SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ नमसम्। १६६ ऽनुपलब्धिः। मोहात्, मतामपि तत्त्वानां जीवादीनामनुपअधिरित्यादि । ६ । तथाभिभवात्, सूर्यादितेजमामिझनानि ग्रहनक्षत्राणि नोपलभ्यन्ते । तत्कथं तेषामभावः। किं तु तानि सन्थेव, पुनरभिभवाब दृश्यन्ते । एवमन्धकारे ऽपि घटादयो मोपलभ्यन्ते । ७ । समानाभिहाराच, यथा मुगराशौ मुहमुष्टिः । तिलराशौ तिलमुष्टिा हिप्ता सती सूपलचितापि नोपलभ्यते, जले चितानि लवणादौनि वा नोपलभ्यन्ते। तत्कथं तेषामभावः । तानि सन्त्येव, पुनः समानाभिहाराबोपलब्धिः।। तथा चोक साख्यमततौ [७] ॥ अतिदुरात्मामौष्यादिन्द्रियघातान्मनोनवस्थानात्। 10 - सौम्याड्यवधानादभिभवात्ममानाभिहाराच्च ॥१॥ इति ॥ --एक्मष्टधापि मल्वभावानामपि भावानां यथानुपलको ऽभिहितः, एवं धर्मास्तिकायादयो ऽपि विद्यमाना अपि खभावविप्रकर्षानोपलभ्यन्त इति मन्तव्यम् ॥ श्राह परः। ये ऽत्र देशान्तरगतदेवदत्तादयो दर्शिताः, 15 तेऽत्रास्माकमप्रत्यक्षा अपि देशान्तरगतसोकानां केषांचिप्रत्यक्षा एव सन्ति । तेन तेषां सत्त्वं प्रतीयते। धर्मास्तिकायादयस्तु कैश्चिदपि कदापि नोपलभ्यन्ते। तत्कथं तेषां सत्ता निश्चीयत इति। अत्रोच्यते। यथा देवदत्तादयः केषांचित्प्रत्यक्षत्वात्मम्तो निश्चौयन्ते, तथा धर्मास्तिकायादयो ऽपि केवलिनां 20 प्रत्यक्षत्वात्किं न सन्तः प्रतौयन्ताम्। यथा वा परमाणवो नित्यमप्रत्यक्षा अपि स्वकार्यानुमेयाः स्युः, तथा धर्मास्तिकाया
SR No.022457
Book TitleShad Darshan Samucchay
Original Sutra AuthorN/A
AuthorLuigi Suali
PublisherAsiatic Society
Publication Year1905
Total Pages196
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy