SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ १८२ घड्दर्शनसमुच्चयः सटीकः । निर्जरातत्त्वमाह । बदस्य कर्मणः साटो यस्तु सा निर्जरा मता। आत्यन्तिको वियोगस्तु देहादेर्मोक्ष उच्यते ॥५२॥ यस्तु बद्धस्य जोवेन संबद्धस्य कर्मणो ज्ञानावरणादेः माटः 5 मटनं द्वादशविधेन तपसा विचटम, मा निर्जरा मता संमता । सा च द्विधा, सकामाकामभेदात्। तत्राद्या चारित्रिणां दुष्करतरतपश्चरणकायोत्मर्गकरणद्वाविंशतिपरौषहपराणं लोचादिकायक्लेशकारिणमष्टादशशोलाङ्गधारिणां बाह्याभ्यन्तरमर्वपरियहपरि हारिणां निःप्रतिकर्मशरीरिणं भवति। द्वितीया त्वन्यशरीरिण 10 तौवतरभरीरमानमानेककटुकदुःखशतमहस्रमहनतो भवति ॥ अथोत्तरार्धन मोक्षतत्त्वमाह "श्रात्यन्तिकः” इत्यादि । देहादेः शरीरपञ्चकेन्द्रियायुरादिबाह्यप्राणपुण्यापुण्यवर्णगन्धरसस्पर्शपुनर्जन्मग्रहणवेदत्रयकषायादिमङ्गाज्ञानासिद्धत्वादेवात्यन्तिको वियोगो विरहः पुनर्मोक्ष दृश्यते । यो हि शश्वद्भवति न 15 पुनः कदाचित्र भवति, म प्रात्यन्तिकः । अत्र पर श्राह । ननु भवतु देहस्यात्यन्तिको वियोगः, तस्य मादित्वात् । परं रागादिभिः महात्यन्तिको वियोगो ऽसंभवी, प्रमाणबाधनात् । प्रमाणं चेदम् । यदनादिमत्, न तद्विनाशमाविशति, यथा काशम्। अनादिमन्तश्च रागादय इति। उच्यते । यद्यपि रागा20 दयो दोषा जन्तोरनादिमन्तः, तथापि कस्यचिद्यथावस्थितस्त्री शरीरादिवस्तुतत्त्वावगमेन तेषां रागादीनां प्रतिपचभावनातः
SR No.022457
Book TitleShad Darshan Samucchay
Original Sutra AuthorN/A
AuthorLuigi Suali
PublisherAsiatic Society
Publication Year1905
Total Pages196
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy