथा चोक्रम् नियतेनैव रूपेण सर्वे भावा भवन्ति यत् । 20 ततो नियतिजा येते तत्वरूपानुवेधतः ॥ १ ॥ यद्यदैव यतो यावत्तत्तदैव ततस्तथा । नियतं जायते न्यायात् क एना बाधित क्षमः ॥ ९॥ Page #17 -------------------------------------------------------------------------- ________________ [प्रस्तावना पञ्चमो विकल्पः स्वभाववादिनाम् । स्वभाववादिनी विमाहुः । इह वस्तुनः स्वत एव परिणतिः स्वभावः । सर्वे भावाः स्वभाववशादुपजायन्ते। तथाहि । मृदः कुम्भो भवति न पटादिः । तन्तभ्योऽपि पट उपजायते न घटादिः। एतच्च प्रतिनियतं भवनं न तथा खभावतामन्तरेण घटामंटङ्कमाटोकते। 5 तस्मात्सकलमिदं स्वभावकतमवसेयम् । तथा चाहुः । कः कण्टकानां प्रकरोति तेक्षणं विचित्रभावं मृगपक्षिणां च । स्वभावतः सर्वमिदं प्रवृत्तं न कामचारोऽस्ति कुतः प्रयत्नः ॥ १ ॥ 10 बदर्याः कण्टकस्तौक्षण सुजुरेकश्च कुञ्चितः । ----फलं च वर्तुलं तस्या वद केन विनिर्मितम् ॥२॥ इत्यादि । अपि च । प्रास्तामन्यत्कार्यजातमिह मुगपकिरपि न खभावमन्तरेण भवितुमर्हति । तथाहि । स्थालौन्धनकालादि सामग्रीसंभवेऽपि न कंकदुकमुगानां पकिरुपलभ्यते । 15 तस्माद्यद्यद्भावे न भवति तत्तदन्वयव्यतिरेकानुविधायि तत्कृतमिति । स्वभावहता मुगपक्तिरप्येष्टव्या । ततः मकलमेवेदं वस्तुजातं स्वभावहेतुकमवसेयमिति ॥ ..." तदेवं स्वत इति पदेन लधाः पञ्च विकल्पाः । एवं च परत इत्यनेनापि पञ्च लभ्यन्ते । परत इति परेभ्यो व्यावृत्तेन 20 रूपेणात्मा विद्यते । यतः प्रसिद्धमेतत् । मर्वपदार्थानां परपदार्थस्वरूपापेक्षया स्वरूपपरिच्छेदो यथा दीर्घत्वाद्यपेक्षया Page #18 -------------------------------------------------------------------------- ________________ १४ षडदर्शनसमुच्चयः सटोकः। हुखत्वादिपरिच्छेदः । एवमात्मनि स्तम्भादौन्स मौक्ष्य तय - तिरिक्तबुद्धिः : प्रवर्तते । अतो यदात्मनः स्वरूपं तत्परत एवावधार्यते, न स्वत इति । एवं नित्यत्वापरित्यागेन दश विकल्पा लब्धाः । एवमनित्यपदेनापि सर्वेऽपि मिलिता विंशतिः। एते 5 च जीवपदार्थेन लब्धाः । एवमजौवादिष्वष्टसु पदार्थेषु प्रत्येकं विंशतिर्विंशतिर्विकल्पा लभ्यन्ते । ततो विंशतिर्नवगुणिता शतमशौत्युत्तरं क्रियावादिनां भवति ॥ तथा न कस्यचित्प्रतिक्षणमवस्थितस्य पदार्थस्य क्रिया संभवति, उत्पत्त्यनन्तरमेव विनाशादित्येवं ये वदन्ति त 10 क्रियावादिन आत्मादिनास्तित्ववादिन इत्यर्थः। ते च कोक्रल काष्ठेविद्विरोमक सुगतप्रमुखाः । तथा चारके । चणिकाः सर्वसंस्कारा श्रस्थिराणां कुतः क्रिया । भूतिर्येषां क्रिया मेव कारणं चैव चोच्यते ॥ १ ॥ एतेषां चतुरशीतिर्भवति । सा चामुनोपायेन द्रष्टव्या । 15 पुण्यापुण्यवर्जितशेषजीवाजीवादिपदार्थ सप्तकन्यासः । तस्य चाधः प्रत्येकं वपर विकल्पोपादानम् । श्रसत्त्वादात्मनो नित्यानित्यविकल्पौ न स्तः । कालादीनां पञ्चानामधस्तात्षष्ठी यदृच्छा न्यस्यते । दूह यदृच्छावादिनः सर्वेऽप्यक्रियावादिनस्ततः प्राग्यदृच्छा नोपन्यस्ता । तत एवं विकल्पाभिलापः । नास्ति 20 जीवः स्वतः कालत दूत्येको विकल्पः । श्रयं भावः । दूह पदार्थानां लचणतः सत्ता निश्चीयते कार्यतो वा । चात्मनस्तादृगस्ति लक्षणं येन तत्सत्तां प्रतिपद्येमहि । नापि Page #19 -------------------------------------------------------------------------- ________________ [प्रस्तावना] कार्यमणूनामिव महौत्रादि संभवति । अतो नात्यात्मेति । एवमौश्वरादिवादिभिरपि यदृच्छापर्यन्तैर्विकल्पा वाच्या । सर्वेऽपि मिलिताः षडिकल्पा। अमौषां च विकल्पानामर्थः प्राबद्भावनौयः । नवरं यदृच्छात इति यदृच्छावादिनां मते । यदृच्छा बनभिसंधिपूर्विकार्थप्राप्तिः ॥ अथ 5 के ते यदृच्छावादिनः । उच्यते । दह ये भावानां संतानापेक्षया न प्रतिनियतं कार्यकारणभावमिच्छन्ति, किं तु यदृच्छया, ते यदृच्छावादिनः, ते ह्येवमाहुः । न खलु प्रतिनियतो वस्तुना कार्यकारणभावस्तथा प्रमाणेनाग्रहणात् । तथाहि । शालूकादपि जायते शालूको । गोमयादपि 10 जायते शालकः । वहेरपि जायते वहिररणिकाष्ठादपि । धूमादपि जायते धूमोऽसौन्धनसंपर्कादपि । कन्दादपि जायते कन्दलौ बौजादपि । वटादयो वौजादुपजायन्ते शाखैकदेशादपि। गोधूमबीजादपि जायन्ते गोधूमा वंशबीजादपि । ततो न प्रतिनियतः क्वचिदपि कार्यकारणभाव इति। यदृच्छातः 15 क्वचित्किंचिद्भवतौति प्रतिपत्तव्यम् । न खल्वन्यथा वस्तुमद्भावं पश्यन्तोऽन्यथात्मानं प्रेक्षावन्तः परिक्लेशयन्ति । यदुक्तम् । अतर्कितोपस्थितमेव सर्वे ... चित्रं जनानां सुखदुःखजातम् । काकस्य तालेन यथाभिघातो 20 न बुद्धिपूर्वोऽस्ति वृथाभिमानः ॥ १ ॥ इत्यादि । दृष्टमेव सर्व जातिजरामरणदिकं लोके काक Page #20 -------------------------------------------------------------------------- ________________ घड्दर्शनसमुच्चयः सटीकः । ताचौभ्यामिति । तथा च स्वतः पविकल्पा लधास्तथा नास्ति परतः काल इत्येवमपि षड्विकल्पा लभ्यन्ते । सर्वेऽपि मिलिता द्वादश विकल्पा जौवपदेन लब्धाः । एवमजीवादिष्वपि षट्स पदार्थेषु प्रत्येकं द्वादश विकल्पा . लभ्यन्ते । 5 ततो द्वादशभिः मप्त गुणिताश्चतुरशीतिर्भवन्यक्रियावादिनां विकल्पाः ॥ ___ तथा कुत्सितं ज्ञानमज्ञानं तदेषामस्तोत्यज्ञानिकाः । ततोऽनेकखरादिति मत्वार्थोय दूकप्रत्ययः। अथवाज्ञानेन चरन्तीत्यज्ञानिकाः, असंचिन्त्यकृतकर्मबन्धवैफल्यादिप्रतिपत्ति10 लक्षणा: साकल्यमात्यमुग्रिमौदपिप्फलादबादरायणजैमिनिवसु प्रभृतयः । ते ह्येवं ब्रुवते । न ज्ञानं श्रेयः, तस्मिन् मति विरुद्धप्ररूपणायां विवादयोगतश्चित्तकालव्यादिभावतो दीर्घतरसंमारप्रवृत्तेः। यदा पुनर ज्ञानमत्रीयते तदा नाहंकारसंभवो नापि परस्योपरि चित्तकालुष्यभावः, ततो न बन्धसंभवः । 15 अपि च । यः संचिन्य क्रियते कर्मबन्धः म दारुणविपाकोऽत एवावश्यवेद्यस्तस्य तौबाध्यवमायतो निष्पन्नत्वात् । यस्तु मनोव्यापारमन्तरेण कायवाकर्मवृत्तिमाचतो विधीयते, न तत्र मनसोऽभिनिवेशस्ततो नामाववश्यं वेद्यो नापि तस्य दारुणो विपाकः। केवलमतिशुष्कसुधापङ्कधवलितभित्तिगतरजोमल 20 दूव स कर्मसङ्गः खत एव शुभाध्यवसायपवनविक्षोभितोऽपयाति । मनमोऽभिनिवेशाभावश्चाज्ञानाभ्युपगमेसमुपजायते, ज्ञाने सत्यभिनिवेशसंभवात् । तस्मादज्ञानमेव मुमुक्षुणा Page #21 -------------------------------------------------------------------------- ________________ [प्रस्तावना] मुक्तिपथप्रवृत्तेनाभ्युपगन्तव्यं, न ज्ञानमिति ॥ अन्यच्च । भवेद्युक्तो ज्ञानस्याभ्युपगमो, यदि ज्ञानस्य निश्चयः कर्तुं पार्यते। यावता स एव न पार्यते। तथाहि। सर्वेऽपि दर्शनिनः परस्परं भिन्नमेव ज्ञानं प्रतिपन्नाः । ततो न निश्चयः कर्तुं शक्यते, किमिदं सम्यगुतेदमिति । अथ यत्मकलवस्तुस्तोमसाक्षात्कारिभगवदर्धमानो- 5 पदेशादुपजायते जानं तत्सम्यनेतरत्, असर्वज्ञमूलत्वादिति चेत् । सत्यमेतत्, किंतु स एव सकलवस्तुस्तोमसाक्षात्कारौ, न तु मौगतादिसंमतः सुगतादिरिति कथं प्रतीयते, तवाहकप्रमाणा भावादिति तदवस्थः संशयः। ननु यस्य दिवः समागत्य देवाः पूजादिकं कृतवन्तः, स एव वर्धमानः सर्वज्ञो, न शेषाः सुगता- 10 दय इति चेन्न, वर्धमानस्य चिरातीतत्वेनेदानौं तनावग्राहकप्रमाणाभावात् । संप्रदायादवसीयत इति चेत् । ननु मोऽपि संप्रदायो धूर्तपुरुषप्रवर्तितः किं वा सत्यपुरुषप्रर्तित इति कथमवगन्तव्यं, प्रमाणाभावात् । न चाप्रमाणकं वयं प्रतिपत्तुं क्षमाः। मा प्रापदतिप्रसङ्गः। अन्यच्च । मायाविनः स्वयमसर्वज्ञा अपि 15 जगति स्वस्य सर्वज्ञभावं प्रचिकटयिषवस्तथाविधेन्द्रजालवशाह यन्ति देवानितस्ततः संचरतः स्वस्थ पूजादिकं कुर्वतः । ततो देवागमदर्शनादपि कथं तस्य सर्वज्ञत्वनिश्चयः । तथा चाह जैन एव स्तुतिकारः समन्तभद्रः । देवागमनभोयानचामरादिविभूतयः। 20 मायाविष्वपि दृश्यन्ते नातस्त्वमसि नो महान् ॥ १॥ भवतु वा वर्धमानखामी सर्वज्ञस्तथापि तस्य सत्कोऽयमा-' Page #22 -------------------------------------------------------------------------- ________________ घडदर्शनसमुच्चयः सटौकः । चाराङ्गादिक उपदेशः, न पुनः केनापि धूर्तेन स्वयं विरचय्य प्रवर्तित इति कथमवसेयं, अतीन्द्रिये विषये प्रमाणाभावात् । भवतु वा तस्यैवायमुपदेशस्तथापि तस्यायमर्थो नान्य इति न शक्यं प्रत्येतं, नानार्था हि अब्दा लोके प्रवर्तन्ते, तथादर्शनात् । 3 ततोऽन्यथाप्यर्थसंभावनायां कथं विवचितार्थ निश्चयः । छद्मस्थेन हि परचेतोवृत्तेरप्रत्यचत्वात् कथमिदं ज्ञायते “एष सर्वज्ञस्याभिप्रायोऽनेन चाभिप्रायेणायं शब्दः प्रयुक्तो नाभिप्रायान्तरेण" इति। तदेवं दीर्घतरसंसारकारणत्वात् सम्यनिश्चयाभावाच न ज्ञानं श्रेयः, किं त्वज्ञानमेवेति खितम् ॥ 10 ते चाज्ञानिकाः सप्तषष्टिसंख्या अमुनोपायेन प्रतिपत्तव्याः । रह जौवाजीवादीन् पदार्थान्कचित्पथकादौ व्यवस्थाप्य पर्यन्त उत्पत्तिः स्थाप्यते। तेषां च जीवादीनां नवानां प्रत्येकमधः सप्त सत्त्वादयो न्यस्यन्ते। तद्यथा । सत्त्वं १, असत्त्वं २, मदसत्त्वं ३, अवाच्यत्वं ४, मदवाच्यत्वं ५, असदवाच्यत्वं ६, 15 सदमदवाच्यत्वं ७ चेति। तत्र सत्त्वं खरूपेण विद्यमानत्वम् । १। असत्त्वं पररूपेणाविद्यमानत्वम् । २ । मदमत्त्वं स्वरूपपररूपाभ्यां विद्यमानाविद्यमानत्वम् । ३। तथा तदेव सत्त्वमसत्त्वं च यदा युगपदेकेन शब्देन वक्त मिष्यते तदा तदाचकः शब्दः कोऽपि न विद्यत इत्यवाच्यत्वम् । ४। यदा त्वेको भागः 20 मनपरश्चावायो युगपद्विवक्ष्यते तदा मदवाच्यत्वम् । ५ । यदा लेको भागोऽसनपरश्चावाच्यस्तदासदवाच्यत्वम् । ६ । यदा लेको भागः मनपरशासनपरतरश्चावाच्यस्तदा सदमद Page #23 -------------------------------------------------------------------------- ________________ [प्रस्तावना] वाचत्वमिति । ७। न चैतेभ्यः सप्तभ्यो विकल्पेभ्यो ऽन्यो विकल्पः संभवति, सर्वस्यैतेव्वेवान्तर्भावात्। ततः सप्त विकल्पा उपन्यस्ताः । सप्त च विकल्या नवमिर्गुणिता जातास्विषष्टिः ॥ उत्पत्तेश्चत्वार एवाद्या विकल्पाः । तद्यथा । सत्त्वमसत्त्वं सदसत्त्वमवाच्यत्वं चेति। शेषविकल्पवयं वत्पत्त्युत्तरकालं पदार्थावय- 5 वापेक्षमतोऽत्रासंभवौति नोकम् । एते चत्वारो विकल्या स्त्रिषष्ठिमध्ये प्रचौप्यन्ते ततः सप्तषष्टिर्भवन्ति । ततः को जानाति जीवः मनित्येको विकल्पः । न कश्चिदपि जानाति, तवाहकप्रमाणभावादिति भावः । ज्ञातेन वा किं तेन प्रयोजनं, जातस्याभिनिवेशहेतुतया परलोकप्रतिपन्थित्वात् । एवमसदा- 10 दयोऽपि विकल्या भावनौयाः । उत्पत्तिरपि किं मनोऽसतः मदसतोऽवाच्यस्य वेति को जानाति, ज्ञान वा म किंचिदपि प्रयोजनमिति ॥ तथा विनयेन चरन्तीति वैनयिकाः, वसिष्ठपराशरवाल्मीकिव्यासेलापुत्रसत्यदत्तप्रभृतयः। एते चानवतलिङ्गाचार- 15 शास्त्रा विनयप्रतिपत्तिलक्षणा वेदितव्याः । ते च द्वाविंशसंख्या अमुनोपायेन द्रष्टव्याः। सुरनृपतियतिस्थविराधममानपिहरूपेवष्टसु स्थानेषु कायेन मनमा वाचा दानेन च देशकालोपपनेन विनयः कार्य इति चत्वारः कायादयः स्थाप्यन्ते । चत्वारश्चाष्टभिर्गुणिता जाता द्वात्रिंशत् ॥ 20 एवमेतानि चौणि शतानि त्रिशश्चधिकानि परदर्शनानां भवन्ति ॥ Page #24 -------------------------------------------------------------------------- ________________ षड्दर्शनसमुच्चयः सटीका। अथवा लोकस्वरूपेऽप्यनेके वादिनो ऽनेकधा विप्रवदन्ते । तद्यथा। केचिनारीश्वरजं जगन्निगदन्ति । परे सोमामिसंभवम्। वैशेषिका द्रव्यगुणादिषड्विकल्पम् । केचित्काश्यपकृतम्। परे दक्षप्रजापतौयम् । केचिद् ब्रह्मादित्रयैकमूर्ति5 सृष्टम्। वैषणवा विष्णुमयम् । पौराणिका विष्णुनाभिपद्मजब्रह्मजनितमानजम्। त एव केचिदवर्णम् । ब्रह्मणा वर्णादिभिः सृष्टम् । केचित्कालकृतम् । परे चित्याद्यष्टमूर्तीश्वरकृतम्। अन्ये ब्रह्मणो मुखादिभ्यो ब्राह्मणदिजन्मकम् । सांख्याः प्रकृतिभवम् । शाक्या विज्ञप्तिमात्रम् । अन्य एकजीवात्मकम् । केचिदनेक10 जौवात्मकम् । परे पुरातनकर्मकृतम्। अन्ये स्वभावजम् । केचिदक्षरजातभूतोद्भूतम् । केचिदण्डप्रभवम् । श्राश्रमी बहेतुकम् । पूरणो नियतिजनितम् । पराशरः परिणामप्रभवम् । केचिद्यादृच्छिकम् । नैकवादिनोऽनेकस्वरूपम् । तुरुष्का गोखामिनामैकदिव्यपुरुषप्रभवम्। इत्यादयोऽनेकवादिनो विद्यन्ते । 15 एषां स्वरूपं लोकतत्त्व निर्णयात् हारिभद्रादमातव्यम् । एवं सर्वगतादिजीवस्वरूपे. ज्योतिश्चक्रादिचारखरूपे च नैके विप्रतिपद्यन्ते । तथा बौद्धानामष्टादशनिकायभेदा वैभाषिकसौचान्तिकयोगाचारमाध्यमिकादिभेदा वा वर्तन्ते । जैमिनेश्च शिष्यकता बहवो भेदा। . . .. 20 नोवेकः कारिकां वेत्ति तन्त्रं वेत्ति प्रभाकरः । वामनस्तुभयं वेत्ति न किंचिदपि रेवणः ॥ १ ॥ अपरेऽपि बहूदककुटीचरहंसपरमहंसभादृप्रभाकरादयो Page #25 -------------------------------------------------------------------------- ________________ [प्रस्तावना] २१ ऽनेकेऽन्तभैदाः। सांख्यानां चरकादयो भेदाः । अन्येषामपि सर्वदर्शनानां देवतत्त्वप्रमाणमुक्तिप्रभृतिस्वरूपविषये तत्तदनेक. शिष्यसंतानकृतास्तत्तद्वन्थकारकता वा मतभेदा बहवो विद्यन्ते । तदेवमनेकानि दर्शनानि लोकेऽभिधीयन्ते ॥ तानि च सर्वाणि देवतातत्त्वप्रमाण दिभेदेनाबाल्पीयसा प्रस्तुतग्रन्थेनाभिधातुम- । शक्यानि; तत्कथमत्राचार्यणसर्वदर्शनवाच्योऽर्थी निगद्यत इत्येवं गदितमशक्योऽर्थो वक्तुं प्रत्यज्ञायि, गगनाङ्गलप्रमितिरिव पारावारोभयतटमिकताकणगणनमिवात्यन्तं दुःशक्योऽयमर्थः प्रारम्भ इति चेत् । सत्यमेतद्यद्यवान्तरतद्भेदापेक्षया वनुमेषोऽर्थः प्रक्रान्तः स्यात् । चावता तु मूलभेदापेक्षयैव यानि सर्वाणि 10 दर्शनानि तेषामेव वाच्योऽत्र वक्तव्यतया प्रतिज्ञातोऽस्ति नोत्तरभेदापेक्ष्या, ततो न कश्चन दोषः। सर्वशब्दं च व्याचक्षाणेरस्माभिः पुराप्ययमों दर्शित एव, परं विस्मरणभोलेन भवता विस्मारित इति ॥ एनमेवार्थ ग्रन्थकारोऽपि साक्षादाह 15 दर्शनानि षडेवाच मूलभेदव्यपेक्षया। देवतातत्त्वभेदेन ज्ञातव्यानि मनीषिभिः॥२॥ 15 अत्र प्रस्तुतेऽस्मिन्ग्रन्थे दर्शनानि षडेव मूलभेदव्यपेक्षया मूलभेदापेक्षया मनीषिभिर्मेधाविभिर्ज्ञातव्यानि । न पुनरवान्तरतद्देदापेचयाधिकानि परमार्थतस्तेषामेष्वेवान्तर्भावात् । षडे- 20 वेति सावधारणं पदम्। केन हेतुना मूलभेदानां षोढाव Page #26 -------------------------------------------------------------------------- ________________ घड्दर्शनसमुच्चयः सटीक । मित्याशंक्याह । देवतातत्त्वभेदेनेति । देवा एव देवताः, खार्थऽत्र तस्प्रत्ययः । तत्त्वानि प्रमाणरुपपन्नाः। परमार्थसन्तोऽर्थाः । इन्छे देवतातत्त्वानि, तेषां भेदेन पार्थकोन। ततोऽयमत्रार्थः । देवतातत्त्वभेदेन यतो दर्शानानां षडेव मूलभेदा भवेयुस्ततः 5 षडेवात्र दर्शनानि वक्ष्यन्ते, न पुनरुत्तरभेदापेक्षयाधिका नौति। एतेन प्राक्तनलोके सर्वशब्दग्रहणेऽपि षडेवात्र दर्गनानि वक्तुं प्रतिज्ञातानि सन्तौति ज्ञापितं द्रष्टव्यम् ॥ अथ षलां दर्शनानां नामान्याह बौद्धं नैयायिकं सांख्यं जैनं वैशेषिकं तथा । 10 जैमिनीयं च नामानि दर्शनानाममून्यहो ॥३॥ बुद्धाः सुगतास्ते च सप्त भवन्ति । विपश्यौ १ शिखौ २ विश्वभूः ३ क्रकुच्छन्दः ४ काञ्चनः ५ काश्यपः ६ शाक्यसिंहचेति । तेषामिदं दर्शनं बौद्धम् ॥ न्यायं न्यायतर्कमक्षपादर्षिप्रणीतं ग्रन्थं विदन्त्यधीयते वेति नैयाथिकास्तेषामिदं 15 दर्शनं नैयायिकम् ॥ संख्यां प्रकृतिप्रभतितत्त्वपञ्चविंशतिरूपां विदन्यधीयते वा सांख्याः । यहा तालव्यादिरपि शांख्यध्वनिरस्तौति वृद्धवाम्बायः। तत्र शंखनामा कश्चिदाद्यः पुरुषविशेषस्तस्थापत्यं पौत्रादिरिति गर्गादित्वात् यञ्प्रत्यये भांख्या स्तेषामिदं दर्शनं मांख्यं शांख्यं वा ॥ जिना ऋषभादयश्चत20 विशतिरईन्तस्तेषामिदं दर्शनं जैनम् । एतेन चतुर्विशतेरपि ज़िनानामेकमेव दर्शनमजनिष्ट, न पुनस्तेषां मियो मतभेदः Page #27 -------------------------------------------------------------------------- ________________ [ बौद्धमतम् ] कोऽप्यासौदित्यावेदितं भवति ॥ नित्यद्रव्यवृत्तयोऽन्या विशेषा एव। वैशेषिक, विनयादिभ्य इति खार्थ इकण् । तवैशेषिक विदायधीयते वा, तत्त्यिधीत, इत्यणि वैशेषिकास्तेषामिदं वैशेषिकम् ॥ जैमिनिराद्यः पुरुषविशेषस्तस्येदं मतं जैमिनीयं मीमांसकापरनामकम् ॥ ___ तथाशब्दश्चकारश्चात्र समुच्चयार्थो । एवमन्यत्राप्यवसेयम् । अमूनि षडपि दर्शनानां नामानि । अहो इति शिष्यामन्त्रणे । आमन्त्रणं च शिष्याणां चित्तव्यासङ्गत्याजनेन शास्त्रश्रवणायाभिमुखीकरणार्थमत्रोपन्यस्तम् ॥ -- --- [अथ बौद्धमतम् ] । अथ यथोद्देशस्तथा निर्देश इति न्यायादादौ बौद्धमतमाचष्टे। तत्र बौद्धमते तावहेवता सुगतः किल । चतुर्णमार्यसत्यानां दुःखादीनां प्ररूपकः ॥ ४॥ तत्रशब्दो निर्धारणार्थः, तावच्छब्दोऽवधारणे। तेषु दर्शनेस्वपराणि तावत्तिष्ठन्तु, बौद्धमतमेव प्रथमं निर्धार्योच्चत इत्यर्थः। अत्र चादौ बौद्धदर्शनोफ्लक्षणार्थं मुग्धभिष्यानुग्रहाय बौद्धवानां लिङ्गवेषाचारादिवरूपं प्रदर्यते। चमरो मौण्ड्यं Page #28 -------------------------------------------------------------------------- ________________ २४. घड्दर्शनसमुच्चयः सटीकः । कृत्तिः कमण्डलुश्च लिङ्गम्। धातुरतमागुल्फ परिधानं वेषः । शौचक्रिया बही। मृदौ शय्या प्रातरुत्थाय पेया भक्तं मध्ये पानक चापराखे। द्राक्षाखण्डं शर्करा चार्धरात्रे मोचश्चान्ते शाक्यपुत्रेण दृष्टः ॥ १॥ मणुनं भोथणं भुच्चा मणुन्नं मयणामणं । मणुबंमि अगारंमि मणुनं झायए मुणे ॥ २ ॥ भिक्षायां पात्रे.पतितं सर्वं शुद्धमिति मन्वाना मांसमपि भुञ्जते। ब्रह्मचर्यादिखकौयक्रियायां च भृशं दृढतमा भवन्ति । इत्यादिराचारः । धर्मबुद्धसङ्घारूपं रत्नत्रयम् । तारादेवी शामने 10 विघ्ननाशिनी। विपश्यादयः सप्त बुद्धवाः कण्ठे रेखात्रयाङ्किताः सर्वज्ञा देवाः। बुद्धस्तु सुगतो धर्मधातुरित्यादीनि तन्नामानि । भिक्षुमौगतशाक्य शौद्धोदनिसुतताथागतशून्यवादिनामानो बौद्धाः। तेषां शौद्धोदनिधर्मोत्तरार्चटधर्मकीर्तिप्रज्ञा करदिमागप्रमुखा ग्रन्थकारा गुरवः ॥ 15 अथ प्रस्तुतश्लोकोऽग्रतो व्याख्यायते । बौद्धमते बौद्धदर्शने सुगतो बुद्धो देवता देवः। किलेत्याप्तप्रवादे। कीदृशः सः । चतुर्णमित्यादि। पाराष्ट्राद्याताः सर्वहेयधर्मेभ्य इत्यार्याः । पृषोदरादित्वाद्र्पनिष्पत्तिः । मतां साधूनां पदार्थानां वा यथासंभवं मुक्तिप्रापकत्वेन यथावस्थितवस्तुरूपचिन्तनेन च 20 हितानि सत्यानि। अथवा सद्भ्यो हितानि सत्यानि । पार्याणां सत्यानि पार्यसत्यानि तेषामार्यसत्यानामित्यर्थः । चतुर्ण दुःखादौनां दुःखसमुदयमार्गनिरोधलक्षणानां तत्त्वानां Page #29 -------------------------------------------------------------------------- ________________ बौद्धमतम्। २५ प्ररूपको देशकः ॥ तत्र दुःखफलभूताः पञ्चोपादानस्कन्धा विज्ञानादयो वक्ष्यमाणाः। त एव हृष्णासहाया हेतुभूताः । समुदयः समुदेति स्कन्धपञ्चकलक्षणं दुःखममादिति व्युत्पत्तितः । निरोधहेतुनराम्याद्याकारश्चित्तविशेषो मार्गः। मार्ग अन्वेषणे, मार्यतेऽन्विष्यते याच्यते निरोधार्थिभिरिति चुरा- 5 दिणिजन्तत्वेनात्प्रत्ययः। निःलेशावस्था चित्तस्य निरोधः । निरुध्यते रागद्देषोपहतचित्तलक्षणः समारोऽनेनेति करणे घनि, मुक्तिरित्यर्थः । दुःखादौनामित्यत्रादिशब्दोऽनेकार्थोऽपि व्यवस्थार्थो मन्तव्यः । यदुकम् मामीये च व्यवस्थायां प्रकारेऽवयवे तथा। 10 चतुर्वर्थषु मेधावी श्रादिशब्दं तु लक्षयेत् ॥ १ ॥ तत्रादिशब्दः मामीप्ये यथा ग्रामादौ घोष इति, व्यवस्थायां यथा ब्राह्मणादयो वर्णा इति, प्रकारे यथा श्रादया देवदत्तादय इति देवदत्तमदृशा पाढ्या इत्यर्थः, अवयवे यथा स्तम्भादयो ग्रहा इति । अत्र तु व्यवस्थार्थः संगछते । दुःख- 15 मादि प्रथमं येषां तानि तथा तेषामिति बहुव्रीहिः । अथ दुःखतत्त्वं व्याचिख्यासुराह । दुःखं संसारिणः स्कन्धास्ते च पञ्च प्रकीर्तिताः। विज्ञानं वेदना संज्ञा संस्कारो रूपमेव च ॥५॥ . दःखं दुःखतत्त्वं किमित्याह । संसरन्ति स्थानात्स्थानान्तरं 20 भवानवान्तरं वा गच्छन्तीत्येवंशीलाः संसारिणः स्कन्धाः । Page #30 -------------------------------------------------------------------------- ________________ षड्दर्शनसमुच्चयः सटौक। सचेतना अचेतना वा परमाणुप्रचयविशेषाः। ते च स्कन्धाः पञ्च प्रकीर्तिताः। वाक्यस्य मावधारणत्वात्पञ्चैवाख्याताः। न त्वपरः कश्चिदात्माख्यः स्कन्धोऽस्तौति । के ते स्कन्धा इत्याह । विज्ञानमित्यादि। विज्ञानस्कन्धः, वेदनास्कन्धः, संज्ञास्कन्धः, 5 संस्कारस्कन्धः, रूपस्कन्धश्च । एवशब्दः पूरणार्थ, चशब्दः समुच्चये। तत्र रूपविज्ञानं रसविज्ञानमित्यादि निर्विकल्पक विज्ञानं विशिष्टज्ञानं विज्ञानस्कन्धः। निर्विकल्पकं च ज्ञानमेवरूपमवसेयम्। अस्ति ह्यालोचनं ज्ञानं प्रथमं निर्विकल्पकं । 10 बालमूकादिविज्ञानसदृशं शुद्धवस्तुजम् ॥ १ ॥ इति ॥ --- सुखा दुःखा अदुःखसुखा चेति वेदना वेदनास्कन्धः । वेदना हि पूर्वकृतकर्मविपाकतो जायते । तथा च सुगतः कदाचिशिक्षामटायमानः कण्टकेन चरणे विद्धः प्राह । इत एकनवते कल्ये शक्त्या में पुरुषो हतः। . 15 तत्कर्मणो विपाकेन पादे विद्धोऽस्मि भिक्षवः ॥ इति । संज्ञानिमित्तोद्ग्रहणात्मकः प्रत्ययः संज्ञास्कन्धः। तत्र संज्ञा गौरित्यादिका। गोत्वादिकं च तत्प्रतिपत्तिनिमित्तम् । तयोरुद्हणा योजना, तदात्मकः प्रत्ययो नामजात्यादियोजनात्मक सविकल्पकं ज्ञानं संज्ञास्कन्ध इत्यर्थः ॥ पुण्यापुण्यादिधर्म20 समुदायः संस्कारस्कन्धः, यस्य संस्कारस्य प्रबोधात्पूर्वानुभूते विषये स्मरणदि समुत्पद्यते ॥ पृथिवौधात्वादयो रूपादयश्च रूपस्कन्धः। न चैतेभ्यो विज्ञानादिभ्यो व्यतिरिक्तः कश्चनात्माख्यः Page #31 -------------------------------------------------------------------------- ________________ .. बौद्दमतम् । पदार्थः सुखदुःखेच्छादेषज्ञानाधारभूतोऽध्यक्षणावसीयते । नाप्यनुमानेन, तदव्यभिचारिलिङ्गग्रहणाभावात् । न च प्रत्यक्षानुमानव्यतिरिक्रमाविसंवादि प्रमाणन्तरमस्तौति । ते च पञ्च स्कन्धाः क्षणमात्रावस्थायिन एव वेदितव्याः, न पुनर्नित्याः कियत्कालावस्थायिनो वा । एतच्च क्षणिकाः सर्वसंस्कारा इत्यत्र । दर्शयिष्यते ॥ दुःखतत्त्वं पञ्चभेदतणभिधायाथ दुःखतत्त्वस्य कारणभूतं समुदयतत्त्वं व्याख्याति । समुदेति यतो लोके रागादीनां गणो ऽखिलः । : आत्मात्मीयभावाख्यः समुदयः स उदाहृतः॥६॥ यतो यस्मात्ममुदयालोके लोकमथे रागादौनां रागद्वे- 10 पादिदोषाणं गणः समवायो ऽखिलः समस्तः समुदेति समुद्भवति। कीदृशो गण इत्याह । श्रात्मात्मीयभावाख्यः । अत्मा खं, प्रात्मीयः स्वकीयः, तयोर्भावस्तत्त्वम् । श्रात्मात्मीयभावः अयमात्मा अयं चात्मीय इत्येवं संबन्ध इत्यर्थः । उपशक्षणवादयं परो ऽयं च परकीय इत्यादि संबन्धो द्रष्टव्यः। स 15 एवाख्या नाम यस्य म श्रात्मात्मीयभावाख्यः। अयं भावः । प्रात्मात्मीयसंबन्धेन परपरकीयादिसंबन्धेन वा यतो रागद्वेषादयः समुद्भवन्ति, समुदयो नाम तत्त्वम् । बौद्धमत उदाहतः कथितः । अत्रोत्तरार्ध मप्तनवाक्षरपाददये छन्दोन्तरमदावाछन्दोभङ्गदोषो न चिन्यः, पार्षत्वात्प्रस्तुनशास्त्रस्य ॥ .. 20 Page #32 -------------------------------------------------------------------------- ________________ षड्दर्शनसमुच्चयः सटोका अथ दुःखसमुदयतत्त्वयोः संसारनिमित्तयोविपचभूते मार्गनिरोधतत्त्वे प्रपञ्चयन्नाह। क्षणिकाः सर्वसंस्कारा इत्येवं वासना यका। स मार्ग इह विज्ञेयो निरोधी मोक्ष उच्यते ॥ ७॥ ॐ परमनिकृष्टः कालः क्षणः। तत्र भवाः वणिकाः क्षणमात्रावस्थितय इत्यर्थः । सर्वे च ते संस्काराश्च पदार्थाः सर्वसंस्काराः क्षणविनश्वराः सर्वे पदार्था इत्यर्थः ॥ तथा च बौद्धा अभिदधति। खकारणेभ्यः पदार्थ उत्पद्यमानः किं विनश्वरस्वभाव उत्पद्यते विनश्वरस्वभावो वा । यद्यविनश्वरखभावः, तदा तयापिकायाः 10 क्रमयोगपद्याभ्यामर्थक्रियाया प्रभावात्पदार्थस्यापि व्याप्यस्याभावः प्रमजति। तथाहि। यदेवार्थक्रियाकारि तदेव परमार्थमदिति। सच नित्योऽर्थोऽर्थक्रियायां प्रवर्तमानः क्रमेण वा प्रवर्तत योगपद्येन वा । न तावत्कमेण, यता हटेकस्य अर्थक्रियायाः करण काले तस्थापरार्थक्रियायाः करणखभावो विद्यते न वा। यदि IB विद्यते, कुतः क्रमेण करोति । पथ सहकार्यपेक्षया इति चेत्, तेन महकारिणा तस्य नित्यस्य कश्चिदतिशयः क्रियते न वा। यदि क्रियते, तदा किं पूर्वस्वभावपरित्यागेन क्रियते ऽपरित्यागेन वा। यदि परित्यागेन, ततो ऽतादवस्थ्यापत्तेर नित्यत्वम्। अथ पूर्वखभावापरित्यागेन, ततस्तस्य नित्यस्य 20 तत्कृतोपकाराभावा त्किं सहकार्यपेक्षया कर्तव्यम् । अथाकिंचि करा ऽपि सहकारी तेन विशिष्ट कार्यार्थमपेक्षते । यतः । Page #33 -------------------------------------------------------------------------- ________________ बौद्धमतम् । अपेच्यते परः कश्चिद्यदि कुर्वीत किंचन । यदकिंचित्करं वस्तु कि केनचिदपेक्ष्यते ॥ १॥ श्रथ तस्य प्रथमार्थक्रियाकरणकाले ऽपरार्थक्रियाकरणस्वभावो न विद्यते। तथा च मति स्पष्टैव नित्यताहानिः। अथामौ नित्यो ऽर्थी योगपद्येनार्थक्रियां कुर्यात् । तथा मति प्रथमक्षण । एवाशेषार्थक्रियाणां करणाद्वितीयक्षणे तस्याकर्तृत्वं स्यात् । तथा च मैवानित्यतापत्तिः ॥ अथ तस्य तत्वभावत्वात् ता एवार्थक्रिया भूयो भूयो द्वितीयादिक्षणेष्वपि कुर्यात्, तदमांप्रतं कृतस्य करणभावादिति। किं च द्वितीयादिक्षणमाध्या अप्यर्थमार्थाः प्रथमक्षण एव प्राप्नुवन्ति, तस्य तत्स्वभावत्वात्, अतत्स्वभावे च 10 तस्थानित्यत्वप्राप्तिरिति। तदेवं नित्यस्य क्रमयोगपद्याभ्यामर्थक्रियाविरहान खकारणेभ्यो नित्यस्योत्पाद इति ॥ अथ विनश्वरखभावः समुत्पद्यते । तथा च मति विघ्नाभावादायातममदुक्रमशेषपदार्थजातस्य चणिकत्वम् । तथा चोकम् । जातिरेव हि भावानां विनाशे हेतुरिष्यते । 15 यो जातश्च न च ध्वस्तो नश्येत्यश्चात्म केन वा ॥१॥ नन्वनित्यत्वे सत्यपि यस्य घटादिकस्य यदैव मुद्रादिसामग्रीमाकल्यं तदैव तहिनश्वरमाकल्पते न पुनः प्रतिक्षणं, ततो विनाशकारणपेक्षाणामनित्यानामपि पदार्थानां न चणिकलमिति। तदेतदनुपासितगुरोर्वचः, यता मुहरादिमविधाने 20 मति यो ऽस्य घटादिकस्यान्यावस्थायां विनाशस्वभावः स स्वभावस्तस्यैवोत्पत्तिसमये विद्यते न वा। विद्यते चेत्, भापतितं तर्हि Page #34 -------------------------------------------------------------------------- ________________ घड्दर्शनसमुच्चयः सटीका। तदुत्पत्तिसमनन्तरमेव विनश्वरत्वम् । अथ न विद्यते स खभाव उत्पत्तिसमये, तर्हि कथं पश्चात्म भवेत् । अथेदृश एव तस्य स्वभावो यदुत कियन्तमपि कालं स्थित्वा तेन विनंष्टव्यमिति चेत्, तर्हि मुद्रादिसन्निधाने ऽप्येष एव तस्य स्वभावः स्यात् । .5 ततो भूयो ऽपि तेन तावत्कालं स्थेयम् । एवं च मुद्रादि घातशतपाते ऽपि न विनाशो भवेत् । जातं कल्पान्तस्थायित्वं घटादेः । तथा च जगद्व्यवहारव्यवस्था विलोपपातकपशिलता। इत्यभ्युपेयमनिच्छुनापि क्षणक्षयित्वं पदार्थानाम् । प्रयोगस्त्वेवम्। यदिनश्वरस्वभावं तदुत्पत्तिसमये ऽपि तत्स्वरूपं, यथान्त्यक्षण10 वर्तिघटस्य स्वरूपम् । विनश्वरखभावं च रूपरसादिकमुदयत श्रारभ्येति स्वभावहेतुः। तदेवं विनाशहेतोरकिंचित्करत्वात् । खहेतुत एव पदार्थानामनित्यानामेवोत्पत्तेः क्षणिकत्वमवस्थितमिति । ननु यदि क्षणक्षयिणो भावाः, कथं तर्हि स एवाय मिति ज्ञानम् । उच्यते । निरन्तरसदृशापरापरक्षणनिरीक्षण15 चैतन्योदयादविद्यानुबन्धाच्च पूर्वक्षणप्रलयकाल एव दीपकलि कायां दीपकलिकान्तरमिव तत्सदृशमपरं क्षणान्तरमुदयते । तेन समानाकारज्ञानपरंपरापरिचयचिरतरपरिणामानिरन्तरोदयाच्च पूर्वक्षणानामत्यन्तोच्छेदे ऽपि स एवायमित्यध्यवसायः प्रसभं प्रादुर्भवति। दृश्यते च यथालूनपुनरुत्पन्नेषु नखकेश20 कलापादिषु स एवायमिति प्रतौतिः, तथेहापि किं न संभाव्यते खजनेन। तस्मात्मिद्धमिदं यत्मत्तत्क्षणिकमिति । अत एव युक्तियुक्तमेतत् क्षणिकाः सर्वसंस्कारा इति ॥ अथ । Page #35 -------------------------------------------------------------------------- ________________ बौद्धमतम् । प्रस्तुतं प्रस्तूयते । क्षणिकाः सर्वसंस्कारा इत्यत्र इतिशब्दापकारार्थात् नात्यात्मा कश्चन, किं तु ज्ञानक्षणसंताना एव मन्ती. त्यादिकमत्र ग्रह्यते। ततो ऽयमर्थः । क्षणिकाः सर्व पदार्थाः, नास्त्यात्मेत्याद्याकारा एवमौदृशौ यका, खार्थे कात्यये, या वासना पूर्वज्ञानजनिता तदुत्तरज्ञाने शनिः क्षणपरंपराप्राप्ता 5 मानसी प्रतीतिरित्यर्थः ॥ स मार्गो नामार्यसत्यं, दह बौद्धमते, विज्ञयो ऽवगन्तव्यः । सर्वपदार्थक्षणिकत्वनैरात्म्याद्याकारश्चित्तविशेषो मार्ग इत्यर्थः । स च निरोधस्य कारणं द्रष्टव्यः ॥ अथ चतुर्थमार्यसत्यमाह। निरोधो निरोधनामकं तत्त्वं, मोक्षो ऽपवर्ग, उच्यते ऽभिधीयते। चित्तस्य निलेशावस्थारूपो 10 निरोधो मुक्तिर्निगद्यत इत्यर्थः । एतानि दुःखादौन्यार्यसत्यानि चत्वारि यानि ग्रन्थक्तात्रानन्तरमेवोक्तानि मौत्रान्तिकमतेनैवेति विज्ञेयम् । वैभाषिकादिभेदनिर्देश विना सामान्यतो बौद्धमतेन तु द्वादशैव ये पदार्था भवन्ति तानपि संप्रति विवक्षुः लोकमेनमाह। 15 पञ्चेन्द्रियाणि शब्दाद्या विषयाः पञ्च मानसम् । धर्मायतनमेतानि हादशायतनानि च ॥८॥ पञ्चसंख्यानौन्द्रियाणि श्रोत्रचक्षुर्घाणरसनस्पनरूपाणि । शब्दाद्याः शब्दरूपरसगन्धस्पर्शा पञ्च विषया इन्द्रियगोचराः । मानसं चित्तं यस्य शब्दायतनमिति नामान्तरम् । धर्माः 20 सुखदुःखादयस्तेषामायतनं ग्टहं शरीरमित्यर्थः । एतान्यनन्तरो Page #36 -------------------------------------------------------------------------- ________________ घड्दर्शनसमुच्चयः सटीका। कानि द्वादशसंख्यानि आयतनानि श्रायतनसंज्ञानि तत्त्वानि, च: समुच्चये, न केवलं प्रागुतानि चत्वारि दुःखादौन्येव किं वेतानि द्वादशायतनानि च भवन्ति । एतानि चायतनानि क्षणिकानि ज्ञातव्यानि। यतो बौद्धा अत्रैवमभिदधते । अर्थ5 क्रियालक्षणं मत्त्वं प्रागुनन्यायेनाक्षणिकान्निवर्तमानं चणिके बेवावतिष्ठते । तथा च मति सुलभं क्षणिकत्वानुमान यत्मत्तत्क्षणिक, यथा प्रदीपकलिकादि। मन्ति च द्वादशायतनानौति । अनेन चानुमानेन दादशायतनव्यतिरिकस्याप रस्थार्थस्याभावात्, द्वादशखायतनेष्वेव चणिकत्वं व्यवस्थितं 10 भवतीति ॥ तदेवं मौत्रान्तिकमतेन चत्वारि दुःखादीनि तत्त्वानि सामान्यतो बौद्धमतेन चायतनरूपाणि द्वादश तत्त्वानि प्रतिपाद्य संप्रति प्रमाणस्य विशेषलक्षणमत्राभिधानीयम् । तच सामान्य - लक्षणा विनाभावौति प्रथमं प्रमाणस्य सामान्यलक्षणमुच्यते । 13 प्रमाणमविसंवादि ज्ञानमिति। अविसंवादकं ज्ञानं प्रमाणम् । 'अविसंवादकत्वं चार्थप्रापकत्वेन व्याप्तमर्थाप्रापकस्याविसंवादिवाभावात्, के गाण्डुकज्ञानवत् । अर्थप्रापकत्वं च प्रवर्तकत्वेन व्यापि, अप्रवर्तकस्थार्थापापकत्वात्। तददेव प्रवर्तकत्वमपि विषयोप दर्शकत्वेन व्यानशे। न हि ज्ञानं हस्ते ग्रहौत्वा पुरुषं प्रवर्तयति, 20 खविषयं उपदर्भयत्प्रवर्तकमुच्यते प्रापकं चेति । खविषयोप। दर्शकत्वव्यतिरेकेण नान्यत्प्रापकत्वम् । तच्च प्रक्रिरूपम् । उकंच "प्रापणशक्तिः प्रामाण्यं तदेव च प्रापकत्वम्” इति ॥ Page #37 -------------------------------------------------------------------------- ________________ बौद्धमतम् । खविषयोपदर्शके च प्रत्यक्षानुमाने एव, न ज्ञानान्तरम् । अतस्ते एव लक्षणहै, तयोश्च दयोरप्यविसंवादकत्वमस्ति लक्षणम्। प्रत्यक्षेण यर्थक्रियासाधकं वस्तु दृष्टतयावगतं सत्प्रदर्शितं भवति, अनुमानेन तु दृष्टलिङ्गाव्यभिचारितयाध्यवमितं मत्प्रदर्शितं भवतीत्यनयोः स्खविषयप्रदर्शकत्वमेव । प्रापकत्वम् । यद्यपि च प्रत्यक्षस्य क्षणो ग्राह्यः स च निवृत्तवान प्राप्यते, तथापि तत्संतानो ऽध्यवसेयः । प्रवृत्तौ प्राप्यत इति, संतानविषयं प्रदर्भितार्थप्रापकत्वमध्यक्षस्य प्रामाण्यम्। अनुमानस्य तु लिङ्गदर्शने विकल्यः स्वाकारो ग्राह्यो न बायो ऽर्थः। प्राप्यस्तु बाह्यः । खाकाराभेदेनाध्यवसित इति । 10 तद्विषयमस्यापि प्रदर्भितार्थप्रापकत्वं प्रामाण्यम्। तदुक्तम् . "न ह्याभामर्थ परिच्छिद्य प्रवर्तमानो ऽर्थक्रियायां विसंवाद्यते" इति। प्राप्यमाणं च वस्तु नियतदेशकालाकारं प्राप्यत इति तथाभृतवस्तुप्रदर्शकयोः प्रत्यक्षानुमानयोरेव प्रामाण्यं, न ज्ञानान्तरस्य । तेन पौतगङ्खादिग्राहिज्ञानानामपि प्रापकत्वा- 15 प्रामाण्यप्रमतिर्न भवति, तेषां प्रदर्शितार्थाप्रापकत्वात् । यद्देशकालाकारं हि वस्तु तैः प्रदर्शितं, न तत्तथा प्राप्यते । यच्च यथा प्राप्यते, न तैस्तत्तथा प्रदर्शितं, देशादिभेदेन वस्तुभेदस्य निश्चितत्वादिति न तेषां प्रदर्शितार्थप्रापकता। ततो न प्रामाण्यमपि ॥ नापि प्रमाणद्वयव्यतिरिक्त शब्दादिकं 20 प्रदर्भितार्थाप्रापकत्वेन प्रमाणं, तत्प्रदर्शितस्य देशाद्यनियतस्थार्थस्यासत्त्वेन प्राप्तुमशक्तः । तत्प्रदर्भितार्थस्थानियतत्वं च Page #38 -------------------------------------------------------------------------- ________________ षड्दर्शनसमुच्चयः सटीकः। माक्षात्पारंपर्येण वा प्रतिपाद्यादेरानुपपत्तेः। ततः स्थितं प्रदर्शितार्थप्रापणशक्तिखभावमविसंवादकत्वं प्रामाण्यं दयोरेव, प्रापणशक्तिश्च प्रमाणस्थार्थाविनाभावनिमित्तदर्शनपृष्ठभाविना विकल्पेन निश्चीयते । तथाछि। प्रत्यक्षं दर्शनापरनामकं यतो 5 ऽर्थादुत्पत्रं तद्दर्शकमात्मानं खानुरूपावसायोत्पादनानिश्चिन्वदाविनाभावित्वं प्रापणशक्तिनिमित्तं प्रामाण्यं खतो निश्चिनोतीत्युच्यते, न पुनर्ज्ञानान्तरं तनिश्चायकमपेक्षते ऽर्थानुभूताविव । ततो ऽविसंवादकत्वमेव प्रमाणलक्षणं युक्तम् । अथ प्रमाणस्य विशेषलक्षणं विवक्षुः प्रथमं प्रमाणसंख्या नियमयन्नाह । 10 प्रमाणे हे च विज्ञेये तथा सौगतदर्शने। ----- प्रत्यक्षमनुमानं च सम्यग्ज्ञानं द्विधा यतः॥६॥ सथाभब्दः प्रगुततत्त्वापेक्षया समुच्चये, चशब्दो ऽवधारणे । ततो ऽवमर्थः । सौगतदर्शने दे एव प्रमाणे विज्ञेये, न पुनरेक त्रौणि चत्वारि पञ्च षड्वा प्रमाणनि । एतेन चार्वाकसांख्यादि15 परिकल्पितं प्रमाणसंख्यान्तरं बौद्धा न मन्यन्त इत्यावेदितं भवति । ते वे के प्रमाणे इत्याह । प्रत्यक्षमनुमानं च। कुतो वे एव प्रमाणे इत्याह। सम्यग् अविपरीतं विसंवादरहितमिति यावत् ज्ञानं यतो हेतोर्दिधा। मवें वाक्यं सावधारण मिति न्यायाद्विधैव न त्वेकधा त्रिधा वेति। अत्र केचिदाहुः । 20 यथात्र विधेत्युक्ते हि द्विधैव न वेकधा चिधा वेत्येवमन्ययोग व्यवञ्चदः। तथा क्षेत्रो धनुर्धर इत्यादिवपि चैत्रस्य धनुर्धर Page #39 -------------------------------------------------------------------------- ________________ बौद्धमतम् । 10 त्वमेव स्थान तु शौर्यौदार्यधैर्यादयः । तदयुक्तं यतः सर्व वाक्यं सावधारणमिति न्याये ऽप्याङ्कितस्यैव व्यवच्छेदः । परार्थं हि वाक्यमभिधीयते। यदेव च परेण व्यामोहादाशङ्कितं तस्यैव व्यवच्छेदः। चैत्रो धनुर्धर इत्यादौ च चैत्रस्य धनुर्धरत्वायोग एव परैराशङ्कित इति तस्यैव व्यवच्छेदो नान्य- 5 धर्मस्य । इह चार्वाकसांख्यादय एकैकध्यमनेकधा च सम्यग्ज्ञानमाहुः, अतो नियतवैविध्यप्रदर्शनेन एकत्वबहुवे सम्यग्ज्ञानस्य प्रतिक्षिपति। एवं चायमेवकारो विशेषणेम विशेष्येण क्रियया च सह भाव्यमाणः क्रमेणायोगान्ययोगात्यन्तायोगव्यवछेदकारित्वात्रिधा भवति । यद्विनश्चयः । अयोगं योगमपरैरत्यन्तायोगमेव च । व्यवच्छिनत्ति धर्मस्य निपातो व्यतिरेचकः ॥१॥ निपात एवकारः, व्यतिरेचको निवर्तकः । विशेषणविशेष्याभ्यां क्रियया घः मोदितः । विवक्षातो ऽप्रयोगे ऽपि तस्यार्थी ऽयं प्रतीयते ॥२॥ 15 व्यवच्छेदफलं वाक्यं यतश्चैत्रो धनुर्धरः । पार्थो धनुर्धरो नौलं सरोजमिति वा यथा ॥३॥ सम्यग्ज्ञानस्य च वैविध्यं प्रत्यक्षपरोक्षविषयवैविध्यादवसे यम् । यतो ऽत्र प्रत्यक्षविषयादन्यः सर्वो ऽपि परोक्षो विषयः । ततो विषयदैविध्यात्तद्गृहके सम्यग्ज्ञाने अपि दे 20 एव भवतो न न्यूनाधिके । तत्र यत्परोक्षार्थविषयं सम्यग्ज्ञानं, तत्वसाध्येन धर्मिणा च संबद्धवादन्यतः सकाशात्मामान्येना Page #40 -------------------------------------------------------------------------- ________________ घड्दर्शनसमुच्चयः सटीका कारेण परोक्षार्थस्य प्रतिपत्तिरूपं, ततस्तदनुमाने ऽन्तर्भूतमिति। प्रत्यक्षानुमानचक्षणे हे एव प्रमाणे। तथाहि । न परोक्षो ऽर्थः साक्षात्प्रमाणेन प्रतीयते, तस्यापरोक्षत्वप्रसतः । विकल्पमात्रस्य च स्वतन्त्रस्य राज्यादिविकल्पवदप्रमाणत्वात्, । परीक्षार्थाप्रतिबद्धस्यावश्यतया तदव्यभिचाराभावात् । न च खमाध्येन विनाभूतो ऽर्थः परोक्षार्थस्य गमको, अतिप्रसकेः । धर्मिणा चासंबद्धस्यापि गमकत्वे प्रत्यासत्तिविप्रकर्षाभावात् स सर्वत्र प्रतिपत्तिहेतुर्भवेत् । ततो यदेवंविधार्थप्रतिपत्तिनि बन्धनं प्रमाणं तदनुमानमेव, तस्यैवंशक्षणत्वात् । तथा च 10 प्रयोगः । यदप्रत्यक्षं प्रमाणं तदनुमानान्तर्भूतं, यथा लिङ्ग बलभावि । अप्रत्यक्षप्रमाणं च शाब्दादिकं प्रमाणन्तरत्वेनाभ्युपगम्यमानमिति स्वभावहेतुः । यच्च यत्रान्तर्भूतं तस्य न ततो बहिर्भावः, यथा प्रसिद्धान्तर्भवस्य क्वचित्कस्यापि । अन्तर्भूतं चेदम् । प्रत्यक्षादन्यत्प्रमाणमनुमानमिति स्वभावविरु15 दोपलब्धिः, अन्तर्भावबहिर्भावयोः परस्परपरिहारस्थितलक्षण तया विरोधात् । श्राह परः । भवतु परोचविषयस्य प्रमाणस्थानुमाने ऽन्तर्भावः । अर्थान्तरविषयस्य च शब्दादेस्तस्यान्तर्भावो न युक्त इति चेत्र, प्रत्यक्षपरोधाभ्यामन्यन्य प्रमेयस्थार्थस्थाभावात्, प्रमेयरहितस्य च प्रमाणस्य प्रामाण्यासंभवात् । 20 प्रमीयते । ऽनेनार्थ इति प्रमाणमिति व्युत्पत्त्या, मप्रमेयस्यैव तस्य प्रमाणावव्यवखितेः। तथाहि। यदविद्यमामप्रमेयं न तत्प्रमाणं, यथा केशान्दुकादिवानम्। अविद्यमानप्रमेयं च . Page #41 -------------------------------------------------------------------------- ________________ बौद्धमतम् । प्रमाणदयातिरिक्तविषयतयाभ्युपगम्यमानं प्रमाणान्तरमिति कारणानुपलब्धिः, प्रमेयस्य साक्षात्पारंपर्यण वा प्रमाणं प्रति कारणत्वात् । तदुक्तम् । “नाननुकृतान्वयव्यतिरेकं कारणं नाकारणं विषयः” इति। प्रत्यक्षपरोक्षातिरिक्तं प्रमेयान्तरं नास्तौति चाध्यक्षेणैव प्रतिपाद्यते । अध्यक्ष हि पुरःस्थितार्थ- 5 सामर्थ्यादुपजायमानं तद्गतात्मनियतप्रतिभासावभामादेव तस्थार्थस्य प्रत्यक्षव्यवहारकारणं भवति। तदन्यात्मनां च तस्य व्यवच्छिन्दानमन्यत्परोक्षमर्थजातं सकलं राश्यन्तरत्वेन व्यवस्थापयत्तृतीयप्रकाराभावं च साधयति, अध्यक्षेणाप्रतीयमानस्य सकलस्थार्थजातस्थान्यत्वेन परोक्षतया व्यवस्थापनात् । अन्यथा 10 तस्य तदन्यार्थरूपताव्यवच्छेदै खौयरूपतयापि परिच्छेदो न भवेदिति न किंचित्प्रत्यक्षेणावगतं भवेत् । प्रतिनियतस्वरूपता हि भावानां प्रमाणतो व्यवस्थिता । अन्यथा सर्वस्य सर्वथोपलम्भादिप्रसङ्गतः प्रतिनियतव्यवहारोच्छेदप्रसक्तिर्भवेत् । प्रतिनियतस्वरूपता चेन्न प्रत्यक्षावगता किमन्यद्रूपं तेन 15 तस्यावगतमिति पदार्थस्वरूपावभासिनाध्यक्षेण प्रमेयान्तराभावः प्रतिपादित एव । अनुमानतो ऽपि तदभावः प्रतीयत एव, अन्योन्यव्यवच्छेदरूपाणमितरप्रकारव्यवच्छेदेन तदितरप्रकारव्यवस्थापनात् । प्रयोगश्चात्र । यत्र यत्प्रकारव्यवच्छेदेन तदितरप्रकारव्यवस्था, न तत्र प्रकारान्तरसंभवः । तद्यथा पौतादौ 20 नौलपकारव्यवच्छेदेनानीलप्रकारव्यवस्थायाम् । असि च प्रत्यक्षपरोक्षवोरन्यतरप्रकारव्यवच्छेदेनेतरप्रकारव्यवस्था व्यवच्छिद्य Page #42 -------------------------------------------------------------------------- ________________ षड्दर्शनसमुच्चयः सौका । मानप्रकाराविषयीकृते सर्वस्मिन्प्रमेय इति विरुद्धोपलब्धिः, तदतत्प्रकारयोः परस्परपरिहार स्थितलक्षणत्वात् । श्रतः प्रमे - यान्तराभावान्न प्रमाणान्तरभावः । उक्तं च । न प्रत्यचपरोचाभ्यां मेयस्यान्यस्य संभवः । तस्मात्प्रमेयद्वित्वेन प्रमाण द्वित्वमिष्यते ॥ १ ॥ इति ॥ अत्र शाब्दोपमानार्थापत्त्यभावादिप्रमाणान्तराणां निराकरणं प्रत्यक्षानुमानयोरन्तर्भावनं वा यथा भवति तथा प्रमाणसमुचयादिबौद्धग्रन्थेभ्य: संमत्यादिग्रन्थेभ्यो वावगन्तव्यम् । ग्रन्थगौरवभयात्तु नोच्यते । ततः स्थितमेतत्, प्रत्यक्षानुमाने दे 10 एव प्रमाणे इति । श्रथ प्रत्यचचचणमाह ३८ 5 प्रत्यक्षं कल्पनापोढमभ्रान्तं तच बुध्यताम् । चिरूपाल्लिङ्गतो लिङ्गिज्ञानं त्वनुमानसंज्ञितम् ॥१०॥ 15 तत्र तयोः प्रत्यचानुमानयोर्मध्ये प्रत्यक्षं बुध्यतां ज्ञायताम् । तत्र प्रतिगतमचमिन्द्रियं प्रत्यक्षम् । कीदृशम् । कल्पनापोढम् । शब्दसंसर्गवती प्रतीतिः कल्पना । कल्पना पोढा श्रपेता यस्मात्तत्कल्पनापोढम् । ननु बहुव्रीहौ निष्ठान्तं पूर्वं निपतति । ततो ऽपोढकल्पनमिति स्यात् । न चाहिताग्न्यादिष्विति वा 20 वचनात्, श्राहिताग्न्या देखाकृतिगणत्वान्न पूर्वनिपातः । कल्पनया वापोढं रहितं कल्पनापोढम् । नामजात्यादिकल्पनारहितमित्यर्थः । तत्र नामकल्पना यथा डित्थ इति । जाति Page #43 -------------------------------------------------------------------------- ________________ . बौद्धमतम् । कल्पना यथा गौरिति । श्रादिशब्दागुणक्रियाद्रव्यपरिग्रहः । तत्र गुणकल्पना यथा शुक्ल इति । क्रियाकल्पना यथा पाचक इति । द्रव्यकल्पना यथा दण्डौ भूस्थो वेति । श्राभिः कल्पनाभी रहितं शब्दरहितखलक्षणजन्मत्वात्प्रत्यक्षस्य । उक्तं च । न ह्यर्थ शब्दाः सन्ति तदात्मानो वा, येन तस्मिन् प्रतिभा- 5 समाने प्रतिभासेरनित्यादि। एतेन स्थिरस्थलघटपटादिबाह्यवस्तुग्राहिण: सविकल्पकज्ञानस्य प्रत्यक्षतां निरस्यति । पुनः कौदृवं प्रत्यक्षम्। अभ्रान्तम् । अतस्मिंस्तद्हो भ्रान्तिरिति वचनात् । नासद्भूतवस्तुग्राहकं, किं तु यथावत्परस्परविविक्रक्षणक्षथिपरमाणुलक्षणखलक्षणपरिच्छेदकम् । अनेन निर्वि- 10 कन्यकानां भ्रान्ततैमिरिकादिज्ञानानां प्रत्यक्षतां प्रतिक्षिपति ॥ इदं च चतुर्धा । इन्द्रियज्ञानं, मानसं, स्वसंवेदनं, योगिज्ञानं च ॥ तत्र चक्षुरादौन्द्रियपञ्चकाश्रयेणोत्पन्न बाह्यरूपादिपञ्चविषयालम्बनं ज्ञानमिन्द्रियप्रत्यक्षम् ॥ खविषयानन्तरं विषयसहकारिणेन्द्रियज्ञानेन समनन्तरप्रत्ययसंज्ञकेन जनितं मनो- 15 विज्ञानं मानसम् । स्वविषयस्य घटादेरिन्द्रियज्ञानविषयस्यानन्तरो विषयो द्वितीयः क्षणः, तेन सहकारिणा मह मिलित्वा . इन्द्रियज्ञानेनोपादानेन समनन्तरप्रत्ययसंज्ञकेन यज्जनितं मनोविज्ञानं तन्मानसम् । समनन्तरप्रत्ययविशेषणेन योगिज्ञानस्य मानमत्वप्रसङ्गो निरस्तः । समनन्तरप्रत्ययशब्द: 20 वसंतानवर्तिन्युपादाने ज्ञाने रूच्या प्रसिद्धः। ततो भिन्नसंतानवतियोगिज्ञानमपेक्ष्य पृथगजनचित्तानां समनन्तरव्यप Page #44 -------------------------------------------------------------------------- ________________ घड्दर्शनसमुच्चयः सटोका देशो नास्ति ॥ सर्वचित्ततानामात्मसंवेदनं स्वसंवेदनम् । चित्तं वस्तुमात्रग्राहकं ज्ञानम् । चित्ते भवाश्चैता वस्तुविशेषरूपग्राहकाः सुखदुःखोपेक्षालक्षणाः। तेषामात्मा येन वेद्यते तत्स्वसंवेदनमिति ॥ भूतार्थभावनाप्रकर्षपर्यन्तजं योगिज्ञानम् । 5 भृतार्थः प्रमाणोपपनार्थः । भावना पुनः पुनश्चेतसि समारोपः । भूतार्थभावनाप्रकर्षपर्यन्ताज्जातं योगिज्ञानम् ॥ ननु यदि क्षणक्षयिणः परमाणव एव तात्त्विकास्तर्हि किंनिमित्तो ऽयं घटपटमकटलकुटादिस्थलार्थप्रतिभास इति चेत् । निरालम्बन एवायमनादिवितथवासनाप्रवर्तितस्थूलार्थाव10 भासो निर्विषयत्वादाकाशकेशवत्वप्नज्ञानवदेति। यदुक्तम् । बाह्यो न विद्यते [ों यथा बालैर्विकल्प्यते । वामनास्लुठितं चित्तमर्थाभासे प्रवर्तते ॥१॥ इति ॥ नान्यो ऽनुभाव्यो बुझ्यास्ति तस्या नानुभवो ऽपरः । ग्राह्यग्राहकवैधुर्यात्स्वयं सैव प्रकाशते ॥२॥ इति च ॥ 15 मनु प्रत्यक्षेण क्षणक्षयिपरमाणुस्वरूपं खलक्षणं कथं मंवेद्यत इति चेत् । उच्यते । प्रत्यक्षं हि वर्तमानमेव मनिहितं वस्तुनो रूपं प्रत्येति, न पुन विभृतं, तदसन्निहितत्वात्तस्य । तर्हि प्रत्यक्षानन्तरं नौलरूपतानिर्णयवत्क्षणक्षयनिर्णयः कुतो नोत्पद्यत इति चेत् । उच्यते । तदैव स्मृतिः पूर्वदेशकालदशासंबन्धितां 20 वस्तुनो ऽध्यवस्यन्ती क्षणक्षयनिर्णयमुत्पद्यमानं निवारयति। अत एव मौगतैरिदमभिधीयते । दर्शनेन क्षणिकाचणिकत्वमाधारणम्यार्थस्य विषयौकरणात्, कुतश्चिचमनिमित्तादक्षणिकत्वारोपे Page #45 -------------------------------------------------------------------------- ________________ बौद्धमतम् । 5 ऽपि न दर्शनमचणिकत्वे प्रमाणं, किं तु प्रत्युताप्रमाणं, विपरीताध्यवसायाक्रान्तत्वात् । क्षणिकत्वे ऽपि न तत्प्रमाणं, अनुरूपाध्यवायाजननात् । नीलरूपे तु तथाविर्धनिश्चयकरणात्प्रमाणमिति । ततो युक्तमुकं निर्विकल्पकमभ्रान्तं च प्रत्यक्षमिति । अत्र “अभ्रान्तं” इति विशेषणग्रहणादनुमाने च तदग्रहणादनुमानं भ्रान्तमित्यावेदयति । तथाहि । भ्रान्तमनुमानं, सामान्यप्रतिभासित्वात्, सामान्यस्य च बहिः स्खलक्षणे व्यतिरेकाव्यतिरेकविकल्पाभ्यामपाक्रियमाणतयायोगात्, सामान्यस्य स्वलक्षणरूपतयानुमाने विकल्पनात् । श्रतस्मिन्न खलक्षणे तग्रहस्य स्वलक्षणतया परिच्छेदस्य भ्रान्तिलक्षणत्वात् । प्रामाण्यं 10 पुनः प्रणालिकया बहि: खलचणबलायातत्वादनुमानस्य । तथाहि । नार्थं विना तादात्म्यतदुत्पत्तिरूपसंबन्धप्रतिबद्धलिङ्गसद्भावो, न तद्दिना तद्विषयं ज्ञानं, न तज्ज्ञानमन्तरेण प्रागवधारितसंबन्धस्मरणं, तदस्मरणे नानुमानमित्यर्थाव्यभिचारित्वायान्तमपि प्रमाणमिति संगौर्यते । । तदुक्तम् । तस्मिंस्तहो भ्रान्तिरपि संधानतः प्रमा । इति ॥ श्रमुमेवार्थं दृष्टान्तपूर्वकं निश्चये धर्मकीर्तिरकीर्तयत् । यथा । मणिप्रदौपप्रभयोर्मणिबुड्याभिधावतोः । मिथ्याज्ञानाविशेषे ऽपि विशेषो ऽर्थक्रियां प्रति ॥ १ ॥ यथा तथा यथार्थत्वेऽप्यनुमानं तदा तयोः । श्रर्थक्रियानुरोधेन प्रमाणत्वं व्यवस्थितम् ॥ २ ॥ इति ॥ तथानुमानलचणमाह । “चिरूपाल्लिङ्गतो लिङ्गिज्ञानं त्वनु 6 ४१ 15 20 Page #46 -------------------------------------------------------------------------- ________________ घड्दर्शनसमुच्चयः सटीकः । मानसंज्ञित" इत्यादि । चौणि रूपाणि पक्षधर्मत्वादौनि यस्य, तत्रिरूपं, विस्वभावमित्यर्थः । तस्मात्रिरूपालिङ्गाखेतोंः सम्यगवगतालिङ्गिनः परोक्षस्य वस्तुनो यज्ञानं, तदनुमानसंज्ञितं प्रमाणम् । अनु पश्चालिङ्गग्रहणादनन्तरं परोक्षस्य वस्तुनो मानं 5 ज्ञानमनुमानमिति हनुमानशब्दस्थार्थः ॥ अत्र लोके चरमपादस्य नवापरत्वे ऽप्यार्षत्वान्न दोषः ॥ इदमत्र तत्त्वम् । यथा जने छत्रादिलिङ्गेदृष्टेलिङ्गी राजा निश्चीयते, तथा चिरूपेण लिङ्गन धूमादिना क्वचिदुपलब्धेन परोक्षः पदार्थी लिङ्गी वयादिस्तच मदिज्ञायते । इदं च लिङ्गालिङ्गिज्ञानमनुमान10 मभिधीयते ॥ तच्च द्वेधा, स्वार्थ परार्थं च । यदा च त्रिरूपालिङ्गात् वयं लिङ्गिनं माध्यं प्रतिपद्यते, तदा स्वार्थमनुमानम् । यदा तु परं प्रति माध्यस्य प्रतिपत्तये त्रिरूपहेत्वभिधान, तदा परार्थमनुमानमिति । “लिङ्गिज्ञानं तु” इति। पत्र तुशब्दो विशेषणार्थ इदं विभिनष्टि। पत्र 15 यत्तिरूपं लिङ्ग लिङ्गिनो गमकमुक्त, तलिङ्गमनुपलब्धि खभावकार्यभेदात्रिधैव भवतीति ॥ तत्रानुपलब्धिश्चतर्धा वर्षाते मूलभेदापेक्षया । तद्यथा। विरुद्धोपलब्धिः, विरुद्धकार्यापलब्धिः, कारणानुपलन्धिः, स्वभावानुपलब्धिश्च । विरुद्धोपलब्धिर्यथा नात्र शौतस्पी मेः। विरुद्धकार्योपलब्धियथा नात्र भौतस्पी 20 धूमात् । कारणानुपलब्धिर्यथा नात्र धूमो ऽन्यभावात् । स्वभावानुपलब्धियथा नात्र धूम उपलब्धिलक्षणप्राप्तस्यानुपलब्धेः । शेषास्तु सप्ताप्यनुपलब्धयो धर्मबिन्दुप्रभृतिशास्त्रप्रतिपादिता Page #47 -------------------------------------------------------------------------- ________________ बौद्धमतम् । एव्येव चतुर्यु भेदेवन्तर्भवन्तौति प्रतिभेदरूपत्वानाच पृथयभिहिताः ॥ स्वभावहेतुर्यथा वृक्षो ऽयं शिंशपात्वात् । कार्यहेतुर्यथा अग्निरत्र धूमात् । एषु चानुपलब्यादिषु त्रिषु हेतुषु तादात्म्यतदुत्पत्तिसंबन्धबलादविनाभावो विद्यते, श्राद्यान्च्ययोरनुप- 5 लब्योः स्वभावहेतोश्च तादात्म्यभावात्, मध्ययोरनुपलब्योः कार्यहेतोश्च तदुत्पत्तिसद्भावात् । अविनाभावश्च तादात्म्यतदुत्पत्तिभ्यामेव व्याप्तः। तादात्म्यतदुत्पत्तौ चानुपलब्धिखभावकार्यवेव विद्यते, नान्यत्र । ततस्तादात्म्यतदुत्पत्तिप्रतिबन्धविकलानामनुपलब्धिखभावकार्यव्यतिरिक्तानामर्थानां सर्वेषां हेत्वाभासतैव 10 प्रत्येतव्या । तेन संयोग्यादिका वैशेषिकादिकल्पिता हेतवो न भवन्ति, व्यभिचारस्य संभवात् । कारणात्कार्यानुमानं तु व्यभिचारित्वेनैव नाभ्युपगम्यते । यदपि रमतः समानममयस्य रूपादेरनुमानं मौगतैरभ्युपगतं, यदपि समयेण हेतुना कार्यात्पादानुमानं च, ते अपि स्वभावानुमानतयाभ्युपेते। तथाहि । 15 ईदृशरूपान्तरोत्पादसमर्थः प्राकनो रूपक्षणः, ईदृशरमजनकलात्, पूर्वापलब्धरूपवदिति रूपान्तरोत्पादरूपसामर्थ्यानुमानम् । योग्येयं प्रतिबन्धविकला बोजादिसामग्री खकार्योत्पादने समयत्वात्, पूर्वदृष्टबोजादिसामग्रीवदिति योग्यतानुमानम्। अतः स्वभावहेतुप्रभावे एवैते, न पुनः कारणात्कार्यानुमान इति । 20 अथानुपलब्ध्यादिभेदेन विविधस्थापि लिङ्गस्य यानि बौणि रूपाणि भवन्ति, तान्येवाह Page #48 -------------------------------------------------------------------------- ________________ ५४ षड्दर्शनसमुच्चयः सटीका। रूपाणि पक्षधर्मत्वं सपक्षे विद्यमानता। विपक्षे नास्तिता हेतोरेवं चौणि विभाव्यताम् ॥११॥ साध्यधर्मविशिष्टो धर्मों पक्षः, तस्य धर्मः पक्षधर्मः, तद्भावः पक्षधर्मत्वम् । पक्षशब्देन चात्र केवलो धर्म्यवाभिधीयते, अवयवे 5 समुदायोपचारात् । यदि पुनर्मुख्य एव साध्यधर्मविशिष्टो धर्मों पक्षो ग्टह्येत, तदानुमानं व्यर्थमेव स्यात्, साध्यस्यापि धर्मिकमिद्धत्वात् । ततश्च पक्षधर्मत्वं पक्षे धर्मिणि हेतोः सद्भावः । म च प्रत्यक्षतो ऽनुमानतो वा प्रतीयते । तत्र प्रत्यक्षतः कस्मिंश्चित्प्रदेशे धमस्य दर्शनम् । अनुमानतश्च शब्द कृतकत्वस्य 10 निश्चयः । इदमेकं रूपम् ॥ तथा समानः पक्ष: सपचः, तस्मिन्सपचे दृष्टान्ने विद्यमानता हेतोरस्तित्वं सामान्येन भाव इत्यर्थः । इदं द्वितीयं रूपं, अस्य च "अन्वयः” इति दितीयमभिधानम् ॥ तथा विरुद्धः पचो विपक्षः माध्यमाधनरहितः, तस्मिन्विपचे नास्तिता हेतोरेकान्तेनासत्त्वम्। इदं हतौयं 15 रूपम्, अस्य च “यतिरेक" इति द्वितीयमभिधानम् ॥ एतानि पक्षधर्मत्वमपक्षमत्त्वविपक्षासत्त्वलक्षणनि हेतोर्लिङ्गस्य त्रीणि रूपाणि ॥ एवंशब्दस्य इतिशब्दार्थत्वादिति विभाव्यतां हृदयेन सम्यगवगम्यताम् ॥ तच हेतोर्यदि पक्षधर्मत्वं रूपं न स्यात्, तदा महानसादौ दृष्टो धूमो ऽन्यत्र पर्वतादौ वहिं गमयेत् । 20 न चैवं गमयति । ततः परधर्मत्वं रूपम् ॥ तथा यदि सपक्ष सत्त्वं रूपं न स्यात्, तदा साध्यसाधनयोरग्रहीतप्रतिबन्धस्थापि Page #49 -------------------------------------------------------------------------- ________________ बौद्धमतम् । पुंसो धमो दृष्टमात्री धनंजयं ज्ञापयेत् । न चैवं ज्ञापयति । अतः सपक्षमत्त्वं रूपम् ॥ तथा यदि विपचासत्त्वं रूपं न स्यात्, नदा धमः साध्यरहिते विपचे जलादावपि वझिमनुमापयेत् । न चैवमनुमापयति। तेन विपक्षासत्त्वं रूपम् ॥ अथवा । अनित्यः शब्दः, काकस्य कार्यत्वात् । अत्र न पक्षधर्मः। । अनित्यः शब्दः, श्रावणत्वात् । अत्र सपक्षविपक्षाभावादेव न सपक्षमत्त्वविपक्षासत्त्वे । अनित्यः शब्दः, प्रमेयत्वात्, पटवत् । लोहलेख्यं वज्र, पार्थिवत्वात्, द्रुमादिवत् । सलोमा मण्डकः, उत्सुत्योत्लुत्यगमनात्, हरिणवत्। निलीमा वा हरिणः, उत्सुत्योत्सुत्यगमनात्, मण्डूकवत् । एम्बनित्यत्वादिमाध्यविपर्यये 10 ऽपि हेतूनां वर्तनान विपक्षामत्त्वम् ॥ तत एतानि चौणि समुदितानि रूपाणि यस्य हेतोर्भवन्ति, म एव हेतुः खमाध्यस्य गमको भवति, नापरः । नन्वेवंलक्षण हेतवः कति भवन्तीति चेत् । ननूनं पुरापि एतल्लक्षण अनुपलब्धिखभावकार्याख्यास्त्रय एव हेतव इति। एषामुदाहरणानि प्रागेवोपदर्शितानि, 13 तथापि पुनः स्वभावहेतुरुदाहियते । सर्व क्षणिकमिति पक्षः । सत्त्वादिति हेतुः। अयं हेतुः सर्वस्मिन्वर्तत इति पक्षधर्मत्वम् । यत्मत्तत्वणिकं यथा विद्युदादौति सपक्षमत्त्वम् । यत्क्षणिकं न भवति, तत्मदपि न भवति, यथा खपुष्पम् । अत्र चणिकविपचे नित्ये क्रमयोगपद्याभ्यामर्थक्रियालक्षणस्य सत्त्वस्थानुपपत्तितो 20 नित्यात्मत्त्वस्य व्यावृत्तिरिति विपक्षामत्वम् । सर्वमित्युपनयः, मत्त्वात्सर्वं चणिकमिति निगमनम् । एवमन्य हेतवपि ज्ञेयम् । Page #50 -------------------------------------------------------------------------- ________________ घड्दर्शनसमुच्चयः सटीकः। यद्यपि व्याप्युपेतं पक्षधर्मतोपसंहाररूपं मौगतैरनुमानमान्नायि, तथापि मन्दमतौन्व्युत्पादयितुं पञ्चावयवानुमानदर्शनमप्यदुष्टमिति । अयमत्र श्लोकद्दयस्य तात्पर्यार्थः । पक्षधर्मान्वययति रेकलक्षणरूपत्रयोपलक्षितानि चौण्येव लिङ्गानि अनुपलब्धिः, 5 स्वभावः, कार्य चेति ॥ प्रत्रानुको ऽपि विशेषः कश्चन लिख्यते । तत्र प्रमाणादभिन्नमर्याधिगम एव प्रमाणस्य फलम् । तर्कप्रत्यभिज्ञयोरप्रामाण्यं, परस्परविनिलुंठितक्षणक्षयिपरमाणुलक्षणानि खलक्षणानि, प्रमाणगोचरस्तात्त्विकः । वासनारूपं कर्मपर्याया एव सन्ति न 10 द्रव्यम् । वस्तुनि केवलं स्वसत्त्वमेव न पुनः परामत्त्वमिति सामान्येन बौद्धमतम् ॥ अथवा वैभाषिक-मौत्रान्तिक-योगाचार-माध्यमिक-भेदाचतुर्धा बौद्धा भवन्ति ॥ तत्रार्यसमितीयापरनामकमतमदः । चतुःक्षणिकं वस्तु । जातिर्जनयति । स्थितिः स्थापयति । जरा 15 जर्जरयति । विनाशो विनाशयति । तथात्मापि तथाविध एव पुगलश्चामावभिधीयते। निराकारो बोधो ऽर्थसहभाव्येकमामय्यधीनस्तत्रार्थ प्रमाणमिति ॥ __ मौत्रान्तिकमतं पुनरिदम् । रूपवेदनाविज्ञानसंज्ञासंस्काराः सर्वशरीरिणमेते पञ्च स्कन्धा विद्यन्ते, न पुनरात्मा । त एव 20 हि परलोकगामिनः । तथा च तमिद्धान्तः । पञ्चेमानि भिक्षवः संज्ञामाचं प्रतिज्ञामाचं संवृतिमाचं व्यवहारमाचम् । कतमानि पञ्च। अतीतो ऽध्वा, अनागतोऽध्या, सहेतुको विनाशः, श्राकाशं, Page #51 -------------------------------------------------------------------------- ________________ बौद्धमतम् । पुद्गल इति । श्रच पुद्गलशब्देन परपरिकल्पितो नित्यत्वव्यापकत्वादिधमर्क श्रात्मेति । बाह्यो ऽर्थे नित्यमप्रत्यच एव ज्ञानाकारान्यथानुपपत्त्या तु सन्नवगम्यते । साकारो बोधः प्रमाणम् । तथा क्षणिकाः सर्व संस्काराः । स्वलक्षणं परमार्थः यदाहुस्तद्वादिनः । प्रतिचणं विशरारतो रूपरसगन्धस्पर्शपरमाण्वो ज्ञानं चेत्येव 5 तत्त्वमिति । श्रन्यापोहः शब्दार्थः । तदुत्पत्तितदाकारताभ्यामर्थपरिच्छेदः । नैरात्म्यभावनातो ज्ञानसंतानोच्छे दो मोच इति ॥ यौगाचारमतं त्विदम् । विज्ञानमात्रमिदं भुवनम् । नास्ति बाह्यो ऽर्थः ज्ञानाद्वैतस्यैव तात्त्विकत्वात् । श्रनेके ज्ञानसंतानाः । साकारो बोधः प्रमाणम् । वासनापरिपाकतो नीलपीतादि- 10 प्रतिभाषाः । श्रालयविज्ञानं हि सर्ववासनाधारभूतम् । श्रलयविज्ञानविशुद्धिरेवापवर्ग इति ॥ माध्यमिकदर्शने तु शून्यमिदं स्वप्नोपमः प्रमाणप्रमेययोः प्रतिभागः । मुक्तिस्तु शून्यतादृष्टेः । तदर्थं शेषभावना दूति । केचित्तु माध्यमिकाः स्वस्यं ज्ञानमाहुः । तदुक्तम् । अर्थी ज्ञानसमन्वितो मतिमता वैभाषिकेणोच्यते प्रत्यक्षो न हि बाह्यवस्तुविस्तरः सौत्रान्तिकैराश्रितः । योगाचारमतानुगैरभिमता साकारबुद्धिः परा मन्यन्ते बत मध्यमाः कृतधियः स्वस्थां परां संविदम् ॥ इति । ज्ञानपारमिताद्या दश ग्रन्थाः । तर्कभाषा हेतु बिन्दुस्त - 20 हौकाचटतर्कनाम्नी प्रमाणवार्तिकं तत्त्वसंग्रहो न्यायबिन्दुः कमलशौलो न्यायप्रवेशक चेत्यादयस्तद्ग्रन्था इति ॥ 89 15 Page #52 -------------------------------------------------------------------------- ________________ घडदर्शनसमुच्चयः सटीका एवं बौद्धमतमभिधाय तदेव संचितिमुरुत्तरं चाभिसंधिमराह बौद्धरावान्तवाच्यस्य संक्षेपो ऽयं निवेदितः। नैयायिकमतस्येतः कथ्यमानो निशम्यताम् ॥१२॥ बौद्धराद्धान्नस्य मौगतसिद्धान्तस्य यदाचं तस्य संक्षेपो 5 ऽयमनन्तरोदितो निवेदितो ऽभिहितः । नैयायिकमतस्य शैवशासनस्य संक्षेपत अर्ध्व कथ्यमानो निशम्यतां श्रृयताम् ॥ .. इति तपागणनभोंगणदिनमणिश्रीदेवसुन्दरसूरिभिष्यश्रीगुणरत्नसूरिविरचितायां तर्करहस्यदीपिकाभिधानायां षड्दर्शनममुचयटौकायां बौद्धमतप्रकटनो नाम प्रथमो ऽधिकारः ॥ Page #53 -------------------------------------------------------------------------- ________________ अथ द्वितीयो ऽधिकारः। - - श्रथादौ नैयायिकानां यौगापराभिधानानां लिङ्गादिव्यक्तिरुच्यते । ते च दण्डधराः, प्रौढकौपौनपरिधानाः, कम्बलिकाप्राकृता, जटाधारिणे, भस्मोद्धूलनपरा, यज्ञोपवीतिनो, जलाधारपात्रकराः। नौरमाहाराः प्रायो वनवासिनो द्रोर्मूले तुम्बकं विधाणाः। कन्दमूलफलाधिन आतिथ्यकर्मनिरताः 5 सस्त्रीकाः, निस्वीकास्तेषूत्तमाः । ते च पञ्चाग्निसाधनपराः करे जटादौ च प्राणलिङ्गधराश्चापि भवन्ति । उत्तमा संयमावस्था प्राप्तास्तु नना भ्रमन्ति। एते प्रातर्दन्तपादादिशौचं विधाय शिवं ध्यायन्तो भस्मनाङ्गं त्रिस्त्रिः स्पृशन्ति । यजमानो वन्दमानः कृताञ्जलिर्वक्ति “ों नमः शिवाय” इति । गुरुस्तथैव 10 "शिवाय नम” इति प्रतिवक्ति । ते च संमद्येवं वदन्ति । शैवौं दौचां दादशाब्दौं मेवित्वा योऽपि मुञ्चति । दामी दामोऽपि भवति मो ऽपि निर्वाणमृच्छति ॥ तेषामोश्चरो देवः सर्वज्ञः सृष्टिसंहारादिकृत् । तस्य चाष्टादशावतारा अमी। नकुलौ १, गोधकौशिकः २, गार्ग्यः ३, 15 मैत्रौ ४, अकौरुषः ५, ईशायः ६, पारगार्यः ७, कपिलाण्डः ८, मनुष्यकः ८, कुशिकः १०, अकि ११, पिङ्गलः १२, पुष्पकः १३, वृहदार्य: १४, अगति: १५, संतानः १६, रामौकरः १७, Page #54 -------------------------------------------------------------------------- ________________ षड्दर्शनसमुच्चयः सटीकः। विद्यागरुष १८ । एते तेषां तीर्थशाः पूजनीयाः । एतेषां पूजाप्रणिधानविधिस्तु तदागमाद्देदितव्यः । तेषां सर्वतीर्थेषु भरटा एव पूजकाः। देवानां नमस्कारो न सन्मुखैः कार्यः । तेषु ये निर्विकारास्ते स्वमीमांसागतमिदं पद्यं दर्शयन्ति । 5 न खर्धनौ न फणिनो न कपालदाम नेन्दोः कला न गिरिजा न जटा न भस्म । यचान्यदेव च न किंचिदुपास्महे तद्रुपं पुराणं मुनिमौलितमीश्वरस्य ॥१॥ स एव योगिनां मेव्यो अर्वाचीनतु भोगभाक् । 10 मध्यायमानो राज्यादिसुखमुनिषेव्यते ॥२॥ . उकं च तैः स्खयोगशास्त्रे । वीतरागं स्मरन्योगी वीतरागत्वमश्नुते । मरागं ध्यायतस्तस्य मरागत्वं तु निश्चितम् ॥३॥ येन येन हि भावेन युज्यते यन्त्रवाहकः । 15 तेन तन्मयतां याति विश्वरूपो मणिर्यथा ॥४॥ इति । एतत्सर्वं लिङ्गवेषदेवादिखरूपं वैशेषिकमते ऽप्यवसातव्यं, यतो नैयायिकवैशेषिकाणं हि मिथः प्रमाणतत्त्वानां संख्याभेदे सत्यप्यन्योन्यं तत्त्वानामन्तर्भावने ऽल्पौयानेव भेदो जायते । तेनैतेषां प्रायो मततस्यता उभये ऽप्येते तपखिनो ऽभिधीयन्ते । 20 ते र वादिभेदेन चतुर्धा भवन्ति । तदुकम्। आधारभस्मकौपीनजटायज्ञोपवीतिनः । खखाचारादिभेदेन चतुर्धा स्युस्तपखिनः ॥१॥ Page #55 -------------------------------------------------------------------------- ________________ शैवाः पाशुपताचैव महाव्रत लिया। तुर्याः कासमुखा मुख्या भेदा एते तपखिमाम् ॥२॥..... तेषामन्तभंदा भरटभक्करलैङ्गिकतापमादयो भवन्ति । भरटादीनां व्रतग्रहणे ब्राह्मणदिवर्णनियमो नास्ति । यस्य तु भिवे भक्तिः स प्रती भरटादिर्भवेत् । परं शास्त्रेषु नैयायिकाः । सदा शिवभकत्वाच्छवा इत्युच्यन्ते, वैशेषिकास्तु पाशुपता इति । तेन नैयायिकशासनं शैवमाख्यायते, वैशेषिकदर्शनं च पाशुपतमिति। इदं मया यथा श्रुतं यथा दृष्टं चाचाभिदधे । तत्तविशेषस्तु नझन्थेभ्यो विज्ञेयः ॥ अथ पूर्वप्रतिज्ञातं नैयायिकमतसंक्षेपमेवाह । 10 अक्षपादमते देवः सृष्टिसंहारकृच्छिवः। विभुनित्यैकसर्वज्ञो नित्यबुद्धिसमाश्रयः ॥१३॥ अक्षपादेनायेन गुरुण यतः प्रणोतं नैयायिकमतस्य मूलसूत्रं, तेन नैयायिका श्राक्षपादा अभिधीयन्ते, तन्मतं चाक्षपादमतमिति । तस्मिनक्षपादमते शिवो महेश्वरः, सृष्टिचराचरस्य 15 जगतो निर्माणं, संहारस्तदिनाशः । इन्हे सृष्टिसंहारौ। तावसावचिन्यशक्तिमाहात्म्येन करोतीति सृष्टसंहारकृत् । केवलायाः सृष्टः करणे निरन्तरोत्पाद्यमानो ऽसंख्यः प्राणिगणो भुवनपये ऽपि न मायादिति सृष्टिवत्संहारस्थापि करणम् । अत्र प्रयोगमेवं शैवा व्याहरन्ते। भूभूधरसुधाकरदिनकरमकराकरादिकं 20 बुद्धिमत्पूर्वकं, कार्यत्वात् । यद्यत्कार्य तत्तहुद्धिमत्पूर्वकं, यथा घटः । Page #56 -------------------------------------------------------------------------- ________________ ५२ षड्दर्शनसमुच्चयः मौका कार्य चेदं, तस्माडुद्धिमत्पूर्वकम् । यश्चास्य बुद्धिमान्स्रष्टा, म ईश्वर एवेत्यन्वयः । व्यतिरेके गगनम् । न चायमसिद्धो हेतः, भूभूधरादौनां खखकारणकलापजन्यवेनाक्यवितथा वा कार्यत्वस्य जगति सुप्रसिद्धवान् । नापि विरुद्धो ऽनेकान्निको वा, 5 विपञ्चादत्यन्तं व्यावृत्तत्वात् । नापि कालात्ययापदिष्टः, प्रत्यक्षागमावाध्यमानसाध्यधर्मधर्मिविषये हेतोः प्रवर्तनात् । नापि प्रकरणसमः, तत्प्रतिपन्थिपदार्थस्वरूपममर्थनप्रथित प्रत्यनुमानोदयाभावात् ॥ अथ निर्वतात्मवदनरौरत्वादेव न संभवति सृष्टिसंहारकर्तेश्वर इति प्रत्यनुमानोदयात्कथं न प्रकरणसम 10 इति चेत् । उच्यते । अत्र त्वदौयानुमाने माध्यमान ईश्वरो धर्मों त्वया प्रतीतो ऽप्रतीतो वाभिप्रेयते । अप्रतीतश्चेत्, तदा त्वत्परिकल्पितहेतोराश्रयामिद्धिदोषः प्रसज्येत । प्रतीतश्चेत्, तर्हि येन प्रमाणेन प्रतीतस्तेनैव स्वयमुद्भावितनिजतनुरपि किमिति नान्युपेयत इति कथमशरोरत्वम् । ततो न प्रकरण15 ममदोषता हेतोः, अतः साधूक "सृष्टिसंहारकृच्छिव” इति । तथा विभुराकाशवत्मर्वजगड्यापकः । नियतैकस्थानवतित्वे यनियतप्रदेशवर्तिनां पदार्थानां प्रतिनियतयथावनिर्माणानुपपत्तेः । न टेकस्थानस्थितः कुम्भकारो ऽपि दूरतरघटादिघटनावां व्याप्रियते । तस्मादिभुः ॥ तथा नित्यैकसर्वज्ञः । नित्यञ्चासावेकच 20 नित्यैकः स चासौ सर्वज्ञश्चेति विशेषएचवसमासः । तप नित्यो ऽप्रत्युतानुत्पवस्थिरैकरूपः कूटस्थः । ईश्वरस्य अनित्यत्वे पराधौनोत्पत्तिमव्यपेक्षया कृतकत्वप्राप्तिः। खोत्यत्तावपेचितपर Page #57 -------------------------------------------------------------------------- ________________ नैयायिकमतम् । व्यापारो हि भावः कृतक दुष्यते । कृतकश्चेन्जगत्कर्ता स्यात्, तदा तस्याप्यपरेण कर्चा भाव्यमनित्यत्वादेव । श्रपरस्यापि च कर्तुरन्येन कर्त्रा भवनौयमित्यनवस्थानदी दुस्तरा स्यात् । तस्मानित्य एवाभ्युपगमनीयः ॥ नित्यो ऽपि स एको ऽद्वितीयो मन्तव्यो, बहूनां हि जगत्कर्तृत्वस्वीकारे परस्परं पृथक्पृथग - 5 म्यान्यविसदृशमतिव्यापृतत्वेनैकैकपदार्थस्य विसदृशनिर्माणे सर्वमसमञ्जममापद्येतेति युक्तं "एक" इति विशेषणम् ॥ एको ऽपि सर्वज्ञः सर्वपदार्थानां सामस्त्येन ज्ञाता, सर्वजलाभावे हि विधित्सितपदार्थोपयोगिज्जगत्प्रसृमर विप्रकौर्णपरमाणुक एप्रचयमम्यक्यामग्रौमौलनाचमतया याथातथ्येन पदार्थानां निर्माणं दुर्घटं 10 भवेत् । सर्वज्ञत्वे पुनः सकलप्राणिनां संमोलित समुचितकारणकखापानुरूप्येण कार्य वस्तु निर्मिमाणः स्वार्जित पुण्यपापानुमानेन च स्वर्गनरकयोः सुखदुःखोपभोगं ददानः सर्वथोचित नातिवर्तेत । तथा चोकं तद्भः ज्ञानमप्रतिघं यस्य वैराग्यं च जगत्पतेः । ऐश्वर्यं चैव धर्मश्च सहमिद्धं चतुष्टयम् ॥ १ ॥ जो जन्तुरनौशो ऽयमात्मनः सुखदुःखयोः । ईश्वरप्रेरितो गच्छेत्खर्गं वा श्वभ्रमेव वा ॥ २ ॥ अथवा नित्यैकसर्वज्ञ इत्येकमेव विशेषणं व्याख्येयम् । नित्यं ५३ 15 मर्दको ऽद्वितीयः सर्वज्ञो नित्येकसर्वज्ञः । एतेनानादिसर्वज्ञमी - 20 श्वरमेकं विहायान्यः कोऽपि सर्वज्ञः कदापि न भवति । यत ईश्वरादन्येषां योगिनां ज्ञानान्यपरं सर्वमतौन्द्रियमर्थं जाना Page #58 -------------------------------------------------------------------------- ________________ ५8 घड्दनसमुच्चयः सटीका । नान्यपि खात्मानं न जानते, ततस्ते कथं सर्वज्ञाः स्थरित्यावेदितं भवति । तथा नित्यबुद्धिममाश्रयो नित्याया बुद्धेनिस्य स्थानं, क्षणिकबुद्धिमतो हि पराधौनकार्यापेक्षणेन मुख्यकर्ट वाभावादनौश्वरत्वप्रसक्तिरिति । ईदृशविशेषणविशिष्टो नैया5 यिकमते भिवो देवः ॥ अथ तन्मते तत्त्वानि विवरिषुः प्रथमं तेषां संख्यां नामानि च समाख्याति। तत्त्वानि षोडशामुच प्रमाणादौनि तद्यथा। प्रमाणं च प्रमेयं च संशयश्च प्रयोजनम् ॥१४॥ 10 दृष्टान्तो ऽप्यथ सिद्धान्तो ऽवयवास्तनिर्णयौ। वादो जल्यो वितण्डा च हेत्वाभासाश्छलानि च ॥१५॥ जातयो निग्रहस्थानान्येषामेवं प्ररूपणा। अर्थोपलब्धिहेतुः स्यात्प्रमाणं तचतुर्विधम् ॥१६॥ चिभिर्विशेषकम् ॥ व्याख्या ॥ अमुत्रास्मिन्प्रक्रान्ने नैया15 यिकमते प्रमाणदौनि प्रमाणप्रमेयप्रभृतौनि षोडश तत्त्वानि भवन्ति । तद्यथेत्युपदर्शने। “प्रमाणं च” इत्यादि। तत्र प्रमितिरुपलब्धिर्ज्ञानं येन जन्यते, तज्ञानस्य जनकं कारणं प्रमाणम् । प्रमीयते ज्ञान जन्यते ऽनेनेति प्रमाणमिति व्युत्पत्तेः । ज्ञानस्थ च जनकं दिविधम् । अचेतनं ज्ञानं च। तत्राचेतनमिन्द्रिय20 तदर्थसन्निकर्षप्रदीपलिङ्गशब्दादिकं ज्ञानस्य कारणत्वात्प्रमाणं, ज्ञानान्तरजन्मनि ययाप्रियते तदपि ज्ञानजनकत्वात्प्रमाणम् । Page #59 -------------------------------------------------------------------------- ________________ बैयायिकमतम् । ज्ञानस्थाजनकं तु प्रमाणस्य फलं भवेब पुनः प्रमाणम् । प्रमेयं प्रमाणजन्यज्ञानेन ग्राह्यं वस्तु २ । दोलायमाना प्रतौतिः मंशयः । चकारास्त्रयो ऽपि प्रमाणदीनामन्योन्यापेक्षया समुचयार्थाः ३ । प्रयोजनमभीष्टं साधनौयं फलम् ४ । दृष्टान्तो वादिप्रतिवादिसंमतं निदर्शनम् । अपिः समुच्चये ५ । अथशब्द । अानन्तर्य । सिद्धान्तः सर्वदर्शनशास्त्रसंमतप्रभृतिः ६ । अवयवाः पक्षादयो ऽनुमानस्याङ्गानि । संदेहादूर्ध्वमन्वयधर्मचिन्तनं तर्कः स्थाणुरचाधुना संभवतीति ८ । स्थाणुरेवायमित्यवधारणं निर्णयः । द्वन्दे तर्कनिर्णयौ । । गुरुणा ममं तत्त्वनिर्णयार्थं वदनं वादः । १० । परेण समं जिगीषया जल्पनं 10 जल्पः । ११ । अपरामृष्टवस्तुतत्त्वं मौखर्यमा वितण्डा । १३ । हेतबदाभासमाना हेत्वाभामा न सम्यग्घेतव इत्यर्थः १३ । परवचनविघातार्थविकल्पोपपादनानि छलानि १४ । जातयो ऽसम्यग्दषणनि १५ । यस्तैर्वका निग्रह्यते, तानि निग्रहस्थानानि १६ । इति। एषामनन्तरोनानां प्रमाणादौनामेवमित्थं 15 प्ररूपणा खरूपप्रदर्शना भवति ॥ तचादौ प्रमाणस्य स्वरूपणां चिकीर्षुः प्रथमतस्तस्य सामान्यलक्षणं संख्यां च प्राह "अर्थापलब्धिहेतुः स्थात्प्रमाणम्"। अर्थस्य ग्राह्यस्य बाह्यस्य स्तम्भकुम्भाम्भोरुहादेरान्तरस्य च ज्ञानसुखादेपलब्धि नमर्योपलधिः। व्याख्यानतो विशेषप्रतिपत्तिरिति न्यायादत्राथमि- 20 चारिण्यव्यपदेश्या व्यवसयात्मिका चार्थापखभिर्याह्या, न तूपलधिमात्रम्। तस्या यो हेतुः कारणं स प्रमाणं स्याद्भवेत् । Page #60 -------------------------------------------------------------------------- ________________ षड्दर्शनसमुच्चयः सटीकः । अर्थोपसन्धिस्तु प्रमाणस्य फलम् । अयमत्र भावः । अव्यभिचारादिविशेषणविशिष्टार्थोपलब्धिजनिका सामग्रौ तदेकदेशो वा चक्षुःप्रदीपज्ञानादिर्बोधरूपो ऽबोधरूपो वा माधकतमत्वात्प्रमाणम् । तजनकत्वं च तस्य प्रामाण्यम् । तज्जन्यार्थोप5 सन्धिः फल मिति। इन्द्रियजवलिङ्गजत्वादिविशेषणविशेषिता सैवोपलब्धिर्यतः स्यात्, तदेव प्रत्यक्षादिप्रमाणस्य विशेषणलक्षणं वक्ष्यते । केवलमत्राव्यपदेश्यमिति विशेषणं न शाब्दे संबन्धनौचं, तस्य शब्दजन्यत्वेन व्यपदेश्यत्वात्। अथ प्रमाणस्य भेदानाह "तचतुर्विधम्"। तत्प्रमाणं, चतुर्विधं चतुर्मेदम् ॥ 10 अथ तच्चातुर्विध्यमेवाह । प्रत्यक्षमनुमानं चोपमानं शाब्दिकं तथा। तन्द्रियार्थसंपर्कोत्पन्नमव्यभिचारि च ॥ १७॥ व्यवसायात्मकं ज्ञानं व्यपदेशविवर्जितम् । प्रत्यक्षमनुमानं तु तत्पूर्व विविधं भवेत् ॥ १८ ॥ 15 पूर्ववच्छेषवच्चैव दृष्टं सामान्यतस्तथा। तवाद्यं कारणात्कार्यानुमानमिह गौयते ॥१६॥ प्रत्यक्षमध्यक्षं, अनुमानं लैङ्गिक, चकारः समुच्चयार्थः, उपमानमुपमितिः, तथाशब्दस्य समुच्चयार्थत्वात् शाब्दिकं च शब्द भवं शाब्दिकमागम इत्यर्थः । 20 अथ प्रत्यक्षस्य लक्षणं लक्षयति । “तद्रियार्थ" इत्यादि। तचेति तेषु प्रमाणेषु प्रथमं प्रत्यक्षमुच्यते । अत्रास्येदमक्षपादप्रणोतं Page #61 -------------------------------------------------------------------------- ________________ नैयायिकमतम् । सूत्रम् । “इन्द्रियार्थमत्रिकर्षात्पन्नं ज्ञानमव्यपदेश्यमव्यभिचारि व्यवसायात्मकं प्रत्यक्षम्” इति [१, १, ४] ॥ इन्द्रियं चक्षुरादिमनःपर्यन्तं, तस्यार्थः परिच्छेद्य इन्द्रियार्थ इन्द्रियविषयभूतो ऽर्थो रूपादिः, रूपादयस्तदर्था इति वचनात् । तेन सन्निकर्षः प्रत्यासत्तिरिन्द्रियस्य प्राप्तिः संबन्ध । इति यावत् । स च षोढा। इन्द्रियेण सार्ध द्रव्यस्य संयोग एव १ । रूपादिगुणानां संयुक्तममवाय एव द्रव्ये समवेतत्वात् २ । रूपत्वादिषु गुणसमवेतेषु संयुक्तसमवेतसमवाय एव ३ । शब्दे ममवाय एवाकाशस्य श्रोत्रत्वेन व्यवस्थितत्वात्, शब्दस्य तद्गुणत्वेन तत्र समवेतत्वात् ४ । शब्दत्वे समवेतसमवाय एव शब्दे समवे- 10 वात् ५। समवायाभावयोर्विशेषणविशेष्यभाव एव । उक्तरूपपञ्चविधसंबन्धसंबद्धेषु वस्तुषु समवायघटादिदृश्याभावयोर्विशेषणत्वं विशेष्यत्वं भवतीत्यर्थः । तद्यथा । तन्तवः पटसमवायवन्तः तन्तुषु पटसमवाय इति। घटशून्यं भूतलमिह भूतले घटो नास्तौति ६ घोढा मत्रिकर्षः ॥ 15 अथ निकर्षग्रहणमेवास्तु सं-ग्रहणं व्यर्थम् । न, सं-शब्दग्रहणस्य मन्त्रिकर्षषट्कप्रतिपादनार्थत्वात् । एतदेव सन्निकर्षषज्ञ ज्ञानोत्पादे समर्थं कारणं, न संयुक्तसंयोगादिकमिति संग्रहणाल्लभ्यते । इन्द्रियार्थमनिकर्षादुत्पन्नं जातम् । उत्पत्तिग्रहणं कारकत्वज्ञापकार्थम् । अत्रायं भावः। इन्द्रियं हि 20 नैकव्यादर्थेन सह संबध्यते, इन्द्रियार्थसंबन्धाच्च ज्ञानमुत्पद्यते । यदुक्तम् । Page #62 -------------------------------------------------------------------------- ________________ ५८ घडदर्शनसमुच्चयः सटौकः । आत्मा सहेति मनसा मन इन्द्रियेण. खार्थन चेन्द्रियमिति क्रम एष शौघ्रः । योगो ऽयमेव मनसः किमगम्यमस्ति यस्मिन् मनो व्रजति तत्र गतो ऽयमात्मा ॥ 5 ज्ञानसंग्रहणं सुखादिनिवृत्त्यर्थ, सुखादौनामज्ञानरूपत्वात् । सुखादयो ह्याहादादिखभावा ग्राह्यतयानुभूयन्ते, ज्ञानं त्वर्थावगमखभावं ग्राहतयानुभूयत इति ज्ञानसुखाद्योéदो ऽध्यक्षसिद्ध एव। अव्यपदेश्यं नामकल्पनारहितं, नामकल्पनायां हि शाब्दं स्यात् । श्रव्यपदेश्यपदग्रहणभावे हि व्यपदेशः शब्दस्तेनेन्द्रियार्थ10 सन्निकर्षण चोभाभ्यां यदुत्पादितं ज्ञानं तदप्यध्यक्षफलं स्यात्तनिवृत्त्यर्थमव्यपदेशपदोपादानम् । इदमत्र तत्त्वम् । चक्षुर्गाशब्दयोर्यापारे सत्ययं गौरिति विशिष्टकाले यज्ञानमुपजायमानमुपलभ्यते, तच्छब्देन्द्रियोभयजन्यत्वे ऽपि प्रभृतविषय वेन शब्दस्य प्राधान्याच्छाब्दमिव्यते, न पुनरध्यक्षमिति । 1 इन्द्रियजन्यस्य मस्मरौचिषूदकज्ञानस्य शक्तिशकले कलधौत बोधादेश्च निवृत्त्यर्थमव्यभिचारिपदोपादानम्। यदतस्मिंस्तदित्युत्पद्यते तद्व्यभिचारि ज्ञानम् । तद्व्यवच्छेदेन तस्मिंस्तदिति ज्ञानमव्यभिचारि। व्यवसीयते ऽनेनेति व्यावसायो विशेष उच्यते। विशेषजनितं व्यवसायात्मकं, अथवा व्यवसायात्मकं 20 निश्चयात्मकम् । एतेन संशयज्ञानमनेकपदार्थालम्बनवादनिश्च यात्मकत्वाच्च प्रत्यक्षफलं न भवतीति ज्ञापितम् ॥ नन्वेवमपि ज्ञानपदमनर्थकमन्यविशेषणाभ्यां ज्ञानस्य लब्धत्वात्, न । Page #63 -------------------------------------------------------------------------- ________________ नैयायिकमतम् । धर्मिप्रतिपादनार्थवादस्य, ज्ञानपदोपात्तो हि धर्मीन्द्रियार्थमनिकर्षजत्वादिभिर्विशेष्यते । अन्यथा धर्नाभावे काव्यभिचारादौन धर्मास्तत्पदानि प्रतिपादयेयुः। केचित्पुनरेवं व्याचक्षते । अव्यपदेश्य-व्यवसायात्मकमिति-पददयेन निर्विकल्पकपविकल्पकभेदेन प्रत्यक्षस्य वैविध्यमाह, शेषाणि तु ज्ञानविशेषाणानौति। अत्र च सूत्रे फलस्वरूपसामग्रौविशेषणपक्षास्त्रयः संभवन्ति । तेषु स्वरूपविशेषणपक्षो न युक्तः । यथोक्रविशेषणं ज्ञानं प्रत्यक्षमिति हि तत्रार्थः स्यात् । तथा चाकारकस्य ज्ञानस्य प्रत्यक्षवप्रमक्तिः न चाकारकस्य प्रत्यक्षत्वं युक्तं, असाधकतमत्वात्माधकतमस्यैव च प्रमाणत्वात्। तुलासुवर्णादीनां प्रदीपादौनां 10 मनिकर्षन्द्रियादीनां चाबोधरूपाणामप्रत्यक्षत्वप्रसङ्गश्च । इष्यते चैषां सूत्रकता प्रत्यक्षत्वं, तन्न खरूपविशेषणपक्षो युक्तः । नापि सामग्रौविशेषणपक्षः । सामग्रौविशेषणपक्षे ह्येवं सूत्रार्थः स्यात् । प्रमाटप्रमेयचक्षुरादौन्द्रियालोकादिका ज्ञानजनिका सामग्रौन्द्रियार्थमन्निकर्षात्पन्नत्वादिविशेषणविशिष्टज्ञानजननादुपचारेणेन्द्रि- 15 वार्थसन्निकर्षात्पन्नत्वादिविशेषणविशिष्टा मती प्रत्यक्षमिति । एवं च सामय्याः सूचोपात्तविशेषणयोगित्वं तथाविधफलजनकत्वादुपचारेणैव भवति, न तु खत इति । न त युक्रस्तत्पक्षो ऽपि । फलविशेषणपक्षस्तु युक्तिसंगतः । अत्र पक्षे यत इत्यध्याहार्यम् । ततो ऽयमर्थः । इन्द्रियार्थसन्निकर्षोत्पन्नत्वादिविशेषणं 20 ज्ञानं यत इन्द्रियार्थसविकर्षादेर्भवति, स इन्द्रियार्थसन्निकर्षादिः प्रत्यचं प्रमाणम् । ज्ञानं तु प्रत्यक्षप्रमाणफलम् । यदा Page #64 -------------------------------------------------------------------------- ________________ घड्दर्शनसमुच्चयः सटौकः । तु ततो ऽपि ज्ञानाद्वानोपादानादिबुद्धय उत्पद्यन्ते, तदा हानादिबुद्दापेक्षया ज्ञानं प्रमाणं हानादिबुद्धयस्तु फलं, यदा ज्ञानं प्रमाणं, तदा हानादिबुद्धयः फलमिति वचनात् । तथा चानुभवज्ञानवंशजायाः स्मृतेस्तथा चायमित्येतज्ज्ञान5 मिन्द्रियार्थमन्त्रिकर्षजत्वात्प्रत्यक्षफलम् । तत् तेस्तु प्रत्यक्षता । सुखदुःखसंबन्धस्मृतेस्विन्द्रियार्थमन्त्रिकर्षसहकारित्वात्तथा चायमिति मारूप्यज्ञानजनकत्वेनाध्यक्षप्रमाणता। सारूप्यज्ञानस्य च सुखसाधनो ऽयमित्यनुमानिकफनजनकत्वेनानुमानप्रमाणता । न च सुखसाधनत्वशक्तिज्ञानमिन्द्रियार्थसन्निकर्षजं, शकेरसनि10 हितत्वात् । श्रात्मनो मन इन्द्रियेण मन्त्रिकर्ष सुखादिज्ञानं फलम्। मन इन्द्रियस्य तत्मविकर्षस्य च प्रत्यक्षप्रमाणता । एवमन्यत्रापि यथाई प्रमाणफलविभागोऽवगन्तव्य इति ॥ एतदेवेन्द्रियार्थसन्निकर्षादिसूत्र ग्रन्थकारः पद्यबन्धानुलोम्येनेत्थ माह। “इन्द्रियार्थसंपर्कात्यनम्" इत्यादि। अत्र संपर्कः 15 संबन्धः । अव्यभिचारि चेत्यत्र चकारो विशेषणममुच्चयार्थः । अव्यभिचारिकमिति पाठे... तु अव्यभिचार्यवाव्यभिचारिक स्वार्थ कप्रत्ययः । व्यपदेशो नामकल्पना। अत्रापि व्याख्यायां यत इत्यध्याहार्यम् । भावार्थः सर्वो ऽपि प्राग्वदेवेति ॥ __ अथ प्रत्यक्षतत्फलयोरभेदविवक्षया प्रत्यक्षस्य भेदा उच्यन्ते। 20 प्रत्यक्षं वेधा, अयोगिप्रत्यक्षं योगिप्रत्यक्षं च ॥ यदस्मदादौनामिन्द्रियार्थमन्त्रिकर्षाज्ञानमुत्पद्यते, तदयोगिप्रत्यक्षम् । तदपि विविधं निर्विकल्पकं मविकल्पकं च। तत्र वस्तुखरूपमात्रावभासकं Page #65 -------------------------------------------------------------------------- ________________ नैयाधिकमतम् । ६१ निर्विकल्पकं, यथा प्रथमाचमन्निपातजं ज्ञानम् । संज्ञासंज्ञिसम्बन्धोल्लेखेन ज्ञानोत्पत्तिनिमित्तं सविकल्पकं, यथा देवदत्तोऽयं दण्डीत्यादि ॥ योगिप्रत्यचं तु देशकालस्वभावविप्रकृष्टार्थग्राहकम् । तद्द्द्विविधं युक्तानां प्रत्यचं वियुक्तानां च । तत्र समाध्यैकाय्यवतां योगधर्मेश्वरादिसहकृतादात्मान्तःकरणसंयोगादेव बाह्यार्थसंयोग- 5 निरपेक्षं यदशेषार्थंग्रहणं, तद्युक्रानां प्रत्यचम्। एतच्च निर्वि कल्पकमेव भवति, विकल्पतः समाध्यैकाय्यानुपपत्तेः । इदं चोत्कृष्टयोगिन एव विज्ञेयं, योगिमात्रस्य तदसंभवात् । श्रसमा - व्यवस्थायां योगिनामात्ममनो बाह्मेन्द्रियरूपाद्याश्रय चतुष्कसंयोगाद्रूपादोनां, श्रात्ममनःश्रोत्रत्रयसंयोगाच्छब्दस्य, श्रात्ममनोदय - 10 संयोगात्मुखादीनां च यद्ग्रहणं तद्वियुक्तानां प्रत्यक्षम् । तच्च निर्विकल्पकं सविकल्पकं च प्रतिपत्तव्यम् । विस्तरार्थिना तु न्यायसारटीका विलोकनौयेति ॥ 9 श्रथानुमानलचणमाह “श्रनुमानं तु तत्पूर्वं चिविधं भवेत्पूर्ववच्छेषवच्च" इत्यादि । अत्र चैवशब्दौ पूर्ववदादीनामर्थबाहुल्य- 15 सूचकौ । तथाशब्दश्चकारार्थः समुच्चये । शेषं तु सूत्रं व्याख्यास्यते, सूत्रं त्विदं “तत्पूर्वकं त्रिविधमनुमानं पूर्ववच्छेषवत्सामान्यतोदृष्टं च” इति । एके व्याख्यान्ति । श्रचैकस्य पूर्वकशब्दस्य सामान्यश्रुत्या लुप्तनिर्देशो द्रष्टव्यः । तत्पूर्वकमित्यत्र तच्छब्देन प्रत्यक्षं प्रमाणमभिसंबध्यते । तत्पूर्वकं प्रत्यचफलं लिङ्गज्ञान - 20 मित्यर्थः। तत्पूर्वकपूर्वकं लिङ्गिज्ञानम् । श्रयमत्र भावः । प्रत्यक्षाडूमादिज्ञानमुत्पद्यते, धूमादिज्ञानाच्च वयादिज्ञानमिति । Page #66 -------------------------------------------------------------------------- ________________ घड्दर्शनसमुच्चयः सटीकः । इन्द्रियार्थमन्त्रिकर्षात्पन्नत्ववर्जाणि च ज्ञानादिविशेषणनि प्रत्यक्षसूत्रादत्रापि संबन्धनौयानि । एषां च व्यवच्छेद्यानि प्रागुक्तानुमारेण खयं परिभाव्यानि। तथा द्वितीयलिङ्गदर्शनपूर्विकाया अविनाभावसंबन्धस्मृतेस्तत्पूर्वकपूर्वकत्वात्तजनकस्यानुमानवनि5 त्यर्थमर्थोपलब्धिग्रहणं कार्य, स्मृतेस्वर्थ विनापि भावात् । ततो ऽयमर्थः। अर्थोपलब्धिरूपमव्यभिचरितमव्यपदेश्यं व्यवसायात्मकं ज्ञानं तत्पूर्वकपूर्वकं यतो लिङ्गादेः समुपजायते तदनुमानमिति १ । तथा ते वे प्रत्यचे लिङ्गलिङ्गिसंबन्धदर्शनं लिङ्ग दर्शनं च पूर्व यस्य तत्तत्पूर्वकमिति विग्रहविशेषाश्रयणादनु10 मानस्याध्यक्षफलदयपूर्वकत्वं ज्ञापितं द्रष्टव्यम् २ । तथा तानि प्रत्यक्षादिसर्वप्रमाणानि पूर्व यस्य तत्तत्पूर्वकमिति विग्रहविशेषाश्रयणेन सर्वप्रमाणपूर्वकत्वमप्यनुमानस्य लभ्यते । न च तेषां पूर्वमप्रकृतत्वात्कथं तच्छब्देन परामर्श इति प्रेर्यम् । यतः साक्षा दप्रकृतत्वेऽपि प्रत्यक्षसूचे व्यवच्छेद्यत्वेन प्रकृतत्वादिति। अस्यां 15 व्याख्यायां नाव्याप्यादिदोषः कश्चनापि। ये तु पूर्वशब्दस्यैकस्य लुप्तस्य निर्देशं नाभ्युपगच्छन्ति, तेषां प्रत्यक्षफलेऽनुमानत्वप्रमक्तिः, तत्फलस्य प्रत्यक्षप्रमाणपूर्वकत्वात्। अथाकारकस्याप्रमाणत्वात्कारकलं लभ्यते। ततोऽयमर्थः। अव्यभिचारिताव्यपदेश्यव्यवसा यात्मिकार्थीपलब्धिजनकमेवाध्यक्षफलं लिङ्गज्ञानमनुमानमिति 20 चेत् । उच्यते । एवमपि विशिष्टज्ञानमेवानुमानं प्रसज्यते । न च ज्ञानस्यैवानुमानत्वं स्मृत्यनुमानागमसंशयप्रतिभाखनज्ञानोहाः सुखादिप्रत्यचमिच्छादयश्च मनसो लिङ्गानौति वचनात्सर्वस्य Page #67 -------------------------------------------------------------------------- ________________ नैयायिकमतम् । बोधाबोधरूपस्य विशिष्टफलजनकस्थानुमानवादित्यव्याप्तिलक्षणदोषः । अतोऽर्थापलब्धिरव्यभिचारादिविशेषणविशिष्टा तत्पूर्वकपूर्विका यतस्तदनुमानमित्येव व्याख्यानं युक्तिमत् । नन्वत्रापि त्रिविधग्रहणमनर्थकमिति चेत् । न । अनुमानविभागार्थत्वात् । पूर्ववदादिग्रहणं च खभावादिविषयप्रतिषेधेन पूर्ववदादिविषय- 5 ज्ञापनार्थम् । पूर्ववदायेव त्रिविधविभागेन विवक्षितं, न स्वभावादिकमिति प्रथमं व्याख्यानम् ॥ अपरे त्वेवं सूत्रं व्याचक्षते । तत्पूर्वकं प्रत्यक्षपूर्वकं त्रिविधमिति, त्रिभेदमनुमानम् । के पुनभैदा इत्याह । पूर्ववदित्यादि। पूर्व शब्देनान्वयो व्यपदिश्यते, व्यतिरेकात्पागवसीयमानत्वात् । पूर्वोऽन्वयः, स एवास्ति यस्य 10 तत्पूर्ववत्केवलान्वय्यनुमानम् १ । शेषो व्यतिरेकः, स एवास्ति यस्य तच्छेषवत्, केवलव्यतिरेकि च ५। सामान्येनान्वयव्यतिरेकयोः साधनाङ्गयोर्यदृष्टं तत्मामान्यतोदृष्टमन्वयव्यतिरेकि चेति ३ ॥ अथवा त्रिविधमिति त्रिरूपम् । कानि चौणि रूपाणौत्याह । पूर्ववदित्यादि। पूर्वमुपादीयमानत्वात्पूर्वः पक्ष: 15 मोऽस्थास्तौति पूर्ववत्पक्षधर्मत्वम् । शेष उपयुक्तादन्यत्वात्माधर्म्यदृष्टान्तः सोऽस्त्यति शेषवत्मपक्षे सत्त्वम् । सामान्यतोदृष्टमिति विपचे मनागपि यत्र दृष्टं विपक्षे सर्वचासत्त्वं तृतीयं रूपम् । चशब्दात्प्रत्यक्षागमाविरुद्धत्वासत्प्रतिपक्षत्वरूपदयं च । एवं च पञ्चरूपलिङ्गालम्बनं यत्तत्पूर्वकं तदन्वयव्यतिरेक्यनुमानम् । विपक्षा- 20 सत्त्वमपक्षमत्त्वयोरन्यतररूपस्यानभिसंबन्धात्तु चतरूपचिङ्गालम्बन केवलाचयि केवलव्यतिरेकि चानुमानम् । तत्राप्यनित्यः शब्दः, Page #68 -------------------------------------------------------------------------- ________________ . घड्दर्शनसमुच्चयः सटीक कार्यत्वात्, घटादिवदाकागादिवचेत्यन्वयव्यतिरेको हेतुः । १ । अदृष्टादौनि कस्यचित्प्रत्यक्षाणि प्रमेयत्वात्करतलादिवदित्यत्र कस्यचित्प्रत्यक्षत्वे माध्ये प्रत्यक्षस्थापि वस्तुनो विपक्षस्थाभावादेव केवलान्वयौ। २ । सर्ववित्कर्टपूर्वकं सर्व कार्य, कादाचित्कत्वात् । 5 यत्सर्ववित्कर्टपूर्वकं न भवति, तन्न कादाचित्कं, यथाकाशादि। अत्र सर्वस्य कार्यस्य पक्षौकतत्वादेव सपक्षाभावात्केवलव्यतिरेको। प्रसङ्गदारेण वा केवलव्यतिरेको। यथा नेदं निरात्मकं जीवछरौरमप्राणदिमत्त्वप्रसङ्गालोष्टवदिति प्रसङ्गः। प्रयोगस्वित्थम् । इदं जीवच्छरौरं सात्मकं, प्राणादिमत्त्वात् । यन्त्र 10 मात्मकं तन प्राणादिमद्यथा लोष्टमिति प्रसङ्गपूर्वकः केवल व्यतिरेकौति ३। एवमनुमानस्य भेदान् स्वरूपं च व्याख्याय विषयस्य चैविध्यप्रतिपादनायैवमाडः। अथवा तत्पूर्वकमनुमान त्रिविधं त्रिप्रकारं। के पुनस्त्रयः प्रकारा इत्याह । पूर्ववदि त्यादि। पूर्व कारणं विद्यते यत्रानुमाने तत्पूर्ववत्, यच कार15 णेन कार्यमनुमौयते यथा विशिष्टमेघोबत्या भविष्यति वृष्टि रिति। अत्र कारण-शब्देन कारणधर्म उन्नतत्वादिाह्यः । प्रयोगस्वेवम् । अमौ मेघा वृश्युत्पादकाः, गोरगर्जितत्वेऽचिरप्रभावत्वे च मत्युन्नतत्वात्। य एवं ते वृट्युत्पादका यथा वृट्युत्पादकपूर्वमेघास्तथा चामी। तस्मात्तथा। ननूनतत्वादि20 धर्मयुक्तानामपि मेघानां वृष्यजनकत्वदर्शनात्, कथमैकान्तिकं कारणात्कार्यानुमानमिति चेत् । न। विशिष्टस्योन्नतत्वादेर्धर्मस्य गमकत्वेन विवक्षितत्वात् । न च तस्य विशेषो नासर्वज्ञेन निश्चेतं Page #69 -------------------------------------------------------------------------- ________________ नेयायिकमतम् । पार्यत इति वक्तुं शक्यं, सर्वानुमानोच्छेदप्रसक्तः । तथाहि। मशकादिव्यावृत्तधमादौनामपि खमाध्याव्यभिचारित्वमसर्वविदा न निश्चेतुं शक्यमिति वक्तं शक्यत एव । अथ सुविवेचितं कार्य कारणं न व्यभिचरतीति न्यायाद्धमादेर्गमकत्वम् । तत्तत्रापि समानम्। यो हि भविष्यदृश्यव्यभिचारिणमुन्नतत्वादिविशेषमव- 5 गन्तुं समर्थः, स एव तस्मात्तमनुमिनोति, नाहीतविशेषः । तदुक्तम् । अनुमातरयमपराधो नानुमानस्येति शेषं कार्य तदस्थास्ति तच्छेषवद्यत्र कार्येण कारणमनुमोयते, यथा नदीपूरदर्शनादृष्टिः । अत्र कार्यशब्देन कार्यधर्मा लिङ्गमवगन्तव्यम् । प्रयोगस्वित्थम्। उपरिदृष्टिमद्देशसंबन्धिनी नदौ शौघ्रतरस्रोतस्वे 10 फलफेनसमूहकाष्ठादिवहनवे च सति पूर्णत्वात् तदन्यनदीवत् । सामान्यतोदृष्टं नामाकार्यकारणभूतेनाविनाभाविना लिङ्गेन यत्र लिङ्गिनोऽवगमो, यथा बलाकया सलिलस्येति । प्रयोगस्तु । श्रयं बलाकाजहहृत्तिः प्रदेशो जलवान्बलाकावन्त्वात्, संपतिपबदेशवत्, यथा वान्यवृक्षोपरिदृष्टस्यादित्यस्यान्यपर्वतोपरि- 18 दर्शनेन गतेरवगमः । प्रयोगः पुनः रवेरन्यत्रदर्शनं गत्यविनाभूतं, अन्यत्रदर्शनत्वात्, देवदत्ताद्यन्यदर्शनवत्। अत्र यथा देवदत्तादेरन्यत्रदृष्टस्यान्यवदर्शनं व्रज्यापूर्व, तथादित्यस्थापौति, अन्यत्रदर्शनं च गतेः कार्य संयोगादेर्गतिकार्यत्वात् ॥ अन्ये त्वेवं वर्णयन्ति । समानकालस्य स्पर्शस्य रूपादकार्यकारणभूतात्पति- 20 पत्तिः सामान्यतोदृष्टानुमानप्रभवा । अत्र प्रयोगः । ईदृशस्पर्शमिदं वस्त्रमेवंविधरूपत्वात् । तदन्यतादृशवस्त्रवत् । एकं चूतं Page #70 -------------------------------------------------------------------------- ________________ घड्दर्शनसमुच्चयः सटोकः। फलितं दृष्ट्वा पुष्पिता जगति चूता इति प्रतिपत्तिा । प्रयोमस्तु । पुष्पिता जगति चूतासूतत्वात, दृष्टचतवदित्यादि। अथवा पूर्वण व्याप्तियाहकप्रत्यक्षेण तुल्यं वर्तत इति पूर्ववत्मबन्धग्राहकप्रत्यक्षेण विषयतुल्यत्वात्कथंचित्परिच्छेदक्रियाया अपि तुल्यता5 चानुमाने समस्तौति क्रियातुल्यत्ववतः प्रयोगः सिद्धः। तेन पूर्वप्रतिपत्त्या तुल्या प्रतिपत्तियतो भवति, तत्पूर्ववदनुमानम् । इच्छादयः परतन्त्रा गुणत्वात् रूपादिवदिति शेषवत्राम परिशेषः । स च प्रसकानां प्रतिषेधेऽन्यत्रप्रसङ्गासंभवाच्छिष्यमाणस्य संप्रत्ययः, यथा गुणवादिच्छादौनां पारतव्ये सिद्धे शरीरा10 दिषु प्रसक्तेषु प्रतिषेधः । शरीरविशेषगुणा इछादयो न भवन्ति, तद्गुणानां रूपादौनां खपरात्मप्रत्यक्षवेनेच्छादीनां च खात्मप्रत्यक्षत्वेन वैधात् । नापौन्द्रियाणां विषयाणं वा गुणा उपहतेष्वप्यनुस्मरणदर्शनात् । न चान्यस्य प्रसक्तिरस्ति । अतः परिशेषादात्मसिद्धिः। प्रयोगश्चात्र । योऽसौ परः स श्रात्म35 प्रध्दवाच्यः, इछाद्याधारत्वात् । ये त्वात्मशब्दवाचा न भवन्ति, तरछाचाधारा अपि न भवन्ति । यथा शरीरादयः । पत्र प्रत्यक्षेणाटहोलान्वयं केवलव्यतिरेकबलादात्मनः प्रमा भेषवतः फलम्। पत्र धर्मों साधनधर्मश्च प्रत्यक्षः साध्यधर्मश्च सर्वदाप्रत्यक्षः माध्यते तत्मामान्यतोदृष्टम्। यथेच्छादयः परतन्त्रा गुणत्वाद्रूपवत् । 20 उपलब्धिर्वा करणमाध्या क्रियात्वाच्छिदिक्रियावत् । असाधा रणकारणपूर्वकं जगद्वैचित्र्यं चित्रवाञ्चिचादिवैचित्र्यवदित्यादि मामान्यतोदृष्टस्यानेकमुदाहरणं मन्तव्यम् । ननु माध्यधर्मस्थ Page #71 -------------------------------------------------------------------------- ________________ नैयायिकमतम्। सर्वदाप्रत्यक्षत्वेन साध्येन हेतोः कथं व्याप्तिग्रहणमिति चेत्। उच्यते। धर्मिण इच्छादेः प्रत्यक्षप्रतिपन्नत्वं गुणत्वकार्यत्वादेरपि साधनस्य तद्धमत्वं प्रतिपत्रमेव। पारतव्येण च स्वसाध्येन तस्य व्याप्तिरध्यक्षतो रूपादिग्ववगतैव । साध्यव्यावृत्त्या साधनव्यावृत्तिरपि प्रमाणान्तरादेवावगता । नन्वेवं पूर्ववच्छेषवत्मामान्यतोदृष्टानां परस्परतः । को विशेषः । उच्यते । इच्छादेः पारतन्व्यमात्रप्रतियत्तौ गुणत्वं कार्यत्वं वा पूर्ववत् । तदेवाश्रयान्तरबाधया विशिष्टाश्रयत्वेन बाधकेन प्रमाणेनावमौयमानं शेषवतः फलम् । तस्य माध्यधर्मस्य धर्म्यन्तरे प्रत्यक्षस्यापि तत्र धर्मिणि सर्वदाप्रत्यक्षत्वं सामान्यतोदृष्टव्यपदेशनिबन्धनम् । अतस्त्रयाणामेकमेवोदाहरणम् । तदेवं 10 कारणदिवैविध्यात्रिप्रकारं लिङ्गं प्रमितिं जनयत्तत्पूर्वकं मदनुमानमिति द्वितीयं व्याख्यानम् । अत्र व्याख्याइये प्रथमव्याख्यानमेव बहनामध्ययनप्रभृतौनामभिमतम् । तत्र च पूर्वबदादौनां व्याख्या द्वितीयव्याख्याने या चतुःप्रकाराभिहिता सेव द्रष्टव्येति । ... - 15 ... अथ शास्त्रकार एव बालानामसंमोहार्थं शेषव्याख्याप्रकारानुपेक्ष्यानुमानस्य त्रिविधस्य विषयज्ञापनाय पूर्ववदादीनि पदानि व्याख्यानयवाह "तत्राद्यम्” इत्यादि । तत्र तेषु पूर्ववदादिषु, श्राद्यं पूर्ववदनुमानं किमित्याह । कारणालिङ्गात्कायस्य लिङ्गिनोऽनुमानं ज्ञानं कार्यानुमानम्। दहानुमानप्रस्तावे, 20 गौयते प्रोच्यते । कारणात्कार्यमनुमानमिहोदिवमिति पाठो वा । तवास्तौति-शब्दाध्याहारे कारणत्कार्यमस्तीत्यनुमानम् । Page #72 -------------------------------------------------------------------------- ________________ घड्दर्शनसमुच्चयः सटोकन कारणात्कार्यमस्तौति ज्ञानमिहानुमानप्रस्ताव उदितं प्रोक्तम् । पाठदयेऽप्यत्र यलिङ्गिज्ञानमनुमानशब्देनोचे, तद्वितीयव्याख्यानकारिणां मतेन, न तु प्रथमव्याख्यानकर्टमतेन। प्रथमव्याख्याकारिमतेन हि ज्ञानस्य हेतुरेवानुमानशब्दवाच्यः स्यात्। एवं 5 शेषवत्यपि ज्ञेयम् । यत्र कारणत्वज्ञानविशिष्टात्कार्यस्थ ज्ञानं भवति, तत्पूर्ववदनुमानम् । अत्र ह्योपलब्धिहेतः प्रमाणमिति वचनात्कार्यज्ञानमनुमानस्य फलं, तद्धेतस्खनुमानं प्रमाणम् । तेनात्र कारणं वा तज्ञानं वा कार्यकारणप्रतिबन्धस्मरणं वा कार्य ज्ञापयत्पूर्ववदनुमानमिति ॥ तस्योदाहरणमाह। यथा। 10 रोलम्बगवलव्यालतमालमलिनत्विषः। दृष्टिं व्यभिचरन्तीह नैवंप्रायाः पयोमुचः॥२०॥. यथेति निदर्शनदर्शनार्थः। रोलम्बा भ्रमराः, गवला अरण्यजातमहिषाः, व्याला दुष्टगजा मर्पश्च, तमालास्तापि वृक्षाः। तदन्मलिनाः श्यामलास्विषः कान्तयो येषां ते IB तथा। एतेन मेघानां कान्तिमत्ता वचनेनानिर्वचनीया काप्यतिप्रयश्यामता व्यज्यते । एवंप्रायाः । एवंशब्द इदंप्रकारवचनः । प्रायशब्दो बाहुल्यवाचकः। तत एवमिदंप्रकाराणं प्रायो बाहुल्यं येषु त एवंप्राया ईदृक्प्रकारबाहुल्या इत्यर्थः । एतेन गम्भीरगर्जितत्वाचिरप्रभावत्वादिप्रकाराणां बाहुल्यं मेघेषु सत्म20 चितम् । उनविशेषणविशिष्टा मेघा दह जने दृष्टिं न व्यभि Page #73 -------------------------------------------------------------------------- ________________ नैयायिकमतम् । ६ चरन्ति, दृष्टिकरा एव भवन्तौत्यर्थः। प्रयोगस्तु सूत्रव्याख्यावसरोक्त एवात्रापि वक्तव्यः ॥ अथ शेशवड्याख्यामाह। कार्याकारणानुमानं यच्च तच्छेषवन्मतम्। तथाविधनदौपूराद्देवो दृष्टो यथोपरि ॥२१॥ कार्याल्लिङ्गात्कारणस्य लिङ्गिनोऽनुमानं ज्ञानं यत् । चकारः प्रागुतपूर्ववदपेक्षया समुच्चये। तच्छेषवन्मतम्। अयमत्र तत्त्वार्थः। यत्र कार्यात्कारणज्ञानं भवति, तच्छेषवदनुमानम् । अत्रापि प्राग्वत्कारणज्ञानस्य हेतुः कार्य कार्यदर्शनं तत्संबन्धस्मरणं चानुमानशब्देन प्रतिपत्तव्यम्। यथेत्युदाहरणोपन्यामार्थ: 10 प्रथममत्र योज्यः। तथाविधीवतरस्रोतस्वफलफेनादिवहनलोभयतटव्यापित्वधर्मविशिष्टो यो नदीपूरस्तस्माल्लिङ्गादुपरिदेश देवो मेघो वृष्ट इति ज्ञानम् । अत्र प्रयोगः प्राम्वत् । यच्च सामान्यतोदृष्टं तदेवं गतिपूर्विका । पुंसि देशान्तरप्राप्तिर्यथा सूर्येऽपि सा तथा ॥ २२॥ 15 चः पुनरर्थे। यत्पुनः कार्यकारणभावादन्यत्र सामान्यतो विनाभावबलेन दृष्टं लिङ्गं सामान्यतोदृष्टं, तदेवम् । कथमित्याह। यथा पुंस्थेकस्माद्देशाद्देशान्तरप्राप्तिर्गतिपूर्विका तथा सूर्यपि मा देशान्तरप्राप्तिस्तथा गतिपूर्विका । अत्र देशान्तर- : प्राप्तिशब्देन देशान्तरदर्शनं ज्ञेयम् । अन्यथा देशान्तरप्राप्तेर्गति- 20 Page #74 -------------------------------------------------------------------------- ________________ ७० षड्दर्शनसमुचयः सटोकः । कार्यत्वेन शेषवतोऽनुमानादस्य भेदो न स्यात् । यद्यपि गगने संचरतः सूर्यस्य नेत्रावलोकप्रसराभावेन गतिर्नोपलभ्यते, तथाप्युदयाचलात्कालान्तरेऽस्ताचलचूलिकादौ तद्दर्शनं गतिं गमयति । प्रयोगः पुनः पुर्वमुक्त एव । श्रथवा देशान्तरप्राप्तेर्गतिकार्यत्वं 5 लोको न प्रत्येतीति इदमुदाहरणं कार्यकारणभावाविवचयाचोपन्यस्तम् । प्रयोगस्त्वेवम् । सूर्यस्य देशान्तरप्राप्तिर्गतिपूर्विका देशान्तरप्राप्तित्वाद्देवदत्तदेशान्तरप्राप्तिवत् ॥ उपमानलक्षणमाह । 10 प्रसिद्धवस्तुसाधर्म्यादप्रसिद्धस्य साधनम् । उपमानं समाख्यातं यथा गौर्गवयस्तथा ॥ २३ ॥ “प्रसिद्धसाधर्म्यात्साध्यसाधनमुपमानम् [२, २, ६ ]” इति सूत्रम् । श्रत्र यत इत्यध्याहार्यम् । ततश्च प्रसिद्धेन वस्तुना गवा यत्माधर्म्यं समानधर्मत्वं तस्मात्प्रसिद्धवस्तुसाधर्म्यादप्रसिद्धस्य साधनम् । गवयगतस्य साध्यस्य संज्ञासंज्ञिसंबन्धस्य साधनं प्रतिपत्ति15 र्यतः साधर्म्यज्ञानाद्भवति तदुपमानं समाख्यातम् । साधर्म्यस्य प्रसिद्धिरागमपूर्विका । तत श्रागमसंसूचनायाह । यथा गौस्तथा गवय इति । गवयोऽरण्यगवयः । श्रयमत्र भावः । कचित्प्रभुणा गवयानयनाय प्रेषितस्तदर्थमजानानस्तमेवाप्राचीत् कीदृग्गवय इति । स प्रोचे चादृग्गौस्तादृग्गवय इति । ततः सोऽर परि20 भ्रमन्समानमर्थं यदा पश्यति, तदा तस्य तद्वाक्यार्थस्कृतिमायेन्द्रियार्थसन्निकर्षागोसदृशोऽयमिति यत्सारूप्यज्ज्ञानमुत्पद्यते, Page #75 -------------------------------------------------------------------------- ________________ नैयायिकमतम् । तत्प्रत्यक्षफलं, तदेवाव्यभिचार्यादिविशेषणमयं म गवयशब्दवाच्य इति संज्ञासंज्ञिसंबन्धप्रतिपत्तिं जनयदुपमानम् । संज्ञामंजिसंबन्धप्रतिपत्तिस्तूपमानस्य फलम्। न पुनरागमिको सा, शब्दस्य तजनकस्य तदानीमभावात् । गवयपिण्डविषये च हेयादिज्ञानं यदुत्पद्यते तदिन्द्रियार्थमनिकर्षजन्यत्वात्प्रत्यक्षफलम् ॥ अथ तुर्य शाब्दमाह। - - शाब्दमाप्तोपदेशस्तु मानमेवं चतुर्विधम् । प्रमेयं ल्वात्मदेहाधं बुधौन्द्रियसुखादि च ॥ २४ ॥ शब्दजनितं माब्दमागम इत्यर्थः । तर्भिन्नक्रमे। शाब्दं तु । प्रमाणमाप्तोपदेशः । प्राप्त एकान्तेन सत्यवादी हितश्च । तस्योप- 10 देशो वचनमाप्तोपदेशः। तन्ननितं न ज्ञानं भाब्दस्य फलम् । मानं प्रमाणमेवमुक्तविधिना चतुर्विधम् ॥ ... तदेवं प्रथमं प्रमाणतत्त्वं व्याख्याय संप्रति द्वितीयं प्रमेयतत्त्वं व्याख्यातुमाह। प्रमेयं त्वात्मदेहाद्यम् । प्रमेयं तु प्रमाणफलस्य ग्राह्यं पुनरात्मदेहाद्यम् । श्रात्मा जीवः । देहो 15 वपुः, तावाद्यौ यस्य तदात्मदेहाद्यम् । बुद्धौन्द्रियसुखादि च प्रमेयम् । बुद्धिर्ज्ञानं, इन्द्रियं चक्षुरादिमनःपर्यन्तं, सुखं मातं तान्यादिर्यस्य तदुद्धौन्द्रियसुखादि। चकार श्रात्मदेहाद्यपेक्षया समुच्चये। अत्र विशेषणदय श्राद्यशब्देनादिशब्देन च शेषाणामपि सप्तानां प्रमेयानां संग्रहो द्रश्वव्यः । तथा च नैयायिकसूत्रम् । 20 "आत्मभरोरेन्द्रियार्थबुद्धिमानःप्रवृत्तिदोषप्रेत्यभावफलदुःखाप Page #76 -------------------------------------------------------------------------- ________________ ৩২ षड्दर्शनसमुच्चयः सटोकः । वर्गभेदेन द्वादशविधं तदिति प्रमेयम् । [१, १, ८] तत्र शरीरादिदुःखपर्यन्तं हेयं, अपवर्ग उपादेयः । श्रात्मा तु कथञ्चिद्धेयः, कथञ्चिदुपादेयः । सुखदुःखादि भोक्तृतया हेयः, तदुन्मुक्ततयोपादेय इति । तच्च्छाद्वेषप्रयत्न सुखदुःखज्ञानादी5 नामाश्रय श्रात्मा । सचेतनत्वकर्तृत्व सर्वगतत्वादिधर्मैरात्मा प्रतीयते १। तद्भोगायतनं शरीरम् २ । पञ्चेन्द्रियाणि प्राणरसनचक्षुस्त्वक्श्रोत्राणि ३ । पञ्चार्था रूपरसगन्धस्पर्शशब्दाः | तत्र गन्धरमरूपस्पर्शाश्चत्वारः पृथिवीगुणाः । रूपरसस्पर्शास्त्रयोऽपां गुणाः । रूपस्पर्शौ तेजसो गुणौ । एकः स्पर्शो वायोर्गुणः । शब्द श्राका10 शस्य गुण इति । बुद्धिरुपलब्धिर्ज्ञानमित्यर्थः । सा चणिका, भोगस्वभावत्वाच्च संसारकारणमिति हैया ५ । इन्द्रियार्थसन्नि कर्भे सत्यपि युगपज्ज्ञानानुत्पादात् श्रान्तरसुखादिविषयोपलम्धेश्य बाह्यगन्धादिविषयोपलब्धिवत्करणसाध्यत्वादान्तरं करणं मनोऽनुमीयते । तत्सर्वविषयं तच्चाणु वेगवदाशसंचारि नित्यं 15 च ६ । वाग्मन: कायव्यापारः शुभाशुभफलः प्रवृत्तिः ७ । रागद्वेषमोहास्त्रयेा दोषाः। दुर्ष्यादौनामेतेष्वेवान्तर्भावः । तत्कृतचैष संसारः ८ । देहेन्द्रियादिसंघातस्य प्राक्तनस्य त्यागेन संघातान्तरग्रहणं प्रेत्यभावः । एष एव संसारः । प्रवृत्तिदोषजनितं सुखदुःखात्मकं मुख्यं फलं, तत्साधनं तु गौणम् १० । पीडा20 संतापस्वभावं दुःखम् । फलग्रहणेनाचिप्तमपौदं सुखस्यापि दुःखाविनाभावित्वात् दुःखत्वभावनार्थमुपदिश्यते ११ । श्रात्यन्तिको दुःखवियोगोऽपवर्गः सर्वगुणवियुक्रस्यात्मनः स्वरूपे Page #77 -------------------------------------------------------------------------- ________________ नैयायिकमतम् । णावस्थानं, सुखदुःखयोर्विवेकेन हानस्याशक्यत्वात् । दुःखं जिगासः सुखमपि जह्यात् । यस्माजन्मजरामरणप्रबन्धोच्छेदरूपः। परमः पुरुषार्थो ऽपवर्गः। स च तत्त्वज्ञानादवाप्यते ॥१२॥ संशयप्रयोजनयोः खरूपं प्राह । किमेतदिति संदिग्धः प्रत्ययः संशयो मतः। प्रवर्तते यर्थित्वात्तत्तु साध्यं प्रयोजनम् ॥ २५ ॥ श्रयं किंशब्दो ऽस्ति क्षेपे 'किंसखा यो ऽभिद्रुह्यति'; अस्ति प्रभे 'किं ते प्रियं'; अस्ति निवारणे 'किं ते रुदितेन' ; अस्यपलापे 'किं ते ऽहं धारयामि'; अस्त्यनुनये 'किं ते ऽहं प्रियं करोमि'; अस्त्यवज्ञाने 'कस्खामुल्लापयते'; अस्ति 10 वितर्क 'किमिदं दूरे दृश्यते' । इह त वितर्के । दूरावलोकनेन पदार्थमामान्यमवबुध्यमानस्तविशेषं मंदिहानो वितर्कयति ‘एतत्प्रत्यक्षमूर्ध्वस्थितं वस्तु किं, तर्के स्थाणुर्वा पुरुषो वेति' । यः मंदिग्धो ऽनेककोटिपरामर्णी प्रत्ययो विमर्शः, म मंशयो मतः समत इति ॥ अथ प्रयोजनम् । यदर्थिवाद्यस्य फलस्यार्थित्वमभिलाषुकत्वं यदर्थित्वं, तस्मात्प्रवर्तते तत्तदीयसाधनेषु यत्नं कुरुते, तत्तु तत्पुनः माध्यं कर्तव्यतयेष्टं प्रयोजनं फलं यस्य वाञ्छया कृत्येषु प्रवर्तते तत्प्रयोजनमित्यर्थः ॥ प्रयोजनमूलत्वाच्च प्रमाणोपन्यामप्रवृत्तेः प्रमेयान्तर्भूतमपि प्रयोजनं पृथगुपदिश्यते ॥ .. .. 20 अथ दृष्टान्तमिद्धान्तौ व्याचिख्यासुराह ................ 18 Page #78 -------------------------------------------------------------------------- ________________ 8. घड्दर्शनसमुच्चयः सटीकः । दृष्टान्तस्तु भवेदेष विवादविषयो न यः।। सिद्धान्तस्तु चतुर्भेदः सर्वतन्त्रादिभेदतः ॥ २६ ॥ दृष्टोऽन्तो निश्चयो उति दृष्टान्तः । दृष्टान्तः पुनरेषो ऽयं भवेत् । एष क इत्याह । य उपन्यस्तः सन् विवादविषयो ॐ वादिप्रतिवादिनोमिथोविरुद्धो वादो विवादः, तस्य विषयो गोचरो न भवति । वादिप्रतिवादिनोरुभयोः संमत एवानुमानादौ दृष्टान्त उपन्यस्तव्य इत्यर्थः । पञ्चखवयवेषु वक्ष्यमाणो ऽपि दृष्टान्तः माध्यसाधनधर्मयोः प्रतिबन्धग्रहणस्थानमिति पृथगिहोपदिश्यते । तावदेव ह्यन्वयव्यतिरेकयुक्तो ऽर्थः स्खलति, 10 यावत्र स्पष्टदृष्टान्तावष्टम्भः । उक्तं च। तावदेव चलत्यर्थो मन्तुर्विषयमागतः । यावनोत्तम्भनेनैव दृष्टान्तेनाबलम्ब्यते ॥ .. सिद्धान्तस्तु सिद्धान्तः पुनश्चतभेदो भवेत् । कुत इत्याह । सर्वतन्त्रादिभेदतः सर्वतन्त्रादिभेदेन । प्रथमः सर्वतन्त्र सिद्धान्तः । 15 श्रादिशब्दापतितन्त्र सिद्धान्तो ऽधिकरणसिद्धान्तो ऽभ्युपगम सिद्धान्तश्च वेदितव्यः । इह तन्त्रशब्देन शास्त्रं विज्ञेयम् ॥ तत्र सर्वतन्त्राविरुद्धः खतन्त्रे ऽधिकतो ऽर्थः सर्वतन्त्र सिद्धान्तः सर्वेषां शास्त्राणां संप्रतिपत्तिविषयः, यथा प्रमाणनि प्रमेयसाधनानि, प्राणादौनौन्द्रियाणि, गन्धादयस्तदाः, प्रमाणेन 20 प्रमेयस्य परिच्छेद इत्यादि ॥ समानतन्त्रप्रसिद्धः परतन्त्रामिद्धः प्रतितन्त्रमिद्धान्तः, यथा भौतिकानौन्द्रियाणि यौगानां काण Page #79 -------------------------------------------------------------------------- ________________ नैयायिकमतम् । दादोनां च अभौतिकानि संख्यानाम् । तथा सांख्यानां सर्वं सदेवोत्पद्यते न पुनरसत्, नैयायिकादीनां सर्वमसदे - वोत्पद्यते सामग्रीवशात्, जैनानां तु सदमदुत्पद्यत इत्यादि ॥ यस्य सिद्धावन्यस्य प्रक्रियमाणस्य प्रतिज्ञार्थस्य प्रसङ्गेनाधिकस्य सिद्धिः, सो ऽधिकरणसिद्धान्तः, यथा कार्यत्वादेः चित्यादौ बुद्धिमत्कारणमामान्यसिद्धावन्यस्य तत्करणसमर्थस्य नित्यज्ञानेच्छाप्रयत्नाधारस्य तत्कारणस्य विद्धिरिति ॥ प्रौढवादिभिः स्वबुद्ध्यतिशयचिख्यापयिषया यत्किंचिद्वस्लपरौचितमभ्युपगम्य विशेषः परौच्यते, सो ऽभ्युपगमसिद्धान्तः यथास्तु द्रव्यं शब्दः, स तु किं नित्यो ऽनित्यो वेति शब्दस्य द्रव्यत्वमनिष्टमभ्युपगम्य 10 नित्यानित्यत्वविशेषः परीक्ष्यते ॥ एवं चतुर्विधः सिद्धान्तः ॥ श्रवयवादितत्त्वत्रयं प्ररूपयति । " प्रतिज्ञाहेतुदृष्टान्तेोपनया निगमस्तथा । अवयवाः पञ्च तर्कः संदेहोपरमे भवेत् ॥ २७ ॥ यथा काकादिसंपातात्स्थाणुना भाव्यमत्र हि । ऊर्ध्वं संदेहतर्काभ्यां प्रत्ययो निर्णयो मतः ॥ २८ ॥ ૭૫ 15 युग्मम् । श्रवयवाः पञ्च, के पञ्चेत्याह । प्रतिज्ञा हेतुर्दृष्टान्त उपनयो निगमशब्देन निगमनं चेति । तत्र प्रतिज्ञा पचा: धर्मधर्मिवचनं, कृशानुमानयं सानुमानित्यादि । हेतुः साधनं लिङ्गवचनं, धूमवत्त्वादित्यादि । दृष्टान्त उदाहरणाभिधानं, 20 तद्विविधं श्रन्वयमुखेन व्यतिरेकमुखेन च । अन्वयमुखेन यथा । Page #80 -------------------------------------------------------------------------- ________________ එල් षड्दर्शनसमुच्चयः सटोकः । यो यो धूमवान्, स स कृशानुमान्, यथा महानसमित्यादि । व्यतिरेकमुखेन यथा । यो यः कृशानुमान्न भवति, स स धूमवान्न भवति, यथा जलमित्यादि । उपनयो हेतोरुपसंहारकं वचनम् । धमवांश्चायमित्यादि । निगमनं हेतुपदेशेन साध्य5 धर्मोपसंहरणम् । धूमवत्त्वात्कृशानुमानित्यादि ॥ अथ तर्कतत्त्वम् । तर्कः संन्देहोपरमे भवेत् । सम्यग्वस्तुस्वरूपानवबोधे किमयं स्थाणव पुरुषो वेति संदेहः संशयस्तस्यापरमे व्यपगमे तर्कों ऽन्वयधर्मान्वेषणरूपो भवेत् । कथमित्याह । यथा काकादौत्यादि । यथेत्युपदर्शने । काकादिसंपातात् 10 वायस प्रभृतिपचिसंपतनादुपलचणत्वान्निश्चलत्ववल्लगारोहणादित्रा स्थाणुधर्मेभ्यश्चात्ता॒रण्यप्रदेशे स्थापना कौलकेन भाव्यं भवितव्यम् । हिशब्दो ऽत्र निश्चयोत्प्रेचणार्थे द्रष्टव्यः । संप्रति हि वनेऽ मानवस्यासंभवात्र्याणुधर्माणामेव दर्शनाच्च स्थाणुरेवात्र घटत इति । तदुक्तम् । अरण्यमेतत्सवितास्तमागतो न चाधुना संभवतोह मानवः । ध्रुवं तदेतेन खगादिभाजा भाव्यं स्मरारातिसमाननाना || इत्येष तर्कः ॥ अथ निर्णयतत्त्वमाह । ऊर्ध्वमित्यादि । पूर्वोक्तस्वरूपाभ्यां संदेहतर्कभ्यामूर्ध्वमनन्तरं यः प्रत्ययः स्थाणुरेवायं पुरुष एवं 20 चेति प्रतौतिः स निर्णयो निश्चयो मतो ऽभौष्टः । यत्तदावर्थसंबन्धादनुतावपि क्वचन गम्येते, तेनाच तौ व्याख्यातौ । एवमन्यत्रापि मन्तव्यम् ॥ 15 Page #81 -------------------------------------------------------------------------- ________________ नैयायिकमतम् । अथ वादतत्त्वमाह । प्राचार्यशिष्ययोः पक्षप्रतिपक्षपरिग्रहात् । या कथाभ्यासहेतुः स्यादसौ वाद उदाहृतः ॥२६॥ वादिप्रतिवादिनोः पक्षप्रतिपक्षपरियहः कथा । सा द्विविधा, वीतरागकथा विजिगीषुकथा च । यत्र वीतरागेण । गुरुण सह शिथ्यस्तत्त्वनिर्णयार्थं साधनोपालम्भौ करोति साधनं खपक्ष उपालम्भश्च परपचे ऽनुमानस्य दूषणं, मा वीतरागकथा वादसंज्ञयैवोच्यते । वादं प्रतिपक्षस्थापनाहौनमपि कुर्यात् प्रश्नदारेणैव ॥ यत्र विजिगीषुर्जिगोषणा सह लाभपूजाख्यातिकामो जयपराजयार्थ प्रवर्तते वीतरागो वा परानुग्रहार्थं 10 ज्ञानाकरसंरक्षणार्थं च प्रवर्तते, सा चतुरङ्गा वादिप्रतिवादिसभापतिप्राश्रिकाङ्गा विजिगीषुकथा जल्पवितण्डासंज्ञोका। तथा चोक्तम् । “तत्त्वाध्यवसायमरक्षणार्थं जल्पवितण्डे, बौजप्ररोहसंरक्षणार्थं कण्टकशाखापरिवरणवत्” इति । यथोक्तलक्षणोपपनश्छलजातिनिग्रहस्थानसाधनोपलम्भो जल्पः । स 15 प्रतिपक्षस्थापनाहौनो वितण्डेति वादजल्पवितण्डानां व्यक्तिः ॥ अथ प्रकृतं प्रस्तुमः । श्राचार्यो ऽध्यापको गुरुः, शिष्यो ऽध्येता विनेयः । तयोराचार्यशिष्ययोः पक्षप्रतिपक्षपरिग्रहात् । पक्षः पूर्वपक्षः प्रतिज्ञादिसंग्रहः, प्रतिपक्ष उत्तरपक्षः पूर्वपक्षप्रतिपन्थी पक्ष इत्यर्थः, तयोः परिग्रहात्खौकारात्, अभ्यासस्य 20 हेतरभ्यासकारणम्, या कथा प्रामाणिको वार्ता, असौ कथा Page #82 -------------------------------------------------------------------------- ________________ षड्दर्शनसमुच्चयः सटोकः । वाद उदाहृतः कीर्तितः । श्राचार्यः पूर्वपचं खोद्यत्याचष्टे शिष्यश्चोत्तरपचमुररीकृत्य पूर्वपचं खण्डयति । एवं पचप्रतिपच - संग्रहेण निग्राहक सभापतिजयपराजयच्छलजात्याद्यनपेचतयाभ्यासाथै यत्र गुरुशिष्यौ गोष्ठौं कुरुतः, स वादो विज्ञेयः ॥ 5 अथ जल्पवितण्डे विवृणोति । 10 विजिगीषुकथा या तु च्छलजात्यादिदूषणा । स जल्पः सा वितण्डा तु या प्रतिपक्षवर्जिता ॥ ३०॥ या तु या पुनर्विजिगीषुकथा विजयाभिलाषिभ्यां वादिप्रतिवादिभ्यां प्रारब्धा प्रमाण गोष्ठी, कथंभूता, छलानि जातयश्च 10 वच्यमाणलचणानि श्रादिशब्दानिग्रहस्थानादिपरिग्रहः, एतैः कृत्वा दूषणं परोपन्यस्तपचादेर्दोषोत्पादनं यस्यां मा इलजात्यादिदूषणा, स विजिगीषुकथारूपो जल्प उदाहृत इति पूर्वश्लोकात्संबन्धनौयम् । ननु च्छलजात्यादिभिः परपचादेर्दूषणोत्पादनं सतां कर्तुं न युक्तमिति चेत् । न । सन्मार्गप्रतिपत्तिनि15 मित्तं तस्याभ्यनुज्ञातत्वात् । श्रनुज्ञातं हि स्वपक्षस्थापनेन सन्मार्गप्रतिपत्तिनिमित्ततया छलजात्याद्युपन्यासैरपि परप्रयोगस्य दूषणोत्पादनम् । तथा चोक्तम् । दुःभिचितकुतर्कांशलेशवाचालिताननाः । शक्याः किमन्यथा जेतुं वितण्डाटोपमण्डिताः ॥ २ ॥ गतानुगतिको लोकः कुमार्ग तत्प्रतारितः । मार्गादिति च्छलादीनि प्राह कारुणिको मुनिः ॥ ३ ॥ 20 Page #83 -------------------------------------------------------------------------- ________________ नैयायिकमतम् । इति संकटे प्रस्तावे च सति च्छलादिभिरपि स्वपचस्थापनमनुमतम् । परविजये हि न. धर्मध्वंसादिदोषसंभवः । तस्मादरं छलादिभिरपि जयः ॥ सा वितण्डा त्वित्यादि । तुशब्दो ऽवधारणार्थो भिन्नक्रमश्च । सा तु सेव विजिगीषुकथैव प्रतिपचविवर्जिता वादिप्रयुक्तपचप्रतिपन्थी प्रतिवाद्युप - 5 न्यासः प्रतिपचस्तेन विवर्जिता रहिता प्रतिपक्षसाधना होनेत्यर्थः वितण्डोदाहृता । वैतण्डिको हि स्वाभ्युपगतपचमस्थापयन्यत्किं चिद्वादेन परोक्तमेव दूषयतीत्यर्थः ॥ अथ हेत्वाभासादितत्त्वत्रयखरूपं प्रकटयति । हेत्वाभासा असिग्राद्याञ्छलं कूपो नवोदकः । जातयो दूषणाभासाः पक्षादिर्दष्यते न यैः ॥ ३१ ॥ ह 10 श्रसिद्धाद्या श्रसिद्धविरुद्धानैकान्तिककालात्ययापदिष्टप्रकरसमाः पञ्च हेत्वाभासाः । तत्र पक्षधर्मत्वं यस्य नास्ति, सोऽसिद्धः । श्रनित्यः शब्दश्वानुषत्वादिति । १ ॥ विपचे सन्सपचे चासन् विरुद्धः । नित्यः शब्दः कार्यत्वादिति । २ ॥ पचादि- 15 त्रयवृत्तिरनैकान्तिकः । श्रनित्यः शब्दः प्रमेयत्वादिति । ३ ॥ हेतोः प्रयोगकालः प्रत्यचागमानुपहतपक्षपरिग्रहसमयस्तमतीत्यापदिष्टः प्रयुक्तः, प्रत्यक्षागमविरुद्धे पक्षे वर्तमान इत्यर्थः, हेतुः कालात्ययापदिष्टः । श्रनुष्णोऽग्निः कृतत्वात्, ब्राह्मणेन सुरा पेया द्रवद्रव्यत्वात् चौरवदिति । ४ ॥ स्वपक्षमिद्धाविव 20 परपचसिद्धावपि त्रिरूपो हेतुः प्रकरणसमः । प्रकरणे पढ़ें Page #84 -------------------------------------------------------------------------- ________________ घड्दर्शनसमुच्चयः सटौकः। प्रतिपक्षे च तुल्य इत्यर्थः । अनित्यः शब्दः पक्षसपक्षयोरन्यतरबात्, सपक्षवदित्येकेनोके द्वितीयः प्राह। यद्यनेन प्रकारेणनित्यत्वं माध्यते, तर्हि नित्यतामिद्धिरप्यस्तु, यथा नित्यः शब्दः पक्षमपक्षयोरन्यतरत्वात् सपक्षवदिति। अथवानित्यः शब्दो 5 नित्यधर्मानुपलब्धेः घटवत्, नित्यः शब्दोऽनित्यधर्मानुपलब्धेराकाशवदिति । न चैतेष्वन्यतरदपि साधनं बलीयो यदितरस्य बाधकमुच्यते । ५ ॥ निग्रहस्थानान्तर्गता अप्यमी हेत्वाभासाः न्ययविवेकं कुर्वतो वादे वस्तुशुद्धिं विदधतौति पृथगेवोच्यते ॥ ___ छतं कूपो नवोदक इति परोपन्यस्तवादे खाभिमतकल्पनया 10 वचनविघातश्छलम् । तत्त्रिविधं वाक्छलं सामान्यच्छलमुपचार छलं च । परोक्नेऽर्थान्तरकल्पना वाक्छलम् । यथा नव्यः कम्बलोऽस्येत्यभिप्रायेण नवकम्बलो माणवक इत्युक्ते चलवाद्याह, कुतोऽस्य नवसंख्याः कम्बला इति । १ ॥ संभावनयातिप्रमङ्गिनो ऽपि सामान्यस्योपन्यासे हेतुत्वारोपणेन तनिषेधः मामान्य15 च्छलम्। यथा अहो नु खल्वसौ ब्राह्मणो विद्याचरणसंपन्न इति ब्राह्मणस्तुतिप्रसङ्गे कश्चिद्वदति। संभवति ब्राह्मणे विद्याचरणसंपदिति। तच्छलवदी ब्राह्मणत्वस्य हेतत्वमारोप्य निराकुर्वनभियुङ्क। व्रात्येनानैकान्तिकमेतत् । यदि हि ब्राह्मणे विद्याचरणसंपद्भवति, तदा व्रात्येऽपि मा भवेत् । व्रात्योऽपि 20 ब्राह्मण एवेति । २ ॥ श्रौपचारिके प्रयोगे मुख्यार्थकल्पनया ५ प्रतिषेध उपचारच्छलम् । यथा मच्चाः चोशन्तीत्युक्ते छलवा द्याह। मञ्चस्थाः पुरुषाः क्रोमन्ति, न मञ्चास्तेषामचेतनवा Page #85 -------------------------------------------------------------------------- ________________ नैयायिकमतम् । दिति । ३ ॥ अथ ग्रन्थवच्छखं व्यचिख्यासुराद्यस्य वाक्छनस्थोदाहरणमाह । कूपो नवोदक इति । अत्र नूतनार्थनवशब्दस्य प्रयोगे छते छलवादी दूषयति। कुत एक एव कूपो नवसंख्योदक इति। अनेन शेषच्छलइयोदाहरणे अपि सूचिते द्रष्टव्ये इति ॥ जातय इत्यादि। दूषणाभासा जातयः। अदूषणान्यपि दूषएवदाभासन्त इति दूषणाभासाः। यैः पक्षादिः पक्षहेत्वादिर्न दूव्यत प्राभाममात्रत्वाव दूषयितुं शक्यते, केवलं सम्यग्हतो हेत्वाभासे वा वादिना प्रयुक्त झगिति तद्दोषत्वाप्रतिभासे हेतुप्रतिबिम्बनप्रायं किमपि प्रत्यवस्थानं जातिः। सा च चतुर्वि- 10 शतिभेदा साधादिप्रत्यवस्थानभेदेन । यथा माधर्म्य-१, वैधर्म्य१, उत्कर्ष-३, अपकर्ष-४, वी-५, अवर्ण्य-६, विकल्य-७, माध्य-८, प्राप्ति-६, अप्राप्ति-१०, प्रसङ्ग-११, प्रतिदृष्टान्त-१२, अनुत्पत्ति-१३, संशय-१४, प्रकरण-१५, अहेतु-१६, अर्थापत्ति१७, अविशेष-१८, उपपत्ति-१६, उपलब्धि-२०, अनुपलब्धि- 15 २१, नित्य-२२, अनित्य-२३, कार्यममा-२४ ॥ तत्र माधhण प्रत्यवस्थानं माधर्म्यममा जातिर्भवति। अनित्यः शब्दः, कृतकत्वात्, घटवदिति प्रयोगे ते साधर्म्यप्रयोगेणैव प्रत्यवस्थानम्। यद्यनित्यघटमाधाटतकत्वादनित्यः शब्द दृष्यते, तर्हि नित्याकाशमाधादमूर्तत्वावित्यः प्राप्नोतौति ॥ १॥ 20 वैधण प्रत्यवस्थानं वैधय॑समा जातिः। अनित्यः शब्दः, कृतत्वात्, घटवदित्यत्रैव प्रयोगे वैधय॑णोक्ते वैधन्य॑णैव प्रत्यक 11 Page #86 -------------------------------------------------------------------------- ________________ ८२ 5 10 घड़दर्शनसमुच्चयः सटीकः। स्थानम् । नित्यः शब्दोऽमूर्तत्वात् । श्रनित्यं हि मूर्त दृष्टं, यथा घटादौति । यदि हि नित्याकाशवैधर्म्यात्कृतकत्वादनित्य द्रव्यते, तर्हि घटाद्यनित्यवे धर्म्यादमूर्तत्वानित्यः प्राप्नोति, विशेषाभावादिति ॥ २ ॥ उत्कर्षापकर्षाभ्यां प्रत्यवस्थानमुत्कर्षापकर्षममे जातौ भवतः । तत्रैव प्रयोगे दृष्टान्तसाधर्म्यं किंचित्साध्यधर्मिण्यापादयत्कर्ष - मां जातिं प्रयुङ्क्ते । यदि घटवत्कृतत्वादनित्यः शब्दस्तर्हि घटवदेव मूतेऽपि भवेत् । न चेत् मूर्ती घटवद नित्योऽपि मा भूदिति शब्दे धर्मान्तरोत्कर्ष मापादयति ॥ ३ ॥ अपकर्षस्तु । घटः कृतकः सन्नश्रावणो दृष्टः । एवं शब्दोऽपि भवतु । नो चेत् घटवदनित्योऽपि मा भूदिति शब्दे श्रावणत्वमपकर्षति ॥ ४ ॥ aaaaयां प्रत्यवस्थानं वर्षावर्ण्यसमे जातौ भवतः । ख्यापनोयो वस्तद्विपरीतोऽवर्ण्यस्तावेतौ वयवर्णो माध्यदृष्टा15 न्तधर्मो विपर्यस्य वयवसमे जातो प्रयुङ्क्ते । यथाविधः शब्दधर्मः कृतकत्वादिर्न तादृक् च घटधर्मो, यादृक् च घटधर्मा न तादृक् शब्दधर्म इति । साध्यधर्मो दृष्टान्तधर्मश्च हि तुल्यौ कर्तव्यौ । अत्र तु विपर्यासः । यतो यादृग् घटधर्मः कृतकत्वादिर्न तादृक् शब्दधर्मः । घटस्य हान्यादृशं कुम्भकारादिजन्यं 20 कृतकत्वं, शब्दस्य हि ताल्बोष्ठादिव्यापारजमिति ॥ ५-६ ॥ धर्मान्तर विकल्पेन प्रत्यवस्थानं विकल्पसमा जातिः । यथा कृतकं किंचिन्मृदु दृष्टं तुलशय्यादि, किंचित्तु कठिनं कुठा Page #87 -------------------------------------------------------------------------- ________________ नैयायिकमतम् । रादि, एवं इतकं किंचिदनित्यं भविष्यति घटादिकं, किंचिच्च नित्यं शब्दादौति ॥ ७॥ माध्यमाम्यापादनेन प्रत्यवस्थानं माध्यममा जातिः। यदि यथा घटस्तथा शब्दः प्राप्तः, तर्हि यथा शब्दस्तथा घट इति शब्दश्च साध्य इति घटोऽपि साध्यो भवेत्, ततश्च न साध्यः 5 माध्यस्य दृष्टान्तः स्यात् । न चेदेवं तथापि वैलण्यात्मुतरां न दृष्टान्त इति ॥ ८॥ - प्राण्यप्राप्तिविकल्पाभ्यां प्रत्यवस्थानं प्राप्यप्राप्तिसमे जाती। यदेतस्कृतकत्वं माधनमुपन्यस्तं तत्किं प्राप्य माध्यं साधयत्यप्राप्य वा। प्राप्य होत, तर्हि दयोर्विद्यमानयोरेव प्राप्तिर्भवति न 10 सदसतोरिति । दयाश्च सत्त्वात्किं कस्य माध्यं साधनं वा। अप्राप्य तु साधनत्वमयुक्रमतिप्रसङ्गादिति ॥६-१० ॥ . प्रसङ्गापादनेन प्रत्यवस्थानं प्रसङ्गममा जातिः। यद्यनित्यत्वे कृतकत्वं साधनं, तदा कृतकवे किं माधनं, तत्साधनेऽपि किं माधनमिति ॥ ११ ॥ 15 प्रतिदृष्टान्तेन प्रत्यवस्थानं प्रतिदृष्टान्तममा जातिः । अनित्यः शब्दः प्रयत्नानन्तरोयकत्वात्, घटवदित्युक्ते जातिवाद्याह । यथा घटः प्रयत्नानन्तरौयकोऽनित्यो दृष्टः, एवं प्रतिदृष्टान्त श्राकाशं नित्यमपि प्रयत्नानन्तरौयकं दृष्टं, कूपखननप्रयत्वानन्तरं तदुपलम्भादिति। न चेदमनैकान्तिकवोद्भावनं भंग्यन्तरेण प्रत्य- 20 वस्थानात् ॥ १२ ॥ । अनुत्पत्त्या प्रत्यवस्थानमनुत्पत्तिममा जातिः। अनुत्पने Page #88 -------------------------------------------------------------------------- ________________ 8 षड्दर्शनसमुच्चयः सटीक । - शब्दास्ये धर्मिणि इतकत्वं धर्मः क्व वर्तते। तदेवं हेलाभावादमिद्धिरनित्यत्वेस्थेति ॥ १३ ॥ साधर्म्यसमा वैधर्म्यममा वा या जातिः पूर्वमुदाहारि सैव संशयेनोपसट्रियमाण संशयसमा जातिर्भवति। किं घटसाधा5 स्कृतकवादनित्यः शब्द उत तवैधादमूर्तत्वावित्य इति ॥ १४ ॥ द्वितीयपक्षोत्थापनबुद्या प्रयुज्यमाना सैव साधर्म्यममा वैधसमा च जतिः प्रकरणममा भवति । तत्रैवानित्यः शब्दः, कतकत्वाइटवदिति प्रयोगे नित्यः शब्दः श्रावणत्वाच्छब्दत्ववदिति । उहावनप्रकारभेदमात्रेण च जातिनानात्वं द्रष्टव्यम् ॥ १५ ॥ 10 चैकाल्यानुपपत्त्या हेतोः प्रत्यवस्थानं हेतुमा आतिः । हेतः साधनं तत्माध्यात्पूर्व पश्चात्मह वा भवेत् । यदि पूर्वमसति माध्ये तत्कस्य साधनम्। पथ पश्चात्माधनं तर्षि पूर्व माध्यं तस्मिंश्च पूर्वमिद्धे किं साधनेन। अथ युगपत्माध्यसाधने तर्हि तयोः सव्येतरगोविषाणयोरिव माध्यमाधनभाव एव न भवे15 दिति ॥ १६ ॥ अर्थापत्त्या प्रत्यवस्थानमापत्तिममा जातिः। यद्यनित्यसाधात्कृतकवादनित्यः शब्दोऽर्थादापद्यते, तदा नित्यसाधानित्य इति । अस्ति चास्य नित्येनाकाशादिना साधर्म्यममूर्तत्वमित्युद्भावनप्रकारभेद एवायमिति ॥ १७ ॥ 20 अविशेषापादनेन प्रत्यवस्थानमविशेषममा जातिः। यदि शब्दघटयोरेको धर्मः कृतकत्वमिव्यते, तर्हि समानधर्मयोगात्तयोरविशेषे तददेव सर्वपदार्थानामविशेषः प्रसन्यत इति ॥१८॥ Page #89 -------------------------------------------------------------------------- ________________ नैयायिकमतम् । उपपत्त्या प्रत्यवस्थानमुपपत्तिसमा जातिः। कृतकत्वोपपत्त्या शब्दस्यानित्यत्वं, तयमूर्तलोपपत्त्या नित्यत्वमपि कमान भवतौति पक्षयोपपत्त्यानध्यवसायपर्यवसानलं विवक्षितमित्यद्भावनप्रकारभेद एवायम् ॥ १८ ॥ उपलब्ध्या प्रत्यवस्थानमुपसब्धिसमा जातिः । अनित्यः शब्दः । प्रयत्नानन्तरौयकवादित्युक्त प्रत्यवतिष्ठते । न खलु प्रयत्नाननारीयकलमनित्यत्वे माधनम् । साधनं हि तदुच्यते येन विना न माध्यमुपलभ्यते । उपलभ्यते च प्रयत्नानन्तरौयकत्वेन विनापि विद्युदादावनित्यत्वं, शब्देऽपि क्वचिदायुवेगभज्यमानवनस्पत्यादिजन्ये तथैवेति ॥२०॥ 10 __ अनुपलब्या प्रत्यवस्थानमनुपलब्धिसमा जातिः । तत्रैव प्रयत्नानन्तरोयकत्वे हेतावुपन्यस्ते मत्याह जातिवादी। न प्रयत्नानन्तरोयकः कार्यः शब्दः प्रागुच्चारणादस्येवासी, पावरपयोगातु नोपलभ्यते । प्रावरणानुपलम्भे ऽप्यनुपलम्भावास्येवोचारणत्याक्शब्द इति चेत् न । अत्र हि यानुपलब्धिः सा 15 खात्मनि वर्तते न वा । वर्तते चेत्तदा यत्रावरणे ऽनुपलब्धिवर्तते, तस्यावरणस्य यथानुपलम्भस्तथावरणानुपलब्धेरप्यनुपलम्भः स्यात् । श्रावरणानुपलब्धेश्चानुपलम्भादभावो भवेत् । तदभावे चावरणोपलब्धे वो भवति । ततश्च मृदन्तरितमूलकौलोदकादिवदावरणोपलब्धिकतमेव शब्दस्य प्रागुच्चारणदग्रहणम् । 20 अथानुपलब्धिः खात्मनि न वर्तते चेत्, तामुनुपसन्धिः स्वरूपेणापि नास्ति । तथाप्यनुपलब्धेरभाव उपलब्धिरूपस्ततो ऽपि Page #90 -------------------------------------------------------------------------- ________________ घड्दर्शनसमुच्चयः सटीकः। शब्दस्य प्रागुच्चारणादयस्तित्वं स्थादिति । वेधापि प्रयवकार्यवाभावानित्यः शब्द इति ॥ २१ ॥ - माध्यधर्मनित्यानित्यविकल्पेन शब्दस्य नित्यत्वापादनं नित्यममा जातिः। अनित्यः शब्द इति प्रतिज्ञाते जातिवादी 5 विकल्पयति । येयमनित्यता शब्दस्योच्यते मा किमनित्या नित्या वेति । यद्यनित्या तदियमवश्यमपायिनौत्यनित्यताथा अपायानित्यः शब्दः । अथानित्यता नित्यैव तथापि धर्मस्थ नित्यत्वात्तस्य च निराश्रयस्यानुपपत्तेस्तदाश्रयभूतः शब्दो ऽपि नित्य एव स्थात्, तस्यानित्यत्वे तद्धर्मस्य नित्यवायोगात् । 10 इत्युभयथापि नित्यः शब्द इति ॥ २२ ॥ ___ एवं सर्वभावानामनित्यत्वोपपादनेन प्रत्यवस्थानमनित्यसमा जातिः। घटसाधर्म्यमनित्यत्वेन शब्दस्यास्तौति तस्यानित्यत्वं यदि प्रतिपाद्यते, तदा घटेन सर्वपदार्थानामस्येव किमपि माधर्म्य मिति तेषामप्यनित्यत्वं स्यात् । अथ पदार्थान्तराणं तथाभावे 15 ऽपि नानित्यत्वं, तर्हि शब्दस्यापि तन्मा भूदिति, अनित्यत्व मात्रोपपादनपूर्वकविशेषोद्भावनादविशेषसमातो भिन्नेयं जातिः॥ २३ ॥ प्रयत्नकार्यनानात्वोपन्यासेन प्रत्यवस्थानं कार्यसमा जातिः । अनित्यः शब्दः प्रयत्नान्तरोयकवादित्यके जातिवाद्याह। प्रयत्नस्य 20 दैरूप्यं दृष्टम् । किंचिदमदेव तेन जन्यते यथा घटादिकम् । किंचिच्च पदेवावरणयुदामादिनाभिव्यज्यते यथा मृदन्तरितमूलकौलादि गर्भगतपुत्रादि वा । एवं प्रयत्नकार्यनानात्वादेष Page #91 -------------------------------------------------------------------------- ________________ नैयायिकमतम् । CO शब्दः प्रयाबेन व्यज्यते जन्यते वेति संशय इति। संशयापादनप्रकारभेदाच्च संशयसमातः कार्यसमा जातिर्भिद्यते ॥ २४ ॥ - तदेवमुद्भावनविषयविकल्पभेदेन जातौनामानन्ये ऽप्यमंकीणेदाहरणविवक्षया चतुर्विंशतिर्जातिभेदा एते प्रदर्शिताः । । प्रतिसमाधानं तु सर्वजातीनां पक्षधर्मत्वाद्यनुमानलक्षणपरीक्षालक्षणमेव । न ह्यविलुतलक्षणे हेतावेवं पाशुपाताः प्रभवन्ति । कृतकत्वप्रयत्नानन्तरौयकत्वयोश्च दृढकृतप्रतिबन्धात् नावरणदिकृतं शब्दानुपलम्भनमपि बनित्यसकतमेव । जातिप्रयोगे च परेण कृते सम्यगुत्तरमेव वक्रव्यम्, न तु प्रतीपं जात्युत्तरे- 10 व प्रत्यवस्थेयमासमंजस्य प्रमङ्गादिति ॥ . .. ..... अथ नियहस्थानमाह। निग्रहख्यानमाख्यातं परो येन निगृह्यते। । प्रतिज्ञाहानिसंन्यासविरोधादिविभेदतः॥ ३२॥ येन केनचित्प्रतिज्ञाहान्याधुपरोधेन परो विपक्षो निग्टह्यते 15 परवादी वचननिग्रहे पात्यते तविग्रहस्थानम् । निग्रहः पराजयस्तस्य स्थानमाश्रयः कारणमित्यर्थः । श्राख्यातं कथितम् । कुतो नामभेदत इत्याह । प्रतिज्ञाहानौत्यादि। हानिस्यागः, मंन्यासो ऽपहवनं, विरोधो हेतोविरुद्धता । तेषां इन्हे हेतुसंन्यास विरोधाः । ततः प्रतिज्ञाशब्देनेत्यं सम्बन्धः, प्रतिज्ञायाः 20 पक्षस्य हानिसंन्यासविरोधाः प्रतिज्ञाहानिसंन्यामविरोधास्ते । Page #92 -------------------------------------------------------------------------- ________________ षड्दर्शनसमुच्चय' सटीका। श्रादिर्येषां ते प्रतिज्ञाहानिसन्याविरोधादयः । श्रादिशब्देन भेषानपि भेदान्परामृशति । तेषां विभेदतो विशिष्टभेदतः । येन प्रतिज्ञाहान्यादिदूषणजालेन परो निग्रहाते, तन्निग्रहस्थानमित्यर्थः ॥ निग्रहस्थानं च सामान्यतो विविधं, विप्रति5 पत्तिरप्रतिपत्तिय । तत्र विप्रतिपत्तिः माधनाभासे माधमबुद्धिः दूषणभासे च दूषणबुद्धिः। श्रप्रतिपत्तिस्तु साधनस्थादूषणं दूषणस्य चानुद्धरणम् । दिधा हि वादी पराजीयते । यथा। कर्तव्यमप्रतिपद्यमानो विपरीतं वा प्रतिपद्यमान इति विप्रति पत्त्यप्रतिपत्तिभेदाच्च दाविंशतिर्निग्रहस्थानि भवन्ति । तद्यथा । 10 प्रतिज्ञाहानिः १, प्रतिज्ञान्तरं २, प्रतिज्ञाविरोधः ३, प्रतिज्ञासंन्यासः ४, हेत्वन्तरं ५, अर्थातरं ६, निरर्थकं ७, अविज्ञाताथै ८, अपार्थकं ६, अप्राप्तकालं १०, न्यूनं ११, अधिकं १२, पुनरुक्तं १३, अननुभाषणं १४, अज्ञानं १५, अप्रतिभा १६, विक्षेपः १७, मतानुज्ञा १८, पर्यनुयोज्योपे15 क्षणं १६, निरनुयोज्यानुयोगः २०, अपमिद्धान्तः २१, हेवाभासाश्च २२ ॥ अवाप्यननुभाषणमज्ञानमप्रतिभा विक्षेपः पर्यनुयोज्योपेक्षणमित्यप्रतिपत्तिप्रकाराः, शेषाश्च विप्रतिपत्तिभेदाः ॥ ____ तत्र हेतावनैकान्तिकीकृते प्रतिदृष्टान्तधर्म खदृष्टान्ते ऽन्यु20 पगच्छतः प्रतिज्ञाहानिर्नाम निग्रहस्थानं भवति । अनित्यः शब्द ऐन्द्रियकत्वाइटवदिति साधनं वादी वदन्, परेण सामान्यमैन्द्रियकमपि नित्यं दृष्टमिति हेतावनैकान्तिकीकृते यद्येवं ब्रूया Page #93 -------------------------------------------------------------------------- ________________ नैयायिकमतम् । 10 त्मामान्यवहटो ऽपि नित्यो भवत्विति, स एवं ब्रुवाण: शब्दनित्यत्वप्रतिज्ञां जह्यात् । शब्दो ऽपि नित्य एव स्यात् । ततः प्रतिज्ञाहान्या पराजीयते ॥ १ ॥ ____ प्रतिज्ञार्थप्रतिषेधे परेण कृते तत्रैव धर्मिणि धर्मान्तरं साधनीयमभिदधतः प्रतिज्ञान्तरं नाम निग्रहस्थानं भवति । । 'अनित्यः शब्द ऐन्द्रियकत्वादित्युक्ते तथैव सामान्येन व्यभिचारे नोदिते यदि ब्रूयाद्युक्तं यत्सामान्यमैन्द्रियकं नित्यं तद्धि सर्वगतमसर्वगतस्तु शब्द इति । मो ऽयमनित्यः शब्द इति पूर्वप्रतिज्ञातः प्रतिज्ञान्तरमसर्वगतः शब्द इति प्रतिज्ञानानः प्रतिज्ञान्तरेण निग्टहीतो भवति ॥ २ ॥ ___ प्रतिज्ञाहेत्वोर्विरोधः प्रतिज्ञाविरोधो नाम निग्रहस्थानं भवति । गुणव्यतिरिक्त ट्रव्यं रूपादिभ्यो ऽर्थान्तरस्थानुपलब्धेरिति सो ऽयं प्रतिज्ञाहेवोर्विरोधः । यदि हि गुणव्यतिरिक्त द्रव्यं, न तहि रूपादिभ्यो ऽर्थान्तरस्थानुपश्चन्धिः । अथ रूपादिभ्यो ऽर्थान्तरस्थानुपलब्धिः, कथं गुणव्यतिरिकं द्रव्य- 13 मिति । तदयं प्रतिज्ञाविरुद्धवाभिधानात्पराजीयते ॥ ३॥ . पक्षमाधने परेण दूषिते तदुद्धरणाशतया प्रतिज्ञामेव निहुवानस्य प्रतिज्ञासंन्यासो नाम निग्रहस्थानं भवति। अनित्यः शब्द ऐन्द्रियकवादित्युक्त तथैव सामान्येनानैकान्तिकतायामुगावितायां यदि ब्रूयात्क एवमाह अनित्यः शब्द इति प्रति- 20 ज्ञासंन्यासात्पराजितो भवति ॥ ४ ॥ अविशेषाभिहिते हेतौ प्रतिषिद्धे तद्विशेषणमभिदधतो Page #94 -------------------------------------------------------------------------- ________________ षड्दर्शनसमुच्चयः सटीका हवन्तरं नाम निग्रहस्थानं भवति । तस्मिन्नेव प्रयोगे तथैव सामान्यस्य व्यभिचारेण दूषिते जातिमत्त्वे सतीत्यादि विशेषणमुपाददानो हेत्वन्तरेण निग्टहीतो भवति ॥ ५ ॥ ___ प्रक्षतादर्थादन्यो ऽर्थो ऽर्थान्तरं तदनौपायिकमभिदातो 5 ऽर्थान्तरं नाम निग्रहस्थानं भवति । अनित्यः शब्दः कृतकरादिति हेतुः । हेतुरिति च हिनोतेर्धातोस्तु प्रत्यये कृदनां पदम्। पदं च नामाख्यातोपमर्गनिपातभेदाच्चतुर्विधमिति प्रस्तुत्य नामादौनि व्याचक्षाणः प्रकृतानुपयोगिनार्थान्तरेण निग्टह्यत इति ॥ ६ ॥ . 10 अभिधेयरहितवर्णानुपूर्वी प्रयोगमात्र निरर्थकं नाम निय हस्थानं भवति । अनित्यः शब्दः कचटतपानां गजडदबत्वात् घझढधभवदित्येतदपि सर्वथार्थशून्यत्वान्निग्रहाय भवति साध्यानुपयोगाद्दा ॥ ७ ॥ यत्साधनवाक्यं दूषणं वा किंचित्तिरभिहितमपि पर्षत्प्रति15 वादिभ्यां बोद्धू न शक्यते, तत् क्लिष्टशब्दमप्रसिद्धप्रयोगमति इखोच्चारितमित्येवंप्रकारमविज्ञातार्थं नाम निग्रहस्थानं भवति । श्रमामर्थ्यसंवरणप्रकारो ह्ययमिति निग्टह्यते ॥ ८ ॥ . पूर्वापरासंगतपदसमूहप्रयोगादप्रतिष्ठितवाक्यार्थमपार्थकं नाम निग्रहस्थानं भवति । यथा दश दाडिमानि षडपूपाः कुण्डम20 जाजिनं पलसपिण्ड इत्यादि॥ ९ ॥ प्रतिज्ञाहेवदाहरणोपनयनिगमवचनक्रममुल्लंघ्यावयवविपर्यासेन प्रयुज्यमानमनुमानवाक्यमप्राप्तकालं नाम निग्रहस्थानं Page #95 -------------------------------------------------------------------------- ________________ नैयायिकमतम्। भवति, स्वप्रतिपत्तिवत्परप्रतिपत्तेर्जनने परार्थानुमानक्रमस्थापगमात् ॥ १० ॥ पञ्चावयवे वाक्ये प्रयोक्तव्ये तदन्यतमेनाप्यवयवेन होनं प्रयुञानस्य न्यूनं नाम निग्रहस्थानं भवति, प्रतिज्ञादीनां पशानामपि परप्रतिपत्तिजन्मन्युगयोगादिति ॥ ११ ॥ .. एकेनैव हेतनोदाहरणेन वा प्रतिपादिते ऽर्थ हेत्वन्तरमुदाहरणान्तरं वा वदतो ऽधिकं नाम निग्रहस्थानं भवति, निष्प्रयोजनाभिधानात् ॥ १२ ॥ ___ शब्दार्थयोः पुनर्वचनं पुनरुक्तं नाम निग्रहस्थानं भवति, अन्यत्रानुवादात् । शब्दपुनरुक्तं नाम, यत्र स एव शब्दः पुनरु- 10 चार्यते, यथानित्यः शब्दो ऽनित्यः शब्द इति । अर्थपुनरुक्तं तु, यत्र मो ऽर्थः प्रथममन्येन शब्देनोच्चार्यते पुनश्च पर्यायान्तरेणोचते, यथानित्यः शब्दो विनाशौ ध्वनिरिति । अनुवाद तु पौनरुक्त्यं न दोषो, यथा हेतुपदेशन प्रतिज्ञायाः पुनर्वचनं निगमनमिति ॥ १३ ॥ 15 __पर्षदा विदितस्य वादिना त्रिरभिहितस्यापि यदप्रत्युच्चारणं, तदननुभाषणं नाम प्रतिवादिनो निग्रहस्थानं भवति । अप्रत्युच्चारयन् किमाश्रयं दूषणमभिदधीत ॥ १४ ॥ पर्षदा विज्ञातस्यापि वादिवाक्यार्थस्य प्रतिवादिनो यदज्ञानं, तदज्ञानं नाम निग्रहस्थानं भवति । अविदितोत्तरवि- 20 षयो हि किमुत्तरं ब्रूयात् । न चाननुभाषणमेवेदं ज्ञाते ऽपि वस्तुन्यनुभाषणासामर्थ्यदर्शनात् ॥ १५ ॥ Page #96 -------------------------------------------------------------------------- ________________ घड्दर्शनसमुच्चयः सटोकः । परपचे ठहोते ऽप्यनुभाषिते ऽपि तस्मिन्नुत्तराप्रतिपत्तिरप्रतिभा निग्रहस्थानं भवति ॥ १६ ॥ कार्यव्यासङ्गात्कथाविच्छेदो विक्षेपो नाम निग्रहस्थानं भवति । मिसाधयिक्तिस्थार्थस्थाशक्यसाधनतामवसाय कथां 5 विच्छिनत्ति । इदं मे करणैयं परिहीयते पौनसेन कण्ठ उपरुद्ध इत्याद्यभिधाय कथां विच्छिन्दन् विक्षेपेण पराजौयते ॥ १७ ॥ खपक्षे परापादितदोषमनुद्धृत्य तमेव परपचे प्रतीपमापादयतो मतानुज्ञा नाम निग्रहस्थानं भवति । चौरी भवान्पु10 रुषत्वात् प्रसिद्धचौरवदित्युक्ते भवानपि चौरः पुरुषत्वादिति प्रतिब्रुवन्नात्मनः परापादितं चौरत्वदोषमभ्युपगतवान् भवतीति मतानुज्ञया निग्राह्यते ॥ १८ ॥ निग्रहप्राप्तस्यानिग्रहः पर्यनुयोज्योपेक्षणं नाम निग्रहस्थानं भवति । पर्यनुयोज्यो नाम निग्रहोपपत्त्यावश्यं नोदनीय इदं ते 15 नियहस्थानमुपनतमतो निग्टहीतो ऽसौति वचनीयः । तमुपेक्ष्य न निग्रहाति यः स पर्यनुयोज्योपेक्षणेन निग्रह्यते ॥ १८ ॥ अनिग्रहस्थाने निग्रहस्थानानुयोगाबिरनुयोच्यामुयोगो नाम निग्रहस्थानं भवति । उपपत्रवादिनमप्रमादिनमनि ग्रहाईमपि निग्टहीतोऽसौति यो ब्रूयात्, म एवममद्भूतदो20 षोद्भावनया निग्टह्यते ॥ २० ॥ सिद्धान्तमभ्युपेत्यानियमात्कथाप्रसङ्गो ऽपसिद्धान्तो नाम निग्रहस्थानं भवभि। यः प्रथमं किंचित्मिद्धान्तमभ्युपगम्य Page #97 -------------------------------------------------------------------------- ________________ . नैयायिकमतम् । कथामुपक्रमते तत्र च सिमाधयिषितार्थसाधनाय वा परोपलम्भाय वा सिद्धान्तविरुद्धमभिधत्ते, सो ऽपसिद्धान्तेन निग्टह्यते। यथा मौमांसामभ्युपगम्य कश्चिदग्निहोत्रं स्वर्गमाधनमित्याह । कलं पुनरग्निहोत्रक्रिया ध्वस्ता सती वर्गस्य माधिका भवतीयनुयुक्तः प्राह । अनया क्रियया राधितो महेश्वरः फलं 5 ददाति राजादिवदिति । तस्य मीमांसानभिमतेश्वरखौकारादपसिद्धान्तो नाम निग्रहस्थानं भवति ॥ २१ ॥ हेत्वाभासाश्च यथोक्ता असिद्धविरुद्धवादयो निग्रहस्थानम् ॥ २२ ॥ ___ इति भेदान्तरानन्ये ऽपि निग्रहस्थानानां द्वाविंशतिर्मूल- 10 भेदा निवेदिता इति । तदेवं छलजातिनिग्रहस्थानखरूपभेदाभिज्ञः स्ववाक्ये तानि वर्जयन्परप्रयुक्तानि समादधद्यथाभिमतमाध्यसिद्धिं लभत इति ॥ अचानुक्रमपि किंचिनिगद्यते । अर्थापलब्धिहेतः प्रमाणम् । एकात्मसमवायिज्ञानान्तरवेद्यं ज्ञानं प्रमाणाद्भिनं फलं, पूर्वं 15 प्रमाणमुत्तरं तु फलम् । स्मृतेरप्रामाण्यम् । परस्परविभनौ सामान्यविशेषौ नित्यानित्यत्वे सदमदंशौ च । प्रमाणस्य विषयः पारमार्थिकः । तमश्छाये अद्रव्ये । श्राकाशगुणः शब्दो ऽपौगलिकः। संकेतवशादेव शब्दादर्थप्रतीतिर्न पुनस्तत्प्रतिपादनमामर्थ्यात् । धर्मधर्मिणोर्मेंदः मामान्यमनेकवृत्ति । आत्मविशेष- 20 गुणलक्षणं कर्म । वपुर्विषयेन्द्रियबुद्धिसुखदुःखानामुच्छेदादात्मसंस्थानं मुकिरिति ॥ न्यायमारे पुनरेवं नित्यसंवेद्यमानेन Page #98 -------------------------------------------------------------------------- ________________ घड्दशनसमुच्चयः सटीका सुखेन विशिष्टात्यन्तिको दुःखनिवृत्तिः पुरुषस्य मोक्ष इति ॥ एषां तर्कग्रन्था न्यायसूत्र-भाष्यन्यायवार्तिक-तात्पर्यटौकातात्पर्यपरिशुद्धि-न्यायालंकारवृत्तयः । क्रमेणाक्षपादवास्ययनो5 द्योतकरवाचस्पतिश्रीउदयनश्रीकण्ठाभयतिलकोपाध्यायविरचि.. ताः ५४ ० ० ० । भासर्वज्ञप्रणोते न्यायसारे ऽष्टादश टौकाः ।। तासु मुख्या टौका न्यायभूषणाख्या न्यायकलिका जयन्तरचिता न्यायकुसुमाञ्जलितर्कश्च ॥ . अथ तन्मतमुपसंहरवुत्तरं च मतमुपक्षिपनाह 10 नैयायिकमतस्यैष समासः कथितो जसा। सांख्याभिमतभावानामिदानीमयमुच्यते ॥३३॥ ___ एषो ऽनन्तरोदितो नैयायिकमतस्य समासः संक्षेपः कथित उक्नो ऽञ्जमा प्राग् सांख्याभिमतभावानां सांख्याः कापिलास्तेषामभिमता अभिष्टा भावा ये पञ्चविंशतितत्त्वादयः पदार्था15 स्तेषामयं समास इदानीमुच्यते ॥ इतिश्रीतपागणनभोगणदिनमणिश्रीदेवसुन्दरसूरिपदपद्मोपजीवीगुणरत्नसूरिविरचितायां तर्करहस्यदीपिकाभिधानायां षड्दर्शनसमुच्चयवृत्तौ नैयायिकमतस्वरूपप्रकटनो नाम द्वितीयो ऽधिकारः ॥ Page #99 -------------------------------------------------------------------------- ________________ सांख्यमतम्। ततौयो ऽधिकारः। • प्रथादौ सांख्यमतप्रपनानां परिज्ञानाय लिङ्गादिकं निगद्यते। त्रिदण्डा एकदण्डा वा कौपीनवसना धातुरकाम्बराः शिखावन्तो जटिनः खुरमुण्डा मृगचर्मासना द्विजग्टहाशनाः पञ्चग्रासौपरा वा द्वादशाक्षरजापिनः परिव्राजकादयः । तद्भका वन्दमाना त्रों नमो नारायणायेति वदन्ति, ते तु नारायणाय । नम इति प्राहुः । तेषां च महाभारते बौटेति ख्याता दारवौ . मुखवस्त्रिका मुखनिःश्वासनिरोधिका भूतानां दयानिमित्तं भवति । यदाहुस्ते। घ्राणदितो ऽनुयातेन श्वासेनैकेन जन्तवः । हन्यन्ते शतशो ब्रह्मवणुमात्राक्षरवादिनाम् ॥ १॥ 10 ते च जलजीवदयार्थ स्वयं गलनकं धारयन्ति, भक्तानां चोपदिशन्ति । षट्त्रिंशदगुलायामां विंशत्यङ्गुलविस्तृतम् । दृढं गलनकं कुर्याद्भूयो जौवाग्विशोधयेत् ॥ १ ॥ नियन्ते मिष्टतोयेन पूतराः क्षारसंभवाः । क्षारतोयेन तु परे न कुर्यात्मकरं ततः ॥ २ ॥ लूतास्यतन्तुगलिते ये बिन्दौ मन्ति जन्तवः । सूक्ष्मा भ्रमरमानास्ते नैव मान्ति त्रिविष्टपे ॥ ३ ॥ 15 Page #100 -------------------------------------------------------------------------- ________________ घडदर्शनसमुच्चयः सटीका ___ इति गलनकविचारो मौमांसायाम्। सांख्याः केचिदौश्वरदेवाः, अपरे च निरीश्वराः । ये च निरौश्वरास्तेषां नारायणो देवः। तेषामाचार्या विष्णुप्रतिष्ठाकारकाचैतन्यप्रभृतिशब्दरभिधीयन्ते । तेषां मतवकारः कपिलासुरिपञ्चशिखभार्ग5 वोखूकादयः । ततः मांख्याः कापिला इत्यादिनामभिरभिधौयन्ते। तथा कपिलस्य परमर्षिरिति द्वितीयं नाम, तेन तेषां पारमर्षा इत्यपि नाम ज्ञातव्यम् । वाराणस्यां तेषां प्राचुर्यम् । बहवो मासोपवासिका ब्राह्मणा अर्चिर्माविरुद्ध धूममार्गानुगामिनः। सांख्यास्वर्चिार्गानुगाः। तत एव 10 ब्राह्मणा देवप्रिया यज्ञमार्गानुगाः। सांख्यास्तु हिंसाक्ष्यवेदविरता अध्यात्मवादिनः । ते च खमतस्य महिमानमेवमामनन्ति। तदुकं माठरप्रान्ते ।। हस पिब लल खाद मोद नित्यं भुंच च भोगान् यथाभिकामम् । यदि विदितं ते कपिलमतं तत्प्रास्यसि मोक्षसौख्यमचिरेण ॥ १ ॥ शास्त्रान्तरे ऽयुक्त पञ्चविंशतितत्त्वज्ञो यत्र तत्राश्रमे रतः । शिखौ मुण्डौ जटौ वापि मुच्यते नात्र संशयः ॥ २ ॥ 20 अथ शास्त्रकारः सांख्यमतमुपदर्शयति। सांख्या निरीश्वराः केचित्कचिदौश्वरदेवताः। सर्वेषामपि तेषां स्यात्तत्त्वानां पञ्चविंशतिः ॥३४॥ 15 Page #101 -------------------------------------------------------------------------- ________________ सांख्यमतम् । केचित्मांख्या निर्गत ईश्वरो येभ्यस्ते निरीश्वराः, केवलाध्यामैकमानिनः । केचिदीश्वरदेवताः, ईश्वरो देवता येषां ते तथा । तेषां सर्वेषामपि निरौश्वराणां मेश्वराणां चोभयेषामपि तत्त्वानां पञ्चविंशतिः स्यात् । सांख्यमते किल दुःखत्रयाभिहतस्य पुरुषस्य तदुपघातहेतुस्तत्त्वजिज्ञासोत्पद्यते । प्राध्यात्मि- 3 कमाधिदैविकमाधिभौतिकं चेति दुःखत्रयम् । अत्राध्यात्मिक विविधं, शारीरं मानसं च । तत्र वातपित्तश्लेष्मणां वैषम्यनिमित्तं यदुःखमात्मानं देहमधिष्त्य ज्वरातीमारादि समुत्पद्यते, तच्छारौरम् । मानमं च कामक्रोधस्लोभमोरा विषयादर्शननिबन्धनम् । सर्व चैतदान्तरोपायमाध्यत्वादाध्यात्मिकं दुःखम् । 10 बाझोपायसाध्यं दुःखं वेधा, प्राधिभौतिकमाधिदैविकं चेति । ताधिभौतिकं मानुषपशुपचिम्मम्मरीसृपस्थावरनिमित्तं, श्राधिदैविकं यक्षराक्षसग्रहाद्यावेशतकम् । अनेन दुःखत्रयेण रजःपरिणमभेदेन बुद्धिवर्तिनाभिहतस्य प्राणिनस्तत्त्वानां जिज्ञासा भवति दुःखविघाताय । तत्त्वानि च पञ्चविंशति- 15 र्भवन्ति ॥ अथ तत्त्वपञ्चविंशतिमेव विवक्षुरादौ सत्त्वादिगुणस्वरूप माह । सत्त्वं रजस्तमश्चेति ज्ञेयं तावगुणत्रयम् । प्रसादतापदैन्यादिकार्यलिङ्गं क्रमेण तत् ॥ ३५ ॥ 20 ........13...------ - $addarsana--Samuccaya, Fasc. II. N. 8. No. 1151. Page #102 -------------------------------------------------------------------------- ________________ षड्दर्शनसमुच्चयः सटोकः 1 तावच्छन्दः प्रक्रमे । तेषु पञ्चविंशतौ तत्त्वेषु सत्त्वं सुखलक्षणं, रजो दुःखलक्षणं, तमश्च मोहलचणमित्येवं प्रथमं तावगुणचयं ज्ञेयम् । तस्य गुणत्रयस्य कानि लिङ्गानीत्याह । “प्रसाद” इत्यादि । तत्सत्त्वादिगुणचयं क्रमेण प्रसादतापदेन्यादि5 कार्यलिङ्गम् । प्रसादः प्रसन्नता, तापः संतापः, दैन्यं दौनवचनादिहेतुर्विषणता । इन्हें प्रसादतापदैन्यानि तानि श्रादिः प्रकारो येषां कार्याणां तानि प्रसादतापदेन्यादीनि कार्याणि, लिङ्गं गमकं चिह्नं यस्य तत्प्रसादतापदेन्यादिकार्यलिङ्गम् । अयं भावः । प्रसादबुद्धिपाटवा लाघवप्रसवानभिष्वङ्गादेषप्रीत्या10 दयः कार्यं मत्वस्य लिङ्गम् । तापशोषभेदचलचित्ततास्तम्भोद्वेगाः कार्यं रजसो लिङ्गम् । दैन्यमोह मरणासादनवभिकाज्ञानागौरवादीनि कार्यं तमसो लिङ्गम् । एभिः कार्यः सत्त्वादीनि ज्ञायन्ते । तथाहि । लोके यः कश्चित्सुखमुपलभते स श्रार्जवमार्दव सत्यशौचौबुद्धिचमानुकम्पाप्रसादादिस्थानं भवति । तस 15 त्वम् । यः कश्चिद्दुःखमुपलभते स तदा द्वेषद्रोहमत्सरनिन्दावञ्चनबन्धजतापादिस्थानं भवति । तद्रजः । यः कश्चित्कदापि मोहं लभते, मो ऽज्ञानमदालस्यभयदे न्याकर्मण्यतानास्तिकताविषादोन्मादस्वप्नादिस्थानं भवति । तत्तम इति । सत्त्वादिभिश्च परस्परोपकारिभिस्त्रिभिरपि गुणैः सर्वं जगद्व्याप्तं विद्यते ; 20 परमूर्ध्वलोके प्रायो देवेषु मत्स्य बहुलता, अधोलोके तिर्यचु नारकेषु च तमोबडलता; नरेषु रजोबहुलता, यद्दुःखप्राया मानुष्या भवन्ति । यदुक्तम् [ सांख्यकारिका ५४ ] । ह Page #103 -------------------------------------------------------------------------- ________________ सांख्यमतम् । ऊर्ध्वं सत्त्वविशालस्तमोविशालश्च मूलतः सर्गः । मध्ये रजोविशालो ब्रह्मादिस्तम्बपर्यन्तः ॥ १ ॥ अत्र ब्रह्मादिस्तम्बपर्यन्त इति ब्रह्मादिपिशाचान्तो ऽष्टविधः सर्ग इति ॥ ६६ एतेषां या समावस्था सा प्रकृतिः किलोच्यते । प्रधानाव्यक्तशब्दाभ्यां वाच्या नित्यस्वरूपिका ॥ ३६ ॥ 5 एतेषां सत्त्वादिगुणानां या समा तुल्यप्रमाणा अवस्था श्रवस्थानं, सा सत्त्वादीनां समावस्यैव प्रकृतिरुच्यते । किलेति पूर्ववार्तायाम् । सत्त्वरजस्तमसां गणानां क्वचिद्देवादौ कस्यचि - दाधिक्ये ऽपि मिथः प्रमाणापेचया चयाणामपि समानावस्था 10 प्रकृतिः कीर्त्यत इत्यर्थः । प्रधानाव्यक्तशब्दाभ्यां वाच्या, सा च प्रकृतिः प्रधानमव्यक्तं चोच्यते नामान्तराभ्याम् । नित्यमप्रच्युतानुत्पन्नस्थिरैकस्वभावं कूटस्थं स्वरूपं यस्याः सा नित्यस्वरूपिका, श्रविचलितस्वरूपेत्यर्थः । अत एव मानवयवासाधारण्य शब्दास्पर्शरसारूपागन्धाव्यया चोच्यते । मौलिक्यसांख्या ह्यात्मान- 15 मात्मानं प्रति पृथक् प्रधानं वदन्ति, उत्तरे तु सांख्याः सर्वात्मप्येकं नित्यं प्रधानमिति प्रपन्नाः ॥ प्रकृत्यात्मसंयोगात्सृष्टिर्जायते । श्रतः सृष्टिक्रममेवाह । ततः संजायते बुद्धिर्महानिति यकोच्यते । हंकारस्ततोऽपि स्यात्तस्मात्षोडशको गणः ॥३१॥ 20 Page #104 -------------------------------------------------------------------------- ________________ घड्दर्शनसमुच्चयः सटीकः। ततः प्रकृतेर्बुद्धिः संजायत उत्पद्यते, मा च गवादौ पुरो दृश्यमाने गौरेवायं नाश्वः, स्थाणुरेवायं न पुरुष इति विषयनिश्चयाध्यवसायरूपा । महानिति यका प्रोच्यते महदाख्यया याभिधीयते । बुद्धेश्य तस्या अष्टौ रूपाणि । धर्मज्ञानवैराग्यै5 ऋर्यरूपाणि चत्वारि मात्त्विकानि, अधर्मादौनि तु तत्प्रतिपक्षभूतानि चत्वारि तामसानौति । ततो ऽपि बुद्धेरण्यहंकारः स्थावुत्पद्यते । स चाहं सुभगः, अहं दर्शनीय इत्याद्यभिमानरूपः । तस्मादहङ्कारात्षोशडको गण उत्पद्यते । षोडशसंख्या मानमस्य षोडशको गण: समुदायः ॥ 10 अथ षोडशसंख्यं गणं शोकदयेनाह । स्पर्शनं रसनं घ्राणं चक्षुः श्रोत्रं च पञ्चमम् । पञ्च बुद्धौन्द्रियाण्यत्र तथा कर्मेन्द्रियाणि च ॥१८॥ पायूपस्थवच पाणिपादाख्यानि मनस्तथा । अन्यानि पञ्च रूपादितन्माचाणोति षोडश ॥ ३६॥ 15 युग्मम् ॥ स्पर्शनं त्वक्, रसनं जिका, घ्राणं नामिका, चक्षुर्लोचनं, श्रोचं च श्रवणं पञ्चमम् । एतानि पञ्च बुद्धौन्द्रियाण्यत्र षोडशके गणे भवन्ति । खं खं विषयं बुध्यन्त इति कृत्वेन्द्रियाण्येव बुद्धौन्द्रियाणि प्रोयन्ते । तथाहि। स्पर्शनं स्पर्शविषयं बुध्यते, एवं रसनं रस, घ्राणं गन्ध, चचू रूपं, श्रीचं च 20 शब्दमिति। तथाशब्दः पञ्चेतिपदस्थानुकर्षणर्थः । पञ्चसंख्यानि Page #105 -------------------------------------------------------------------------- ________________ सांख्यमतम् । 5 कर्मकारणत्वात्कर्मेन्द्रियाणि च कानि तानीत्याह । “ पाचूपस्थवच:पाणिपादाख्यानि” । तत्र पायुर्गुदं उपस्थः स्त्रीपुंखिहद्वयं वचश्चेहोच्यतेऽनेनेति वचः, उरः कष्ठादिस्थानाष्टतया वचनमुच्चारयति । पाणौ पादौ च प्रसिद्धौ । एतैर्मलोत्सर्गसंभोगवचनादानचलनादौनि कर्माणि सिध्यन्तौति कर्मेन्द्रियाण्यच्यन्ते । तथाशब्दः समुच्चये । एकादशं मनश्च मनो हि बुद्धीन्द्रियमध्ये बुद्धीन्द्रियं भवति, कर्मेन्द्रियमध्ये कर्मेन्द्रियम् । तच्च तत्त्वार्थमन्तरेणापि संकल्पवृत्ति । तद्यथा । कविटुः शृणोति “ग्रामान्तरे भोजनमस्ति” इति, तत्र तस्य संकल्पः स्यात् “तत्र थास्यामि तत्र चाहं किं गुडदधिरूपं भोजनं लस्य उतस्विद्दधि 10 किं वा किमपि न" इत्येवंरूपं मन इति । तथाहंकारादन्यान्यपराणि रूपाणि तन्मात्राणि सूक्ष्मसंज्ञानि पञ्चोत्पद्यन्ते । तच रूपतन्माचं शुक्लकृष्णादिरूपविशेषः, रसतन्माचं तिक्क्रादिरसविशेषः, गन्धतन्मात्रं सुरभ्यादिगन्धविशेषः, शब्दतन्माच मधुरादिशब्दविशेषः, स्पर्शतन्माचं मृदुकठिनादिस्पर्शविशेषः । 15 इति षोडश । श्रयं षोडशको गण इत्यर्थः ॥ 1 ॐ श्रथ तन्मात्रेभ्यः पञ्चभूतान्युत्पद्यन्त इत्याइ । रूपात्तेजो रसादापो गन्धाद्भूमिः स्वरान्नभः । स्पर्शाद्वायुस्तथैवं च पञ्चभ्यो भूतपञ्चकम् ॥ ४० ॥ १०१ रूपतन्मात्रात्सूक्ष्मसंज्ञात्तेजोऽग्निरुत्पद्यते, रचतन्मात्रादापो 20 जलानि जायन्ते, गन्धतन्मात्रात्पृथिवी समुत्पद्यते, स्वराच्छब्द Page #106 -------------------------------------------------------------------------- ________________ १०२ घड्दर्शनसमुच्चयः सटोका। तन्माचादाकाशमुद्भवति, तथा स्पर्शतन्मात्रादायुः प्रादुर्भवति । एवं च पञ्चभ्यस्तन्मात्रेभ्यो भूतपञ्चकं भवतीति ॥ एवं चतुर्विशतितत्त्वरूपं निवेदितं सांख्यमते प्रधानम् । अन्यस्त्वकर्ता विगुणश्च भोक्ता तत्त्वं पुमान्नित्यचिदभ्युपेतः॥ ४१॥ 5 एवममुनोकप्रकारेण सांख्यमते चतुर्विशतितत्त्वरूपं प्रधा मम् । प्रकृतिमहानहकारश्चेति त्रयं, पञ्च बुद्धौन्द्रियाणि, पञ्च कर्मेन्द्रियाणि, मनकं, पञ्च तन्मात्राणि, पञ्च भूतानि चेति चतुर्विंशतितत्त्वानि रूपं स्वरूपं यस्य, तच्चतुर्विंशतितत्त्वरूपं प्रधानं प्रकृतिनिवेदितम्। तथा चोकम् [ मांख्यकारिका ३३ ] । 10 - - प्रकृतेमहांस्ततो ऽहंकारस्तस्माइणश्च षोडशकः । तस्मादपि षोडशकात्पञ्चभ्यः पञ्च भूतानि ॥ इति ॥ . . अत्र प्रकृतिर्न विकारः, अनुत्पनत्वात् । बुह्यादयश्च सप्त परेषां कारणतया प्रकृतयः, कार्यतया च विकृतय उच्यन्ते । षोडशकश्च गणो विकृतिरेव कार्यत्वात्। पुरुषस्तु न प्रकृतिर्न 15 विकृतिः, अनुत्पादकत्वादनुत्पन्नत्वाच्च । तथा चेश्वरकृष्णः सांख्य सप्ततौ[३] । मूलप्रकृतिरविकृतिर्महदाद्याः प्रकृतिविश्वतयः सप्त । षोडशकस्तु विकारो न प्रकृतिर्न विकृतिः पुरुषः ॥ १ ॥ इति ॥ - तथा महदादयः प्रकृतेर्विकारास्ते च व्यकाः सन्तः 20 पुनरव्यता अपि भवन्तौति स्वरूपाचश्यन्त्यनित्यत्वात् । प्रति Page #107 -------------------------------------------------------------------------- ________________ सांख्यमतम् । १०३ स्वविकृता नित्याभ्युपगम्यते । ततो न कदाचिदपि मा स्वखरूपाड्डयति । तथा च महदादिकस्य प्रकृतेश्च खरूपं मांख्यैरित्यमचे [ सांख्यकारिका २० ]। . हेतुमदनित्यमव्यापि सक्रियमनेकमाश्रितं लिङ्गम् । . मावयवं परतन्त्रं व्यक्तं, विपरौतमव्यनम् ॥ २ ॥ इति ॥ 5 तत्र हेतुमत्कारणवन्महदादिकं, अनित्यमित्युत्पत्तिधर्मकबाडुयादेः, श्रव्यापीति प्रतिनियतं न सर्वगं, मक्रियमिति मह क्रियाभिरध्यवसायादिभिर्वर्तत इति सक्रिय, मव्यापारं संचरणक्रियावदिति यावत्, अनेकमिति चयोविंशतिभेदात्मकं, प्राश्रितमित्यात्मोपकारकत्वेन प्रधानमवलम्ब्य स्थितं, 10 लिङ्गमिति यद्यस्मादुत्पन्नं तत्तस्मिन्नेव लयं चयं गच्छतौति लिङ्गम् । तत्र भूतानि तन्माचेषु लोयन्ते, तन्मात्राणेन्द्रियाणि मनचाहंकारे, म च बुद्धौ, मा चाव्यने, तच्चानुत्पाद्यत्वान्न क्वचित्प्रलीयते । भावयवमिति शब्दस्पर्शरूपरसगन्धात्मकरवयवैर्युक्रत्वात्, परतन्त्रमिति कारणायत्तत्वादित्येवंरूपं 15 व्यक्तं महदादिकम् । अव्यक्तं तु प्रकृत्याख्यम् । एतद्विपरौतमिति । तत्र विपरीतता सुयोज्यैव । नवरं प्रधानं दिवि भुव्यन्तरिक्षे च सर्वत्र व्यापितया वर्तत इति व्यापित्वं तस्य, तथाव्यतस्य व्यापकत्वेन संचरणरूपायाः क्रियाया अभावानिक्रियत्वं च द्रष्टव्यमिति दिभात्रमिदं दर्शितम्। विशेषव्याख्यानं 20 तु सांख्यसप्तत्यादेस्तच्छास्त्रादवसेयमिति ॥ अथ पञ्चविंशतितमं पुरुषतत्त्वमाह “अन्यस्त्वकर्ता” इत्यादि। प्रकृतेश्चतुर्विंशतितत्त्व Page #108 -------------------------------------------------------------------------- ________________ १०. षड्दर्शनसमुच्चयः सटोका रूपाया अन्यस्तु पृथग्भूतः, पुनरकर्ता विगुणो भोका नित्याचदन्धुपेतच पुमान्पुरुषस्तत्त्वम् । तत्रात्मा विषयसुखादिकं तत्कारणं पुण्यादिकर्म च न करोतीत्यकर्ता, आत्मनस्तुणमात्रकुनौकरणे ऽप्यसमर्थत्वात् । कौँ तु प्रकृतिरेव, तस्याः प्रवृ5 तिखभावत्वात् । तथा विगुणः सत्त्वादिगुणरहितः, मत्त्वादीनां प्रकृतिधर्मवादात्मनश्च तदभावात् । तथा भोका अनुभविता। भोकापि साक्षात्र भोक्ता, किं तु प्रकृतिविकारभूतायां छुभयमुखदर्पणाकारायां बुद्धौ संक्रान्तानां सुख दुःखादौनां पुरुषः स्वात्मनि निर्मले प्रतिबिम्बोदयमात्रेण 10 भोका व्यपदिश्यते, बुयध्यवमितमर्थं पुरुषश्चेतयत इति वचनात् । यथा जपाकुसुमादिसन्निधानवशात्स्फटिके रकनादि व्यपदिश्यते, तथा प्रकृत्युपधानवत्त्वात्मुखदुःखाद्यात्मकानामर्थानां पुरुषस्य भोजकत्वं युक्रमेव व्यपदिश्यते । वादमहार्णवो ऽयाह । बुद्धिदर्पणसंक्रान्तमर्थप्रतिबिम्बकं 15 द्वितीयदर्पणकल्पे पुंस्यध्यारोहति; तदेव भोक्तत्वमस्य, न खात्मनो विकारापत्तिरिति ॥ | तथा चासुरिः । विविक्रदृक्परिणतौ बुद्धौ भोगोऽस्य कथ्यते । प्रतिबिम्बोदयः स्वच्छे यथा चन्द्रमसो ऽम्भसि ॥ १ ॥ 20 वन्ध्यवासौ वेवं भोगमाचष्टे । पुरुषो ऽविकृतात्मैव खनि समचेतनम् । ' मनः करोति मानिध्यादुपाधिः स्फटिकं यथा ॥२॥ इति ॥ Page #109 -------------------------------------------------------------------------- ________________ सांख्यमतम् । तथा नित्या या चिचेतना तयाभ्युपेतः । एतेन पुरुषस्य चैतन्यमेव स्वरूपं, न तु ज्ञानं, ज्ञानस्य बुद्धिधर्मत्वादित्यावेदि - तं द्रष्टव्यम् । केवलमात्मा स्वं बुद्धेरव्यतिरिक्तमभिमन्यते । सुखदुःखादयश्च विषया इन्द्रियद्वारेण बुद्धौ संक्रामन्ति, बुद्धिचोभयमुखदर्पणाकारा, ततस्तस्यां चैतन्यशक्तिः प्रतिबिम्बते, 5 ततः सुख्यहं दुःख्यहं ज्ञाताहमित्युपचर्यते । श्राह च पतञ्जलिः । “शुद्धो ऽपि पुरुषः प्रत्ययं बौद्धमनुपश्यति, तमनुपश्यन्नतदात्मापि तदात्मक दूव प्रतिभासते" इति । बुद्धिस्याचेतनापि चिच्छक्रिसन्निधामाञ्श्चेतनावतीवावभासते” इति । पुमानित्यत्र जात्यपेचयैकवचनम् । तेनात्मानेकोऽभ्युपगन्तव्यः, जन्ममरण - 10 करणानां निथमदर्शनाद्धर्मादिप्रवृत्तिनानात्वाच्च । सर्वेऽप्यात्मानः सर्वगता नित्याश्चावसेयाः । उक्तं च । अमूर्तवेतनो भोगी नित्यः सर्वगतोऽक्रियः । 1 अकर्ता निर्गुण: सूक्ष्म श्रात्मा कापिलदर्शने ॥ इति ॥ ॥ तत्त्वान्युपसंहरन्नाह । पञ्चविंशतितत्त्वानि संख्ययैवं भवन्ति च । प्रधाननरयोश्चाच वृत्तिः पंग्बन्धयेोरिव ॥ ४२ ॥ १०५ 14 15 चकारी भिन्नक्रमः, एवं च संख्यया पञ्चविंशतितत्त्वानि भवन्ति । ननु प्रकृतिपुरुषावुभावपि सर्वगतौ मिथःसंयुक्तौ कथं वर्तते इत्याशंक्याह । प्रधानेत्यादि । प्रधानपुरुषयोश्चाच विश्वे 20 पंम्वन्धयोरिव वृत्तिर्वर्तनम् । यथा कश्चिदन्धः सार्थेन समं Page #110 -------------------------------------------------------------------------- ________________ १.६ षडदर्शनसमुच्चयः सटीकः। पाटलिपुत्रनगरं प्रस्थितः, स-मार्थश्चौरैरभिहतः। अयस्तचैव रहित इतश्चेतश्च धावन् वनान्तरस्थेन पङ्गुना दृष्टोऽभिहितच “भो भो अन्ध मा भेषोः, अहं पङ्गुर्गमनादिक्रियाविकलत्वे नाक्रियश्चक्षुर्ध्या सर्व पश्यनस्मि, त्वं तु गमनादिक्रियावान 5 पश्यमि"। अन्धेनोचे । “रुचिरमिदम् । अहं भवन्तं स्कन्धे करिष्यामि । एवमावयोर्वर्तनमस्तु” इति । ततोऽन्धेन पॉईष्टत्वगुणेन खं स्कन्धमधिरोपितो नगरं प्राप्य नाटकादिकं पश्यन् गौतादिकं चेन्द्रियविषयमन्यमप्युपलभमानो यथा मोदते, तथा पङ्गुकल्पः शुद्धचैतन्यस्वरूपः पुरुषोऽप्यन्धकल्पां जडां प्रकृति 10 मक्रियामाश्रितो बुद्दयध्यवमितं शब्दादिकं खात्मनि प्रति विम्बितं चेतयमानों मोदते, मोदमानश्च प्रकृतिं सुखस्वभावां मोहामन्यमानः संसारमधिवमति । तर्हि तस्य कथं मुक्तिः स्यादित्याह। प्रकृतिवियोगो मोक्षः पुरुषस्य बतैतदन्तरज्ञानात् । 15 मानचितयं चाच प्रत्यक्षं लैङ्गिकं शाब्दम् ॥ ४३ ॥ बतेति पृच्छकानामामन्त्रणे । एतयोः प्रकृतिपुरुषयोर्यदतरं विवेकस्तस्य ज्ञानात्पुरुषस्य यः प्रश्तेवियोगो भवति, स मोक्षः । तथाहि। . शुद्धचैतन्यरूपोऽयं पुरुषः परमार्थतः। 20 प्रकृत्यन्तरमज्ञात्वा मोहात्संसारमाश्रितः ॥ १ ॥ . ततः प्रकृतेः सुखदुःखमोहखभावाया यावन विवेकेन यहां, Page #111 -------------------------------------------------------------------------- ________________ सांख्यमतम् । १०७ तावत्र मोक्षः, प्रकृतेर्विवेकदर्शने तु प्रवृत्तेरुपरताय प्रकृतौ पुरुषस्य स्वरूपेणावस्थानं मोच इति । मोचश्च बन्धविच्छेदाद्भवति । बन्धश्च प्राकृतिकवैकारिकदाक्षिणभेदात्रिविधः । तथाहि । प्रकृतावात्मज्ञानाद्ये प्रकृतिमुपासते, तेषां प्राकृतिको बन्धः । ये विकारानेव भूतेन्द्रिया हंकारबुद्धीः पुरुषबुद्ध्योपासतें, तेषां 5 वैकारिकः । दृष्टापूर्ते दाचिणः । पुरुषतत्त्वानभिज्ञो होष्टापूर्तकारी कामोपहतमना बध्यत इति । इष्टापूर्त मन्यमाना वरिष्ठं नान्यच्छ्रेयो येऽभिनन्दन्ति मूढाः । नाकस्य पृष्ठे ते सुकृतेन भूत्वा इमं लोकं हीनतरं वा विशन्ति ॥ इति ॥ बन्धाच्च प्रेत्यसंसरणरूपः संसारः प्रवर्तते । सांख्यमते च पुरुषस्य प्रकृतिविकृत्यनात्मकस्य न बन्धमोच संसाराः, किं तु प्रकृतेरेव । तथा च कापिलाः । तस्मान्न बध्यते नैव मुच्यते नापि संसरति कश्चित् । संसरति बध्यते मुच्यते च नानाश्रया प्रकृतिः ॥ इति । नवरममी बन्धमोचसंसाराः पुरुष उपचर्यते । यथा जयपराजयौ भृत्यगतावपि स्वामिन्युपचर्यते तत्फलस्य को भलाभादेः स्वामिनि संबन्धात्, तथा भोगापवर्गयोः प्रकृतिगतयो - रपि विवेकाग्रहात्पुरुषे संबन्ध इति ॥ अथ प्रमाणस्य सामान्यलचणमुच्यते । अर्थोपलब्धिहेतुः प्रमाणमिति ॥ श्रथोत्तरार्धे मानत्रितयं च प्रमाणत्रितयं च, 10 15 20 Page #112 -------------------------------------------------------------------------- ________________ घड्दर्शनसमुच्चयः सटीकः । अत्र सांख्यमते। किं तदित्याह । प्रत्यक्षं प्रतीतं, लिङ्गमनमानं, भाब्दं चागमः । चकारोऽत्रापि संबन्धनौयः । तत्र प्रत्यक्षलक्षणमाख्यायते। श्रोत्रादिवृत्तिरविकल्पिका प्रत्यचमिति । श्रोत्रं त्वक् चक्षुषो जिका नासिका चेति पञ्चमी । इति । 5 श्रोत्रादौनौन्द्रियाणि, तेषां वृत्तिर्वर्तनं परिणम इति यावत्, इन्द्रियाण्येव विषयाकारपरिणतानि प्रत्यक्षमिति हि तेषां मिद्धान्तः। अविकल्पिका नामजात्यादिकल्पनारहिता शाक्यमताध्यक्षवड्याख्येयेति । ईश्वरकृष्णस्तु “प्रतिनियताध्यवसायः श्रोत्रादिसमुत्थोऽध्यक्षम्" इति प्राह ॥ अनुमानस्य विदं लक 10 एम् । पूर्ववच्छेषवत्मामान्यतोदृष्टं चेति त्रिविधमनुमानमिति । तत्र नद्युबतिदर्शनादुपरिदृष्टो देव इत्यनुमीयते यत्तत्पूर्ववत् । तथा समुद्रोदकबिन्दुप्राशनाच्छेषं जखं चारमनुमानेन ज्ञायते । तथा स्थाल्यां सिक्थैकचन्पनाच्छेषमन्नं पक्कमपक्कं वा ज्ञायते तत्शेषवत् । यत्मामान्यतोदृष्टं तलिङ्गलिङ्गिपूर्वकम् । यथा 15 त्रिदण्डदर्शनादृष्टोऽपि लिङ्गो परिवाजकोऽस्तौत्यवगम्यते । इति त्रिविधम् । अथवा तलिङ्गलिङ्गिपूर्वकमित्येवानुमानलक्षणं सांख्यैः समाख्यायते ॥ शाब्दं वाप्तश्रुतिवचनम् । प्राप्ता रागद्देषादिरहिता ब्रह्ममनत्कुमारादयः । श्रुतिर्वदः । तेषां वचनं शाब्दम् ॥ अत्रानुक्रमपि किंचिदुच्यते । चिच्छक्तिर्विषयपरिच्छेदशून्या 20 नार्थं जानाति। बुद्धिश्च जडा न चेतयते । संविधानात्तयो रन्ययाप्रतिभासनम् । प्रात्यात्मसंयोगात्सृष्टिरुपजायते । प्रकृतिविकारस्वरूपं कर्म। तथा चैगुष्यरूपं सामान्यम् । प्रमाण Page #113 -------------------------------------------------------------------------- ________________ सांख्यमतम् । १०६ विषयस्तात्त्विक इति । अत्र चयो गुणाः सत्त्वरजस्तमांसि । ततः खार्थ योऽनन्तादेरिति एयः, यथा यो लोकास्त्रैलोक्यं षड्गुणाः पाङ्गण्यम् । ततस्वैगुणं रूपं खभावो यस्य सामान्यस्य, तत् चैगुण्यरूपमिति । प्रमाणस्य च फलमित्थम् । पूर्व पूर्व प्रमाणमुत्तरं तु फलमिति ॥ तथा कारणे कार्य मदेवोत्पद्यते । ऽसदकरण दिभ्यो हेतुभ्यः । तदुक्क्रम् (मांख्यकारिका )। असदकरणादुपादानग्रहणात्सर्वसंभवाभावात् । .. शकस्य शक्यकरणकारणभावाच्च सत्कार्यम् ॥ इति । अत्र सर्वसंभवाभावादिति । यद्यसत्कार्य स्यात्तदा सर्व सर्वत्र भवेत् । ततश्च तणादिभ्योऽपि सुवर्णादीनि भवेयुः। न च 10 भवन्ति । तस्मात्कारणे कार्य मदेव । तथा द्रव्याण्येव केवलानि मन्ति, न पुनरुत्पत्तिविपत्तिधर्माणः पर्यायाः केऽपि, विर्भावतिरोभावमात्रत्वात्तेषामिति ॥ मांख्यानां तर्कग्रन्थाः षष्टितन्त्रोद्धाररूपं, माठरभाव्यं, सांख्यसप्ततिनामकं, तत्त्वकौमुदी गौडपादं, पात्रेयतन्वं चेत्यादयः ॥ 15 मांख्यमतमुपसंजिहीर्षश्रुत्तरत्र जैनमतमभिधित्मन्बाह एवं सांख्यमतस्यापि समासो गदितोऽधुना। जैनदर्शनसंक्षेपः कथ्यते सुविचारवान् ॥ ४४ ॥ एवमुक्तविधिना मांख्यमतस्यापि न केवलं बौद्धनैयाधिकयोरित्यपिशव्दार्थः। समासः संक्षेपोऽधना गदितः । जैन- 20 दर्शनसंक्षेपः कथ्यते । कथंभूतः। सुविचारवान्। सुष्टु सर्व Page #114 -------------------------------------------------------------------------- ________________ घड्दर्शनसमुच्चयः सटीकः। प्रमाणेरबाधितस्वरूपत्वेन शोभना विचाराः सुविचाराने विद्यन्ने यस्य स सुविचारवान्, न पुनरविचारितरमणीयविचारकानिति। अनेनापरदर्शनान्यविचारितरमणीयानीत्यावेदितं मनाव्यम् । यदुकं परैरेव । 5. पुराणं मानवो धर्मः मानो वेदश्चिकित्सितम् । प्राज्ञामिद्धानि चत्वारि न हन्तव्यानि हेतुभिः ॥१॥ परैर्हि दोषसंभावनयैव स्वमतविचारण नाट्रियते । यत अस्ति वाव्यता काचित्तेनेदं न विचार्यते। 10 निर्दोषं काञ्चनं चेत्स्यात्परौक्षाया बिभेति किम् ॥९॥ इतिः। . अत एव जैना जिनमतस्य निर्दूषणतया परीक्षातो निर्भीका एवनुपदिशन्ति । सर्वथा खदर्शनपक्षपातं परित्यज्य माध्यस्थ्येनैव युक्तिशतैः सर्वदर्शनानि पुनः पुनर्विचारणैयानि, तेषु च यदेव दर्शनं युक्तियुक्तयाक्भासते यत्र च पूर्वापरविरोधगन्धोऽपि 15 नेच्यते, नदेव विशारदरादरणीयं नापरमिति। तथा चोकम् । पक्षपातो न मे वौरे न देषः कपिलादिषु । • युक्तिमवचनं यस्य तस्य कार्यः परिग्रहः ॥१॥ इति श्रीतपागणनभोंगणदिनमणिश्रीदेवसुन्दरसूरिक्रमकमलोपजीविश्रीगुणरत्नसूरिविरचितायां तर्करहस्यदौपिकायां षड्दर्शनसमुच्चयवृत्तौ सांख्यमतरहस्यप्रकाशनो नाम बतौयः प्रकाशः ॥ Page #115 -------------------------------------------------------------------------- ________________ - जैनमतम्। १११ चतुर्थो अधिकारः। -00-000 अथादौ जैनमते लिङ्गवेषाचारादि प्रोच्यते । जेना द्विविधाः श्वेताम्बरा दिगम्बराच । तत्र श्वेनाम्बराणां रजोहरणमुखवस्त्रिकालोचादिर्लिङ्ग, चोलपट्टकल्पादिको वेषः। पञ्च समितयस्तिसश्च गुप्तयस्तेषामाचारः । र्याभाषेषणादाननिक्षेपोमर्मसंशिकः । पञ्चाङः समिती स्तिस्रो गुप्तौस्त्रियोगनिग्रहात् ॥१॥ इति वचनात् । अहिंसामत्यास्तेयब्रह्माकिंचन्यवान् क्रोधादिविजयी दालेन्द्रियो निर्यन्यो गुरुः । माधुकर्या वृत्त्या नवकोटौविशुद्धस्तेषां नित्यमाहारः। संयमनिर्वाहार्थमेव वस्त्रपात्रादिधारणम् । वन्द्यमाना धर्मलाभमाचक्षते । 10 दिगम्बराः पुनर्माम्बलिङ्गाः पाणिपात्राश्च । ते चतुर्धा काष्ठामा-मूलमक-माथुरमक-गोप्यमच-भेदात् । काष्ठामो चमसैवालेः पिछिका, मूलमझे मायूरपिच्छः पिच्छिका, माधुरमाझे मूलतोऽपि पिच्छिका नादृता, गोण्या मयूरपिच्छिका । श्राद्यास्वयोऽपि मजा वन्द्यमाना धर्मवृद्धि भएन्ति, स्त्रीणं 15 मुक्ति केवलिनां भुक्तिं सद्भतथापि मचीवरस्य मुक्ति च न मन्यते, गोप्यास्तु वन्द्यमामा धर्मचाभं भक्ति, स्वौण मुक्ति केवलिनां भुक्तिं च मन्यन्ते। गोप्या पापनौथा इत्ययुच्यन्ते । Page #116 -------------------------------------------------------------------------- ________________ ११२ घड्दर्शनसमुञ्चयः सटीकः । सर्वेषां च भिचाटने भोजने च द्वात्रिंशदन्तराया मलाच चतुर्दश वर्जनीयाः । भेषमाचारे गुरौ च देवे च सर्व श्वेताम्बरैस्तुत्यम् । नास्ति तेषां मिथः शास्त्रेषु तर्केषु परो भेदः । अथ देवस्थ लक्षणमाह। जिनेन्द्रो देवता तब रागद्देषविवर्जितः । हतमोहमहामन्मः केवलज्ञानदर्शनः ॥ ४५ ॥ सुरासुरेन्द्रसंपूज्यः सद्भूतार्थप्रकाशकः । कृत्स्त्रकर्मक्षयं कृत्वा संप्राप्तः परमं पदम् ॥४६॥ तत्र जैनमते । जयन्ति रागादौनिति जिना: सामान्य10 केवखिनः । तेषामिन्द्रस्तादृशामदृशचतुस्विंदतिशयमनाथपर मैश्वर्यसमन्वित: स्वामी जिनेन्द्रो देवता देवः कृत्स्नकर्मक्षयं चत्वा परमं पदं संप्राप्त इति संबन्धः। कौदृशः स इत्याह। रागदेषविवर्जितः । मायाखोभौ रागः, क्रोधमानौ देषः। राग देषाभ्यां विशेषेण पुनः पुनरभावेन वर्जितो रहितो रागद्वेष13 विवर्जितो वीतराग इत्यर्थः । रागद्वेषौ हि दुर्जयो दुरन्तभवसंपातहेतुतया च मुक्तिप्रतिरोधको समये प्रसिद्धौ । यदाह। :: ____ को दुकलं पाविजा कस्म - व सुकोहि विहो इब्बा। को य न लभिज्न मुक्वं 20 रागद्दोमा जर्न हुन्ना ॥१॥ रति ॥ Page #117 -------------------------------------------------------------------------- ________________ जैनमतम् । ११३ . ततस्तयोविच्छेद उनः। तथा हतमोहमहामनः । मोहनीयकर्नादयाद्धिंसाद्यात्मकशास्त्रेभ्योऽपि मुक्तिकांक्षा दिव्यामोहो मोहः । स एव सकलजगदुर्जयत्वेन महामल्ल व महामल्लः । हतो मोहमहामलो येन स तथा । एतेन विशेषणदयेन देवस्थापायापगमातिशयो व्यञ्जितो द्रष्टव्यः, तथा रागद्वेष- 5 महामोहरहितोऽहनेव देव इति ज्ञापितं च । यदुक्तम् । रागोऽङ्गनासंगमतोऽनुमेयो देषः द्विषद्दारणहेविगम्यः । मोहः कुवृत्तागमदोषमाध्यो नो यस्य देवः स स चैवमर्हन् ॥१॥ इति ॥ 10 तथा केवले अन्यज्ञानानपेक्षत्वेनासहाये संपूर्ण वा ज्ञानदर्शने यस्य स तथा। केवलज्ञानकेवलदर्शनात्मको हि भगवान् । करतलकलितामलकफलवट्रव्यपर्याथात्मकं निखिलमनवरतं जगत्वरूपं जानाति पश्यति चेति केवल ज्ञानदर्शने यस्य स तथा । केवलज्ञानदर्शन इति पदं माभिप्रायम्। छद्मस्थस्य हि 15 प्रथमं दर्शनमुत्पद्यते ततो ज्ञानं, केवलिनस्वादौ ज्ञानं ततो दर्शनमिति। तत्र सामान्य विशेषालके सर्वस्मिन्प्रमेये वस्तुनि मामान्यस्योपसर्जनोभावेन विशेषाणां च प्रधानभावेन यवाहक तज्ज्ञानम् । विशेषाणामुपमर्जनोभावेन सामान्यस्य च प्राधान्येन यवाहकं तद्दर्शनम् । एतेन विशेषणेन ज्ञानातिशयः साक्षादुक्को- 20 ऽवगन्तव्यः ॥ तथा सुराः सर्वे देवाः, असुराञ्च दैत्याः । सुरभ देनासुराणां संग्रहणेऽपि पृथगुपादानं लोकरूढ्या ज्ञातव्यम् । ...........-12----- Page #118 -------------------------------------------------------------------------- ________________ षड्दर्शनसमुञ्चयः सटोकः लोको हि देवेभ्यो दानवांस्तद्विपचत्वेन पृथग्निर्दिशतौति । तेषामिन्द्राः खामिनस्तेषां तैर्वा संपूज्योऽभ्यर्चनीयः । तादृशैरपि पूज्यस्य मानवतिर्यक् चर किन्नरादिनिकर से व्यत्व मानुषङ्गिकमिति । अनेन पूजातिशय उक्तः ॥ तथा मद्भूता यथावस्थिता 5 येऽर्था जौवादयः पदार्थास्तेषां प्रकाशक उपदेशकः । श्रनेन वचनातिशय ऊचानः ॥ तथा कृत्स्नानि संपूर्णानि घात्यघातीनि कर्माणि ज्ञानावरणादीनि तेषां चयः सर्वथा प्रलयः । तं कृत्वा परमं पदं विद्धिं संप्राप्तः । एतेन कृत्त कर्मचयलचणा सिद्धावस्थाभिदधे । अपरे सुगतादयो मोचमवाप्यापि तीर्थ10 निकारादिसंभवे भूयो भवमवतरन्ति । यदाहरन्ये । ११४ 15 20 ज्ञानिनो धर्मतीर्थस्य कर्तारः परमं पदम् । गत्वा गच्छन्ति भूयोऽपि भवं तौर्थनिकारतः ॥ इति । न ते परमार्थतो मोक्षगतिभाज:, कर्मचयाभावात् । न हि तत्त्वत्तः कर्मचये पुनर्भवावतारः । यदुक्तम् । दग्धे बौजे यथात्यन्तं प्रादुर्भवति नाङ्कुरः । कर्मबौजे तथा दग्धे न रोहति भवाङ्कुरः ॥ उतं च श्रसिद्धसेनदिवाकरपादैरपि भवाभिगामुकानां प्रबलमोहविजृम्भितम् । दग्धेन्धनः पुनरुपैति भवं प्रमथ्य निर्वाणमप्यनवधारितभौरनिष्टम् । मुक्तः स्वयं कृततनुश्च परार्थशूरस्वच्छासन प्रतिहतेष्विह मोहराज्यम् ॥ Page #119 -------------------------------------------------------------------------- ________________ जैनमतम् । इत्यलं विस्तरेण । तदेवमेभिश्चतुर्भिरतिशयः स नाथी मुनश्च यो देवो भवति, स एव देवत्वेन अयणीयः, म एव च परां सिद्धि प्रापयति, न. पुनरितरः सरागो भवेऽवतारवांश्च देव इत्यावेदितं मन्तव्यम् ॥ ___ ननु मा भूत्सुगतादिको देवः, जगत्वष्टा खौश्वरः । किमिति नाङ्गीक्रियते । तत्साधकप्रमाणाभावादिति ब्रूमः । श्रथास्त्येव तत्माधकं प्रमाणम् । क्षित्यादिकं बुद्धिमत्कर्टक, कार्यत्वात्, घटादिवत् । न चायमसिद्धो हेतुः, शित्यादेः मावयवत्वेन कार्यत्वप्रसिद्धः। तथाहि। उर्वोपर्वततर्वादिकं सर्व कार्य, सावयवत्वात्, घटवत् । नापि विरुद्धः, निश्चितकर्ट के घटादौ 10 कार्यत्वदर्शनात् । नाप्यमेकान्तिकः, निश्चिताकटकेभ्यो व्योमादिभ्यो व्यावर्तमानत्वात् । नापि कालात्ययापदिष्टः, प्रत्यक्षागमाबाधितविषयत्वात् । न च वायं “घटक दिदृष्टान्तदृष्टासर्वज्ञत्वासर्वगतत्वकर्तृत्वादिधर्मानुरोधेन सर्वज्ञादिविशेषणविशिष्टसाध्यविपर्ययसाधनाविरुद्धो हेतर्दृष्टान्तश्च माध्यविकलो घटादौ 18 तथाभूतबुद्धिमतो ऽभावात्" इति, यतः माध्यमाधनयोर्विशेषेण याप्तौ ग्टह्यमाणयां सकलानुमानोच्छेदप्रसक्तिः, किं तु सामान्येमान्वयव्यतिरेकाभ्यां हि व्याप्तिरवधार्यते । तौ चामन्यायभिचाराच्च विशेषेषु ग्रहीतुं न शक्यौ । तेन बुद्धिमत्यर्वकत्वमात्रेण कार्यत्वस्थ व्याप्तिः प्रत्येतव्या, न गरौरित्वादिना । न खलु कर्तृत्व- 20 मामय्यां शरीरमुपयुज्यते, तयतिरेकेणापि ज्ञानेछाप्रयत्नाअपत्वेन च शरीरकरणे कर्तृत्वोपलम्भात् । अकिंचित्करस्थापि Page #120 -------------------------------------------------------------------------- ________________ षडदर्शनसमुच्चयः सटोकः । सहचरत्वमात्रेण कारणत्वे वहिपैङ्गल्यस्थापि धूम प्रति कारणत्वप्रमङ्गः स्यात् । विद्यमानेऽपि हि शरीरे ज्ञानादौनां समस्तानां व्यस्तानां वाभावे कुलाखादावपि कर्तत्वं नोपलभ्यते । प्रथमं हि कार्योत्पादककारणकलापज्ञानं, ततः करणेच्छा, ततः प्रयत्नः, 5 ततः फलनिष्पत्तिरित्यमोषां चयाणां समुदितानामेव कार्यकर्ट सर्वत्राव्यभिचारः। सर्वज्ञता चास्याखिलकार्यकर्तृत्वात्मिद्धा। प्रयोगोऽत्र । ईश्वरः सर्वज्ञोऽखिलचित्यादिकार्यकर्तत्वात् । यो हि यस्थ कर्ता म तदुपादानाद्यभिज्ञः, यथा घटोत्पादकः कुलालो मृत्पिण्डाद्यभिज्ञः । जगतः कर्ता चायम् । तस्मात्सर्वज्ञ 10 इति । उपादानं हि जगतः पार्थिवाप्यतैजसवायवीयलक्षणा चतुर्विधाः परमाणवः, निमित्तकारणमदृष्टादि, भोक्रात्मा, भोग्यं तन्वादि । न चैतदनभिज्ञस्य चित्यादौ कर्तृत्वं संभवत्यस्मदादिवत् । ते च तदीयज्ञानादयो नित्याः, कुलालादि ज्ञानादिभ्यो विलक्षणत्वात् । एकत्वं च चित्यादिकतरनेक15 कर्तृणामेकाधिष्ठनियमितानां प्रवृत्त्युपपत्तेः सिद्धम् । प्रसिद्धा हि स्थपत्यादौनामेकसूत्रधारपरतन्त्राणां महाप्रासादादिकार्यकरणे प्रवृत्तिः। न च “ईश्वरस्यैकरूपत्वे नित्यत्वे च कार्याणां कादाचित्कत्वं वैचित्र्यं च विरुध्यते” इति वाच्यं, कादाचित्कविचित्रमहकारिलाभेन कार्याणां कादाचित्कत्ववैचियसिद्धौ 20 विरोधासंभवात् । ननु क्षित्यादेर्बुद्धिमद्धेतकत्वेऽक्रियादर्शिनोऽपि जौर्णकूपादिष्विव कृतबुद्धिरुत्पद्यते, न चात्र मा उत्पद्यमाना दृष्टा ; अतो दृष्टान्तदृष्टस्य हेतोर्धर्मिण्यभावादसिद्धत्वम् । Page #121 -------------------------------------------------------------------------- ________________ जैनमतम् । तदप्ययुक्, यतः प्रामाणिकमितरं कपेक्ष्येदमुच्यते । यदौतरं, तर्हि धूमादावयसिद्धत्वानुषङ्गः। प्रामाणिकस्य तु नासिद्धत्वं, कार्यत्वस्य बुद्धिमत्कर्टपूर्वकत्वेन प्रतिपन्नाविनाभावस्य चित्यादौ प्रसिद्धेः, पर्वतादौ धूमादिवत् । न च यावन्तः पदार्थाः कृतकाः, तावन्तः कृतबुद्धिमात्मन्या विर्भावयन्तौति नियमोऽस्ति, 5 खातप्रतिपूरितायां भुयक्रियादर्शिनः कृतबुङ्युत्पादाभावात् । किं च बुद्धिमत्कारणभावो ऽत्रानुपलब्धितो भवता प्रसाध्यते । एतच्चायुक्तं, दृश्यानुपलब्धेरेवाभावसाधकत्वोपपत्तेः। न चेयमत्र संभवति, जगत्कर्तरदृश्यत्वात् । अनुपलब्धस्य चाभावमाध्यत्वे पिशाचादेरपि तत्प्रसक्तिः स्यादिति ॥ 10 अत्र प्रतिविधीयते । तत्र यत्तावत् क्षित्यादेबुद्धिमद्धेतकवसिद्धये कार्यत्वसाधनमुकं, तत् किं सावयवत्वं १ प्रागमतः खकारणमत्तासमवायः २ कृतमिति-प्रत्ययविषयत्वं ३ विकारित्वं ४ वा स्यात् ॥ यदि मावयवत्वं, तदेदमपि किमवयवेषु वर्तमानत्वं १ अवयवैरारभ्यमाणत्वं २ प्रदेशवत्वं ३ मावयवमिति- 15 बुद्धिविषयत्वं ४ वा । तत्राद्यपक्षेऽवयवसामान्येनानैकान्तिको ऽयं हेतुः, तयवयवेषु वर्तमानमपि निरवयवमकार्य च प्रोच्यते । द्वितीयपक्षे तु साध्यसमो हेतुः। यथैव हि चित्यादेः कार्यत्वं साध्यं, एवं परमाखाद्यवयवारभ्यत्वमपि । हतीयोऽप्याकाशनानैकान्तिकः, तस्य प्रदेशवत्त्वेऽप्यकार्यत्वात् । प्रसाधयिष्यते चायतोऽस्य प्रदेश- 20 वत्त्वम् । चतुर्थकक्षायामपि तेनैवानेकान्तो न चास्य निरवयवत्वं, व्यापित्वविरोधात्परमाणुवत् ॥१॥ नापि प्रागमतः खकारणमत्ता Page #122 -------------------------------------------------------------------------- ________________ घड्दर्शनसमुच्चयः सटीकः । समवायः कार्यत्वं, तस्य नित्यत्वेन तल्लक्षणयोगात् । तल्लक्षणले वा कार्यस्थापि क्षित्यादेस्तदन्नित्यत्वानुषङ्गात्, कस्य बुद्धिमद्धेतकत्वं साध्यते । किं च योगिनामशेषकर्मक्षये पक्षान्तःपातिन्यप्रवृत्तत्वेन भागासिद्धोऽयं हेतुः, तत्प्रक्षयस्य प्रध्वंसाभावरूपत्वेन 5 सत्तास्वकारणसमवाययोरभावात् ॥२॥ कृतमिति-प्रत्ययविषय लमपि न कार्यत्वं, खननोत्सेचनादिना कृतमाकाशमित्यकार्य प्याकाशे वर्तमानत्वेनानैकान्तिकत्वात् ॥३॥ विकारित्वस्थापि कार्यत्वे महेश्वरस्यापि कार्यत्वानुषङ्गः, सतो वस्तुनो ऽन्यथाभावो हि विकारित्वम् । तच्चेश्वरस्याप्यस्तीत्यस्यापरबुद्धि10 मद्धेतकत्वप्रसङ्गादनवस्था स्थात्, अविकारित्वे चास्य कार्यकारित्वमतिदुर्घटमिति ॥४॥ कार्यस्वरूपस्य विचार्यमाणस्थानुपपद्यमानत्वादसिद्धः कार्यवादित्ययं हेतुः। किं च । कादाचित्कं वस्तु लोके कार्यत्वेन प्रसि छम् । जगतस्तु महेश्वरवत्मदासत्त्वात्कथं कार्यत्वम् । तदन्तर्गत15 तरुणादीनां कार्यत्वात्तस्थापि कार्यत्वे महेश्वरान्तर्गतानां बुद्ध्या दौनां परमावाद्यन्तर्गतानां पाकजरूपादीनां च कार्यत्वात्, महेश्वरादेरपि कर्यत्वानुषङ्गः । तथा चास्याप्यपरबुद्धिमद्धेतककल्पनायामनवस्थापसिद्धान्तश्चानुषज्येते । अस्तु वा यथा कथंचिज्ज गतः कार्यत्वं, तथापि कार्यमात्रमिह हेतुत्वेन विवक्षितं तदि20 शेषो वा। यद्याद्यः, तर्हि न ततो बुद्धिमत्कर्ट विशेषसिद्धिः, तेन समं व्याप्यसिद्धेः । किं तु कर्तमामान्यस्य, तथा च हेतोरकिंचित्करत्वं माध्यविरुद्धमाधनाविरुद्धलं वा । ततः कार्यलं Page #123 -------------------------------------------------------------------------- ________________ जैनमतम् । ११९ कृतबुड्युत्पादकम् । बुद्धिमत्कर्तुर्गमकं न सर्वम् । मारूप्यमाचेण च गमकवे बाध्यादेरप्यग्निं प्रति गमकत्वप्रसङ्गः, महेश्वरं प्रत्यात्मत्वादेः मादृश्यात्मंसारित्वकिंचित्रवाखिलजगदकर्तृत्वानुमापकानुषङ्गः, तुल्याक्षेपसमाधानत्वात्। ततो बाष्पधूमयोः केनचिदंशेन माम्येऽपि यथा कुतश्चिद्विशेषाद्धमोऽग्निं गमयति न बाष्पादिः, । तथा चित्यादौतरकार्यत्वयोरपि कश्चिदिशेषोऽभ्युपगम्यः ॥ ___ अथ द्वितीयः, तर्हि हेतोरसिद्भुत्वं कार्यविशेषस्थाभावागावे वा जीर्णकूपप्रासादादिवद क्रियादर्शिनोऽपि कृतबुझुत्पादकत्वप्रसङ्गः । समारोपानेति चेत्, भोऽप्युभयत्राविशेषतः किं न स्यात्, उभयत्र कर्तुरतौन्द्रियत्वाविशेषात् ॥ अथ प्रामाणिकस्यास्त्येवात्र 10 कृतबुद्धिः, ननु कथं तस्य तत्र कृतत्वावगमोऽनेनानुमानेनानुमानान्तरेण वा । श्राद्येऽन्योन्याश्रयः । तथाहि । सिद्धविशेषणाद्धेतोरस्थोत्थानं, तदुत्थाने च हेतोर्विशेषणमिद्धिरिति। द्वितीयपक्षेऽनुमानान्तरस्थापि सविशेषणहेतोरेवोत्थानम्। तत्राप्यनुमानान्तरात्तत्सिद्धवावनवस्था । तन्त्र कृतबुड्युत्पादकत्वरूपविशेषणमिद्धिः। 15 तथा च विशेषणसिद्भूत्वं हेतोः। यदुच्यते "खातप्रतिपूरितभूनिदर्शनेन कृतकानामात्मनि कृतबुड्युत्पादकत्वनियमाभावः” इति तदप्यमत्, तत्राकृत्रिमभूभागादिसारूप्यस्य तदनुत्पादकस्य सद्भावात्तदनुत्पादकस्योपपत्तेः । न च चित्यादावष्यकृत्रिमसंस्थानमारूप्यमस्ति, येनाकृत्रिमत्वबुद्धिरुत्पद्यते,तस्यैवानभ्युपगमात्, अभ्यु- 20 पगमे चापसिद्धान्तप्रसनिः स्थादिति। कृतबुड्युत्पादकत्वरूपविशेघणामिद्धेर्विशेषणमिद्धत्वं हेतोः । सिध्यतु वा, तथाप्यसौ विरुद्धः, Page #124 -------------------------------------------------------------------------- ________________ षड्दनसमुच्चयः सटीकः। घटादाविव शरीरादिविशिष्टस्यैव बुद्धिमत्कर्तुरत्र प्रसाधनात् । नन्वेवं दृष्टान्तदाान्तिकमाम्यान्वेषणे सर्वत्र हेवनामनुपपत्तिरिति चेत्। न, धूमाद्यनुमाने महानसेतरमाधारणस्थानः प्रतिपत्तेः । अत्राप्येवं बुद्धिमत्मामान्यप्रसिद्धेर्न विरुद्धत्वमित्यप्ययुक्त, दृश्यविशे5 षाधारस्यैव तत्मामान्यस्य कार्यवहेतोः प्रसिद्धेर्नादृश्यविशेषाधारस्य, तस्य स्वप्नेऽप्यप्रतीतेः, खरविषाणाधारतत्मामान्यवत् । ततो यादृशात्कारणाद्यादृशं कार्यमुपलब्धं तादृशादेव तादृशमनुमातव्यं, यथा यावद्धर्मात्मकादर्यावद्धर्मात्मकस्य धूमस्योत्पत्तिः सुदृढप्रमाणा त्प्रतिपना तादृशादेव धूमात्तादृशस्यैवाग्नेरनुमानमिति, एतेन 10 माध्यसाधनयोर्विशेषेण व्याप्तौ ग्टह्यमाणायां सर्वानुमानोच्छेद प्रमक्रिरित्याद्यपास्तं द्रष्टव्यमिति । तथाकृष्टप्रभवस्तरुतणदिभिर्व्यभिचार्ययं हेतुः। द्विविधानि कार्याण्युपलभ्यन्ते, कानिचिबुद्धिमत्पूर्वकाणि यथा घटादौनि, कानिचित्तु तदिपरौतानि यथाकृष्टप्रभवणादीनि । तेषां पचौकरणादव्यभिचारे, स 15 श्यामस्तत्पुत्रत्वादितरतत्पुत्रवदित्यादेरपि गमकत्वप्रसङ्गान कश्चिद्धेतर्व्यभिचारौ स्यात्, व्यभिचारविषयस्य सर्वचापि पक्षौकत शक्यत्वात्। ईश्वरबुड्यादिभिश्च व्यभिचारः, तेषां कार्यत्वे सत्यपि समवायिकारणदीश्वरादिभिन्नबुद्धिमत्पूर्वकत्वाभावात्। तदभ्युप गमे चानवस्था । तथा कालात्ययापदिष्टश्चायं, अकृष्टप्रभवाङ्कुरादौ 20 कनुभावस्थाध्यक्षेणाध्यवसायात्, अग्नेरनुष्णत्वे साध्ये द्रव्यत्ववत् । ननु तत्राप्यदृश्य ईश्वर एव कर्तेति चेत् । तन्न, यतस्तत्र तत्सद्भावो ऽस्मादेवान्यतो वा प्रमाणात्मिध्येत् । प्रथमपचे चक्रकम् । Page #125 -------------------------------------------------------------------------- ________________ जैनमतम् । अतो हि तत्सद्भावे सिद्धे ऽस्यादृश्यत्वेनानुपलम्भसिद्धिः, तमिद्धौ च कालात्ययापदिष्टत्वाभावः, ततश्चास्मात्तत्सद्भावसिद्धिरिति । द्वितीतपक्षो ऽप्ययुक्तः, तत्मद्भावावेदकस्य प्रमाणन्तरस्यैवाभावात् । अस्तु वा तत्र तत्सद्भावः, तथाप्यस्यादृष्टत्वे शरीराभावः कारणं, विद्यादिप्रभावः, जातिविशेषो वा। प्रथमपचे कर्तृत्वानुपपत्तिः । शरीरत्वात्, मुक्तात्मवत् । ननु शरीराभावेऽपि ज्ञानेच्छाप्रयत्नाश्रयत्वेन शरीरकरणे कर्टत्वमुपपद्यत इत्यप्यसमौषिताभिधानं, शरीरसंबन्धेनैव तत्प्रेरणोपपत्तेः, शरीराभावे मुक्तात्मवत्तदसंभवात् । शरीराभावे च ज्ञानाद्याश्रयत्वमप्यसंभाव्यं, तदुत्यत्तावस्य निमित्तकरणत्वात्, अन्यथा मुकात्मनोऽपि तदु- 10 त्पत्तिप्रसक्तः। विद्यादिप्रभावस्य चादृश्यत्व हेतुत्वे कदाचिदसौ दृश्येत । न खलु विद्यातां शाश्वतिकमदृश्यत्वं कुश्यते, पिशाचादिवत् । जातिविशेषोऽपि नादृश्यत्वे हेतुरेकस्य जातिविशेषाभावादनेकव्यक्तिनिष्ठत्वात्तस्य । - अस्तु वा दृश्यो ऽदृश्यो वासौ, तथापि किं सत्तामाचेण १ 15 ज्ञानवत्त्वेन र ज्ञानेच्छाप्रयत्नवत्त्वेन इ तत्पूर्वकव्यापारेण ४ ऎश्र्यण५ वा चित्यादेः कारणं स्यात् । तत्राद्यपक्षे कुलालादीनामपि जगत्कर्टत्वमनुषज्यते, मत्वाविशेषात् । द्वितीये तु योगिनामपि कर्टवापत्तिः। बतौयो प्यसाम्यतः, अशरीरस्य पूर्वमेव ज्ञानाद्याश्रयत्वप्रतिषेधात् । चतुर्थो ऽप्यसंभाव्यः, अशरीरस्य कायवाकृत- 20 व्यापारवत्त्वासंभवात् । ऐश्वर्यमपि ज्ञाढत्वं कर्तृत्वमन्यदा । ज्ञात्वं चेत्, तत्किं ज्ञात्वमात्र सर्वज्ञात्वं वा। श्राद्यपक्षे ज्ञातवासो 16 . - Page #126 -------------------------------------------------------------------------- ________________ १२२ घड्दर्शनसमुच्चयः सटौका । स्थानेश्वरः, अस्मदाद्यन्यज्ञाहत्ववत् । द्वितीये ऽप्यस्य सर्वज्ञत्वमेव स्थानेश्वर्य, सुगतादिवत् । अथ कर्तृत्वं, तर्हि कुम्भकारादौनामप्यनेककार्यकारिणामेश्वर्यप्रसक्तिः। नाप्यन्यत्, इच्छाप्रयत्नव्यतिरेकेणान्यस्यैश्वर्यनिबन्धनस्येश्वरे ऽभावात् ॥ किं चेश्वरस्य 3 जगनिर्माणे यथारुचिप्रवृत्तिः १ कर्मपारतन्व्येण २ करुणया २ क्रौडया ४ निग्रहानुग्रहविधानार्थ ५ स्वभावतो ६ वा। अत्राधविकल्पे कदाचिदन्यादृश्येव सृष्टिः स्यात् । द्वितीये स्वातग्व्यहानिः । बतौये सर्वमपि जगत्मुखितमेव करोति । अथेश्वरः किं करोति। पूर्वार्जितैरेव कर्मभिर्वशौकता दुःखमनुभवन्ति । 10 तदा तस्य कः पुरुषकारः, अदृष्टापेक्षस्य च कर्तृत्वे किं तत्कल्प नया, जगतस्तदधीनतेवास्तु । चतुर्थपञ्चमयोस्तु रागद्वेषताभावः प्रसज्यते । तथाहि “रागवानीश्वरः क्रीडाकारित्वाद्दालवतथा, अनुग्रहप्रदत्वाद्राजवत्तथा इषवानसौ निग्रहप्रदलात्तर देव" इति। अथ स्वभावतः, तमुचेतनस्थापि जगत एव 15 खभावतः प्रवृत्तिरस्तु; किं तत्कर्टकल्पनयेति । न कार्यत्वहेतु बुद्धिमन्नं कर्तारमीश्वरं साधयति । एवं सन्निवेशविशिष्टत्वादचेतनोपादानवादभूतभाविवादित्यादयोऽपि स्वयमुत्थाप्याः, तुल्याक्षेपसमाधानत्वात् । किं च पित्यादेबुद्धिमत्पूर्वकत्वे साध्ये प्रदीयमानाः सर्वेऽपि हि हेतवो विरुद्धा दृष्टान्तानुग्रहेण 20 मशरीरासर्वज्ञासर्वकर्टपूर्वकत्वमाधनात् । न च धूमात्पावकानु माने ऽण्यं दोषः, तत्र तार्णपार्णादिविशेषाधारवक्रिमात्रव्याप्तस्य धमस्य दर्शनात् । नैवमत्र सर्वज्ञासर्वज्ञकर्तविशेषाधि Page #127 -------------------------------------------------------------------------- ________________ जैनमतम् । करणतत्सामान्येन कार्यत्वस्यास्ति व्याप्तिः, सर्वज्ञस्य कर्तुरतो ऽनुमानात्प्रागसिद्धेः । व्यभिचारिणश्चामी बुद्धिमन्तमन्तरेणापि विद्युदादीनां प्रादुर्भावविभावनात्, स्वप्नाद्यवस्थायामबुद्धिमत्पूर्वस्यापि कार्यस्य दर्शनाच्चेति । कालात्ययापदिष्टाश्चैते, प्रत्यचागमबाधितपचानन्तरं प्रयुक्तत्वात् । तद्वाधा च पूर्वमेव दर्शिता । 5 प्रकरणसमाञ्चामौ, प्रकरणचिन्ताप्रवर्तकानां हेत्वन्तराणां सद्भावात् । तथाहि । ईश्वरो जगत्कर्ता न भवति निरुपकरणत्वात्, दण्डचक्रचौवराद्युपकरणरहितकुलालवत्, तथा व्यापित्वादाकाशवत्, एकत्वात्तददित्यादय इति । नित्यत्वादीनि तु विशेष १२३ नि तयवस्थापनायानीयमानानि शढं प्रति कामिन्या रूप- 10 संपन्निरूपणप्रायाण्यपकर्षणौयान्येव । विचारा महत्वाख्यापनार्थं तु किंचिदुच्यते । तत्रादौ नित्यत्वं विचार्यते । तञ्चेश्वरे न घटते । तथाहि । नेश्वरो नित्यः, स्वभावभेदेनेव चित्यादिकार्यकर्त त्वात्, अप्रच्युतानुत्पन्नस्थिरैकस्वभावं कूटस्थं नित्यमिति हि नित्यवलक्षणाभ्युपगमात् । स्वभावभेदानभ्युपगमे च सृष्टिसंहारा- 15 दिविरुद्ध कार्यकारित्वमतिदुर्घटम् । नापि तज्ज्ञानादौनां नित्यत्वं वाच्यं, प्रतौतिविरोधात्, ईश्वरज्ञानादयो न नित्या ज्ञानादित्वादस्मदा दिज्ञानादिवदित्यनुमानविरोधाच्च । एतेन तदीयज्ञानादयो नित्या इत्यादि यदवादि, तदपोहितमूहनीयम् । सर्वज्ञत्वमप्यस्य केन प्रमाणेन ग्राह्यम् । न तावत्प्रत्यक्षेण, तस्ये - 20 न्द्रियार्थसन्निकर्षोत्पन्नत्वेनातीन्द्रियार्थग्रहणासमर्थत्वात् । नाप्यनुमानेन, अव्यभिचारिलिङ्गाभावात् । ननु जगदे चिच्चान्यथानुप Page #128 -------------------------------------------------------------------------- ________________ १२४ षड्दर्शनसमुच्चयः सटोका। पत्तिरूपं तदस्येवेति चेत् । न, तेन सहाविनाभावाभावात्, जगदैचिश्यस्य सार्वञ्चं विनापि शुभाशुभकर्मपरिपाकादिवशेनोपपद्यमानत्वात् । किं चायं यदि सर्वज्ञः, तदा जगदुपप्लवकरण खैरिणः पश्चादपि कर्तव्यनिग्रहानसुरादीस्तदधिक्षेपवतो ऽस्म5 दादींश्च किमर्थ सृजतौति नायं सर्वज्ञः। तथा बहनामेककार्यकरणे वैमत्यसंभावनाभयेन महेशितुरेकत्वकल्पना भोजमादिव्ययभयात् कृपणस्यात्यन्तवल्लभपुत्रकलत्रमित्रादिपरित्यजनेन शून्यारण्यानौसेवनंतलामाकलयति । अनेककौटिकासरघा शतसंपाद्यत्वेऽपि शक्रमूर्धमधुच्छचादिकार्याणामेकरूपतयाविगा10 नेनोपलम्भात् । किं चेश्वरस्थाखिलजगत्कर्टत्वे ऽभ्युपगम्यमाने शास्त्राणं प्रमाणेतरताव्यवस्थाविलोपः स्यात् । तथाहि । सर्व शास्त्र प्रमाणमौश्वरप्रणीतत्वादितरत्प्रणीतशास्त्रवत् । प्रतिवाद्यादिव्यवस्था विलोपश्च, सर्वेषामौश्वरादेशविधायित्वेन तत्प्रतिलो माचरणानुपपत्तेः प्रतिवाद्यभावप्रसङ्गात् । इति न सृष्टिकरस्य 15 महेश्वरस्य कथंचिदपि सिद्धिः । ततः सद्भूतार्थप्रकाशकत्वादीत राग एव सर्वज्ञो देवो देवत्वेनाभ्युपगमनाही नापरः कश्चिदिति स्थितम् ॥ अत्र जल्पन्ति जैमिनीयाः । दह हि सर्वज्ञादिविशेषणविशिष्टो भवदभिमतः कश्चनापि देवो नास्ति, तबाहकप्रमाणा20 भावात् । तथाहि । न तावत्प्रत्यक्षं तबाहकं, संबद्धं वर्तमानं हि ग्टह्यते चक्षुरादिना । इति वचनात्। Page #129 -------------------------------------------------------------------------- ________________ जैनमतम् । १२५ न चानुमानं, प्रत्यक्षदृष्ट एवार्थ तत्प्रवर्तनात् । न चागमः, सर्वज्ञस्थासिद्धत्वेन तदागमस्यापि विवादास्पदत्वात् । न चोपमानं, सर्वज्ञमदृशस्यापरस्याभावात् । न चापत्तिरपि, सर्वज्ञमाधकस्यान्यथानुपपनार्थस्थादर्शनात् । ततः प्रमाणपञ्चकाप्रवृत्तेरभावप्रमाणगोचर एव सर्वज्ञः। तदुक्रम् । प्रमाणपञ्चकं यत्र वस्तुरूपे न जायते । . वस्वसत्त्वावबोधार्थ तत्राभावप्रमाणता ॥ इति । प्रयोगोऽत्र । नास्ति सर्वज्ञः, प्रमाणपञ्चकागाछमाणत्वात्, खरविषाणवत् ॥ . किं च । यथानादेरपि सुवर्णमलस्य क्षारमृत्पुटपाकादि- 10 प्रक्रियया विशोध्यमानस्य निर्मलत्वं, एवमात्मनोऽपि निरन्तरं ज्ञानाद्यभ्यासेन विगतमलत्वात्सर्वज्ञवं किं न भवेदिति मतिस्तदपि न, अभ्यासेन हि शद्धेस्तारतम्यमेव भवेन्न परमः प्रकर्षः, न हि नरस्य लखनमभ्यासतस्तारतम्यवदप्युपलभ्यमानं सकललोकविषयमुपलभ्यते । उनं च। 15 .... दशहस्तान्तरं व्योन्नो यो नामोत्नुत्य गच्छति। । न योजनशतं गन्तुं शक्तो ऽभ्यासशतैरपि॥ १॥ इति । अपि च स सर्व वस्तुजातं केन प्रमाणेन जानाति। किं प्रत्यचेणोत यथासंभवं सर्वेरेव प्रमाणैः। न तावत्प्रत्यक्षेण, तस्य सन्निहितप्रतिनियतार्थवाहित्वात् । नाप्यतीन्द्रियप्रत्यक्षेण, तत्मनावे प्रमा- 20 णभावान् । नापि सर्वै रेव प्रमाणैः, तेषां प्रत्यक्षपूर्वकत्वात् सर्वेषां सर्वज्ञतापत्तेश्चेति ॥ अन्यच्च । अनाद्यनन्तः संसारः । Page #130 -------------------------------------------------------------------------- ________________ १२६ षड्दर्शनसमुच्चयः मटका न तत्तदवन्यप्यनन्तानि क्रमेण विदन, कथमनन्तनापि कालेन सर्ववेदी भविष्यति । किं च यथावस्थितवस्तुवेदित्वे च्यादिरसास्वादप्रमङ्गः, तेषां यथावस्थिततया संवेदनात् । प्राह च __ अशुच्यादिरमाखादप्रमङ्गञ्चानिवारितः । इति। . किं चातौतानागतवस्वनि स किं खेन खेन रूपेण जानाति किं वा वर्तमानतयैव । प्रथमपक्षे तज्ज्ञानस्याप्रत्यक्षतापत्तिः, अवर्तमानवस्तुयाहित्वात्, स्मरणादिवत् । द्वितीये तु तज्ज्ञानस्य भ्रान्तत्वप्रसङ्गः, अन्यथास्थितस्यार्थस्थान्यथाग्रहणात्, द्विचन्द्रादिवदिति ॥ 10. अत्र प्रतिविधीयते। तत्र यत्तावदुक्तं "तबाहकप्रमाणाभावात्" इति साधनं, तदसम्यक्, तत्माधकानामनुमानप्रमाणानां सद्भावात् । तथाहि। ज्ञानतारतम्यं कचिदिश्रान्तं, तरतमशब्दवाच्यत्वात्, परिमाणवदिति । नायमसिद्धो हेतुः, प्रतिप्राणि प्रज्ञा मेधादिगुणपाटवरूपस्य ज्ञानस्य तारतम्येनोपलब्धेः। ततो 15 ऽवश्यमस्य सर्वान्तिमप्रकर्षण भाव्यं, यथा परिमाणस्थाकाशे । म च ज्ञानस्य सर्ववस्तुप्रकाशकवरूपो यत्र विश्रान्तः स भगवान् सर्वज्ञः । ननु संताप्यमानपाथम औषयतारतम्ये सत्यपि सर्वान्तिमवहिरूपतापत्तिरूपप्रकर्षादर्शनाट्यभिचार्ययं हेतुरिति चेत् । न, यतो यो द्रव्यस्य महजो धर्मो न तु महकारिसव्यपेक्षः20 (महजो ऽपि च यः स्वाश्रये विशेषमारभते)-मो ऽभ्यासक्रमेण प्रकर्षपर्यन्तमामादयति, यथा कलधौतस्य पुटपाकप्रबन्धाहिता विधिः । न च पाथमस्तापः महजो धर्मः, किं वयादिसह Page #131 -------------------------------------------------------------------------- ________________ जैनमतम् । १२० कारिमव्यपेचः । तत्कथं तत्र तापो ऽभ्यस्यमानः परां काष्ठां गच्छेत् । श्रनन्ततापे प्रत्युत पाथमः परिचयात् । ज्ञानं तु जीवस्य महजो धर्मः स्वाश्रये च विशेषमाधत्ते । तेन तस्य निरन्तराभ्यामाहिताधिकोत्तरोत्तरविशेषाधानात् प्रकर्षपर्यन्तप्राप्तिर्नायुक्ता । एतेन " लङ्घनाभ्यास” इत्यादि निरस्तं, अ लङ्घनस्याम हजधर्मत्वात्, स्वाश्रये च विशेषानाधानात्, प्रत्युत तेन सामर्थ्यपरिचयादिति । तथा जलधिजलपलप्रमाणादयः कस्यचित्प्रत्यचाः, प्रमेयत्वात्, घटादिगतरूपादिविशेषवत् । न च प्रमेयत्वमसिद्धं, अभावप्रमाणस्य व्यभिचारप्रसक्तः । तथाहि । प्रमाणपञ्चकातिक्रान्तस्य हि वस्तुनो ऽभावप्रमाणविषयता 10 भवताभ्युपगम्यते । यदि च जलधिजलपलप्रमाणादिषु प्रमाणपञ्चकातिक्रान्तरूपमप्रमेयत्वं स्यात्, तदा तेय्वप्यभावप्रमाणविषयता स्यात् । न चात्र तत्त्वे ऽपि सा संभविनौति । यस्य च प्रत्यक्षाः, स भगवान् सर्वज्ञ इति । तथास्ति कश्चिदतीन्द्रियार्थसार्थमाचात्कारौ, अनुपदेशालिङ्गाविसंवादिविशिष्टदिग्देशका - 15 लप्रमाणाद्यात्मकचन्द्रादिग्रहणाद्युपदेशदावित्वात् । यो यद्विषये ऽनुपदेशालिङ्गाविसंवाद्युपदेशदायौ स तत्माक्षात्कारी यथास्मदादिः, अनुपदेशालिङ्गा विसंवाद्युपदेशदायो च कश्चित् तस्मात्तत्याचात्कारी ; तथाविधश्च श्रीसर्वज्ञ एवेति । यच्चोक्तं “प्रमाणपञ्चकाप्रवृत्तेः सर्वज्ञस्याभावप्रमाण गोचरत्वं”, तदपि वाङ्मात्रं, 20 प्रमाणपञ्चकाप्रवृत्तेरसंभवात् । सा हि बाधकत्वेन स्यात् न च सर्वज्ञे बाधकसंभवः । तथाहि । तद्वाधकं प्रत्यचं १ अनुमानं २ Page #132 -------------------------------------------------------------------------- ________________ १२८ षड्दर्शनसमुच्चयः सटीकः। आगमः ३ उपमानं ४ अर्थापत्तिा ५ । तत्राद्यः पक्षो न श्रेयान्, यतो यदि प्रत्यक्षं वस्तुनः कारणं व्यापकं वा स्यात्, तदा तनिवृत्तौ वस्तुनो ऽपि निवृत्तियुक्तिमती, वयादिकारणवृक्ष खादिव्यापकनिवृत्तौ धमत्वादिभिंभपात्वादिनिवृत्तिवत् । न 5 चार्थस्याध्यक्ष कारणं, तदभावे ऽपि देशदिव्यवधाने ऽर्थस्य भावात् । नापि व्यापकं, तविसत्तावपि देगादिविप्रकृष्टवस्त्रनामनिवर्तमानत्वात् । न चाकारणव्यापकनिवृत्तावकार्याव्याप्यनिवृत्तिरुपपनातिप्रमवेरिति । नाप्यनुमानं तबाधकं, धर्मि माध्यधर्मसाधनानां वरूपासिद्धेः । तत्र हि धर्मित्वेन किं 10 सर्वज्ञो ऽभिप्रेतः १ सुगतादिः २ सर्वपुरुषा वा ३। यदि सर्वज्ञः, तदा किं तत्र साध्यमसत्त्वं १ अर्वज्ञत्वं वा २ । यद्यसत्त्वं किं तत्र साधनमनुपलम्भो १ विरुद्धविधिः २ वक्रत्वादिकं ३ वा। यद्यनुपखमः किं सर्वज्ञस्योत १ तत्का रणस्य २ तत्कार्यस्य ३ तड्यापकस्य ४ वा। यदि सर्वज्ञस्य, 15 मो ऽपि किं खसंबन्धौ १ सर्वसंबन्धी २ वा । वसंबन्धी बिर्विशेषण. १ तोपलब्धिलक्षणप्राप्तत्वविशेषणो २ वा । श्राद्ये परचित्तविशेषादिभिरनैकान्निको ऽनुपलम्भादिति हेतः, तेषामनुपलम्मे ऽप्यसत्त्वानभ्युपगमात् । नाप्युपलभिलक्षणप्राप्त बविशेषणः, सर्वत्र सर्वदा च सर्वज्ञाभावमाधनस्याभावप्रसङ्गात् । 20 न हि सर्वथाप्यमत उपलब्धिचक्षणप्राप्तवं घटते, कचित्कदा चित्मत्त्वोपलम्भाविनाभाविवानस्य । एतेन सर्वसंबन्धिपक्षो ऽपि प्रत्याख्यातः । किं चासिद्धः सर्वसंबध्यनुपलम्भो ऽसर्वविदा Page #133 -------------------------------------------------------------------------- ________________ जैनमतम्। १२६ प्रतिपत्तुमशक्यत्वात् । न खलु सर्वात्मनां तज्ज्ञानानां चाप्रतिपत्तौ तत्संबन्धी सर्वज्ञानुपलम्भः पतिपत्तुं शक्यः । नापि कारणानुपलम्भः, तत्कारणस्य ज्ञानावरणादिकर्मक्षयस्यानुमानेमोपलम्भात् । एतत्साधकं चानुमानं, युक्रयञ्चाये वक्ष्यन्ते । कार्यानुफ्लम्मो ऽसिद्धः, तत्कार्यस्थाविसंवाद्यागमस्योपलब्धेः । । व्यापकानुपलम्मो ऽप्यसिद्धः, तयापकस्य सर्वार्थसाक्षात्कारित्वस्यानुमानेन प्रतीतेः । तथाहि । अस्ति कश्चित्सर्वार्थमाक्षात्कारी, तवाहणखभावले पति प्रचौणप्रतिबन्धप्रत्ययत्वात् । यद्यग्रहणवभावत्वे मति प्रक्षौणप्रतिबन्धकं तत्तत्माक्षात्कारि, यथापगततिमिरादिप्रतिबन्ध लोचनं रूपसाक्षात्कारौति नानुपलम्भादिति 10 माधनं सर्वज्ञाभावं माधयति ॥ विरुद्धविधिरपि साक्षात्परंपरया वा सर्वज्ञाभावं माधयति । प्रथमपक्षे सर्वज्ञलेन साचाविरुद्धस्थासर्वज्ञत्वस्य क्वचित्कदाचिद्विधानात्मर्वत्र सर्वदा वा। तत्राद्यपक्षेन सर्वत्र सर्वदा सर्वज्ञाभावः सिध्येत् । यत्रैव हि तदिधानं तचैव तदभावः, नान्यत्र । न हि क्वचित्कदाचिदग्गेर्विधाने सर्वत्र 15 सर्वदा वा तड्यापकविरुद्धशौताभावो दृष्टः । द्वितीयो ऽप्ययुको ऽर्वाग्दृष्टः, सर्वत्र सर्वदा वा सर्वज्ञत्वविरुद्धवासर्वज्ञत्वविधेरसंभवात् । तत्संभवे च तस्यैव सर्वज्ञत्वापत्तेः मिळू नः समौहितम् । परंपरयापि किं तयापकविरुद्धस्य १ तत्कारणविरुद्धस्य २ तत्कार्यविरुद्धस्य ३ वा विधिः सर्वज्ञाभावमादिशेत् । न तावयापक- 20 विरुद्धविधिः । स हि सर्वज्ञस्य व्यापकमखिखार्थसाक्षात्कारित्वं, तेन विरुद्धं तदमाचात्कारित्वं नियतार्थग्राहित्वं वा । तस्य च __17 ....... Page #134 -------------------------------------------------------------------------- ________________ १२० षड्दर्शनसमुच्चयः सटोकः + 1 विधिः कचित्कदाचित्तदभावं साधयेन पुनः सर्वत्र सर्वदा वा, तुषार स्पर्शव्यापकशीत विरुद्धाग्निविधानात्, क्वचित्कदाचित्तुषारस्पर्शनिषेधवत् । कारणविरुद्धविधिरपि क्वचित्कदाचिदेव सर्वज्ञाभावं साधयेत् न सर्वत्र । सर्वज्ञत्वस्य हि कारणमशेषकर्मचयः । 5 तद्विरुद्धस्य कर्माचयस्य च विधिः क्वचित्कदाचिदेव सर्वज्ञाभावमाधकः, रोमहर्षादिकारणशीतविरुद्धाग्निविधानात्, क्वचित्कदाचिच्छौतकार्य रोमहर्षादिनिषेधवत् । न पुनः साकल्येन, सकलकर्माप्रचयस्य वाकयेन संभवाभावात् क्वचिदप्यात्मनि तस्याग्रे प्रसाधथिष्यमाणत्वात् । नापि विरुद्ध कार्यविधिः । 10 सर्वज्ञत्वेन हि विरुद्धं किंचिज्जलम् । तत्कार्य नियतार्थविषयं वचः, तस्य विधिः । स च न सामस्त्येन सर्वज्ञाभावं माधयेत् । यचैव हि तदिधिस्तत्रैवास्य तदभावसाधनसमर्थत्वात्, शौतविरुद्ध दहनकार्यधूमविशिष्टप्रदेश एव शौतस्पर्श निषेधवत् । तन्न विरुद्धविधिरपि सर्वविदो बाधकः ॥ नापि वक्तृत्वादिकं, 15 सर्वज्ञमत्त्वानभ्युपगमे तस्यानुपपत्त्या सिद्धत्वात् तदुपपत्तौ च स्ववचनविरोधो नास्ति सर्वज्ञो वक्तृत्वादिधर्मोपेतश्चेति । तन सर्वज्ञस्यासत्त्वं कुतो ऽपि हेतोः साधयितुं शक्यम् ॥ नाप्यपर्व - ज्ञत्वं साध्यं सर्वज्ञो ऽसर्वज्ञ इत्येवं विरोधस्यात्राप्यविशिष्टत्वात् । किं चासर्वज्ञत्वे साध्ये सर्वज्ञस्य प्रमाणविरुद्धार्थवत्वं १ 20 तद्विपरीतं २ वक्तृत्वमाचं ३ वा हेतुत्वेन विवचितम् । प्रथमो ऽसिद्धो हेतु:, सर्वज्ञस्य तथाभूतार्थवकृत्वासंभवात् । द्वितीयपचे तु विरुद्धः, दृष्टेष्टाविरुद्धार्थवकृत्वस्य सर्वज्ञले Page #135 -------------------------------------------------------------------------- ________________ जैनमतम् । । सत्येव संभवात् । त्वतौयपचे ऽप्यनैकान्तिकः, वक्तृत्वमात्रस्य सर्वज्ञत्वेन विरोधासंभवात् ॥ एतेन सुगतादिधर्मपचो ऽपि प्रत्याख्यायि, प्रोक्तदोषानुषङ्गाविशेषात् । किं च प्रतिनियतसुगतादेः सर्वज्ञतानिषेधे ऽन्येषां तद्विधिरवश्यंभावी, विशेषनिषेधस्य शेषाभ्यनुज्ञानान्तरीयकत्वात्, “श्रयमत्राह्मणः” इत्यादिवदिति ॥ 5 अथ सर्वपुरुषानुररौक्कृत्य तेषामसर्वज्ञता वक्तृत्वादेः साध्यते । तन्न, विपचात्तस्य व्यतिरेकासिया संदिग्धविपक्षव्यावृत्तिकत्वात् सर्वज्ञो ऽपि भविष्यति वक्तापीति । तन्नानुमानं सर्वज्ञबाधकम् ॥ नाप्यागमः । स हि पौरुषेयो ऽपौरुषेयो वा । न तावद - 10 पौरुषेयः, तस्याप्रामाण्यात्, वचनानां गुणवद्वक्त्रधीनतया प्रामाण्योपपत्तेः । किं चास्य कार्य एवार्थे प्रामाण्याभ्युपगमान्न सर्वतः स्वरूपनिषेधे प्रामाण्यं स्यात् । न चाशेषज्ञांनाभावसाधकं किंचिद्वेदवाक्यमस्ति, " हिरण्यगर्भः सर्वज्ञः" इत्यादिवेदवाक्यानां तत्प्रतिपादकानामनेकशः श्रवणात् ॥ नाप्युपमानं तद्वाधकम् । तत्खलुपमानोपमेययोरध्यचत्वे सति गोगवयवत् स्यात् । न चाशेषपुरुषाः सर्वज्ञश्च केनचिदृष्टाः, येन "शेषपुरुषवत्सर्वज्ञः सर्वज्ञवदा ते" इत्युपमानं स्यात् । शेषपुरुषदृष्टौ च तस्यैव सर्वज्ञत्वापत्तिरिति ॥ नाप्यर्थापत्तिस्तद्वाधिका, सर्वज्ञाभावमन्तरेणानुपपद्यमानस्य 20 कस्याप्यर्थस्याभावात्, वेदप्रामाण्यस्य च सर्वज्ञे सत्येवोपपत्तेः । न हि गुणवद्वतुरभावे वचसां प्रामाण्यं घटत इति न सर्वज्ञे बाधकसंभवः । तदभावे च प्रमाणपञ्चकाप्रवृत्तिरप्यमिद्धा । तथा १३१ 15 Page #136 -------------------------------------------------------------------------- ________________ १३२ घडदर्शनसमुच्चयः सटीकः । यदुनं "प्रमाणपञ्चकाप्रवृत्त्याभावप्रमाणविषयित्वं", यदप्यनैकान्तिकं, हिमवत्पलपरिमाणपिशाचादीनां प्रमाणपञ्चकाप्रवृत्तावष्यभावप्रमाणगोचरत्वाभावादिति “प्रमाणपञ्चकं यत्र" इत्या द्यपास्तं द्रष्टव्यम् ॥ यच्चोक “सर्व वस्तुजातं केन प्रमाणेन" 5 इत्यादि, तदप्ययुक्त, सकलज्ञानावरणविलयोत्थाविकलकेवलालोकेन सकललोकालोकादिवस्तुवेत्तत्वात्सर्वज्ञस्येति। यच्चोतं "अशयादिरमाखाद" इत्यादि, तदपि परं प्रत्यसूयामात्रमेव व्यननि, सर्वज्ञस्यातीन्द्रियज्ञानित्वेन करणव्यापारमिरपेक्षत्वात् जिहेन्द्रियव्यापारनिरपेक्षं यथावस्थितं तटस्थतवैव वेदनं, न तु 10 भवदत्तव्यापारमापेक्षं वेदनमिति । यदप्यवादि “कालतोऽनाद्यनन्तः संसारः” इत्यादि, तदप्यसम्यक्, युगपत्संवेदनात् । न च तदसंभवि दृष्टत्वात् । तथाहि । यथा खभ्यस्तमकलशास्वार्थः सामान्येन युगपत्प्रतिभामते, एवमशेषविशेषकलितो ऽपि । यथा चोक्तम् । 15 यथा मकलशास्त्रार्थः स्वभ्यस्तः प्रतिभासते । .. मनस्येकक्षणेनैव तथानन्तादिवेदनम् ॥ १ ॥ इति ॥ यचोक्तं "अतीतानागत” इत्यादि, तदपि स्वप्रणेतरज्ञानित्वमेव ज्ञापयति, यतो यद्यपीदानौं तनकालापेक्षयातीतानागत वस्तुनी असती, तथापि यथातौतमतीतकाले ऽवर्तिष्ट यथा च 20 भावि वर्तिव्यते, तथैव तयोः साक्षात्कारित्वेन न कचनापि दोष इति सिद्धः सुखादिवत्सुनिश्चितासंभवबाधकप्रमाणत्वात् सर्वज्ञ इति ॥ Page #137 -------------------------------------------------------------------------- ________________ जैनमतम् । १३३ अथ दिक्पटाः प्रकटयन्ति । ननु भवतु सुनिश्चितासंभवहाधकप्रमाणत्वात्मर्वजमिद्धिः । किं त्वस्य कवलाहार इति न मृष्यामहे । तथाहि । केवलिनः कवलाहारो न भवति, तत्कारणाभावात्, न च कारणाभावे कार्यस्योत्पत्तिः, अतिप्रमतः । न च तत्कारणाभावो ऽसिद्धः, आहारादाननिदान- 5 भूते वेदनादिषट्क एकस्यापि, तस्य केवलिन्यभावात् । तथाहि। न तावत्तस्य वेदनोत्पद्यते, तद्वदनीयस्य दग्धरज्जुस्थानिकत्वात् । मत्यामपि वेदनायां न तस्य तत्कृता पौडा, अनन्तर्वार्यत्वात् । वैवावृत्त्यकरणं तु भगवति त्रैलोक्यपूज्ये न संभवत्येवेति । ईर्यापथं पुनः केवलज्ञानावरणक्षयात् सम्यगवलोकयत्यसौ । संयमस्तु 10 तस्य यथाख्यातचरित्रिणो निष्ठितार्थत्वादनन्तवीर्यत्वाच नाहारकारणो भवति। प्राणवृत्तिरपि तस्यानपवायुष्ठादनन्नवीर्यवाचान्यथासिद्धेव । धर्मचिन्तावसरस्वपगतः, निष्ठितार्थत्वात् । तदेवं केवलिनः कावलिकाहारो बहुदोषदुष्टत्वान घटत इति ॥ अत्रोच्यते । तत्र यत्तावदूचानं “तत्कारणभावात्” इति 15 माधनं, तदसिद्धं, पाहारकारणस्य वेदनीयस्य केवलिनि तथैव मद्भावात् । तथा च किमिति मा शारीरौ स्थितिः प्राकनी न स्यात् । प्रयोगो ऽत्र । स्यात्केवलिनो भुक्तिः, समग्रसामग्रीकत्वात्, पूर्वभुक्तिवत् । मामग्री चेयं पर्याप्तत्वं वेदनौयोदय आहारपनिनिमित्तं तैजसशरीरं दीर्घायुष्वं चेति। मा च ममग्रापि केवलिनि 20 समस्ति। यदपि दधिरज्जुस्थानिकत्वं वेदनीयस्योच्यते, तदप्यनागमिकमयुक्तियुक्तं च, श्रागमे ऽत्यन्तमातोदयस्य केवलिनि प्रति Page #138 -------------------------------------------------------------------------- ________________ १३४ घड्दर्शनसमुच्चयः सटीकः । पादनात् । युकिरपि, यदि घातिकर्मक्षयाज्ञानादयस्तस्य भवेयुः वेदनौयोद्भवायाः चधः किमायातं येनामौ न भवति । न तयोश्छायातपयोरिव महानवस्थानलक्षणो भावाभावयोरिव परस्परपरिहारलक्षणो वा कश्चिद्विरोधो ऽस्ति सातामातयोर5 न्तर्मुहर्तपरिवर्तमानतया मातोदयवत् असातोदयो ऽप्यस्तीत्यन नवौर्यत्वे सत्यपि शरीरबलापचयः सुदुद्भवपौडा च भवत्येव । न चाहारग्रहणे तस्य किंचित्तूयते केवलमाहोपुरुषिकामात्रमेवेति । यदुच्यते "वेदनौयस्योदौरणाभावात् प्रभूततरपुङ्गलो दयाभावः, तदभावाञ्चात्यन्तं पोडाभावः” इति, तदयुक्त, 10 तुर्यादिगुणस्थानकेषु वेदनौयस्य गुणश्रेणीमद्भावात्, प्रचुरपुग लोदये सत्यपि तत्कृतपीडाल्पत्वस्यैव दर्शनात्, जिने सातोदयवत्, प्रचुरपुद्गलोदयाभावे ऽपि तीव्रप्रदर्शनाचेति । यदप्युयते “आहाराकाङ्क्षा क्षुत्, मा च परिग्रहबुद्धिः, मा. च मोहनीयविकारः, तस्य चापगतत्वात्केवलिनो न भुनिः" इति, 15 तदसम्यक्, यतो मोहनौयविपाकात्चुन भवति, तदिपाकस्य प्रतिपक्षभावनानिवर्तमानत्वात्, क्रोधादीनां तथोपरमोपलब्धेः । तदुक्तं "उवसमेण हणे कोई” इत्यादि। न च सुवेदनौयं तद्वद्विपक्षभावनया निवर्तमानं दृष्टम् । अतो न मोहविपाक स्वभावा चुदिति । एतेन यदुच्यते 20 "अपवय॑ते कृतार्थ नायुर्ज्ञानादयो न हीयन्ते ।" "जगदुपछतावनन्तं वीर्य किं गतवषो भुक्तिः ॥” इत्यादि निरस्तं, एवंविधौदारिकत्वादिसामग्रीमद्भावेन छद्म Page #139 -------------------------------------------------------------------------- ________________ जनमतम्। .. १३५ स्थावस्थायामपि केवलिनो ऽभुक्तिप्रसक्तः । समस्तवीर्यान्तरायक्षयाभावाच्छद्मस्थस्य भुक्तिरिति चेत्, तदयुक्तम् । यतः, किं तत्रायुष्कस्यापवर्तनं स्यात्किं वा चतुर्ण ज्ञानानां काचिद्धानिः स्थात्, येन भुक्तिः । तेन यथा दीर्घकालस्थितेरायुष्कं कारणमेवमाहारो ऽपि, यथासिद्धिगतेयुपरतक्रियाध्यानचर- 5 मक्षण: कारणं, एवं सम्यक्वादिकमपौति, अनन्तवीर्यतापि तस्थाहारग्रहणे न विरुध्यते । यथा तस्य देवच्छन्दादौनि विश्रामकारणानि गमननिषीदनानि च भवन्ति, एवमाहारक्रियापि, विरोधाभावात् । न च बलवत्तरस्य वीर्यवतो ऽल्पौयसो छुट्यभिचारात् । किं चागमो ऽपि केवलिनो भुक्ति प्रतिपाद- 10 यति । तथाहि तत्त्वार्थसूत्रम् [६, ११] । “एकादश जिने" इति । व्याख्या । एकादश परोषहाः चुत्पिपासाशीतोष्णदंशमशकचर्याशय्यावधरोगबणस्पर्शमलाख्या जिने केवलिनि भवन्ति, तत्कारणस्य वेदनीयस्थाद्यापि विद्यमानत्वात् । न च कारणानुच्छेदे कार्यस्योच्छेदः संभाव्यते, अतिप्रसक्तः । अत एव 15 केवतिनि चुवेदनौयपीडा संभाव्यते, किं वसावनन्तवीर्यत्वान विहलोभवति, न चासौ निष्ठितार्थो निःप्रयोजनमेव पौडां सहते, न च शक्यते वक्तुं “एवंभूतमेव भगवतः शरीरं, यदुत क्षुत्पौडया न बाध्यते” इति, अनुमानेन तस्यास्तच सिद्धत्वात् । तथाहि । केवलिशरीरं चुदादिना पौद्यते, शरीरत्वात्, 20 अस्मदाद्यधिष्ठितशरीरवत् । तथा । यथा तच्छरौरं स्वभावेन प्रखेदादिरहितं, एवं प्रक्षेपाहाररहितमपौत्यपकर्णनीयमेव, अप्र. Page #140 -------------------------------------------------------------------------- ________________ १३६ घड्दर्शनसमुच्चयः सटोकः। माणकत्वात् । तदेवं देशों न पूर्वकोटिकालस्य केवलिस्थितेः संभवादौदारिकशरौरस्थितेश्च यथायुष्कं कारणमेवं प्रक्षेपाहारो ऽपि । तथाहि । तैजसशरीरेण मृदूछतस्याभ्यवहतस्य स्वपर्याप्या परिणामितस्योत्तरोत्तरपरिणामक्रमेणौदारिकशरीरिणामनेन 5 प्रकारेण क्षुदुद्भवो भवति । वेदनौयोदये चेयं समग्रापि सामग्री भगवति केवलिनि संभवति । ततः केन हेतुनासौ न भुंक इति। न च घातिचतुष्टयस्य चुवेदनौयं प्रति सहकारिकारणभावो ऽस्ति येन तदभावात्तदभाव इत्युच्यते । इति सिद्धा केवलिभुनिः । तथा प्रयोगश्चात्र । केवलिनः प्रक्षेपा10 हारो भवति, कवलाहारकेवलित्वयोरविरोधात्, मातवेदनौयवदिति । इति केवलिभुक्रिव्यवस्थापनस्थलमिति ॥ अथ तत्त्वान्याह। जौवाजीवौ तथा पुण्यं पापमानवसंवरौ। बन्धो विनिर्जरामोक्षौ नव तत्त्वानि तन्मते ॥४॥ 15 व्याख्या ॥ चेतनालक्षणो जीवः, तदिपरौतलक्षणस्वजीवः । धर्माधर्माकाशकालपुङ्गलभेदेन त्वसौ पञ्चधा व्यवस्थितः । अनयोरेव योगदर्तिनः सर्वे ऽपि भावा अन्तर्भवन्ति । न हि ज्ञानादयो रूपरमादयश्च द्रव्यगुणा उत्क्षेपणादीनि च कर्माणि मामान्यविशेषसमवायाश्च जीवाजौवव्यतिरेकेणात्मस्थितिं लभन्ते, 20 त देनैकान्ततस्तेषामनुपलम्भात्, तेषां तदात्मकत्वेन प्रतिपत्तेः, अन्यथा तदसत्त्वप्रसङ्गात् । बौद्धादिपरिकल्पितदुःखादितत्त्वानि Page #141 -------------------------------------------------------------------------- ________________ जैनमतम् । जीवाजीवाम्यां पृथग्जात्यन्तरतया न वक्तव्यानि, जीवाजीवराशिद्वयेन सर्वस्य जगतो व्याप्तत्वात्, तदव्याप्तस्य शशश्ट्ङ्गतुल्यत्वात् ॥ तर्हि पुण्यपापासवादीनामपि ततः पृथगुपादानं न युक्तिप्रधानं स्यात्, राशिदयेन सर्वस्य व्याप्तत्वादिति चेत् । न पुण्यादीनां विप्रतिपत्तिनिरामार्थत्वात् श्रास्रवादीनां सकारण - 5 संसारमुक्तिप्रतिपादनपरत्वादा पृथगुपादानस्यादुष्टता । थथा च संवर निर्जरथोमस हेतुता श्रास्रवस्य बन्धननिबन्धनत्वं पुण्यापुण्यद्विभेदबन्धस्य च संसारहेतुत्वं तथागमात्प्रतिपत्तव्यम् । तच पु ं शुभाः कर्मपुङ्गलाः ३ । त एवं शुभाः पापं ४ | श्राव कर्म यतः स श्रस्त्रवः कायवाङ्मनोव्यापारः, पुण्यापुण्यहेतुतया 10 चासो द्विविधः ५ । श्रस्त्रवनिरोधः संवरः, गुप्ति मितिधर्मानुप्रेच्चादीनां चास्त्रवप्रतिबन्धकारित्वात् स च द्विविधः सर्वदेशभेदात् ६ । योगनिमित्तः सकषायस्यात्मनः कर्म वर्ग पापुद्गलैः संलेशविशेषो बन्धः । स च सामान्येनैकविधो ऽपि प्रकृतिस्थित्यनुभागप्रदेशभेदेन चतुर्धा, पुनरेकैको ज्ञानावरणादिमूल - 15 प्रकृतिभेदादष्टधा, पुनरपि मत्यावरणादितदुत्तरप्रकृतिभेदादनेकविधः । श्रयं च कश्चित्तौर्यकरत्वादिफल निर्वर्तकत्वात्प्रशस्तः, अपरश्च नारकादिफलनिर्वर्तकत्वादप्रशस्तः, प्रशस्ताप्रशस्तपरिणामोद्भूतस्य कर्मणः सुखदुःखसंवेदनीयफल निर्वर्तकत्वात् ७ । श्रात्मसंपृक्रकर्मनिर्जरणकारणं निर्जरा द्वादशविधतपोरूपा । सा 20 चोत्क्लष्टा शुक्लध्यानरूपा " तपसा निर्जरा च” [ तत्त्वार्थाधिगम० ८,३] इति वचनात्, ध्यानस्य चान्तरतपोरूपत्वात् ८ । विनिर्मुकाशे 18 १३७ Page #142 -------------------------------------------------------------------------- ________________ १३० घड्दर्शनसमुच्चयः सटीकः । षबन्धनस्य प्राप्तनिजखरूपस्यात्मनो लोकान्ते ऽवस्थानं मोक्षः, बन्धविप्रयोगो मोक्ष इति वचनात् । ८ ॥ तानि नवसंख्यानि तत्त्वानि तन्मते जैनमते ज्ञातव्यानि ॥ अथ शास्त्रकार एव तत्त्वानि क्रमेण व्याख्याति । तत्र 5 यथोद्देशं निर्देश इति न्यायात् प्रथमं जीवतत्त्वमाह । तत्र ज्ञानादिधर्मेभ्यो भिन्नाभिन्नो वित्तिमान् । शुभाशुभकर्मकर्ता भोक्ता कर्मफलस्य च ॥४८॥ चैतन्यलक्षण जौवो यश्चैतविपरीतवान्। - अजीवः स समाख्यातः पुण्यं सत्कर्मपुङ्गलाः॥४६॥ 10 युग्मम् ॥ तत्रेति निर्धारणार्थः। ये ज्ञानदर्शनचारित्रसुखदुः खवौर्यभव्याभव्यत्वसत्त्वप्रमेयत्वद्रव्यत्वप्राणधारित्वक्रोधादिपरिणत - त्वसंसारित्वमिद्धत्वपरवस्तुव्यावृत्तत्वादयः खपरपर्याया जीवस्य भवन्ति, ते ज्ञानादयो धर्मा उच्यन्ते । तेभ्यो जौवो न भिन्नो नाप्यभिन्नः, किं तु जात्यन्तरतया भिन्नाभिन्नः। यदि हि 15 ज्ञानादिधर्मेभ्यो जौवो भिन्नः स्यात्, तदा “अहं जानामि", "अहं पश्यामि", "अहं ज्ञाता", "अहं द्रष्टा", "अहं सुखितः", "अहं भव्यः" चेत्याद्यभेदप्रतिभासो न स्यात् । अस्ति च सर्वप्राणिनां सो ऽभेदप्रतिभासः । तथा यद्यभिन्नः स्यात्, तदा “अयं धर्मों", "एते धर्माः' इति भेदबुद्धिर्न स्यात् । अस्ति च सा । अथवा20 भिवतायां ज्ञानादिसर्वधर्माणमैक्यं स्यात्, एकजीवाभिन्नत्वात्। तथा च "मम ज्ञानं मम दर्शनं चास्ति” इत्यादिज्ञानादिमियोभेदपतौतिन स्यात् । अस्ति च मा। ततो ज्ञानादिधर्मेभ्यो Page #143 -------------------------------------------------------------------------- ________________ जैनमतम् । भिन्नाभित्र एवाभ्यपगन्तव्यः । अनेन धर्मधर्मिणोवैशेषिकाधभिमतं भेदैकान्तं सौगतस्वीकृतं चाभेदैकान्तं प्रतिक्षिपति, सौगतेनापि बुद्धिक्षणपरंपरारूपस्यात्मनो धर्मित्वेन स्वीकारात् ॥ तथा विविधं वर्तनं विवृत्तिनरामरादिपर्यायान्तरानुसरणं, तद्वान् विवृत्तिमान् । अनेन भवान्तरगामिनमात्मानं प्रति 5 विप्रतिपन्नांश्चार्वाकान् कूटस्थनित्यात्मवादिनी नैयायिकादौनिरस्यति ॥ तथा शुभाशुभानि कर्माणि करोतीति शुभाशुभकर्मकर्ता ॥ तथा स्वकृतस्य कर्मणो यत्फलं सुखादिकं, तस्य माक्षाभोक्ता च । चकारो विशेषणानां समुच्चये । एतेन विशेषपदयेनाकारमुपचरितवृत्त्या भोक्तारं चात्मानं मन्यमानानां 10 सांख्यानां निरासः ॥ तथा चैतन्य साकारनिराकारोपयोगात्मक लक्षणं खरूपं यस्य, म चैतन्यलक्षणः । एतेन जडस्वरूपो नैयायिकादिसंमत प्रात्मा व्यवच्छिद्यते । एवंविशेषणे जौवः समाख्यात इत्यत्रापि संबन्धनौयमिति ॥ .. अत्र चार्वाकाचर्चयन्ति यथा। दह कायाकारपरिणतानि 15 चेतनाकारणभूतानि भूतान्येवोपलभ्यन्ते। न पुनस्तेभ्यो व्यतिरिको भवान्तरयायौ यथोक्तलक्षणः कश्चनाप्यात्मा, तत्सद्भावे प्रमाणभावात् । तथाहि । भूतव्यतिरिक्तात्मसद्भावे किं प्रत्यक्षं प्रमाणं प्रवर्ततोतानुमानम् । न तावत्प्रत्यक्षं, तस्य प्रतिनियतेन्द्रियसंबद्धरूपादिगोचरतया तद्विलक्षणे जौवे प्रवृत्त्यनुपपत्तेः । न च 20 “घटमहं वेद्मोत्यहंप्रत्यये ज्ञानकर्तृतयात्मा भूतव्यतिरिक्तः प्रतिभाति" इत्यभिधातव्यं, तस्य "स्थूलो ऽहं” “कृगोऽह" इत्यादि Page #144 -------------------------------------------------------------------------- ________________ घडदर्शनसमुच्चयः सटीकः । वच्छरौरविषयत्वस्यैवोपपत्तेः । न खलु तत्प्रत्ययस्यात्मालम्बन - खमस्ति, श्रात्मनि स्थौल्यादिधर्मासंभवात् । तथा “घटमहं वेधि" इत्यस्यापि प्रत्ययस्य न गरौरादन्यो भवत्परिकल्पितः कञ्चनाप्यात्मालम्बनत्वेन खप्ने ऽपि प्रतीयते । अप्रतीतस्यापि 5 कल्पने कल्पनागौरवं प्रतिनियतवस्तुव्यवस्थाया प्रभावश्च स्यात् । न च “जडरूपस्य शरीरस्य घटादेरिवाइंप्रत्ययो ऽनुपपन्नः" इति वाच्यं, चेतनायोगेन तस्य सचेतनत्वात् । न च "मा चेतना जौवकर्तृका” इति वाच्यं, तस्याप्रतीतत्वात् । तत्कर्तृत्व मयुक्त, खपुष्पादेरपि तत्प्रसङ्गात् । ततः प्रमिद्धत्वाच्छरोरस्यैव 10 चैतन्यं प्रति कर्तृत्वं यत्रं, तदन्वयव्यतिरेकानुविधाथित्वाच । प्रयोगश्चात्र । यत्खलु यस्ान्वयव्यतिरेकावनुकरोति तत्तस्य कार्य, यथा घटो मृत्पिण्डस्य । शरीरस्यान्वयव्यतिरेकावनुकरोति च चैतन्यम् । तस्मात्तत्कर्तृत्वम् । अन्वयव्यतिरेकममधि गम्यो हि सर्वत्र कार्यकारणभावः । तौ चात्र विद्येते, मति 15 शरीरे चैतन्योपलब्धेः, असति चानुपलब्धेः । न च "मृतशरोरे चैतन्यानुपलब्धेस्तदन्वयव्यतिरेकानुविधायित्वमसिद्धं" इति वाच्छ, मृतावस्थायां वायुतेजसोरभावेन शरीरस्यैवाभावात्, विशिष्टभूतसंयोगस्यैव शरीरत्वप्रतिपादनात् । न च शरौराकारमाचे चैतन्योत्पत्तियुक्ता, चित्रलिखिततरङ्गमादिवपि चैतन्योत्पत्ति20 प्रसङ्गात् । ततः सिद्धं गरौरकार्यमेव चैतन्यम् । ततश्च चैतन्य महिते शरीर एवाइंप्रत्ययोत्पत्तिः प्रसिद्धा। इति न प्रत्यक्षप्रमेय प्रात्मा। ततथाविद्यमान एव । प्रयोगवाच । Page #145 -------------------------------------------------------------------------- ________________ जैनमतम् । नास्त्यात्मा, अत्यन्ताप्रत्यचत्वात् । यदत्यन्ताप्रत्यचं तच्चास्ति, यथा खपुष्पम् । यच्चास्ति तत्प्रत्यचेण गृह्यत एव यथा घटः । प्रणवो ऽपि प्रत्यक्षाः किं तु घटादिकार्यतया परिणतास्ते प्रत्यचत्वमुपयान्ति न पुनरेवमात्मा कदाचिदपि प्रत्यक्षभावमुपगच्छति । श्रतो ऽत्रात्यन्तेति विशेषणमिति न परमाणुभिर्थं 5 भिचार इति ॥ १ ॥ तथा नाप्यनुमानं भृतव्यतिरिक्तात्मसद्भावे प्रवर्तते, तस्याप्रमाणत्वात्, प्रमाणत्वे वा प्रत्यक्ष बाधितप्रयोगानन्तरं प्रयुक्तत्वेन हेतोः कालात्ययापदिष्टत्वात् । शरौरव्यतिरिकात्मपचो हि प्रत्यक्षेणैव बाध्यते । किं च । लिङ्गलिङ्गिसंबन्धस्मरणपूर्वकं अनुमानम् । यथा । पूर्व महानसादावनिधूमयोर्थि- 10 ङ्गिलियोरन्वयव्यतिरेकवन्तमविनाभावमध्यक्षेण ग्टहोला, तत उत्तरकालं क्वचित्कान्तारपर्वत नितम्बादौ गगनावलम्बिन धूमलेखामवलोक्य प्राग्गृहौतसंबन्धमनुस्मरति । तद्यथा । यत्र यत्र धूमस्तत्र तत्र वह्निमद्राक्षं, यथा महानसादौ । धूमश्चाच दृश्यते। तस्मादहिनापोह भवितव्यमित्येवं लिङ्गग्रहणसंबंन्धार- 15 णाभ्यां तत्र प्रमाता हुतभुजमवगच्छति । न चैवमात्मना लिङ्गिमा सार्धं कस्यापि लिङ्गस्य प्रत्यक्षेण संबन्ध: मिद्धोऽस्ति, यतस्तत्संबन्धमनुस्मरतः पुनस्तलिङ्गदर्शनाब्जीवे म प्रत्ययः स्यात् । यदि पुनर्जीवलिङ्गयोः प्रत्यचतः संबन्धमिद्भिः स्यात्, तदा जौवस्यापि प्रत्यक्षत्वापत्त्यानुमानवैयर्थं स्यात्, तत एव जव - 20 सिद्धेरिति । न च वक्रव्यं "सामान्यतो दृष्टानुमानादादित्यगतिवयौवः विध्यति, यथा गतिमानादित्यो देशान्तर प्राप्तिदर्शनात्, १४१ Page #146 -------------------------------------------------------------------------- ________________ षडदर्शनसमुच्चयः सत्यैकः । देवदत्तवत्" इति यतो हन्त देवदत्ते दृष्टान्तधर्मिणि सामान्येन देशान्तरप्राप्तिर्गतिपूर्विका प्रत्यक्षेणैव निश्चिता । सूर्ये तां तथैव प्रमाता माधयतौति युक्रम् । न चैवमत्र क्वचिदपि दृष्टान्ते जीवसत्त्वेनाविनाभूतः कोऽपि हेतुरध्यक्षेणोपलक्ष्यत 5 दूत्यतो न सामान्यता दृष्टादप्यनुमानात गतिरिति ॥ २ ॥ तथा नाप्यागमगम्य श्रात्मा । श्रविसंवादिवचनाप्तप्रणीतत्वेन ह्यागमस्य प्रामाण्यम् । न चैवंभूतमविसंवादिवचनं कंचनाप्याप्तमुपलभामहे, यस्यात्मा प्रत्यक्ष इति । श्रनुपलम्भमानाश्च कथमात्मानं विप्रलभेमहि । किं चागमाश्च सर्वे परस्पर विरुद्धप्ररूपिणः । 10 ततश्च कः प्रमाणं कश्वाप्रमाणमिति संदेहदावानलज्वालावलीढमेवागमस्य प्रामाण्यम् । ततश्च नागमप्रमाणादप्यात्मसिद्धिः ॥ ३ ॥ तथा नोपमानप्रमाणोपमेयो ऽप्यात्मा । तत्र हि यथा गौस्तथा गवय इत्यादाविव सादृश्यमसंनिकृष्टे ऽर्थे बुद्धिमुत्पादयति । न यात्र त्रिभुवनेऽपि कश्चनात्मसदृशः पदार्थो ऽस्ति यद्दर्शनादा15 त्मानमवगच्छामः । कालाकाशदिगादयो जीवतुल्या विद्यन्त एवेति चेत् । न तेषामपि विवादास्पदोभूतत्वेन तदंहिबद्धत्वात् ॥ ४ ॥ तथार्थापत्तिमाध्यो ऽपि नात्मा । न हि दृष्टः श्रुता ar at star श्रममन्तरेण नोपपद्यते, यद्वलात्तं साधयामः । ततः समुपलम्भक प्रमाणविषयातीतत्वात्तत्प्रतिषेधसाधकाभावा20 ख्यप्रमाणविषयीकृत एव जीव इति स्थितम् ॥ १४३ अत्र प्रतिविधीयते । यत्तावदुक्त' 'दूह कायाकारपरिणतानि भूतान्येवोपलभ्यन्ते न पुनस्तद्व्यतिरिक्त श्रात्मा, तत्सद्भावे Page #147 -------------------------------------------------------------------------- ________________ जैनमतम् । १४३ प्रमाणाभावात्" इत्यादि, तदसमौक्षिता भिधानं, प्रत्यक्षस्यैव तत्मनावे प्रमाणस्य सद्भावात् । तथाहि । “सुखमहमनुभवामि" इत्यन्योन्यविविक्तज्ञेयज्ञानज्ञानोल्लेखी प्रतिप्राणि स्वसंवेद्यः प्रत्ययो जायमानः संवेद्यते । न चायं मिथ्या, बाधकाभावात् । नापि मंदिग्धः, उभयकोटिसंस्पर्शाभावात् । न चेत्यंभूतस्यास्थानालम्ब- 5 नत्वं युक्त, रूपादिज्ञानानामप्यनालम्बनत्वप्रसङ्गात् । नापि शरीरालम्बनत्वं, बहिःकारणनिरपेक्षान्तःकरणव्यापारणोत्पत्तेः। न खलु शरीरमित्थंभूताहंप्रत्ययवेद्यं, बहिःकरणविषयत्वात् । अतः शरीरातिरिक्तः कश्चिदेतस्थालम्बनभूतो ज्ञानवानर्थो ऽन्युपगन्तव्यः, तम्यैव ज्ञाहत्वोपपत्तेः । स च जीव एवेति सिद्धः 10 वसंवेदनवेद्याहंप्रत्ययोत्पादयुक्तः, न त्वचेतनः प्रत्यक्षलक्ष्य प्रात्मा ॥ तथा यदयुक्त "चेतनायोगेन म चेतनत्वाच्छरौरस्यैवाहप्रत्ययः" इत्यादि, तदपि प्रलापमात्रं, यतश्चेतनायोगे ऽपि स्वयं चेतनस्यैवाहंप्रत्ययोत्पादो युक्तः, न त्वचेतनस्य । यथा परःमहसप्रदीपप्रभायोगे ऽपि स्वयमप्रकाशस्वरूपस्य घटस्य प्रकाशकत्वं न दृष्टं, 15 किं तु प्रदीपस्यैव, एवं चेतनायोगे ऽपि न स्वयमचेतनस्य देहस्य जाहत्वं, किं त्वात्मन एवेति तस्यैव चाहंप्रत्ययोत्पादः । यो ऽपि "स्थूलोऽहं” “कशोऽहं" इत्यादिप्रत्ययः समुल्लमति, मोऽग्यात्मोपकारकत्वेन गरौरे जायमान औपचारिक एव, अत्यन्तोपकारके भूत्ये "अहमेवायं” इति प्रत्ययवत् ॥ तथा 20 शरीरस्यैव चैतन्यं प्रति “कर्वत्" इत्यादि यदप्यवादि वादिअवेण, तदप्यन्मत्तवचनरचनामाचमेव, चेतनायाः शरीरेण Page #148 -------------------------------------------------------------------------- ________________ १४० घड्दर्शनसमुच्चयः सटीकः । महान्वयव्यतिरेकाभावात् । मत्तमूर्छितप्रसुप्तानां तादृशशरीरसदावे ऽपि न तथाविध चैतन्यमुपलभ्यते । दृश्यते च केषांचित् कृशतरशरोराणामपि चेतनाप्रकर्षः, केषांचित् स्थलदेहानामपि तदपकर्षः । ततो न तदन्वयव्यतिरेकानुविधायि चैतन्यम् । । अतो न तत्कार्यम् । किं च । न हि चैतन्यस्य भूतकार्यत्वे किमपि प्रमाणमुपलभामहे । तथाहि । न तावत्प्रत्यक्ष, अतीन्द्रियविषये तदप्रवर्तनात् । न अत्यन्त्रमनुत्पन्न वा चैतन्यं भूतानां कार्यमिति प्रत्यक्षव्यापारमुपैति, तस्य स्खयोग्यसन्निहि तार्थग्रहणरूपत्वात्, चैतन्यस्य चामूर्तत्वेन तदयोग्यत्वात् । न च 10 “भूतानामहं कार्य” इत्येवमात्मविषयं भूतकायत्वं प्रत्यक्षमवग तुमलं, कार्यकारणभावस्थान्वयव्यतिरेकसमधिगम्यत्वात् । न च भूतचेतन्यातिरिक्तः कश्चिदन्वयौ तदुभयान्वयव्यतिरेकज्ञाताभ्यपगम्यते, आत्ममिडिप्रमङ्गात् ॥ तथा नानुमानेनापि चैतन्यस्य भृतकार्यत्वं प्रतीयते, तस्थानभ्युपगमात्, प्रत्यक्षमेवैकं प्रमाणं 15 नान्यदिति वचनात् । अभ्युपगमेऽपि न ततो विवक्षितार्थप्रतौ तिमिद्धिः । ननु कायाकारपरिणतेभ्यो भूतेभ्यश्चैतन्यं समुत्पद्यते, तद्भाव एव चैतन्यभावात्, मद्याङ्गेभ्यो मदशक्रिवदित्याद्यनुमानाभवत्येव चैतन्यस्य भूतकार्यत्वसिद्धिरिति चेत् । न, नद्भाव एव तद्भावादिति हेतोरनेकान्तिकत्वात्, मृतावस्थायां 20 तद्भावेऽपि चैतन्यस्थाभावात् । स्यादेतत्, पृथिव्यप्तेजोवायुलक्ष पभूतचतुष्टयसमुदयजन्यं हि चैतन्यं, न च मृतशरौरे वायुरस्ति, ततस्तदभावात्तच चैतन्याभाव इति न नत्र व्यभिचारः । Page #149 -------------------------------------------------------------------------- ________________ जैनमतम् । प्रचोचते सति । शुषिरे तत्र वातः सुतरां संभाव्यत एव । किं छ। यदि तत्र वायुवैकल्याच्चैतन्यस्याभावः, ततो बस्यादिभिः संपादिते वायौ तत्र चैतन्यमुपलभ्येत । न च तत्र तत्संपादिते ऽपि वायौ चैतन्यमुपलभ्यते पथ प्राणपानलक्षणवायोरभावान तत्र चैतन्यमिति चेत् । न, अन्वयव्यतिरेकानुविधायित्वाभाग प्राणापानवायोचैतन्यं प्रति हेतुता, यतो मरणा-5 अवस्थायां प्रचुरतरदीर्घश्वासोच्छ्रामसंभवे ऽपि रैतन्यस्यात्यन्तपरिक्षयः । तथा ध्यानस्तिमितलोचनस्य संवृतमनोवाकाययोगस्य निस्तरङ्गमहोदधिकल्पस्य योगिनो निरुद्धप्राणपानस्यापि परमप्रकर्षप्राप्तवेतनोपचयः समुपलभ्यते । अथ तेजसो ऽभावान मृतावस्थायां चैतन्यमिति चेत्, तर्हि तत्र तेजस्युपनौते मति 10 कथं न चेतनोपलभ्यते । किं च । मृतावस्थायां यदि वायुतेजसोरभावेन चैतन्याभावो ऽभ्युपगम्यते, तर्हि मृतशरीरे कियझेलागारं समुत्पन्नानां कम्यादौनां कथं चैतन्यम् । ततो यत्किंचिदेतत् । किं च । न चैतन्यं भूतमात्रकारणम् । तथा मति चैतन्यस्य भूतमात्रजन्यस्वभावत्वात् तेषामपि तन्जननस्वभावत्वात् 15 सर्वदा सर्वच घटादौ पुरुषादिष्विव व्यकचैतन्योत्पादो भवेत्, निमित्ताविशेषात् । एवं च घटादिपुरुषयोरविशेषः स्यात् । ननु कावाकारपरिणामप्राणपानपरियहवड्यो भूतेभ्यश्चैतन्यमुपलभ्यत इति वचनान पूर्वोक्तो ऽतिप्रमङ्गदोषावकाश इति चेत् । तत्र, त्वंबते कायाकारपरिणामस्यैवानुपपद्यमानत्वात् । तथाहि । स 20 काथाकारपरिणामः किं पृथियादिभूतमात्रनिबन्धन उत वस्व Page #150 -------------------------------------------------------------------------- ________________ षड्दर्शनसमुच्चयः सटीका न्तरनिमित्त उताहेतुक इति चयो गतिः । तत्र न तावदाद्यः पक्षः कचौकरणीयः, पृथिव्यादिसत्तायाः सर्वत्र सद्भावात् सर्वचापि कायाकारपरिणामप्रसङ्गः । तथाविधसाम्यादिभावसहकारिकारणवैकल्यान सर्वत्र तत्प्रसङ्ग इति चेत् । तन्न, यतः मोऽपि माम्यादिभावो न वस्वन्तरनिमित्तः, तत्त्वान्तरापत्ति5 प्रसङ्गात्; किं तु पृथिव्यादिमत्तामात्रनिमित्तः, अतस्तस्यापि सर्वत्राप्यविशेषेण भावप्रसङ्गात् कुतः सहकारिकारणवैकल्यमिति। अथ “वस्वन्तरनिमित्तः” इति पक्षस्तदण्ययुक्नं, तथाभ्युपगमे जौवमिद्धिप्रसङ्गात् । अथाहेतकः, तर्हि मदाभावादिप्रसङ्गः, 10 नित्यं सत्त्वमसत्त्वं वा हेतोरन्यानपेक्षणदिति वचनात् । तत्र .. वन्मते कायाकारपरिणामः संगच्छते । तदभावे तु दूरोत्मारितमेव प्राणापानपरिग्रहवत्त्वममौषां भूतानामिति चैतन्यं न भूतकार्यमित्यतो जौवगुण एव चेतनेत्यभ्युपगन्तव्यम् । किं च । गुणप्रत्यक्षवादात्मापि गुणो प्रत्यक्ष एव । प्रयोगी 15 यथा । प्रत्यक्ष श्रात्मा, स्मृतिजिज्ञासाचिकौर्षा जिगमिषासंश यादिज्ञानविशेषाणं तद्गुणनां स्वसंवेदनप्रत्यक्षत्वात् । इह यस्य गुणाः प्रत्यक्षाः स प्रत्यक्षो दृष्टः, यथा घट इति । प्रत्यक्षगणश्च जौवः । तस्मात्प्रत्यक्षः ॥ अत्राह परः । अनैकान्तिको ऽयं हेतुः, यत आकाशगुणः शब्दः प्रत्यक्षः, न पुनराकाशम् । 20 तदयुक्त, यतेो नाकाशगुणः शब्दः किं तु पुद्गलगुणः, ऐन्द्रि यकत्वात्, रूपादिवत् । एतच पुगलविचारे समर्थयिष्यते । अवाह । ननु भवतु गुणानां प्रत्यचत्वात्तदभिन्नत्वागुणिनो ऽपि Page #151 -------------------------------------------------------------------------- ________________ जैनमतम् । १४७ प्रत्यक्षतम् । किंतु देह एव ज्ञानादयो गुणा उपलभ्यन्ते । अतः स एव तेषां गुणौ युक्तः, यथा रूपादौनां घटः । प्रयोगो यथा । ज्ञानादयो देहगुणा एव, तत्रैवोपलभ्यमानत्वात्, गौरकृशस्थूलत्वादिवत् । प्रचोयते । प्रत्यनुमानबाधितो ऽयं पक्षाभामः । तच्चेदम् । देहस्य गुणा ज्ञानादयो न भवन्ति, तस्य । मूर्तत्वाच्चाक्षुषत्वाद्दा, घटवत् । अतः सिद्धो गुणप्रत्यक्षत्वाद्गुणी जीवो ऽपि प्रत्यक्षः। ततश्चाहंप्रत्ययग्राह्यं प्रत्यक्षमात्मानं निहुवानस्याश्रावणः शब्द इत्यादिवत् प्रत्यक्षविरुद्धो नाम पक्षाभासः । तथा वक्ष्यमाणात्मास्तित्वानुमानसनावात् नित्यः शब्द इत्यादिवदनुमानविरुद्धो ऽपि बाबालगोपालाङ्गनादिप्रसिद्धं चात्मानं 10 निराकुर्वतः “नास्ति सूर्यः प्रकाशकर्ता" इत्यादिवलोकविरोधः। "अहं नाह" चेति गदतः “माता मे बन्ध्या" इत्यादिवत् खवचनविरोधश्च । तथा प्रतिपादितयुक्त्यात्मनः स्वसंवेदनप्रत्यक्षत्वादत्यन्ताप्रत्यक्षवादिति हेतरप्यसिद्ध इति स्थितम् ॥ तथानुमानगम्यो ऽप्यात्मा । तानि चामूनि । जौवच्छरोरं प्रयत्नव- 15 ताधिष्ठितं, इच्छानुविधायिक्रियाश्रयत्वात्, रथवत् । १। श्रीत्रादौन्युपलब्धिमाधनानि कर्जप्रयोज्यानि, करणत्वात्, वास्यादिवत् । २ । देहस्यास्ति विधाता, श्रादिमत्प्रतिनियताकारवात्, घटवत् । यत्पुनरकर्टकं तदादिमत्प्रतिनियताकारमपि न भवति, यथाभ्रविकारः । यः खदेहस्य कर्ता स जीवः । 20 प्रतिनियताकारत्वं मेवादौनामप्यस्ति न च तेषां कश्चिविधातेति तैरनैकान्तिको हेतुः स्यात् । अतस्तावच्छेदार्थमादिम Page #152 -------------------------------------------------------------------------- ________________ १४८ षड्दर्शनसमुच्चयः सटोका। चविशेषणं द्रष्टव्यम् । २ । तथेन्द्रियाणामत्यधिष्ठाता, करणखात्, यथा दण्डचक्रादौनां कुलालः । ४ । विद्यमानभोककं शरीरं, भोग्यत्वात्, भोजनवत् । यश्च भोका स जीवः । । । अथ माध्यविरुद्धसाधकत्वाविरुद्धा एवैते हेतवः । तथाहि । 5 घटादौनां कर्नादिरूपाः कुम्भकारादयो मूर्ता अनित्यादिख भावाश्च दृष्टा इति । अतो जौवो ऽप्येवंविध एव सिध्यति । एतद्विपरीतश्च जौव इष्ट इति । अतः माध्यविरुद्धसाधकलाविरुद्धत्वं हेवनामिति चेत् । न, यतः खा संसारिणो जीवस्या टकर्मपुद्गलवेष्टितत्वेन मशरोरत्वात् कथंचिन्मूर्तत्वासायं दोषः । 10 तथा रूपादिज्ञानं क्वचिदाश्रितं, गुणत्वात्, रूपादिवत् । ६ । तथा ज्ञानसुखादिकमुपादानकारणपूर्वकं, कार्यत्वात्, घटादिवत् । ७ । न च परौरे तदाश्रितत्वस्य तदुपादानत्वस्य चेष्टत्वात्मिद्धसाधनमित्यभिधातव्यं, तत्र तदाश्रितत्वतदुपादानत्वयोः प्राक्प्रतिव्यूढत्वात् । तथा प्रतिपक्षवानथमजीवशब्दः, 15 व्युत्पत्तिमच्छुडूपदप्रतिषेधात् । यत्र व्युत्पत्तिमतः शुद्धपदस्य प्रतिषेधो दृश्यते स प्रतिपक्षवान् । यथाघटो घटप्रतिपक्षवान् । अत्र घटप्रयोगे शुद्धस्य व्युत्पत्तिमतश्च घटस्य पदस्य प्रतिषेधः । अतो ऽवश्यं घटलक्षणेन प्रतिपक्षेण भाव्यम् । यस्तु न प्रतिपक्षवान्, न तत्र व्युत्पत्तिमतः शुद्धपदस्य प्रतिषेधः, 20 यथाखरविषाणशब्द अडित्य इति वा । प्रखरविषाणमित्यच खरविषाणखक्षणस्याशद्धस्य सामासिकस्य पदस्य निषेधः । पत्र व्युत्पत्तिमत्त्वे मत्यपि शुद्धपदत्वाभावाविपक्षो नास्ति । अडित्य Page #153 -------------------------------------------------------------------------- ________________ जैनमतम् । . 88 इत्यत्र तु व्युत्पत्तिमत्त्वाभावात् मत्यपि शुद्धपदवे नावश्यं डिन्थलक्षणः कश्चित्पदार्थो जीवद्विपक्षभूतो ऽस्तौति। ८। तथा खशरोरे स्वसंवेदनप्रत्यक्षमात्मानं साधयित्वा परशरौरे ऽपि सामान्यनोदृष्टानुमानेन माध्यते । यथा । परशरौरे ऽप्यस्यात्मा, दृष्टानिष्टयोः प्रवृत्तिनिवृत्तिदर्शनात्, यथा खशरौरे। दृश्येते च पर- 5 शरीर दृष्टानिष्टयोः प्रवृत्तिनिवृत्तौ । तस्मात्मात्मक, प्रात्माभावे तयोरभावात्, यथा घट इति । एतेन यदुकं “न सामान्यतोदृष्टानुमानादण्यात्ममिद्भिः” इत्यादि, नदण्यपास्तं द्रष्टव्यम् । ८ । तथा नास्ति जीव इति यो ऽयं जौवनिषेधध्वनिः म जौवास्तिबेनान्तरोयक एव, निषेधशब्दत्वात् । यथा नास्यत्र घट इति 10 शब्दो ऽन्यत्र घटास्तित्वाविनाभाव्येव । प्रयोगश्चात्र । दह यस्य निषेधः क्रियते तत्कचिदस्त्येव, यथा घटादिकम् । निषिध्यते च भवता “नास्ति जीवः” इतिवचनात् । तस्मादस्त्येवासौ । यच्च पर्वथा नास्ति, तस्य निषेधो ऽपि न दृश्यते, यथा पञ्चभूतातिरिक्रषष्ठभूतस्येति । नवमतो ऽपि खरविषाणादेनिषेध- 15 दर्शनादनैकान्तिको ऽयं हेतुरिति चेत् । न । दह यत्किमपि वस्तु निषिध्यते, तस्थान्यत्र मत एव विवक्षितस्थाने संमोग-१समवाय-२-सामान्य-३-विशेष-४-लवणं चतुष्टयमेव निषिध्यते, न तु सर्वथा तदभावः प्रतिपाद्यते । यथा नास्ति रहे देवदत्त इत्यादिषु ग्टहे देवत्तादीनां मतामेव संयोगमा 20 निषिध्यते, न तु तेषां सर्वथैवामित्वमपाक्रियते । तथा नास्ति खरबिषाणमित्यादिषु खरविषाणादीनां मनामेव सम Page #154 -------------------------------------------------------------------------- ________________ १५. घडदर्शनसमुच्चयः सटोकः । वायमात्र निराक्रियते । तथा नास्त्यन्यश्चन्द्रमा इत्यादिषु विद्यमानस्यैव चन्द्रमसो ऽन्यचन्द्रनिषेधाच्चन्द्रमामान्यमात्र निषिथते न तु सर्वथा चन्द्राभावः प्रतिपाद्यते । तथा न सन्ति घटप्रमाणानि मुक्राफलानौत्यादिषु घटप्रमाणतामात्ररूपो 5 विशेषो मुक्ताफलानां निषिध्यते, न तु तदभावः ख्याप्यत इति । एवं नास्त्यात्मेत्यत्रापि विद्यमानस्यैवात्मनो यत्र क्वचन येन केनचित्मह संयोगमात्रमेव त्वया निषेद्धव्यं, यथा नास्यात्मास्मिन् वपुषोत्यादि, न तु सर्वथात्मनो ऽसत्त्वमिति । अत्राह कश्चित् । ननु यदि यनिषिध्यते तदस्ति, तर्हि मम त्रिलो10 केश्वरताप्यस्तु, युभदादिभिर्निषिध्यमानत्वात् । तथा चतुणों संयोगादिप्रतिषेधानां पञ्चमो ऽपि प्रतिषेधप्रकारो ऽस्ति, त्वयैव निषिध्यमानत्वात् । तदयुक्तम्। त्रिलोकेश्वरताविशेषमात्रं भवतो निषिध्यते, यथा घटप्रमाणत्वं मुक्तानां, न तु सर्वथेश्वरता, खभिय्यादौश्वरतायास्तवापि विद्यमानत्वात् । तथा प्रतिषेध15 स्थापि पञ्चसंख्याविशिष्टत्वमविद्यमानमेव निवार्यते । न तु सर्वथा प्रतिषेधस्याभावश्चतुःसंख्याविशिष्टस्य सद्भावात् । न तु सर्वमष्यसंबद्धमिदम् । तथाहि । मन्त्रिलोकेश्वरत्वं तावदमदेव निषिध्यते प्रतिषेधस्यापि पञ्चसंख्या विशिष्टत्वमपि विद्यमानमेव निवार्यते । तथा संयोगसमवायसामान्यविशेषाणामपि ग्रहदेव20 दत्तखरविषाणदिवसतामेव प्रतिषेध इति । अतो यविषि ध्यते तदस्त्येवेत्येतत्कथं न लवत इति । अत्रोच्यते । देवदत्तादीनां संयोगादयो ग्रहादिष्वेवासंतो निषिध्यन्ते । अर्थान्तरे तु तेषां Page #155 -------------------------------------------------------------------------- ________________ - जैनमतम् । .. १५१ ते मन्येव । तथाहि । ग्टहेणैव सह देवदत्तस्य संयोग विद्यते, अर्थान्तरेण त्वारामादिना वर्तत एव । ग्टहस्यापि देवदत्नेन यह संयोगो नास्ति, खट्वादिना तु विद्यत एव । एवं विषाणस्थापि खर एव समवाययोगो नास्ति, गवादावस्त्येव । सामान्यमपि द्वितीयचन्द्राभावश्चन्द्र एव नास्ति, अर्थातरे तु घटादावस्त्येव । 5. घटप्रमाणत्वमपि मुक्रासु नास्ति, अन्यत्र विद्यत एव । त्रिलोकेश्वरतापि भवत एव नास्ति, तीर्थकारादावस्त्येव । पञ्चसंख्याविशिष्टत्वमपि प्रतिषेधप्रकारेषु नास्ति, अनुत्तरविमानादावस्येवेत्यनया विवक्षया ब्रूमः “यनिषिध्यते तत्मामान्येन विद्यत एव"। न त्वेवं प्रतिजानीमहे यद्यत्र निषिध्यते तत्तत्रैवास्तौति येन 10 व्यभिचारः स्यादेवं मत एव जीवस्य यत्र क्वापि निषेधः स्थान पुनः सर्वत्रेति । तथास्ति देहेन्द्रियातिरिक्त प्रात्मा, इन्द्रियोपरमे ऽपि तदुपलब्धार्थानुस्मरणात्, पञ्चवातायनोपलधार्थानुस्मर्टदेवदत्तवत् । इति सिद्धमनुमानग्राह्य धात्मेति ॥ अनुमानग्राह्यत्वे सिद्धे तदन्त तत्वेनागमोपमानार्थापत्तिग्राह्यतापि 15 सिद्धा ॥ किं च “प्रमाणपञ्चकाभावेन" इत्यादि यदप्यवादि, तदपि मदिराप्रमादिविलमितमोदरं, यतो हिमवदुत्पलपरिणमादीनां पिशाचादीनां च प्रमाणपञ्चकाभावे ऽपि विद्यमानत्वादिति । अतो यत्र प्रमाणपञ्चकाभावस्तदमदेवेत्यनकान्तिकम् । इति सिद्धः प्रत्यवादिप्रमाणग्राह्य प्रात्मा । स च 20. विवृत्तिमान्परलोकयायो । तत्र चानुमानमिदम् । तदहातबालकस्याद्यस्तन्याभिलाषः पूर्वाभिलाषपूर्वकः, अभिलाषत्वात्, Page #156 -------------------------------------------------------------------------- ________________ १५२ षड्दर्शनसमुच्चयः सटोकः । दिनीयदिनाधस्तनाभिलाषवन् । - तदिदमनुमानमाद्यस्तनाभिभाषस्थाभिलाषान्तरपूर्वकत्वमनुमापयदर्थापत्या परलोकगामिनं जोवमाधिपति, तज्जन्मन्यभिखाषान्तराभावादिति स्थितम् ॥ तथा कूटस्थनित्यताप्यात्मनो न घटते, यता यथाविधः 5 पूर्वदशायामात्मा, तथाविध एव ज्ञानोत्पत्तिममये ऽपि भवेत्, तदा प्रागिव कथमेष पदार्थपरिच्छेदकः स्यात्, प्रतिनियतस्वरूपाप्रच्युतिरूपत्वात्कौटस्थ्यस्य । पदार्थपरिच्छेदे तु प्रागप्रमातुः प्रमाहरूपतया परिणामात्कुतः कौटस्थ्यमिति ॥ तथा संख्याभिमतमकत्वमप्यथुक्रम् । तथाहि । कर्तात्मा, 10 खकर्मफलभोत्कृत्वात् । यः खकर्मफलभोका म कर्तापि दृष्टः । यथा कृषीवलः । तथा सांख्यकल्पितः पुरुषो वस्तु न भवति, अकर्टकत्वात्, खपुष्पवत् । किं चात्मा भोक्ताङ्गीक्रियते स च भुजिक्रियां करोति न वा। यदि करोति तदापराभिः कियाभिः किमपराद्धम् । अथ भुजिक्रियामपि न करोति, 15 तर्हि कथं भोक्रेति चिन्यम् । प्रयोगश्चात्र । संसार्यात्मा भोक्ता न भवति, अकर्तृत्वात्, मुकात्मवत् । अकभोकृत्वाभ्युपगमे च कतनामावताभ्यागमादिदोषप्रसङ्गः । प्रकृत्या कृतं कर्म न च तस्याः फलेनाभिसंबन्ध इति कृतनाशः । श्रात्मना च तन्त्र हातमथ च तत्फलेनाभिसंबन्ध इत्यचतागम इत्यात्मनः कर्तृत्व-20 मङ्गोकर्तव्यम् ॥ तथा जडखरूपत्वमप्यात्मनो न घटते, तहाधकानुमानमझावात् । तथाहि। अनुपयोगखभाव प्रात्मा नार्थपरिच्छेदकर्ता, Page #157 -------------------------------------------------------------------------- ________________ जैनमतम् । १५३ अचेतनत्वात्, मगनवत् । अथ चेतनासमवायात्परिछिनत्तौति चेत्, तर्हि यथात्मनश्चेतनासमवायाज्ञानत्वं, तथा घटस्थापि ज्ञाढत्वप्रसङ्गः, समवायस्य नित्यस्यैकस्य व्यापिनः सर्वत्रायविशेषादित्यत्र बहु वक्रव्यम् । तत्तु नोचते, ग्रन्थगौरवभयात् । ततथात्मनः पदार्थपरिच्छेदकलमङ्गोकुर्वाणश्चैतन्यखरूपताप्यस्य । गले पादिकान्यायेन प्रतिपत्तव्येति स्थितं चैतन्यलक्षणो जौव इति ॥ ___ जीवश्च पृथिव्यप्तेजोवायुवनस्पतिदित्रिचतुःपञ्चेन्द्रियभेदानवविधः। ननु भवतु जीवलक्षणोपेतत्वाद्दीन्द्रियादीनां जीवत्वं, पृथिव्यादीनां तु जीवलं कथं श्रद्धेयं, व्यक्ततल्लिङ्गस्यानुपलब्धे- 10 रिति चेत् । सत्यं ; यद्यपि तेषु व्यक्तं जीवलिङ्ग नोपलभ्यते, तथाप्यव्यकं तत्ममुपलभ्यत एव । यथा इत्पूरव्यतिमिश्रमदिरापानादिभिर्मूर्छिताना व्यक्तलिङ्गाभावे ऽपि मजीवत्वमव्यक्तलिङ्गेय॑वहियते, एवं पृथिव्यादौनामपि सजीवत्वं व्यवहरणीयम् । ननु मूर्छितेषच्छासादिकमव्यक्तं चेतनाशिङ्गमस्ति, न पुनः 15 पृथिव्यादिषु तथाविधं किंचिच्चेतनालिङ्गमस्ति । नैतदेवं, पृथिवीकाये तावत्वखाकारावस्थितानां लवण विद्रुमोपलादीनां समानजातीयाङ्कुरोत्पत्तिमत्त्वमीमांसाङ्करस्येव चेतनाचिन्हमस्येव । अव्यक्तचेतनानां हि संभावितैकचेतनालिङ्गानां वनस्पतीनामिव चेतनाभ्युपगन्तव्या। वनस्पतेश्च चैतन्यं विशिष्टतफल- 20 प्रदत्वेन स्पष्टमेव । साधयिष्यते च । ततो ऽव्यकोपयोगादिलक्षणसद्भावात्मचित्ता पृथिवौति स्थितम् । ननु च विद्रुम Page #158 -------------------------------------------------------------------------- ________________ १५४ घड्दर्शनसमुच्चयः सटौकान पाषाणादिथिव्याः कटिमपुङ्गलात्मिकायाः कथं मचेतनत्वमिति चेत् । नैवं । उच्यते । यथास्थि शरीरानुगतं सचेतनं कटिनं च दृष्टं, एवं जौवानुगतं पृथिवीशरीरमपौति । अथवा पृथिव्यप्तेजोवायुवनस्पतयो जौवशरौराणि, छेद्यभेद्योत्क्षेप्यभोग्य5 प्रेयरमनौयस्पृश्यद्रव्यत्वात्, मास्नाविषाणादिसंघातवत् । न हि पृथिव्यादौनां छेद्यत्वादि दृष्टमपहोतुं शक्यम् । न च पृथिव्यादौनां जौवारौरत्वमनिष्टं माध्यते, सर्वस्य पुगलद्रव्यस्य शरीरत्वाभ्युपगमात् । जौवमहितत्वामहितत्वं च विशेषः। अथ भस्त्रोपहतं पृथिव्यादिकं कदाचित्मचेतनं संघातत्वात्, पाणिपाद10 संघातवत् । तदेवं कदाचित्किंचिदचेतनमपि, शस्त्रोपहतलात्, पाण्यादिवदेव ; न चात्यन्तं तदचित्तमेवेति ॥ . अथ नाकायो जीवः, तलक्षणायोगात्, प्रस्रवणादिवदिति चेत् । नैवं, हेतोरसिद्धत्वात् । यथा हि हस्तिनः शरीरं कल नावस्थायामधुनोत्पन्नस्य द्रवं चेतनं च दृष्टं, एवमप्कायो ऽपि, 15 यथा वाण्डके रसमात्रमसंजातावयवमनभिव्यकचञ्चादिप्रविभागं चेतनावदृष्टम् । एषैव चोपमानीवानामपि। प्रयोगश्चायम् । सचेतना श्रापः शस्त्रानुपहतत्वे सति द्रवत्वात्, हस्तिशरीरोपादानभूतकललवत् । हेतोर्विशेषणोपादानात् प्रस्रवणादि व्युदासः । १। तथा सात्मकं तोयमनुपहतद्रवत्वात्, अण्डकमध्य20 स्थितकललवदिति । २ । इदं वा प्राग्वज्जौववच्छरोरत्वे सिद्धे मति प्रमाणम् । सचेतना हिमादयः क्वचित्, अकाथत्वात्, इतरोदकवदिति । तथा कचन चेतनावत्य श्रापः, खातभूमि Page #159 -------------------------------------------------------------------------- ________________ जनमतम् । १५५ खाभाविकसंभवात्, दर्दुरवत् । अथवा सचेतना अन्तरिक्षोद्भवा प्रापः, अभ्रादिविकारे खत एव संभूय पातात्, मत्स्यवदिति । तथा शीतकाले भृशं शौते पतति नद्यादिवल्पे ऽल्पो बहौ बहुबहुतरे च बहुतरो य ऊमा संवेद्यते, म जौवहेतुक एव, अल्पबहुबहुतरमिलितमनुष्यशरोरेवल्पबहुबहुतरोभवत् । प्रयोग- 5 वायम् । शीतकाले जलेषम उष्णस्पर्शवस्तुप्रभवः, उष्णस्पर्शत्वात्, मनुष्यशरीरोष्णस्पर्शवत् । न च जलेस्वयमुष्णस्पर्शः सहजः, "अशु स्पर्श: शौत एव" इति वैशेषिकादिवचनात् । तथा शीतकाले शौते स्फोते निपनति प्रातस्तटाकादेः पश्चिमायां दिशि स्थित्वा यदा तटाकादिकं विलोक्यते, तदा तज्जलानिर्गतो 10 वाष्पसंभारो दृश्यते । सो ऽपि जीवहेतुक एव । प्रयोगस्वित्थम् । शीतकाले जलेषु बाष्य उष्णस्पर्शवस्तुप्रभवः, वाष्यत्वात्, शीतकाले शीतलजलसिक्तमनुव्यशरीरबाष्पवत् । प्रयोगद्वये ऽपि यदेवोष्णस्पर्शस्य बाष्यस्य च निमित्तमुष्णस्पर्श वस्तु, तदेव तैजसशरीरोपेतमात्माख्यं वस्तु प्रतिपत्तव्यं, जलेवन्यस्योष्णस्पर्श- 15 बाष्पयोनिमित्तस्य वस्तुनो ऽभावात् । न च शीतकाल उत्कुरुडिकावकरतलगतोष्णस्पर्शन तन्मध्यनिर्गतबाष्येण च प्रकृतहेत्वोयभिचारः शङ्ख्यः, तयोरप्यवकरमध्योत्पन्नमृतजीवशरीरनिमितत्वाभ्युपगमात् । ननु मृतजीवानां शरीराणि कथमुष्णस्पर्शबाष्पयोनिमित्तीभवन्तौति चेत् । उच्यते । यथामिदग्धपाषाण- 20 खण्डिकासु जलप्रक्षेपे विध्यातादप्यमेरुष्णस्पर्शबाष्पौ. भवेतां, तथा शीतसंयोगे सत्यप्यत्रापौति । एवमन्यत्रापि बाष्पोष्ण Page #160 -------------------------------------------------------------------------- ________________ १५६ घड्दर्शनसमुच्चयः सटीका स्पर्शयोनिमित्तं मचित्तमचित्तं वा यथासंभवं वक्तव्यम् । इत्थमेव च शीतकाले पर्वतनितम्बस्य निकटे वृक्षादीनामधस्ताच य ऊमा संवेद्यते, सो ऽपि मनुष्यवपुरूभवज्जीवहेतुरेवावगन्तव्यः । एवं ग्रोभकाले बाह्यतापेन तैजसशरीररूपानेमन्दीभवनात् 5 जलादिषु यः शीतलस्पर्शः, सो ऽपि मानुषशरीरमौतलस्पर्शव नौवहेतुको ऽभ्युपगमनीयः। तत एवंविधलक्षणभावानीवा भवन्याप्कायाः ॥ २॥ यथा रात्रौ खद्योतकस्य देहपरिणामो जीवप्रयोगनिवृत्तशक्तिराविश्वकास्ति, एवमङ्गारादौनामपि प्रतिविशिष्टप्रकाशा10 दिशक्तिरनुमीयते जीवप्रयोगविशेषाविर्भावितेति। यथा वा ज्वरोभा जीवप्रयोगं नातिवर्तते, एषेवोपमाग्नेयजन्तूनां, न च मृता ज्वरिणः क्वचिदुपलभ्यन्ते ; एवमन्वयव्यतिरेकाभ्यामनेः मचित्तता जेया। प्रयोगश्चात्र । श्रात्ममंयोगाविर्भूतोऽङ्गा रादौनां प्रकाशपरिणामः, शरीरस्थत्वात्, खद्योतदेहपरि15 णामवत् ।। तथात्मसंयोगपूर्वको ऽङ्गारादीनामूभा, शरीरस्थत्वात्, ज्वरोभवत् । न चादित्यादिभिरनेकान्तः, सर्वेषामुष्णस्पर्शस्थात्मसंयोगपूर्वकत्वात् । २। तथा सचेतनं तेजः, यथायोग्याहारोपादानेन वृयादिविकारोपलम्भात्, पुरुषवपुर्वत् । एवमादिलक्षणैरानेयजन्तवोऽवसेयाः ॥ ३ ॥ 20 यथा देवस्य स्वशक्तिप्रभावान्मनुष्याणं पाचनविद्यामन्त्ररनर्धाने शरीरं चचुषानुपलभ्धमानमपि विद्यमानं चेतनावचाध्यवसीयते, एवं वायावपि चक्षुर्गाचं रूपं न भवति, सूक्ष्म Page #161 -------------------------------------------------------------------------- ________________ जैनमतम् । १५७ परिणामात्, परमाणोरिव वहिदग्धपाषाणखण्डिकागताचित्तानेरिव वा। प्रयोगश्चायम् । चेतनावान् वायुः, श्रपरप्रेरिततिर्यगनियमितदिग्गतिमत्त्वात्, गवाश्वादिवत् । तिर्यगेव गमननियमादनियमितविशेषणोपादानाच्च परमाणुना न व्यभिचारः, तस्य नियमितगतिमत्त्वात्, जीवपुगलयोरनुश्रेणिरिति । वचनात् । एवं वायुर शस्त्रोपहतश्चेतनावानवगन्तव्यः ॥ ४ ॥ ___ बकुलाशोकचम्पकाद्यनेकविधवनस्पतीनामेतानि शरीराणि न जीवव्यापारमन्तरेण मनुष्यशरीरसमानधर्मभानि भवन्ति । तथाहि। यथा पुरुषशरीरं बालकुमारयुववृद्धतापरिणामविशेषवत्त्वाचेतनावदधिष्ठितं प्रस्पष्टचेतनाकमुपलभ्यते, तथेदं 10 वनस्पतिशरीरम् । यतो जातः केतकतर्जालको युवा वृद्धश्च संवृत्त इति, अतः पुरुषशरीरतल्यत्वात् सचेतनो वनस्पतिरिति। तथा, यथेदं मनुष्यशरीरमनवरतं बालकुमारयुवाद्यवस्थाविशेषैः प्रतिनियतं वर्धते, तथेदमपि वनस्पतिशरीरमकरकिसलयशाखाप्रशाखादिभिर्विशेषैः प्रतिनियतं वर्धत इति । 15 तथा, यथा मनुष्यगरीरं ज्ञानेनानुगतं, एवं वनस्पतिशरीरमपि, यतः शमीमपुबाटमिद्धेमरकासुन्दकबष्पलागत्यामलकीकडिप्रभृतीनां खापविबोधतस्तद्भावः। तथाधोनिखातद्रविण राशेः खप्ररोहणावेष्टनम् । तथा वटपिप्पलनिम्बादौनां प्रावृड्जलधरनिनादभिभिरवायुसंस्पर्शादडरोद्भेदः । तथा मत्त- 20 कामिनीमनूपुरसुकुमारचरणताडनादशोकतरोः पल्लवकुसमोद्वेदः। तथा युवत्यालिङ्गनात् पनसस्य । तथा सुरभिसरा Page #162 -------------------------------------------------------------------------- ________________ घडदर्शनसमुच्चयः सटीका गण्डषसेकाइकुलस्य । तथा सुरभिनिर्मलजलसेकाच्चम्पकस्य । तथा कटाक्षवौक्षणा तिलकस्य। तथा पञ्चमखरोगाराच्छिरोषस्य विरहकस्य च पुष्यविकिरणम् । तथा पद्यादौनां प्रातर्विकसनं, घोषातक्यादिपुष्पाणां च संध्यायां, कुमुदादीनां तु चन्द्रोदये। 5 तथासबमेघप्रवृष्टौ शम्या अवक्षरणम् । तथा वलौनां वृत्त्याद्या श्रयोपमर्पणम् । तथा लज्जालप्रभृतीनां इस्तादिसंपत्पित्रसंकोचादिका परिस्फुटा क्रियोपलभ्यते । अथवा सर्ववनस्पतेविशिष्टतम्वेव फलप्रदानं, न चैतदनन्तराभिहितं तरुसंबन्धि क्रियाजालं ज्ञानमन्तरेण घटते । तस्मात्मिदं चेतनावत्त्वं वन10 पतेरिति । तथा, यथा मनुष्यशरीरं हस्तादिच्छिवं शुष्यति, तथा तरुशरीरमपि पल्लवकुसुमादिच्छिन्नं विशेषमुपगच्छदृष्टम् । न चाचेतनानामयं धर्म इति । तथा, यथा मनुष्यशरीरं स्तनचौरव्यञ्जनौदनाद्याहाराभ्यवहारादाहारकं, एवं वनस्पतिशरीर मपि भूजलाद्याहाराभ्यवहारादाहारकम् । न चैतदाहारकत्व15 मचेतनानां दृष्टम् । अतस्तत्सद्भावात्मचेतनत्वमिति । तथा, यथा मनुष्यशरीरं नियतायुष्क, तथा वनस्पतिशरीरमपि नियतायुष्कम् । तथाह्यस्य दशवर्षसहस्राण्युल्लष्टमायुः। तथा, यथा मनुष्यशरीरमिष्टानिष्टाहारादिप्राप्या वृद्धिहान्यात्मकं, तथा वनस्पतिशरीरमपि। तथा, यथा मनुष्यशरीरस्य तत्तद्रोग20 संपर्काट्रोगपाण्डुबोदरदृद्धिशोफक्शत्वाङ्गुलिनासिकानिनोभवनविगलनादि, तथा वनस्पतिशरीरस्थापि तथाविधरोगोद्भवात्पुष्यफलपत्रत्वगाद्यन्यथाभवनपतनादि । तथा, यथा Page #163 -------------------------------------------------------------------------- ________________ जैनमतम् । . १५८ मनुष्यशरीरस्यौषधप्रयोगाइद्धिहानिक्षतभुमसरोहणनि, तथा वनस्पतिशरीरस्थापि। तथा, यथा मनुष्यशरीरस्य रमायनखेहाद्युपयोगाद्विशिष्टकान्तिरसाबलोपचयादि, तथा वनस्पतिशरीरस्यापि विशिष्टेष्टनभोजलादिसेकाद्विशिष्टरमवीर्यखिग्धत्वादि। तथा, यथा स्त्रीशरीरस्य तथाविधदौहदपूरणात्पुत्रादि: 5 प्रसवनं, तथा वनस्पतिशरीरस्थापि तत्पूरणात्पुष्पफलादिप्रसवनमित्यादि । तथा च प्रयोगः । वनस्पतयः सचेना बालकुमारवृद्धावस्था-१-प्रतिनियतवृद्धि-२-खापप्रबोधस्पादिहेतुकोलामसंकोचायोपसर्पणादिविशिष्टानेकक्रिया-३-छिन्नावयवनानि -४-प्रतिनियतप्रदेशाहारग्रहण-५-वृक्षायुर्वेदाभिहितायुष्कष्टा- 10 निष्टाहारादिनिमित्तकवृद्धिहानि-[६-] ७- आयुर्वेदोदितततद्रोग -८- विशिष्टौषधप्रयोगसंपादितप्रवृविहानिक्षतभुनसरोहण - ६ - प्रतिनियतविशिष्टशरीररसवौर्यस्निग्धत्वरूक्षत्व -१०विशिष्टदौहदा-११-दिमत्त्वान्यथानुपपत्तेः, विशिष्टस्त्रीशरीरवत् । अथवैते हेतवः प्रत्येक पक्षण सह प्रयोक्तव्या अयं वा संग्ट- 15 होतोतार्थः प्रयोगः । सचेतना वनस्पतयो जन्मजरामरणरोगादौनां समुदितानां मद्भावात्, स्त्रीवत् । अत्र समुदितानां जन्मादौनां ग्रहणात् “जातं तदधि" इत्यादिव्यपदेशदर्शनादृध्यादिभिरचेतनैर्न व्यभिचारः शङ्ख्यः । तदेवं पृथिव्यादीनां सचेतनत्वं सिद्धम् । प्राप्तवचनादा सर्वेषां सात्मकत्वसिद्धिः ॥ 20 दौन्द्रियादिषु च कृमिपिपीलिकाभ्रमरमनुष्यजलचरस्थल. चरखचरपश्वादिषु न केषांचित्मात्मकत्वे विगानमिति । ये तु Page #164 -------------------------------------------------------------------------- ________________ षड्दशनसमुच्चयः सटीकः । तत्रापि विप्रतिपद्यन्ते तान् प्रतौदमभिधीयते । इन्द्रियेभ्यो व्यतिरिक्त आत्मा, इन्द्रियव्युपरमे ऽपि तदुपलभ्धार्थानुस्मरणात् । प्रयोगो ऽत्र । वह यो यदुपरमे यदुपलब्धानामर्थानामनुस्मर्ता, स तेभ्यो व्यतिरिक्तः, यथा गवाचैरुपलब्धानामर्थानां गवाचो5 परमे ऽपि देवदत्तः । श्रनुस्मरति चायमात्मान्धबधिरत्वादिकाले पोन्द्रियोपलभ्धानर्थान् । अतः स तेभ्यो ऽर्थान्तरमिति । अथवेन्द्रियेभ्वो व्यतिरिक्त श्रात्मा, इन्द्रियव्याप्तावपि कदाचिदनुप्रयुक्तावस्थायां वस्त्वनुपलम्भात् । प्रयोगश्चात्र । इन्द्रियेभ्यो व्यतिरिक्त आत्मा, तद्व्यापारे ऽप्यर्थानुपलम्भात् । दूह यो यया10 पारे ऽपि यैरुपलभ्यानर्थान्नोपलभते, स तेभ्यो भिन्नो दृष्टः, यथास्थगितगवाचे ऽप्यन्यमनस्कतयानुपयुक्तो ऽपश्यंस्तेभ्यो देवदत्त इति । अथवेदमनुमानम् । समस्तौन्द्रियेभ्यो भिन्नो जीवो ऽन्येनोपलभ्यान्येन विकारग्रहणात् । इह थोऽन्येनोपलभ्धान्येन विकारं प्रतिपद्यते स तस्माद्भिन्नो दृष्टः, यथा प्रवरप्रासादो 15 परिपूर्ववातायनेन रमणीमवलोक्यापरवातायनेन समायातायास्तस्याः करादिना कुचस्पर्शादिविकारमुपदर्शयन्देवदत्तः । तथा चायमात्मा चक्षुषाम्लोकामनन्तं दृष्ट्वा रसनेन हजामलाला- स्रवादिकं विकारं प्रतिपद्यते । तस्मात्तयोर्भिन्न इति । श्रथवेन्द्रियेभ्यो व्यतिरिक्त श्रात्मा श्रन्येनोपलभ्यान्येन ग्रहणात् । दूह 20 यो घटादिकमन्येनोपलभ्यान्येन गृह्णाति स ताभ्यां भेदवान् दृष्टः, यथा पूर्ववातायनेन घटमुपलभ्यापरवातायनेन गृहानस्ताभ्यां देवदत्तः । ग्टहाति च चक्षुषोपलभ्धं घटादिकमर्थ १६० Page #165 -------------------------------------------------------------------------- ________________ जैनसतम्। १६९ हस्तादिना जीवः ; ततस्तान्या मित्र इति । एवमचानेकान्यमानानि नकाश्च युक्रयो विशेषावश्यकटीकादिभ्यः खचं कर्तयानौति । प्रोकं विस्तरेण प्रथमं जीवतत्त्वम् ॥ अजीवतत्त्वं व्याचिख्यासुराह “यश्चैतविपरीतवान्" इत्यादि। यश्चतस्मादिपरीतानि विशेषणनि विद्यन्ते यस्यामाक्तद्विष- 5 रौतवान्, मो ऽजीवः समाख्यातः। “यश्चैतडैपरौत्यवान्” इति पाठे तु । यः पुनस्तस्माज्नौवापरीत्यमन्यथात्वं तदानजीवः स समाख्यातः । प्रज्ञानादिधर्मभ्यो रूपरमगन्धस्पर्शादिभ्यो भिनाभित्रो नरामरादिभवान्तराननुयायी ज्ञानावरणादिकर्मणामकर्ता तत्फलस्य चाभोक्का जडस्वरूपश्चाजीव इत्यर्थः । स च 10 धर्माधर्माकाशकानपुङ्गलभेदात्पञ्चविधो ऽभिधीयते । तत्र धर्मों लोकव्यापी नित्यो ऽवस्थितो रूपी द्रव्यमस्तिकायो ऽसंस्थप्रदेशो गत्युपग्रहकारी च भवति । अत्र नित्य शब्देन स्वभावादमच्युत पाख्यायते । अवस्थितशब्देनान्यूनाधिक आविर्भाव्यते । अन्यूनाधिकश्चानादिनिधनते यत्ताभ्यां न खतत्त्वं यभिचरति । 15 तथारूपिग्रहणदमूर्त उच्यते। अमूर्तश्च रूपरमगन्धस्पर्शपरिणामबाह्यवर्त्यभिधीयते । न खलु मूर्ति स्पर्शादयो व्यभिचरन्ति, सहचारित्वात् । यत्र हि रूपपरिणामस्तच स्पर्शरसगन्धैरपि भाव्यम् । अतः सहचरमेतच्चतुष्टयमन्ततः परमाणावपि विद्यते। तथा द्रव्यग्रहणा गुणपर्यायवान् प्रोच्यते, गुणपर्यायवट्रव्यमिति 20 वचनात् । तथास्तयः प्रदेशाः प्रलष्टा देशाः प्रदेशा निर्विभागानि खण्डानीत्यर्थः । तेषां कायः समुदायः कथ्यते । तथा Page #166 -------------------------------------------------------------------------- ________________ १६२ घड्दर्शनसमुच्चयः सटीका लोकव्यापौतिवचनेनासंख्यप्रदेशवचनेन च खोकाकाशप्रदेशप्रमाणप्रदेशो निर्दिश्यते । तथा स्वत एव गतेः परिणतानां जीवपुद्गलानामुपकारकरो अपेक्षाकारणमित्यर्थः । कारणं हि त्रिविधमुच्यते, यथा घटस्य मृत्परिणमिकारणं १, दण्डादयो 5 ग्राहकाच निमित्तकारणं २, कुम्भकारो निर्वर्तकं कारणम् ३। तदुक्रम् । निवर्तकं निमित्तं परिणमं च विधेष्यते हेतुः । कुम्भस्य कुम्भकारो धर्ता मृति समसंख्यम् ॥ निमित्तकारणं च देधा निमित्तकारणमपेक्षाकारणं च । 10 यत्र दण्डादिषु प्रायोगिकी वैसमिकौ च क्रिया भवति तानि दण्डादौनि निमित्तकारणम् । यत्र तु धर्मादिद्रव्येषु वैसमिक्येव क्रिया तानि निमित्तकारणान्यपि विशेषकारणताज्ञापनार्थमपेचाकारणान्युच्यन्ते। धर्मादिद्रव्यगतक्रियापरिणाममपेक्षमाणं जीवादिकं गत्यादिक्रियापरिणतिं पुष्णातौति कृत्वा ततो ऽत्र 13 धर्मो ऽपेक्षाकारणम् १। एवमधर्मा ऽपि लोकव्यापितादिमकल विशेषणविशिष्टो धर्मवनिर्विशेषं मन्तव्यः, नवरं स्थित्युपग्रहकारौ खत एव स्थितिपरिणतानां जीवपुगलानां स्थितिविषये ऽपेक्षाकारणं वक्रव्यः २। एवमाकाशमपि लोकालोकव्यापक मनन्तप्रदेशं नित्यमवस्थितमरूपि द्रव्यमस्तिकायो ऽवगाहोप20 कारकं च वक्रव्यं, नवरं लोकालोकव्यापकमिति । ये केचनाचार्याः कालं द्रव्यं नाभ्युपयन्ति किंतु धर्मादिद्रव्याणां पर्यायमेव, तम्मते धर्माधर्माकाशपुगलजीवाख्यपञ्चास्तिकायात्मको लोकः । Page #167 -------------------------------------------------------------------------- ________________ जैगमतम् । ये तु कालं द्रव्यमिच्छन्ति, तन्मते षड्द्रव्यात्मको लोकः, पञ्चानां धर्मादिद्रव्याणां कालद्रव्यस्य च तत्र सद्भावात् । श्राकाशद्रव्यमेकमेवास्ति यत्र मो ऽलोकः लोकालोकयोापकमवगाहोपकारकमिति खत एवावगाहमानानां द्रव्याणामवगाहदायि भवति न पुनरनवगाहमानं पुनलादि बलादवगाहयति । अतो । निमित्तकारणमाकाशमम्बुवन्मकरादौनामिति । अत्रोकाका कथमवगाहोपकारक, अनवगायत्वादिति चेत्। उच्यते। तद्धि व्याप्रियतेवावकागदानेन, यदि गतिस्थितिहेतू धर्माधर्मास्तिकायौ तत्र स्याता ; न च तौ तत्र स्तः, तदभावाच्च विद्यमानो ऽव्यवगाहनगुणो नाभिव्यज्यते किलालोकाकाशस्येति ॥ ३ ॥ 10 कालो ऽर्धतीयद्वीपान्तर्वर्ती परमसूमो निर्विभाग एक: समयः । स चास्तिकायो न भण्यते, एकसमयरूपस्य तस्य निःप्रदेशत्वात् । आह च। __ तस्मान्मानुषलोकव्यापी कालो ऽस्ति समय एक दह । एकत्वाच्च म कायो न भवति कायो हि समुदायः ॥ १॥ 15 म च सूर्यादिग्रहनक्षत्रोदयास्ता दिक्रियाभिव्यज्य एकीयमतेन द्रव्यमभिधीयते । स चैकसमयो द्रव्यपर्यायोभयात्मैव, द्रव्यार्थरूपेण प्रतिपर्यायमुत्पादव्ययधर्मापि स्वरूपानन्यभूतक्रमाक्रमभाव्यनाथपर्यवमानानन्तसंख्यपरिमाणः, अत एव च म खप र्यायप्रवाहव्यापी द्रव्यात्मना नित्यो ऽभिधीयते । अतीतानागत- 20 वर्तमानावस्थाखपि कालः काल इत्यविशेषश्रुतेः। यथा होकः परमाणुः पर्यायैरनित्यो ऽपि द्रव्यत्वेन सदा मन्नेव न कदाधि Page #168 -------------------------------------------------------------------------- ________________ घड्दर्शनसमुच्चयः सटौकः । दसत्त्वं भवते, तथैकः समयो ऽपौति । अयं च कालो न निर्वर्तककारणं नापि परिणामिकारणं, किंतु स्वयं संभवतां भावानामम्मिन् काले भवितव्यं नान्यदेत्यपेक्षाकारणम् । कालहता वर्तनाच्या वस्तूनामुपकाराः। अथवा वर्तनाच्या उपकाराः 5 कालस्य चिङ्गानि, ततस्तानाह “वर्तना परिणामः क्रिया परत्वापरत्वे च" [तत्त्वार्थाधिगमः ५, २२] । तत्र वर्तन्ते खयं पदार्थाः, तेषां वर्तमानानां प्रयोजिकाकालाश्रया वृत्तिर्वर्तना, प्रथमममयाश्रया स्थितिरित्यर्थः । १ । परिणामो द्रव्यस्य खजात्यपरित्यागेन परिस्पन्देतरप्रयोगजपर्यायस्वभावः परिणामः । 10 तद्यथा। वृक्षस्याङ्कुरमूलाद्यवस्थाः परिणामः, श्रासौदङ्करः सम्पति स्कन्धवानेषमः पुष्पिव्यतीति । पुरुषद्रव्यस्य बालकुमारयुवाद्यवस्थाः परिणमः। एवमन्यत्रापि। परिणामो द्विविधः, अनादिरमूर्तषु धर्मादिषु, मूर्तषु तु मादिरधेन्द्रधनुरादिषु स्तम्भकुम्भाम्भोरुषादिषु च । चतुविभागकतो वेलाविभागकृतश्च 15 परिणामस्तुनजातीयानां वनस्पत्यादौनामेकस्मिन्काले विचित्रो भवति २। प्रयोगविस्त्रमाभ्यां जनितो जीवानां परिणामेन व्यापारकरणं किया, तस्था अनुग्राहकः कालः । तद्यथा । नष्टो घटः, सूर्य पश्यामि, भविष्यति दृष्टिरित्यादिका प्रतीतादिव्यपदेशाः परस्परामंकीर्णा यदपेक्षया वर्तन्ते, म कालः ३ । 20 इदं परमिदमपरमितिप्रत्ययाभिधाने कासनिमित्ते ४ । तदेवं वर्तनाद्युपकारानुमेयः कालो द्रव्यं मानुषक्षेत्रे । मनुष्यलोकाइतिः कालद्रव्यं नास्ति। पन्नो हि भावास्तत्र स्वयमेवोत्पद्यन्ने व्यय Page #169 -------------------------------------------------------------------------- ________________ जैनमतम् । १६५ त्यवतिष्ठन्ने च । अस्तित्वं च भावानां स्वत एव, न तु कालापेतम् । न च तत्रत्याः प्राणपाननिमेषोन्मेषायुःप्रमाणादिवृत्तयः कालापेक्षाः, तुल्यजातीयानां सर्वेषां युगपदभवनात् । कालापेक्षा झर्थास्तुच्यजातोयानामेकस्मिन्काले भवन्ति, म विजातीयानाम्। ताश्च प्राणादिवृत्तयस्तदतां नैकस्मिन्काले । भवन्युपरमन्ति चेति । तस्मान्न कालापेक्षास्ताः । परवापरत्वे अपि तत्र चिरस्थित्यपेक्षे, स्थितिश्चास्तित्वापेक्षा, अस्तित्वं च स्वत एवेति। ये तु कालं द्रव्यं न मन्यन्ते, तन्मते सर्वेषां द्रव्याणां वर्तनादयः पर्याया एव मन्ति, न लपेक्षाकरणं कश्चन काल इति ॥ ४ ॥ 10 अथ पुगताः । “स्पर्शरसगन्धवर्णवन्तः पुनलाः" [नत्त्वाधिगम° ५, २१] । अत्र स्पर्शग्रहणमादौ स्पर्श मति रमादिमदावज्ञापनार्थम् । ततो ऽबादीनि चतुर्गुणनि स्पर्मित्वात्, पृथिवीवत् ; तथा मनः स्पादिमत्, अमर्वगतद्रव्यत्वात्, पार्थिवाणुवदिति प्रयोगी सिद्धौ। तच स्पर्मा हि दुकठिन- 15 गुरुलघुशीतोष्णाखिग्धरूवाः। अत्र च विग्धक्षशीतोष्णाचत्वार एवाणुषु संभवन्ति। स्कन्धेश्वष्टावपि यथासंभवमभिधानीयाः । रसास्तिककटकषायाममधुराः। लवणे मधुरान्तर्गत इत्येके, संसर्गज इत्यपरे। गन्धौ सुरभ्यसुरभी। कृष्णादयो वर्णाः। तदन्तः पुरवा इति । न केवलं पुगताना स्पर्शादयो धर्माः, शब्दादय- 20 खेति दर्यते । “शब्दबन्धसौम्यस्यौत्यसंस्थानभेदतमच्छायातपोचोतवन्न" [तत्वार्थाधिगम , २४] पुगता । अत्र पुगल Page #170 -------------------------------------------------------------------------- ________________ षड्दर्शनसमुच्चयः सटीकः । 10 परिणामाविष्कारे मतप्रत्ययो नित्ययोगार्थ विहितः। तत्र शब्दो ध्वनिः १ । बन्धः परस्पराश्लेषलक्षणः प्रयोगविसमादिजनित औदारिकादिभरौरेषु जतुकाष्ठादिश्लेषवत् परमाणुसंयोगवति ५। मौम्यं सूक्ष्मता ३ । स्थौल्यं स्थूलता ४ । 5 संस्थानमाकृतिः ५ । भेदः खण्डगो भवनं ६ । तमन्छायादयः प्रतीताः। सर्व एवैते स्पर्शादयः शब्दादयश्च पुगलेल्वेव भवन्नौति ॥ पुगला देधा, परमाणवः स्कन्धाश्च । तत्र परमाणोर्लक्षणमिदम् । कारणमेव तदन्यं सूक्ष्मो नित्यश्च भवति परमाणुः । एकरसवर्णगन्धी विस्पर्शः कार्यलिङ्गश्च ॥ १ ॥ व्याख्या ॥ सकलभेदपर्यन्तवर्तित्वादन्त्यं तदेव कारणं न पुनरन्ययणकादि। तदेव किमित्याह । सूक्ष्म भागमगम्यः, अस्मदादीन्द्रियव्यापारातीतत्वात् । नित्यश्चेति द्रव्यार्थिकनयापेक्षया ध्रुवः। पर्यायार्थिकनयापेक्षया तु नौलादिभिराकारैरनित्य 15 एवेति। न ततः परमणीयो द्रव्यमस्ति, तेन परमाणुः । तथा पञ्चामा रमानां योर्गन्धयोः पञ्चविधस्य वर्णस्यैकेन रसादिना युक्तः । तथा चतुर्णा स्पर्शानां मथे द्यावविरुद्धौ यो स्वौँ खिग्धोष्णौ स्निग्धशीतौ रूक्षशीतौ रूक्षोष्णौ वा, ताभ्यां युक्तः। तथा कार्य यणुकाद्यचितमहास्कन्धपर्यन्तं तस्य लिङ्गमिति । 20 एवंविधवक्षणा निरवयवाः परस्परेणासंयुक्ताः परमाणवः । स्कन्धाः पुनर्यणुकादयो ऽनन्ताणुकपर्यन्ताः मावयवाः प्रायोग्रहणादानादिव्यापारसमर्थाः परमाणुसंधाता इति। एते धर्मा Page #171 -------------------------------------------------------------------------- ________________ जैनमतम् । धर्माकाशकालपुद्गला जौवैः सह षड्द्रव्याणि । एष्वाद्यानि चत्वार्येकद्रव्याणि, जौवा : पुद्गलाश्चानेकद्रव्याणि, पुद्गलरहितानि पञ्चामूर्तानि, पुद्गलास्तु मूर्ता एवेति ॥ ननु जीवद्रव्यस्यारूपिणो ऽप्युपयोगस्वभावत्वेन स्वसंवेदन - संवेद्यत्वादस्तित्वं श्रद्धानपथमवतारयितुं शक्यम् । धर्माधर्मास्ति- 5 कायादीनां तु न जातुचिदपि स्वसंवेदनसंवेद्यत्वं समस्ति, अचेतनत्वात् । नापि परसंवेदनवेद्यता, नित्यरूपित्वेन । तत्कथं तेषां धर्मास्तिकायादौनां सतां सत्ता श्रद्धेया स्यादिति चेत् । उच्यते । प्रत्यक्षेण यो ऽर्थो नोपलभ्यते स सर्वथा नास्त्येव, यथा शशविशाणमित्येकान्तेन न मन्तव्यं ; यत इह लोके द्विविधा - 10 नुपलब्धिर्भवति । तत्रैकामतो वस्तुनो ऽनुपलब्धिः, यथा तुरङ्गमोत्तमाङ्गसंसर्गानुषङ्गिश्टङ्गस्य ; द्वितीया तु सतामप्यर्थानामनुपलब्धिर्भवति । या च मत्खभावानामपि भावानामनुपलब्धिः, साचाष्टधा भिद्यते । तथाहि । श्रतिदूरात् १, अतिसामीप्यात् २, इन्द्रियघातात् ३, मनसो ऽनवस्थानात् ४, 15 सौक्ष्म्यात् ५, आवरणात् ६, अभिभवात् ७. समानाभिहाराच्चेति ८ । तत्रातिदूराद्देशकालस्वभाव विप्रकर्षात्त्रिविधानुपलब्धिः। तत्र देशविप्रकर्षात् । यथा । कश्चित् देवदत्तो ग्रामान्तरं गतो न दृश्यते । तत्कथं स नास्ति । यो ऽस्त्येव, देशविप्रकर्षान्नोपलब्धिः । एवं समुद्रस्य परतटं मेर्वादिकं वा 20 सदपि नोपलभ्यते । तथा कालविप्रकर्षाद्भूता निजपूर्वजादयो भविष्या वा पद्मनाभादयो जिना वा नोपलभ्यन्ते, अभूवन् १६७ Page #172 -------------------------------------------------------------------------- ________________ षड्दर्शनसमुच्चयः सटौकः । भविश्यन्ति च ते । तथा खभावविप्रकर्षानभोजीवपिनाचादयो नोपलभ्यन्ने, न च ते न मन्ति । १। तथातिमामौयान् । यथा । नेत्रकमलं मोपलभ्यते । तत्कथं तत्रास्ति । तदख्येव, पुनरनिमामीप्यानोपलभ्यते । २ । तथेन्द्रियघातात् । थथा। अन्ध5 बधिरादयो रूपशब्दादोबोपलभन्ते । तत्कथं रूपादयो न सन्ति । सन्येव ते, पुनरिन्द्रियघातानोपलभ्यन्ते । ३। तथा मनोनवस्थानात् । चथा। अनवस्थितचेता न पश्यति । उक्तं च । इषुकारनरः कश्चिद्राजानं सपरिच्छदम् । न जानाति पुरो यान्तं यथा ध्यानं समाचरेत् ॥१॥ 10 तस्किं राजा न गतः । स गत एव, पुनरनवस्थितचेतस्क वाच दृष्टवान्। नष्टचेतमा वा मतो ऽपि भावस्थानुपलब्धिः। ४ । तथा मौल्यात् । यथा। जालकान्तरगतधूमोभनौहारादीनां चमरेणवो नोपलभ्यन्ते, परमाणुगुणुकादयो वा सूक्ष्मनिगोदा दयो नोपलभ्यन्त । तत्किं न मन्ति । मन्येव ते, पुनः सौम्या15 बोपलब्धिः । । । तथावरणात् । कुड्यादिव्यवधानाज्ञानाद्यावर पाहानुपलब्धिः । तत्र व्यवधानात् । यथा । कुद्यान्तरे व्यवस्थितं वस्तु नोपलभ्यते। तत्किं नास्ति । किं तु तदस्त्येव, पुनर्व्यवधानानोपलब्धिः। एवं खकर्णकन्धरामस्तकपृष्ठानि नोपलभ्यन्ते चन्द्रमण्डलस्य च सन्नपि परभागो न दृश्यते, अर्वाग्भागेन व्यवहित20 त्वात् । ज्ञानाद्यावरणाच्चानुपलब्धिः । यथा। मतिमान्द्यात्मता मपि शास्त्रसूत्म्यार्थविशेषाणामनुपलब्धिः, मतो ऽपि वा जलधिजलपलप्रमाणस्यानुपलब्धिः । विस्तेर्वा, पूर्वापलब्धम्य वस्तुनो Page #173 -------------------------------------------------------------------------- ________________ नमसम्। १६६ ऽनुपलब्धिः। मोहात्, मतामपि तत्त्वानां जीवादीनामनुपअधिरित्यादि । ६ । तथाभिभवात्, सूर्यादितेजमामिझनानि ग्रहनक्षत्राणि नोपलभ्यन्ते । तत्कथं तेषामभावः। किं तु तानि सन्थेव, पुनरभिभवाब दृश्यन्ते । एवमन्धकारे ऽपि घटादयो मोपलभ्यन्ते । ७ । समानाभिहाराच, यथा मुगराशौ मुहमुष्टिः । तिलराशौ तिलमुष्टिा हिप्ता सती सूपलचितापि नोपलभ्यते, जले चितानि लवणादौनि वा नोपलभ्यन्ते। तत्कथं तेषामभावः । तानि सन्त्येव, पुनः समानाभिहाराबोपलब्धिः।। तथा चोक साख्यमततौ [७] ॥ अतिदुरात्मामौष्यादिन्द्रियघातान्मनोनवस्थानात्। 10 - सौम्याड्यवधानादभिभवात्ममानाभिहाराच्च ॥१॥ इति ॥ --एक्मष्टधापि मल्वभावानामपि भावानां यथानुपलको ऽभिहितः, एवं धर्मास्तिकायादयो ऽपि विद्यमाना अपि खभावविप्रकर्षानोपलभ्यन्त इति मन्तव्यम् ॥ श्राह परः। ये ऽत्र देशान्तरगतदेवदत्तादयो दर्शिताः, 15 तेऽत्रास्माकमप्रत्यक्षा अपि देशान्तरगतसोकानां केषांचिप्रत्यक्षा एव सन्ति । तेन तेषां सत्त्वं प्रतीयते। धर्मास्तिकायादयस्तु कैश्चिदपि कदापि नोपलभ्यन्ते। तत्कथं तेषां सत्ता निश्चीयत इति। अत्रोच्यते। यथा देवदत्तादयः केषांचित्प्रत्यक्षत्वात्मम्तो निश्चौयन्ते, तथा धर्मास्तिकायादयो ऽपि केवलिनां 20 प्रत्यक्षत्वात्किं न सन्तः प्रतौयन्ताम्। यथा वा परमाणवो नित्यमप्रत्यक्षा अपि स्वकार्यानुमेयाः स्युः, तथा धर्मास्तिकाया Page #174 -------------------------------------------------------------------------- ________________ १७० घड्दर्शनसमुच्चयः सटीकः । दयो ऽपि किं न खकार्यानुमेया भवेयुः । धर्मास्तिकायादीनां कार्याणि चामूनि। तत्र धर्मो गत्युपग्रहकार्यानुमेयः, अधर्मः स्थित्युपग्रहकार्यानुमेयः, अवगाहोपकारानुमेयमाकाशं, वर्तना द्युपकारानुमेयः कालः, प्रत्यक्षानुमानावसेयाश्च पुद्गलाः। नन्वा5 काशादयः स्वकार्यानुमेया भवन्तु, धर्माधर्मों तु कथम् । अत्रोच्यते युतिः। धर्माधौं हि खत एव गतिस्थितिपरिणतानां द्रव्याणामुपगृहाते ऽपेक्षाकारणतया, आकाशकालादिवत् ; न पुनर्निर्तककरणतया। निवर्तकं हि कारणं तदेव जीव ट्रव्यं पुद्गलद्रव्यं वा गतिस्थितिक्रियाविशिष्टं, धर्माधर्मों पुनर्गति10 स्थितिक्रियाविशिष्टानां द्रव्याणामुपकारकावेव न पुनर्बलागतिस्थितिनिर्वर्तकौ । यथा च मरित्तटाकहदसमुद्रेषु वेगवाहित्वे मति मत्स्यस्य स्वयमेव संजातजिगमिषस्योपग्राहकं जलं निमित्ततयोपकरोति, दण्डादिवत्कुम्भकारे कर्तरि मृदः परिणमिन्याः, नभोवदा नभश्चरता नभश्चराणामपेक्षाकारणं ; न पुनस्तनलं 15 गतेः कारणभावं बिभ्राणमगच्छन्तमपि मत्स्य बलात्पर्य गमयति, चितिर्वा स्वयमेव तिष्ठतो द्रव्यस्य स्थानभूयमापनौपद्यते न पुनरतिष्ठट्रव्यं बलादवनिरवस्थापयति। व्योम वावगाहमानस्य खत एव द्रव्यस्य हेतुतामुपैत्यवगाहं प्रति न पुनरनवगाहमान मवगाहयति खावष्टम्भात् । स्वयमेव कृषीवलानां कृष्यारम्भ20 मनुतिष्ठता वर्षमपेक्षाकारणं दृष्टं न च पुनः कुर्वतस्तांस्तदर्थ मारम्भयदर्षवारि प्रतीतम् । प्रावृषि वा नवाम्भोधरध्वनिश्रवणनिमित्तोपाधीयमानगर्भा स्वत एव प्रसूते बलाका न चाप Page #175 -------------------------------------------------------------------------- ________________ जैनमतम् । सूयमानां तामभिनवजलधरनिनादः प्रसभं प्रस्रावयति । प्रतिबुध्य वा पुरुषः प्रतिबोधनिमित्तामवद्याद्विरतिमातिष्ठमानो दृष्टो न च पुमांसमविरतं विरमयति बलात्प्रतिबोधः । न च गत्युपकारो ऽवगाहलचणाकाशस्योपपद्यते किं तर्हि धर्मस्यैवोपकारः स दृष्टः। स्थित्युपकारश्चाधर्मस्य नावगाहलचणस्य व्योम्नः । श्रवश्य- 5 मेव हि द्रव्यस्य द्रव्यान्तरादसाधारणः कश्चिद्गुणो ऽभ्युपेयः । द्रव्यान्तरत्वं च युक्तेरागमादा निश्चयम् । युक्तिरनन्तरमेवाग्रतो वक्ष्यते । श्रागमस्त्वयम् । “कणं भंते दव्वा पलत्ता गोयमा छ दव्वा पत्ता । तं जहा । धम्मत्थिकाए, श्रधम्मत्थिकाए, आगासत्थिकाए, पुग्गलत्थिकाए, जीवत्थिकाए, श्रद्धासम " ॥ 10 ननु धर्मद्रव्योपकारनिरपेचमेव शकुनेरुत्पतनमने रूर्ध्वज्वलनं मरुतश्च तिर्यक्पवनं स्वभावादेवानादिकालीनादिति । उच्यते । प्रतिज्ञामात्रमिदं नार्हन्तं प्रति हेतुदृष्टान्तावनवद्यौ स्तः । स्वाभाविक्या गतेर्धर्मद्रव्योपकारनिरपेचायास्तं प्रत्यमिद्धत्वात्, यतः सर्वेषामेव जौवपुद्गलानामासादितगतिपरिणतीनामुपग्राहकं 15 धर्ममनुरुध्यन्ते ऽनेकान्तवादिनः स्थितिपरिणामभाजां वाधर्म; श्रभ्यां च न गतिस्थितौ क्रियेते, केवलं साचिव्यमात्रेणोपकारकत्वं यथा भिक्षा वासयति कारोषो ऽग्निरध्यापयतीति । ननु तवापि लोकालोकव्यापिधर्माधर्मद्रव्यास्तित्ववादिनः संज्ञामात्रमेव “तदुपकारौ गतिस्थित्युपग्राहौ” इति [ तत्त्वार्थाधि - 20 गम० ५, १०]। अत्र जागद्यते युक्तिः । श्रवधत्तां भवान् । गतिस्थितो ये जीवानां पुद्गलानां च ते स्वतः परिणामावि - १७१ Page #176 -------------------------------------------------------------------------- ________________ बड्दशनसमुच्चयः सटीका। र्भावात् परिणामिकर्डनिमित्तकारणत्रयव्यतिरिक्तोदामोनकारपान्तरसापेक्षात्मलाभे, अखाभाविकपर्यायत्वे मति कदाचिगावात्, उदासौनकारणपानीयापेक्षात्मलाभझषगतिवत् । इति धर्माधर्मयोः सिद्धिः । २ । अवगाहिनां धर्मादौनामवकामदा5 यित्वेनोपकारेणाकाशमनुमोयते। अवकामदायित्वं चोपकारोऽवगाहः। म आत्मभृतो ऽस्य लक्षणमुच्यते। मकरादिगत्युपकारकारिजलादिदृष्टान्ता अत्राप्यनुवर्तनीयाः। नन्वयमवगाहो पुङलादिसंबन्धी व्योमसंबन्धी च । ततः स उभयोधर्मः। कथ माकाशस्यैव लक्षणं, उभयजन्यत्वात्, यङ्गुलसंयोगवत् । न खलु 10 द्रव्यद्वयानितः संयोगो द्रव्येणैकेन व्यपदेष्टुं पार्यते, स्वक्षणं चैकस्य भवितुमर्हतौति । सत्यमेतत्। सत्यपि संयोगजन्यत्वे लक्ष्यमाकाशं प्रधानम् । ततो ऽवमाहनमनुप्रवेशो यच, तदाकाशमवगाह्यमवगाहलक्षणं क्विचितं, इतरत्तु पुद्गलादिकमव गाहकम् । यस्मायोमैवासाधारणकारणतयावगाह्यत्वेनोपकरोति, 15 अतो द्रव्यान्मरासंभविना खेनोपकारणातौन्द्रियमपि व्योमानु मेथं, प्रात्मवत्, धर्मादिवदा। यथा पुरुषहस्तदण्डसंयोगभेर्वादिकारण: शब्दो भेरौशब्दो व्यपदिश्यते, भूजलामिलयवादिकारणचाकुरो यवाकुरो ऽभिधीयते, असाधारणकारणत्वात्, एवमवगाशे ऽप्यम्बरस्थ प्रतिपत्तव्यः । वैशेषिकास्तु शब्दलिङ्ग20 माकाजं संगिरन्ते, मुणगुणिभावेन व्यवस्थानादिति। तद यात, रूपादिमत्त्वाच्छब्दस्य, रूपादिमत्ता च प्रतिघाताभिभकाभ्यां विनिश्चेया ३। कालत वर्तनादिभिर्लिङ्गरनुमीयते। Page #177 -------------------------------------------------------------------------- ________________ जैनमतम् । १०३ यतो वर्तना प्रतिद्रव्यपर्यायमन्तणेतैकममयखमत्तानुभूतिपक्षणा मा च सकलवस्वाश्या कालमन्तरेण प्रतिसमयमनुपपना, अतो ऽस्ति कार्यानुमेयः कालः पदार्थपरिणतिहेतुः। लोकप्रसिद्धाच काखद्रयाभिधायिनः शब्दाः सन्ति, न तु सूर्यकिवामाचाभिधायिनः। यथाह । युगपदयुगपत्ति चिरं चिरेण परमपरमिदमिति च। वर्त्यति नैतर्त्यति वृत्तं तत्तत्र वृत्तमपि ॥१॥ वर्तत ददं न वर्तत इति कालापेक्ष्मेवाप्ता यत् । सर्वे ब्रुवन्ति तस्माकम् सर्वेषां मतः कालः ॥२॥ ह्यः श्वोऽद्य संप्रति परुत्परारि ननं दिवैषमः प्रातः । 10 मायमिति कालवचनानि कथं युकान्यमति काले ॥३॥ परिणामो ऽपि सजातीयानां वृक्षादिक्स्तनामेकस्मिकाल चतुविभागकतो वेलानियमहतच विचित्रः कारणं नियामकमन्तरेणानुपपन्नः। ततः समति तत्कारणं काल इत्यवसीयते। तथा विनष्टो विनश्यति विसंध्यति च घट इत्यादिक्रियाव्यप- 15 देशा अतीतवर्तमानानागलकालत्रयविभागनिमित्ताः परस्परासंकीर्णः संव्यवहारानुगुणाः कासमन्तरेण न भवेयुः। ततो ऽस्ति काषः। तथेदं परमिदमपरमिति यत्रिमिते प्रत्ययाभिधाने, म समप्ति काल इति ॥४॥ पुगसाः प्रत्वानुमानागमावसेयाः। तत्र कटघटपटसबुट- 20 प्रकटादयो ऽथचसिद्धाः। अनुमानगम्बा इत्यम् । स्यूसवस्वन्यधानुपपत्त्या सूक्ष्मपरमाणुझणुकादौना सतावमीयते। भागम Page #178 -------------------------------------------------------------------------- ________________ घड्दर्शनसमुच्चयः सटीकः गम्यता चवं “पुग्गलस्थिकाए” इत्यादि। तथा परमाणवः सर्वे ऽप्येकरूपा एव विद्यन्ते, न पुनर्वैशेषिका भिमतचतुस्विड्यणुकस्पर्शादिगुणवतां पार्थिवाप्यतेजसवायवीयपरमाणनां जातिभेदा चतरूपाः। यथा लवणहिंगुनौ स्पर्शनचक्षुरमनघ्राणयोग्ये ऽपि 3 जले विलौने मतो लोचनस्पर्शनाभ्यां ग्रहौतुं न शक्ये परिणामविशेषवत्त्वात्, एवं पार्थिवादिपरमाणवो ऽप्येकजातीया एव परिणतिविशेषवत्त्वात् न सर्वेन्द्रियग्राह्या भवन्ति, न पुनस्तन्जातिभेदादिति । शब्दादौनां तु पौगलिकतैवं ज्ञेया । शब्दः पुद्गलद्रव्यपरिणामः, तत्परिणामता चास्य मूर्तवात्, 10 मूर्तता चोरःकण्ठशिरोजिनामूलदन्तादिद्रव्यान्तरविक्रियापाद नसामर्थ्यात्, पिप्पल्यादिवत् । तथा तायमानपटहभेरौझलरितलस्थकिलिञ्चादिप्रकम्पनात्, तथा शङ्खादिशब्दानामतिमात्रप्रवृद्धवानां श्रवणबधिरीकरणसामर्थ्यम्। तच्चाकाशादावमूर्त नास्ति। अतो न तद्गुणः शब्दः। तथा प्रतीपयायित्वात्, पर्वत13 प्रतिहतप्रस्तरवत् । तथा शब्दो नाम्बरगुणः, द्वारानुविधायि वात्, पातपवत् । तस्मिन्नेव पक्षे मति दर्शनमाधनपञ्चक प्रपश्यते । यथा शब्दो ऽम्बरगुणो न भवति, संहारमामात्, अगुरुधपवत्; तथा वायुना प्रेर्यमाणत्वात्, हणपर्णादिवत् ; सर्वदिग्ग्राह्यत्वात्, प्रदीपवत् ; .अभिभवनीयत्वात्, ताराममू20 हादिवत् ; अभिभावकत्वात्, मविटमण्डलप्रकाशवत् । महता हि शब्देनाल्पौयानभिभूयते शब्द इति प्रतीतमेव। तस्मात्युद्गलपरिणामः शब्दः । अथ शङ्ख तदिना तदीयखण्डेषु च यथा Page #179 -------------------------------------------------------------------------- ________________ जैनमतम् । पौगलिकत्वाद्रूपमुपलभ्यते, तथा शब्देऽपि कुतो नेति चेत् । उच्यते। सूक्ष्मत्वात्, विध्यातप्रदीपशिखारूपादिवत् गन्धपरमाणुव्यवस्थितरूपादिवइति । गन्धादौनां तु पुद्गलपरिणामता प्रसिद्धैव। तमश्छायादीनां त्वम्। तमः पुद्गलपरिणामो, दृष्टिप्रतिबन्धकारित्वात्, कुड्यादिवत् ; आवारकत्वात्, पटादिवत् । । छायापि शिशिरत्वात्, पाप्यायकत्वात्, जलवातादिवत् । छायाकारेण परिणममाणं प्रतिबिम्बमपि पौगलिक, माकारत्वात्। अथ कथं कठिनमादर्शी प्रतिभिद्य मुखतो निर्गताः पुगलाः प्रतिबिम्बमाजिहत इति चेत्। उच्यते। तत्प्रतिभेदः कठिनशिलातलपरिस्रुतजलेनायस्पिण्डे ऽग्निपुगलप्रवेशेन शरीरात्म- 10 खेदवारिलेशनिर्गमनेन च व्याख्येयः। प्रातपो ऽपि द्रव्यं, ताप- . कत्वात्, खेदहेतुत्वात्, उष्णत्वात्, अग्निवत्। उद्योतश्च चन्द्रिकादिद्रव्यं, श्राबादकत्वान्, जलवत् ; प्रकाशकत्वात्, अग्निवत् । तथा पद्मरागादौनामनुष्णाशीत उद्योतः । अतो मूर्तद्रव्यविकारस्तमश्छायादिः। इति सिद्धाः पुगलाः। इति सुस्थितमजीवतत्त्वम् ॥ 15 अथ पुण्यतत्त्वमभिधत्ते “पुण्यं मत्कर्मपुद्गलाः” इति पुण्यं सन्तस्तीर्थकरत्वखर्गादिफलनिवर्तकत्वात्प्रशस्ताः कर्मणां पुङ्गला जौवसंबद्धाः कर्मवर्गणाः ॥ अथ पापासवतत्त्वं व्याख्याति । पापं तविपरीतं तु मिथ्यात्वाद्यास्तु हेतवः । ये बन्धस्य स विज्ञेय आसवो जिनशासने ॥५०॥ 20 तुर्भिन्नक्रमे। पापं तु तस्मात्पुण्यादिपरौतम्। नरकादि Page #180 -------------------------------------------------------------------------- ________________ षड्दर्शनसमुच्चयः सटौकः । फलनिवर्तकत्वादप्रशस्ता जीवसंबद्धवाः कर्मपुद्गलाः पापमित्यर्थः । इह च वक्ष्यमाणबन्धतत्त्वान्तभूतयोरपि पुण्यपापयोः पृथग्निदेशः पुण्यपापविषयनानाविधपरमतभेदनिरामार्थः। परमतानि चामूनि । केषांचित्तौर्थिकानामयं प्रवादः। पुण्यमेवैकमस्ति, 3 न पापम् । अन्ये त्याहुः । पापमेवैकमस्ति, न पुण्यम् । अपरे तु वदन्ति । उभयमप्यन्योन्यानुविद्धखरूपं मेचकमणिकल्पं तन्मिश्रसुखदुःखाख्यफलहेतुः साधारणं पुण्यपापाख्यमेकं वस्विति । अन्ये पुनराः । मूलतः कमैव नास्ति स्वभावसिद्धः सर्वोऽप्ययं जगत्प्रपञ्च इति । तदेतानि निखिलानि 10 मतानि न सम्यगिति मन्तव्यानि, यत सुखदुःखे विविक्के . एवोभे सर्वैरनुभयेते । ततस्तत्कारणभूते पुण्यपापे अपि स्वतन्त्र एवोभे अङ्गीकर्तव्ये, न पुनरेकतरं तद्यं वा तन्मिनमिति । अथ कर्माभाववादिनो नास्तिका वेदान्तिनश्च वदन्ति । ननु पुण्यपापे नभोम्भोजनिभे एव मन्तव्ये, न पुनः मते ; 13 कुतः पुनस्तयोः फलभोगथाने वर्गनरकाविति चेत् । उच्यते । पुण्यपापयोरभावे सुखदुःखयोनिहतुकत्वादनुत्पाद एव स्यात् । स च प्रत्यक्षविरुद्धः। तथाहि। मनुजत्वे समानेऽपि दृश्यन्ते केचन खामित्वमनुभवन्तो, अपरे पुनस्तत्प्रेष्यभावमाबिधाणः । एके च लक्ष कुक्षिभरयः, अन्ये तु स्वोदरदरौपूरणेऽप्यनिपुणाः, 20 एके देवा इव निरन्तरं सरसविलाससुखशालिनः, इतरे पुन नारका वोनिद्रदुःखविद्राणचित्तवृत्तय इति। अतोऽनुभूयमानसुखदुःखनिबन्धने पुष्पापे खौकर्तव्ये। तदङ्गीकरणे च Page #181 -------------------------------------------------------------------------- ________________ . जैनमतम् । विशिष्टयोस्तत्फलयोभीगस्थाने खर्गनरकावपि प्रतिपत्तव्यौ, अन्यथार्धजरतीयन्यायप्रसङ्गः स्यात्। प्रयोगश्चात्र। सुखदुःखे कारणपूर्वके, कार्यवात्, अङ्गुरवत्। ये च तयोः कारणे, ते पुण्यपापे मन्तव्ये, यथाकुरस्य बीजम्। अथ नौलादिकं मूत वस्तु यथा स्वप्रतिभासिज्ञानस्यामूर्तस्य कारणं भवति, तथावस्रक्- 5 चन्दनादिकं मूतं दृश्यमानमेव सुखस्थामूर्तस्य कारणं भविष्यति, अहिविषकण्टकादिकं च दुःखस्य । ततः किमदृष्टाभ्यां पुण्यपापाभ्यां परिकल्पिताभ्यां प्रयोजनमिति चेत् । तदयुनं, व्यभिचारात् । तथाहि। मुख्यावस्त्रगादिसाधनयोरपि द्वयोः पुरुषयोः सुखदुःखखचणे फले महान्भेदो दृश्यते। तस्येऽपि ह्यन्नादिके 10 भुक्के कस्याप्याबादो दृश्यते, अपरस्थ तु रोगाद्युत्पत्तिः। अयं च फलभेदोऽवश्यमेव सकारणः, निःकारणत्वे नित्यं सत्त्वामत्त्वप्रसङ्गात्। यच्च तत्कारणं, तददृष्टं पुण्यपापरूपं कर्मति । तदुक्तम् । जो तुलसाहणेणं पले विमेसो न सो विणा हेउं । कज्जत्तणशी गोयम घडो ब्व हेऊ श्र मो. कम्मं ॥ इवि। 15 अथवा कारणनुमानात्कार्यानुआनाच्चैवं पुण्यपापे गम्यते। तत्र कारणानुमानमिदम् । दानादिशुभक्रियाणां हिंसाद्यशुभक्रियाणं वास्ति फलभुतं कार्य, कारणत्वात्, कृष्यादिक्रियावत् । यच्चामां फलभृतं कार्य तत्पुण्यं पापं चावगन्तव्यं, यथा कृष्यादिक्रियाणां गालियवगोधमाधिकम्। ननु यथा कथ्या दिक्रिया 20 दृष्टशाल्यादिफलमात्रेणैवावमितप्रयोजना भवन्ति, तथा दानादिकाः पशुहिंसादिकाश्च सर्वा अपि क्रियाः माघादिना १२..--- Page #182 -------------------------------------------------------------------------- ________________ १७ षड्दर्शनसमुच्चयः सटौकः । मांसभक्षणादिना च दृष्टफलमात्रेणैवावसितप्रयोजना भवन्त, किमदृष्टधर्माधर्मपचकल्पनेन । लोको हि प्रायेण सर्वोऽपि दृष्टमात्रफलाखेव कृषिवाणिज्यहिमादिक्रियासु प्रवर्तते। अदृष्टफखासु पुनर्दानादिक्रियावत्यल्प एव लोकः प्रवर्तते, न बड़ः । 5 ततश्च कृषिहिमाद्यशभक्रियाणामदृष्टफलाभावाद्दानादिशभक्रियाणामप्यदृष्टफलाभावो भविष्यतीति चेत्। न। यत एव लव्याद्यशुभक्रियासु दृष्टफलासु बहवः प्रवर्तन्ते, अदृष्टफलासु पुनर्दानादिशभक्रियावत्यल्प एव लोकः प्रवर्तते, तत एव कृषिहिमादिका दृष्टफला: क्रिया अदृष्टपापरूपफल्ला अपि 10 प्रतिपत्तव्याः, अनन्तसंसारिजौवमत्तान्यथानुपपत्तेः। ते हि कृषिहिंसादिक्रियानिमित्तमनभिलषितमप्यदृष्टं पापलक्षणं फलं बडा अनन्तसंसारं परिभ्रमन्तोऽनन्ता दह तिष्ठन्ति । यदि हि कृषिहिंसाधशभक्रियाणामदृष्टं पापरूपं फलं नाभ्युपगम्यते, तदा तस्कारोऽदृष्टफलाभावान्मरणानन्तरमेव सर्वेऽप्ययनेन मुक्ति 1। गच्छेयुः। ततः प्रायः शून्य एव संसारः स्यात्। ततश्च संसारे दुःखौ कोऽपि नोपलभ्येत । दानादिशभक्रियानुष्ठातारः शुभतत्फलविपाकानुभवितार एव च केवलाः सर्वत्रोपलभ्येरन् । दुःखिनश्चात्र बहवो दृश्यन्ते, सुखिनस्वल्पाः । तेन ज्ञायते । कृषिवाणिज्यहिंसादिक्रियानिबन्धनो ऽदृष्टपापरूपफलविपाको 20 दुःखिना, इतरेषां तु दानादिक्रियाहेतुको ऽदृष्टधर्मरूपफख विपाक इति। व्यत्ययः कस्मान्न भवतीति चेत्। उच्यते। अशभकियारभिणमेव च बहवात् शभक्रियानुष्ठातृणामेव च Page #183 -------------------------------------------------------------------------- ________________ जैनमतम् । खल्पत्वादिति कारणानुमानम् ॥ अथ कार्यानुमानम् । बौवानामात्मत्वावशेषेऽपि नरपश्वादिषु देहादिवैचिश्यस्य कारणमस्ति, कार्यत्वात्, यथा घटस्य मृद्दण्डचक्रचौवरादिसामग्रौकलितः कुलालः। न च दृष्ट एव मातापितादिकस्तस्य हेतरिति कर्तव्यं, दृष्टकेतसाम्येऽपि, मुरूपेतरादिभावेन देहादौनां वैचित्र्यदर्श- 5 मात्, तस्य चादृष्टशभाशुभकर्माख्यहेतुमन्तरेणभावात् । चत एव शुभदेहादीनां पुण्यकार्यत्वं, इतरेषां तु पापकार्यत्वमिति कार्यानुमानम् ॥ सर्वज्ञवचनप्रामाण्यादा पुण्यपापयोरुभयोः सत्ता प्रतिपत्तव्या। विशेषार्थिना तु विशेषावश्यकटोकावलोकनौयेति॥ अथास्सवमाह। “मिथ्यावाद्यास्तु हेतवः” इत्यादि। अमद्देव- 10 गुरुधर्मषु मद्देवादिबुद्धिर्मिथ्यात्वम्। हिंसाद्यनिवृत्तिरविरतिः । प्रमादो मद्यविषयादिः । कषायाः क्रुधादयः । योगा मनोवाकायव्यापाराः। अत्रैवमक्षरघटना। मिथ्यात्वाविरत्यादिकाः पुनर्बन्धस्य ज्ञानावरणीयादिकर्मबन्धस्य ये हेतवः, स पासवो जिनशासने विज्ञेयः । श्रास्रवति कर्मभ्यः स पासवः । ततो 15 मिथ्यात्वादिविषया मनोवाकायव्यापारा एव शुभाशुभकर्मबन्धहेतुत्वादास्रव इत्यर्थः ॥ अथ बन्धाभावे कथमावस्योपपत्तिः, पासवात् प्राग्बन्धमनावे वा तस्य बन्धहेतुता, प्रागपि बन्धस्य सद्भावात् । न हि, यद्यद्धेतकं तत्तदभावेऽपि भवति, अतिप्रसङ्गात् । अमदेतत्, यत पात्रवस्य पूर्वबन्धापेक्षया कार्यत्वमिष्यते, 20 उत्तरबन्धापेक्षया च कारणवम् । एवं बन्धस्यापि पूर्वोत्तरासवापेक्षया कार्यत्वं कारणत्वं च ज्ञातव्यं, वीजाङ्करयोरिव Page #184 -------------------------------------------------------------------------- ________________ १८० घड्दर्शनसमुच्चयः सटीकः। बन्धास्रवयोरन्योन्य कार्यकारणभावनियमात् । न चैवमितरतराश्रयदोषः, प्रवाहापेक्षयानादित्वात् । अयं चास्रवः पुण्यापुण्यबन्धहेतुतया विविधः । विविधोऽप्ययं मिथ्यात्वाद्युत्तरभेदापेक्ष योत्कर्षापकर्षभेदापेक्षया वानेकप्रकारः । अस्य च शुभाशुभ5 मनोवाक्कायव्यापाररूपस्थास्रवस्य सिद्धिः खात्मनि स्वसंवेदनाद्यध्यक्षतः परस्मिंश्च वाक्कायव्यापारस्य कस्यचित्प्रत्यक्षतः शेषस्य च तत्कार्यप्रभवानुमानतश्चावसेया, पागमाच ॥ अथ संवरबन्धौ विवृणोति । संवरस्तन्निरोधस्तु बन्धो जीवस्य कर्मणः । 10 अन्योन्यानुगमात्मा तु यः संबन्धो इयोरपि ॥५१॥ व्याख्या ॥ तेषां मिथावविरतिकषाययोगानामात्रवाणं सम्यग्दर्शनविरतिप्रमादपरिहारक्षमादिगुप्तित्रयधर्मानुप्रेक्षाभिनिरोधो निवारणं स्थगनं संवरः; पर्यायकथनेन व्याख्या। श्रात्मनः कर्मोपादानहेतुभूतपरिणामाभावः संवर इत्यभिप्रायः। 15 स च देशसभेदावेधा । तत्र बादरसूक्ष्मयोगनिरोधकाले सर्वसंवरः। शेषकाले चरणप्रतिपत्तेरारभ्य देशसंवरः ॥ अथ बन्धतत्त्वमाह। “बन्धो जीवस्य कर्मणः” इत्यादि। तत्र बन्धः परस्पराग्नेषो जीवप्रदेशपुगलानां चौरनौरवत् । अथवा बध्यते येनात्मा पारतन्यमापद्यते ज्ञानावरणादिना संबन्धः 20 पुगलपरिणामः। ननु जीवकर्मणोः संबन्धः किं गोष्ठामाहिल परिकल्पितकञ्चुकिकञ्चकसंयोगकल्प उतान्यः कचिदित्या Page #185 -------------------------------------------------------------------------- ________________ जैनमतम् । ११ शंक्याह "इयोरपि" कर्मवर्गणायोग्यस्कन्धानां जीवस्य चान्योन्यानुगमात्मान्योन्यानुगतिस्वरूपः परस्परानुप्रवेशरूप इत्यर्थः । प्रयमत्र भावः । वययस्पिण्डसंबन्धवत् चौरोदकसंपर्कवद्वा जीवकर्मणोर्मियोऽनुप्रवेशात्मक एव संबन्धो बन्धो बोद्धव्यो, न पुनः कञ्चकिकञ्चकसंयोगकल्पोऽन्यो वेति । अत्राह । कथम-5 मूर्तस्यात्मनो हस्ताद्यसंभवे मत्यादानशक्तिविरहात्कर्मग्रहणमुच्यत इति चेत् । उच्यते । इयमेव तावदस्थानारेका प्रक्रिया भवतो ऽनभिज्ञता ज्ञापयति, यतः केनामूर्तताभ्युपेतात्मनः कर्मजीवसंबन्धस्थानादित्वादेकवपरिणमे सति चौरोदकवन्मर्त एव कर्मग्रहणे व्याप्रियते । न च हस्तादिव्यापारादेयं कर्म, किं 10 तु पौगलमपि सदध्यवसायविशेषाद्रागद्वेषमोहपरिणामाभ्यञ्जनलक्षणादात्मनः कर्मयोग्यपुगलजालश्लेषणमादानं खेहान्यावपुषो रजोलगनवदिति । प्रतिप्रदेशानन्तपरमाणुसंश्लेषानौवस्य कर्मणा मह खोलीभावात्कथंचिन्मूर्तत्वमपि संसारावस्थायामभ्युपगम्यत एव स्थाबादवादिभिरिति । स च प्रशस्ताप्रशस्तभेदाद् 15 बेधा । प्रकृतिस्थित्यनुभागप्रदेशभेदाच्च चतुर्विधा । प्रकृतिः स्वभावो यथा ज्ञानावरणं ज्ञानाच्छादनखभावमित्यादि । स्थितिरध्यवसायकृतः कालविभागः । अनुभागो रसः । प्रदेशः कर्मदलसंचय इति । पुनरपि मूलप्रकृतिभेदादष्टधा ज्ञानावरपादिकः । उत्तरप्रकृतिभेदादष्टपञ्चाशदधिकशतभेदः। मोऽपि 20 तीव्रतीव्रतरमन्दमन्दतरादिभेदादनेकविध इत्यादि कर्मग्रन्थादवसेयम् । उक्तं बन्धतत्त्वम् ॥ Page #186 -------------------------------------------------------------------------- ________________ १८२ घड्दर्शनसमुच्चयः सटीकः । निर्जरातत्त्वमाह । बदस्य कर्मणः साटो यस्तु सा निर्जरा मता। आत्यन्तिको वियोगस्तु देहादेर्मोक्ष उच्यते ॥५२॥ यस्तु बद्धस्य जोवेन संबद्धस्य कर्मणो ज्ञानावरणादेः माटः 5 मटनं द्वादशविधेन तपसा विचटम, मा निर्जरा मता संमता । सा च द्विधा, सकामाकामभेदात्। तत्राद्या चारित्रिणां दुष्करतरतपश्चरणकायोत्मर्गकरणद्वाविंशतिपरौषहपराणं लोचादिकायक्लेशकारिणमष्टादशशोलाङ्गधारिणां बाह्याभ्यन्तरमर्वपरियहपरि हारिणां निःप्रतिकर्मशरीरिणं भवति। द्वितीया त्वन्यशरीरिण 10 तौवतरभरीरमानमानेककटुकदुःखशतमहस्रमहनतो भवति ॥ अथोत्तरार्धन मोक्षतत्त्वमाह "श्रात्यन्तिकः” इत्यादि । देहादेः शरीरपञ्चकेन्द्रियायुरादिबाह्यप्राणपुण्यापुण्यवर्णगन्धरसस्पर्शपुनर्जन्मग्रहणवेदत्रयकषायादिमङ्गाज्ञानासिद्धत्वादेवात्यन्तिको वियोगो विरहः पुनर्मोक्ष दृश्यते । यो हि शश्वद्भवति न 15 पुनः कदाचित्र भवति, म प्रात्यन्तिकः । अत्र पर श्राह । ननु भवतु देहस्यात्यन्तिको वियोगः, तस्य मादित्वात् । परं रागादिभिः महात्यन्तिको वियोगो ऽसंभवी, प्रमाणबाधनात् । प्रमाणं चेदम् । यदनादिमत्, न तद्विनाशमाविशति, यथा काशम्। अनादिमन्तश्च रागादय इति। उच्यते । यद्यपि रागा20 दयो दोषा जन्तोरनादिमन्तः, तथापि कस्यचिद्यथावस्थितस्त्री शरीरादिवस्तुतत्त्वावगमेन तेषां रागादीनां प्रतिपचभावनातः Page #187 -------------------------------------------------------------------------- ________________ जैनमतम् । १८६ प्रतिक्षणमपच्यो दृश्यते। ततः संभाव्यते विशिष्टकालादिमामगौसद्भावे भावनाप्रकर्षतो निर्मूलमपि चयः, निर्मुलक्षयानभ्युपगमे ऽपचयस्याप्यमिद्धेः। यथा हि भौतस्पर्शसंपाद्या रोमहर्षादयः गौतप्रतिपक्षस्य च वर्मन्दतायां मन्दा उपखधा उत्कर्षे च निरन्वयविनाशिताः, एवमन्यचापि मन्दतामद्भावे निरन्वयविना- 5 मोऽवश्यमेष्टव्यः । अथ यथा ज्ञानावरणीयकर्मोदये ज्ञानस्थ मन्दता भवति तत्प्रकर्ष च ज्ञानस्य न निरन्वयो विनाशः, एवं प्रतिपक्षभावनोत्कर्षे ऽपि न रागादौनामत्यन्तमुच्छेदो भविष्यतौति । तदयुक्रम् । विविधं हि बाध्यं, सहस्वभावं सहकारिसंपाद्यखभावं च। तत्र यत्महभूखभावं, तन्न बाधकोत्कर्षे 10 कदाचिदपि निरन्वयं विनाशमाविशति । ज्ञानं चात्मनः सहभूखभावम् । श्रात्मा च परिणमिनित्यः । ततो ऽत्यन्तप्रकर्षवत्यपि ज्ञानावरणीयकर्मोदये ज्ञानस्य न निरन्चयो विनाशः । रागादयस्तु लोभादिकर्मविपाकोदयसंपादितसत्ताकाः। ततः कर्मणो निर्मूलमपगमे ते ऽपि निर्मूलमपगच्छन्ति । प्रयोग- 15 श्वात्र । ये सहकारिसंपाद्या यदुपधानादपकर्षिणः, ते तदत्यतबद्धौ निरन्वयविनाशधर्माणः, यथा रोमहर्षादयो वहिवृद्धौ। भावनोपधानादपकर्षिणश्च सहकारिकर्मसंपाद्या रागादय इति । अत्र “महकारिसंपाद्या" इति विशेषणं महमुखभावज्ञानादिव्यवच्छेदार्थम् । यदपि च प्रागुपन्यस्तं प्रमाणं “यदनादिमत्, न 20 तदिनाशमाविशति" इति, तदप्यप्रमाणं, प्रागभावेन हेतोयभिचारात् । प्रागभावो घनादिमानपि विनाशमाविशति, Page #188 -------------------------------------------------------------------------- ________________ १८४ . . षडदर्शनसमुच्चयः सटीकः। अन्यथा कार्यानुत्पत्तेः । काञ्चनोपलयोः संयोगेन च हेतुरनेकान्तिकः । तत्संयोगो ऽपि ह्यनादिसंततिगतो ऽपि क्षारमृत्युटपाका दिनोपायेन विघटमानो दृष्ट इति। अथ रागादयो धर्मा धर्मिण प्रात्मनो भिन्नाश्चेत्, तदा सर्वेषां वीतरागत्वसि5 भृत्वप्रसङ्गः, रागादिभ्यो भिन्नत्वात्, मुकात्मवत् । अभिवाश्चेत्, तदा तेषां चये धर्मिणो ऽपि चय इति । तदयुक्त, भेदाभेदपक्षस्य जात्यन्तरस्याभ्युपगमात् । कथमिति चेत् । उच्यते । धर्मिधर्माणं न भेद एव, अभेदस्यापि सत्त्वात् ; नाप्यभेद एव, भेदस्थापि सद्भावात् । ततो नोकदोषावकाश इति । अथ 10 कार्मणभरौरादेः सर्वथावियोगे कथं जीवस्योर्ध्वमा लोकान्तं गतिरिति चेत् । पूर्वप्रयोगादिभिस्तस्योर्ध्व गतिरिति ब्रूमः । तदुक्तं तत्त्वार्थमाये । तदनन्तरमेवोया खोकान्तात्म गच्छति । पूर्वयोगामङ्गवाहन्धच्छेदोर्ध्वगौरवैः ॥ १ ॥ कुलालचक्र होखायामिषौ चापि यथेष्यते । पूर्वप्रयोगात्कमह तथा सिद्धगतिः स्मृता ॥ २ ॥ मृल्लेपसङ्गनिर्माचाद्यथा दृष्टाप्सु लाबुनः । कर्मसङ्गविनिर्माक्षात्तथा सिद्धगतिः स्मृता ॥ ३ ॥ एरण्डस्पुटदेलास बन्धच्छेदाद्यथा गतिः ।। 20 कर्मबन्धनविच्छेदान्जीवस्यापि तथेष्यते ॥ ४ ॥ ' - ऊर्ध्वगौरवधर्माणो जौवा इति जिनोत्तमैः । अधोगौरवधर्माणः पुगला इति चोदितम् ॥ ५ ॥ 15 Page #189 -------------------------------------------------------------------------- ________________ जैनमतम्। यथास्तिर्यगूधं च लोष्टवाव निवौचयः । खभावतः प्रवर्तन्ते तथोर्ध्वगतिरात्मनः ॥ ६ ॥ . . अधस्तिर्यक् तथोषं च जीवानां कर्मजा गतिः । ऊर्ध्वमेव स्वभावेन भवति चौणकर्मणम् ॥ ७ ॥ ततो ऽयूर्ध्वगतिस्तेषां करमावास्तौति चेन्मतिः । धर्मास्तिकायस्थाभावात्म हि हेतुर्गतेः परम् ॥ ८ ॥ धर्मास्तिकायस्य गतिहेतुत्वं पुरापि बवस्थापितमेवेति । ननु भवतु कर्मणामभावे ऽपि पूर्वप्रयोगादिभिर्जीवस्योर्ध्व गतिः, तथापि सर्वथा गरौरेन्द्रियादिप्राणानामभावान्मोक्ष जौवस्थाजीवत्वप्रमङ्गः । यतो जौवनं प्राणधारणमुच्यते ; तच्चे- 10 बास्ति, तदा जीवस्य जीवनाभावादजीवं स्यात्, अजीवस्य च मोक्षाभाव इति चेत् । न, अभिप्रायापरिज्ञानात् । प्राणा हि द्विविधाः, द्रव्यप्राणा भावप्राणाश्च । मोचे च द्रव्यप्राणानामेवाभावः, न पुनर्भावप्राणानाम् । भावप्राणाश्च मुक्तावस्थायामपि मन्त्येव । यदुक्तम् । यस्मात्मायिकसम्बकवीर्यदर्शनज्ञानैः ।। प्रात्यन्तिकैः स युक्तो निईन्डेनापि च सुखेन ॥ १ ॥ ज्ञानादयस्त भावप्राण मुक्तो ऽपि जीवति स तैईि । तस्मात्तज्जौवत्वं नित्यं सर्वस्थ जीवस्य ॥ २ ॥ ततश्चानन्तज्ञानानन्तदर्शनानन्तवीर्यानन्तसुखलक्षणं जौवनं 20 सिद्धानामपि भवतीत्यर्थः । सुखं च सिद्धानां सर्वसंमारसुखविलक्षणं परमानन्दरूपं ज्ञातव्यम् । उक्त च। Page #190 -------------------------------------------------------------------------- ________________ 10 १८६ घड्दर्शनसमुच्चयः सटीकः। न वि अस्थि मनुस्माणं तं सुखं नेव सब्वदेवाणं । जं मिद्धाणं सुखं अव्वावाहं उवगयाणं ॥ १ ॥ सुरगणसुहं समग्गं सव्वद्धा पिण्डियं अनन्तगणं । न वि पावदू मुत्तिसुहं णन्ताहिं वग्गवग्गूहिं ॥ २ ॥ सिद्धस्म सुझो रामौ सव्वद्धा पिण्डित्रो जदू हविना । सो ऽपन्तवग्मभत्री सव्वागासे न मादज्जा ॥ ३ ॥ तथा योगशास्त्रे ऽप्युक्तम् । सुरासुरनारेन्द्राणां यत्मखं भुवनत्रये । तस्यादनन्तभागे ऽपि न मोक्षसुखसंपदः ॥ १ ॥ खस्वभावजमत्यक्षं यस्मिन्वै शाश्वतं सुखम् । चतुर्वर्गाग्रणीत्वेन तेन मोक्षः प्रकीर्तितः ॥ २ ॥ अत्र सिद्धानां सुखमयत्वे त्रयो विप्रतिपद्यन्ते । तथाहि । श्रात्मनो मुक्तौ बुद्ध्याद्यशेषगुणोच्छेदात्कथं सुखमयत्वमिति वैशेषिकाः१ । अत्यन्तचित्तसन्तानोच्छेदत प्रात्मन एवासंभवा15 दिति मौगताः २। अभोकृत्वात्कथमात्मनो मुक्तौ सुखमयत्वमिति सांख्याः ३ ॥ पत्रादौ वैशेषिकाः स्वमुषों विशेषयन्ति। ननु मोचे विशद्धज्ञानादिखभावतात्मनो ऽनुपपन्ना, बुड्यादिविशेषगुणोच्छेदरूपत्वान्मोक्षस्य । तथाहि। प्रत्यक्षादिप्रमाणप्रति पन्ने जीवस्वरूपे परिपाकं प्राप्ते तत्त्वज्ञाने नवानां जीवविशेष20 गुणानामत्यन्तोच्छेदे खरूपेणात्मनो ऽवस्थानं मोक्षः । तदुच्छेदे च प्रमाणमिदं । यथा । नवानामात्मविशेषगुणानां संतानो ऽत्यन्तमुच्छिद्यते, संतानत्वात्, प्रदीपादिसंतानवत् । न चायम Page #191 -------------------------------------------------------------------------- ________________ जैनमतम् । 5 सिद्धो हेतुः, पचे वर्तमानत्वात् । नापि विरुद्धः, सपचे प्रदीपादौ सत्त्वात् । नाप्यनैकान्तिकः, केवलपरमाएखादावप्रवृत्तेः । नापि कालात्ययापदिष्टः, विपरीतार्थस्थापकयोः प्रत्यचानुमानयोरत्रासंभवात् । ननु संतानोच्छेदहेतुर्वक्तव्य इति चेत् । उच्यते । निरन्तरशास्त्राभ्यासात्कस्यचित्पुंसस्तत्त्वज्ञानं जायते, तेन च मिथ्याज्ञाननिवृत्तिर्विधीयते, तस्य निवृत्तौ तत्कार्यभूता रागादयो निवर्तन्ते, तदभावे तत्कार्या मनोवाक्कायप्रवृत्तिर्व्यावर्तते, तद्व्यावृत्तौ च धर्माधर्मयोरनुत्पत्तिः । श्रारब्धशरीरेन्द्रियकार्ययोस्तु सुखादिफलोपभोगात्प्रचयः । अनारब्धशरीरादिकार्ययोरप्यवस्थितयोस्तत्फलोपभोगादेव प्रक्षयः । ततश्च सर्वसंतानो- 10 च्छेदान्मोच इति स्थितम् ॥ अत्र प्रतिविधीयते । यत्तावदुक्तं "संतानलात्" इत्यादि, तदसमीचीनं, यत श्रात्मन: सर्वथा भिन्नानां बुझादिगुणानां संतानस्योच्छेदः साध्यते ऽभिन्नानां वा कथंचिद्भिन्नानां वा । श्राद्यपच श्राश्रयासिद्धो हेतु:, संतानिभ्यो ऽत्यन्तं भिन्नस्य 15 सन्तानस्यासत्कल्पत्वात् । द्वितीयपचे तु सर्वथाभिन्नानां तेषामुच्छेदसाधने संतानवत् संतानिनो ऽप्युच्छेदप्रसङ्गः । ततख कस्यासौ मोचः । भिन्नाभिन्नपचाभ्युपगमे चापसिद्धान्तः । किं च॥ विरुद्धश्चायं हेतुः, कार्यकारणभूतक्षणप्रवाहलचणसंतानत्वस्य नित्यानित्यैकान्तयोरसंभवात् । श्रर्थक्रियाकारित्वस्यात एव प्रति - 20 पादिष्यमाणत्वात् । साध्यविकलश्च दृष्टान्तः, प्रदीपादेरत्यन्तोच्छेदासंभवात्, तैजसपर माणूनां भाखररूपपरित्यागेनान्धकार १८७ Page #192 -------------------------------------------------------------------------- ________________ १८ घड्दर्शनसमुच्चयः सटीकः । रूपतयावस्थानात् । प्रयोगश्चात्र । पूर्वापरखभावपरिहाराङ्गीकारस्थितिक्षणपरिणामवान्प्रदीपः, सत्त्वात्, पटादिवदिति । अत्र बहु वक्तव्यं, तत्त्वभिधास्यते विस्तरेणानेकान्तप्रघट्टके । किं च। इन्द्रियजानां बुड्या दिगुणानामुच्छेदः साध्यमानो ऽस्त्युताती5 न्द्रियाणाम्। तत्राद्यपक्षे सिद्धमाधनं, अस्माभिरपि तत्र नदुच्छेदाभ्युपगमात् । द्वितीयविकल्ये मुक्तौ कस्यचिदपि प्रवृत्त्यनुपपत्तेः । मोक्षार्थों हि सो ऽपि निरतिशयसुखज्ञानादिप्राण्यभिलाषेणैव प्रवर्तते, न पुनः मिलाकलकल्पमपगतसकलसु खसंवेदनमात्मानमुपपादयितुं यतते । यदि मोक्षावस्थायामपि 10 पाषाणकल्पो ऽपगतसुखसंवेदनालेशः पुरुषः संपद्यते, तदा कृतं मोक्षण, संसार एव गरौयान्, यत्र मान्तरापि सुखलेशप्रतिपत्तिरप्यस्ति । अतो न वैशेषिकोपकल्पिते मोक्षे कस्खचिगन्तुमिच्छा । उक्तं च । वरं वृन्दावने वासः टगालेश्च महोषितम् । 15 न तु वैशेषिकौं मुक्ति गौतमो गन्तुमिच्छति ॥ १. एतेन यदूचौमांसका अपि यावदात्मगुणाः सर्वे नोच्छिन्ना वासनादयः । नावदात्यन्तिको दुःखव्यावृत्ति वकल्पते ॥ १ ॥ धर्माधर्मनिमित्तो हि संभवः सुखदुःखयोः । मूलभूतौ च तावेव स्तम्भौ संसारसद्मनः ॥ २ ॥ नदुच्छेदे च तत्कार्यभरौराद्यनुपरसवात् । नात्मनः सुखदुःखे स्त इत्यमौ मुक्त उच्यते ॥ ३॥ Page #193 -------------------------------------------------------------------------- ________________ जैनमतम् । १र ननु तस्थामवस्थायां कीदृगात्मावशिष्यते । स्वरूपैकप्रतिष्ठानः परित्यको ऽखिलैर्गुणैः ॥ ४ ॥ ऊर्मिषट्कातिगं रूपं तदस्थाहर्मनीषिणः । संसारबन्धनाधीनदुःखक्लेशाद्यदूषितम् ॥ ५ ॥ (जर्मयः कामक्रोधमदगर्वलोभदम्भाः। न हि वै सशरीरस्य । प्रियाप्रिययोरपहतिरस्ति । अशरीरं वाव मन्तं प्रियाप्रिये न स्पात इत्यादि), तदप्यपास्तं द्रष्टव्यम् । यतः किं एभकर्मपरिपाकप्रभवाणि भवसंभवानि सुखानि मुको निषिध्यमानानि मन्युत सर्वथा तदभावः । श्राद्ये सिद्धमाधनम् । द्वितीये ऽसिद्धः, श्रात्मनः सुखखरूपत्वात्। न च पदार्थानां खरूप- 10 मत्यन्तमुच्छिद्यते, अतिप्रसङ्गात् । न च सुखखभावत्वमेवामिळू, तत्सद्भावे प्रमाणसद्भावात्। तथाहि पात्मा सुखखभावः, अत्यन्तप्रियबुद्धिविषयत्वात् अनन्यपरतयोपादीयमानत्वाच्च, वैषयिकसुखवत् । यथा सुखार्थी मुमुचुप्रयत्नः, प्रेक्षापूर्वकारिप्रयत्नत्वात्, कृषीवलप्रयत्नवदिति । तच सुखं मुक्तौ परमातिशयप्राप्तं, 15 मा चास्थानुमानात्प्रसिद्धवा; यथा, सुखतारतम्यं कचिद्विश्रान्त, तरतमशब्दवाच्यत्वात्, परिमाणतारतम्यवत् । तथा । पानन्दं ब्रह्मणो रूपं तच्च मोक्षे ऽभिव्यज्यते । यदा दृष्ट्वा परं ब्रह्म सर्व त्यजति बन्धनम् ॥ तदा तचित्यमानन्दं मुकः खात्मनि विन्दति । 20 इति श्रुतिमद्भावात् । तथा । सुखमात्यन्तिकं यत्तडुद्धियाह्यमतौन्द्रियम् । Page #194 -------------------------------------------------------------------------- ________________ घड्दर्शनसमुच्चयः सटीकः । तं वै मोक्षं विजानीयाहुःप्रापमकृतात्मभिः ॥ १ ॥ इति स्मृतिवचनाच मोक्षस्य सुखमयत्वं प्रतिपत्तव्यमिति स्थितम् ॥ .. अत्र सांख्या ब्रुवते । इह शुद्धचैतन्यस्वरूपो ऽयं पुरुषः, 5 णस्य कुजौकरणे ऽप्यशकत्वादकर्ता, साक्षादभोक्ता, जडां प्रकृति मक्रियामाश्रितः । अज्ञानतमश्छन्नतया प्रकृतिस्थमपि सुखादिफलमात्मनि प्रतिबिम्बितं चेतयमानो मोदते मोदमानश्च प्रकृतिं सुखस्वभावां मोहान्मन्यमानः संसारमधिवसति। यदा तु ज्ञानमस्याविर्भवति “दुःखहेतुरियं न ममानया सह 10 संसर्गी युक्तः” इति, तदा विवेकख्यातेर्न तत्संपादितं कर्मफलं भुते । सापि च "विज्ञातविरूपाहं न मदीयं कर्मफलमनेन भोक्तव्यम्” इति मत्वा कुष्टिनी स्त्रीवादवसर्पति । तत उपरतायां प्रकृतौ पुरुषस्य स्वरूपेणावस्थानं मोक्षः स्वरूपं च चेतनामनिरपरिणामिन्यप्रतिसंक्रमाप्रतिदर्शितविषयानन्ता च । 15 अतस्तदात्मक एव मुक्तात्मा न पुनरानन्दादिखभावः, तस्य प्रतिकार्यत्वात्, तस्याश्च जौवनाशं नष्टत्वात् ॥ ___ अत्र वयं ब्रूमः। यत्तावदुक्तं “संसार्यात्मा अज्ञानतमन्छन्नतया"इत्यादि, तदसुन्दरं, यतः किमज्ञानमेव तम उताज्ञानं च तमश्चेति । प्रथमपक्षे मुक्तात्मापि सुखादिफलं किं नात्मस्थं 20 मन्येत, ज्ञानस्य बुद्धिधर्मत्वाद्धेश्च प्रकृत्या सममुपरतत्वात्, मुक्तात्मनो ऽपि ज्ञानाभावेनाज्ञानतमश्छन्नत्वाविशेषात् । द्वितीयपचे तु किमिदमज्ञानादन्यत्तमो नाम रागादिकमिति चेत्, Page #195 -------------------------------------------------------------------------- ________________ जैनमतम् । तन्न, तस्थात्मनो ऽत्यन्तार्थान्तरभूतप्रकृतिधर्मतयात्माच्छादकत्वानुपपत्तेः । आच्छादकत्वे वा मुक्तात्मनो ऽप्याच्छादनं स्यात्, अविशेषात् । किं च संसार्यात्मनो ऽकर्तरपि भोतत्वे ऽङ्गौक्रियमाणे कृतनाशाक्तागमादयो दोषाः प्रमज्यन्ते । किं च । प्रकृतिपुरुषयोः संयोगः केन कृतः । किं प्रकृत्योतात्मना वा। 5 न तावत्प्रकृत्या, तस्याः सर्वगतत्वान्मुक्तात्मनो ऽपि तत्संयोगप्रसङ्गः । अथात्मना, तर्हि स आत्मा शुद्धचैतन्यस्वरूपः सन् किमर्थं प्रकृतिमादत्ते । तत्र को ऽपि हेतुरस्ति न वेति वक्तव्यम् । अस्ति चेत्, तर्हि म हेतुः प्रकृतिर्वा स्थादात्मा वा, अन्यस्य कस्याप्यनभ्युपगमात् । श्राद्यपक्षे यथा मा प्रकृतिस्तस्था- 10 त्मनः प्रकृतिसंयोगे हेतः स्यात्, तथा मुक्तात्मनः किं न स्यात्, प्रकृतिसंयोगात्पूर्व शुद्धचैतन्यखरूपत्वेनोभयोरप्यविशेषात् नियामकाभावाच्च । द्वितीयपक्षे स आत्मा प्रकृत्यात्मनोः संयोगे हेतुत्वं प्रतिपद्यमानः किं स्वयं प्रकृतिसहकृतः मन् हेतुर्भवति तद्वियुक्तो वा । श्राद्ये तस्यापि प्रकृतिसंयोगः कथमित्यनवस्था । 15 द्वितीये पुनः स प्रकृतिरहित श्रात्मा शुद्धचैतन्यस्वरूपः सन् किमर्थं प्रकृत्यात्मनोः संयोगे हेतुत्वं प्रतिपद्यते । तत्र को ऽपि हेतुर्विलोक्य इति तदेवावर्तत इत्यनवस्था । इति सहेतुकः प्रकृत्यात्मन संयोगो निरस्तः । अथ निहतकः, तर्हि मुक्तात्मनो ऽपि प्रकृतिसंयोगप्रसङ्गः। किं च अयमात्मा प्रकृतिमुपाददान: 20 पूर्वावस्था जह्यान्न वा । श्राद्ये ऽनित्यत्वापत्तिः । द्वितीये तदुपादानमेव दुर्घटम् । न हि बान्यावस्थामत्यजन् देवदत्तस्तरु Page #196 -------------------------------------------------------------------------- ________________ 182 षड्दर्शनसमुच्चयः सटीका। एवं प्रतिपद्यते। तन्त्र कथमपि सांख्यमते प्रकृतिसंयोगो घटते ततश्च संयोगाभावाद्वियोगो ऽपि दुर्घट एव, संयोगपूर्वकत्वाधियोगस्य // किं च। यदुक्तं "विवेकख्यातेः” इत्यादि, तदविचारितरमणीयम् / तत्र केयं ख्याति म / प्रकृतिपुरुषयोः खेन 5 खेन रूपेणवस्थितयो देन प्रतिभामनमिति चेत् / सा कस्य, प्रकृतेः पुरुषस्य वा / न प्रकृतेः, तस्या असंवेद्यपर्वणि स्थितत्वादचेतनत्वादनभ्युपगमाच्च / नाण्यात्मनः, तस्याप्यसंवेद्यपर्वणि स्थितत्वात् / तथा यदपि “विज्ञातविरूपाह” इत्याधुक्तं, तदयसमौषिताभिधानं, प्रकृतेर्जडतयेत्यं विज्ञानानुपपत्तेः / किं 10 च विज्ञातापि। प्रकृतिः संसारदशावन्मोक्षे ऽप्यात्मनो भोगाय स्वभावतो वायुवत्प्रवर्ततां, तस्वभावस्य नित्यतया तदापि मत्त्वात्। न हि प्रवृत्तिस्वभावो वायुर्विरूपतया येन ज्ञातस्तं प्रति तत्वभावादुपरमतः इति ; कुतो मोक्षः स्यात् / तदा तदसत्त्वे वा प्रकृते नित्येकरूपताहानिः, पूर्वभावत्यागेनोत्तरस्वभावोपा15 दानस्य नित्यैकरूपतायां विरोधात्, परिणमिनि नित्य एव तहविरोधात्। प्रकृतेश्च परिणमिनित्यत्वाभ्युपगम आत्मनो ऽपि तदनीकर्तव्यं, तस्यापि प्राक्तनसुखोपभोक्तस्वभावपरिहारेण मोचे तदभोक्तखभावस्खौकारात्, अमुक्तादिखभावत्यागेन मुकत्वादिखभावोपादानाच्च / सिद्धे चास्य परिणामिनित्यत्वे 20 सुखादिपरिणामैरपि परिणमित्वमस्थाभ्युपगन्तव्यं, अन्यथा मोक्षाभावप्रसङ्गः / ततश्च न कथमपि मांख्यपरिकल्पितो मोक्षो घटत इति यथोक्तखरूप एवानन्तसुखादिस्वरूपो ऽभ्युपगन्तव्यः //