SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ घडदर्शनसमुच्चयः सटीका ___ इति गलनकविचारो मौमांसायाम्। सांख्याः केचिदौश्वरदेवाः, अपरे च निरीश्वराः । ये च निरौश्वरास्तेषां नारायणो देवः। तेषामाचार्या विष्णुप्रतिष्ठाकारकाचैतन्यप्रभृतिशब्दरभिधीयन्ते । तेषां मतवकारः कपिलासुरिपञ्चशिखभार्ग5 वोखूकादयः । ततः मांख्याः कापिला इत्यादिनामभिरभिधौयन्ते। तथा कपिलस्य परमर्षिरिति द्वितीयं नाम, तेन तेषां पारमर्षा इत्यपि नाम ज्ञातव्यम् । वाराणस्यां तेषां प्राचुर्यम् । बहवो मासोपवासिका ब्राह्मणा अर्चिर्माविरुद्ध धूममार्गानुगामिनः। सांख्यास्वर्चिार्गानुगाः। तत एव 10 ब्राह्मणा देवप्रिया यज्ञमार्गानुगाः। सांख्यास्तु हिंसाक्ष्यवेदविरता अध्यात्मवादिनः । ते च खमतस्य महिमानमेवमामनन्ति। तदुकं माठरप्रान्ते ।। हस पिब लल खाद मोद नित्यं भुंच च भोगान् यथाभिकामम् । यदि विदितं ते कपिलमतं तत्प्रास्यसि मोक्षसौख्यमचिरेण ॥ १ ॥ शास्त्रान्तरे ऽयुक्त पञ्चविंशतितत्त्वज्ञो यत्र तत्राश्रमे रतः । शिखौ मुण्डौ जटौ वापि मुच्यते नात्र संशयः ॥ २ ॥ 20 अथ शास्त्रकारः सांख्यमतमुपदर्शयति। सांख्या निरीश्वराः केचित्कचिदौश्वरदेवताः। सर्वेषामपि तेषां स्यात्तत्त्वानां पञ्चविंशतिः ॥३४॥ 15
SR No.022457
Book TitleShad Darshan Samucchay
Original Sutra AuthorN/A
AuthorLuigi Suali
PublisherAsiatic Society
Publication Year1905
Total Pages196
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy