Book Title: Aavashyaksutram Part 04
Author(s): Haribhadrasuri, 
Publisher: Agamoday Samiti
Catalog link: https://jainqq.org/explore/600223/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ FOODCOACHAROLARAMADOOR D ARDCORER ॥ अहम् ॥ श्रीमद्भद्रबाहुस्वामिप्रणीतनियुक्तियुतभाष्यकलितश्रीमद्धरिभद्रसूरिशेखरसूत्रितवृत्तिपरिवतं श्रीमदावश्यकसूत्रस्योत्तरार्ध (उत्तरभागः) प्रकाशयित्री-श्रीआगमोदयसमितिः पत्तननिवासि श्रीपन्नालालतनुजचुनीलालविहितद्रव्यसाहाम्फेब कार्यकृत्श्रेष्ठिसूरचन्द्रात्मजवेणीचन्द्रद्वारा லை इदं पुस्तकं मुम्बय्यां निर्णयसागरमुद्रणास्पदे कोलभाटवीथ्यां २३ तमे गृहे रामचन्द्र येसू शेडगेद्वारा मुद्रयित्वा प्रकाशितम् । वीरसंवत्. २४४३. विक्रमसंवत्. १९७३. क्राइष्टस्य. १९१७. पण्यं एको रुप्यकः For Personal & Private Use Only Page #2 -------------------------------------------------------------------------- ________________ NAGAR पत्रमहार्घता संग्रहणव्ययः पत्रस्थानावरोधः पुस्तकप्रेषणव्यवस्थापार्थक्यं इत्यादि भिरनेकैः कारणैः किञ्चिदधिकं पण्यमिति क्षन्तव्यं धीधनैः Printed by Ramohandra Yesu Shedge, at the Nirnaya-ingar Press 23, Kolbbat Lane, Bombay. Published by Shah Venichand Surchand for Agamodaysamiti, Mobeseda. REAKISA-ASAASALA All rights reserved by the Agamodaysmiti, Jain Education in all For Personal & Private Use Only Un bar og Page #3 -------------------------------------------------------------------------- ________________ अथ कायोत्सर्गाध्ययन व्याख्यात प्रतिक्रमणाध्ययनमधुना कायोत्सर्गाध्ययनमारभ्यते, अस्य चायमभिसम्बन्धः-अनन्तराध्ययने वन्दनाद्यकरणादिना स्खलितस्य निन्दा प्रतिपादिता, इह तु स्खलितविशेषतोऽपराधव्रणविशेषसंभवादेतावताऽशुद्धस्य सतः प्राय|श्चित्तभेषजेनापराधव्रणचिकित्सा प्रतिपाद्यते, यद्वा प्रतिक्रमणाध्ययने मिथ्यात्वादिप्रतिक्रमणद्वारेण कमेनिदानप्रतिषेधः प्रतिपादितः, यथोक्तं-'मिच्छत्तपडिक्कमण' मित्यादि, इह तु कायोत्सर्गकरणतः प्रागुपात्तकर्मक्षयः प्रतिपाद्यते, वक्ष्यते च-"जह करगओ निकतइ दारुं जंतो पुणोऽवि वच्चंतो । इय किंतंति सुविहिया काउस्सग्गेण कम्माई ॥१॥ काउ|स्सग्गे जह सुठियस्स भजति अंगमंगाई। इय भिंदति सुविहिया अहविहं कम्मसंघायं ॥२॥” इत्यादि, अथवा सामायिके चारित्रमुपवर्णितं, चतुर्विशतिस्तवे त्वहतां गुणस्तुतिः, सा च ज्ञानदर्शनरूपा, एवमिदं त्रितयमुक्तं, अस्य च वितथासेवनमैहिकामुष्मिकापायपरिजिहीर्षुणा गुरोनिवेदनीयं, तच्च वन्दनपूर्वकमित्यतस्तन्निरूपित, निवेद्य च भूयः शुभेध्वेव स्थानेषु प्रतीपं क्रमणमासेवनीयमित्यनन्तराध्ययने तन्निरूपितं, इह तु तथाप्यशुद्धस्यापराधव्रणचिकित्सा प्रायश्चित्तभेषजात् प्रतिपाद्यते, तत्र प्रायश्चित्तभैषजमेव तावद्विचित्रं प्रतिपादयन्नाह आलोयण पडिक्कमणे मीस विवेगे तहा विउस्सग्गे । तव छेय मूल अणवट्टया य पारंचिए चेव ॥१४१८॥ __ "आलोयणं'ति आलोचना प्रयोजनतो हस्त शतादु बहिर्गमनागमनादौ गुरोविकटना, 'पडिक्कमणे'त्ति प्रतीपं क्रमणं . यथा क्रकचो निकृन्तति दारु यान पुनरपि नजन् । एवं कृन्तन्ति सुविहिताः कायोत्सर्गेण कर्माणि ॥1॥ कायोत्सर्गे यथा सुस्थितस्य भज्यन्ते मङ्गो| पाङ्गानि । एवं भिन्दन्ति सुविहिता अष्टविधं कर्मसंघातम् ॥२॥ REGARICSGARCASGANGANAGAR Jain Educatio n al For Personal & Private Use Only Gorainelibrary.org Page #4 -------------------------------------------------------------------------- ________________ आवश्यकहारिभद्रीया ॥७६४ ॥ Jain Education प्रतिक्रमणं, सहसाऽसमितादौ मिथ्यादुष्कृतकरणमित्यर्थः, 'मीस'त्ति मिश्रं शब्दादिषु रागादिकरणे, विकटना मिथ्यादुष्कृतं चेत्यर्थः, 'विवेगे'त्ति विवेकः अनेपणीयस्य भक्तादेः कथञ्चित् गृहीतस्य परित्याग इत्यर्थः तथा 'विउस्सग्गे 'ति तथा व्युत्सर्गः कुस्वमादौ कायोत्सर्ग इति भावना, 'तवेत्ति कर्म तापयतीति तपः - पृथिव्यादिसंघट्टनादौ निर्विग (कृ) तिकादि, 'छेदे 'त्ति तपसा दुर्दमस्य श्रमणपर्यायच्छेदनमिति हृदयं, 'मूल'त्ति प्राणातिपातादौ पुनर्ब्रतारोपणमित्यर्थः, 'अणवट्टया य'त्ति हस्ततालादिप्रदानदोषात् दुष्टतरपरिणामत्वाद् व्रतेषु नावस्थाप्यते इत्यनवस्थाप्यः तद्भावोऽनवस्थाप्यता, 'पारंचिए चेव'त्ति पुरुषविशेषस्य स्वलिङ्गराजपल्याद्यासेवनायां पारचिकं भवति, पारं प्रायश्चित्तान्तमञ्चति गच्छतीति पारश्चिकं, न तत ऊर्द्ध प्रायश्चित्तमस्तीति गाथार्थः ॥ १४१८ ॥ एवं प्रायश्चित्तभैषजमुक्तं, साम्प्रतं व्रणः प्रतिपाद्यते स च द्विभेदः - द्रव्यत्रणो भावव्रणश्च द्रव्यत्रणः शरीरक्षतलक्षणः, असावपि द्विविध एव तथा चाह | दुविहो कार्यमि वणो तदुन्भवागंतुओ अ णायव्वो । आगंतुयस्स कारइ समुद्धरणं न इयरस्स ॥ १४१९ ॥ तणुओ अतिक्खतुंडो असोणिओ केवलं तए लग्गो । अवउज्झत्ति सल्लो सल्लो न मलिज्जइ वणो उ ॥ १४२० ॥ लग्गुद्धियंमि बीए मलिज्जइ परं अदूरगे सल्ले । उद्धरणमलणपूरण दूरयरगए तइयगंमि ॥ १४२१ ॥ मा वेअणा उ तो उद्धरित्तु गालंति सोणिय चउत्थे । रुज्झइ लहुंति चिट्ठा वारिजइ पंचमे वणिणो ॥ १४२२ ॥ रोहेइ वणं छट्टे हियमिय भोई अभुंजमाणो वा । तित्तिअमित्तं छिज्जइ सत्तमए पूइसाई ॥ १४२३ ॥ तहविय अठायमाणो गोणसखइयाइ रुपए वावि । कीरइ तयंगछेओ सभट्ठिओ सेसरक्खट्ठा ॥ १४२४ ॥ For Personal & Private Use Only ५ कायोत्सर्गाध्ययनं कायनिक्षेपः ॥७६४॥ nelibrary.org Page #5 -------------------------------------------------------------------------- ________________ मूलुत्तरगुणरुवस्स ताइणो परमचरणपुरिसस्स । अवराहसल्लपभवो भाववणो होइ नायव्वो ॥ १ ॥ ( प्र० ) ॥ भिक्खायरियाइ सुज्झइ अइआरो कोइ वियडणाए उ । बीओ असमिओमित्ति कीस सहसा अगुत्तो वा १ ॥ १४२५सद्दाइएस रागं दोसं च मणा गओ तइयगंमि । नाउं अणेसणिजं भत्ताइविगिंचण वउत्थे ॥ १४२६ ॥ उस्सग्गेणवि सुज्झइ अइआरो कोइ कोइ उ तवेणं । तेणवि असुज्झमाणं छेयविसेसा विसोहिंति ॥ १४२७ ॥ द्विविधो- द्विप्रकार: 'कार्यमि वणो'त्ति चीयत इति कायः - शरीरमित्यर्थः तस्मिन् व्रणः - क्षतलक्षणः, द्वैविध्यं दर्शयतितस्मादुद्भवोऽस्येति तदुद्भवो गण्डादिः आगन्तुकश्च ज्ञातव्यः, आगन्तुकः कण्टकादिप्रभवः, तत्रागन्तुकस्य क्रियते शल्योद्धरणं नेतरस्य तदुद्भवस्येति गाथार्थः ॥ यद्यस्य यथोद्रियते-उत्तरपरिकर्म क्रियते द्रव्यत्रण एव तदेतदभिधित्सुराह - 'तणुओ अतिक्खतुंडो' इति तनुरेव तनुकं कृशमित्यर्थः, न तीक्ष्णतुण्डम तीक्ष्णमुखमिति भावना, नास्मिन् शोणितं विद्यत इत्यशोणितं केवलं नवरं त्वग्लग्नं उद्धृत्य 'अवउज्झत्ति सलो' त्ति परित्यज्यते शल्यं प्राकृतशैल्या तु पुलिङ्गनिर्देश:, 'सलो न मलिज्जइ वणो य' न च मृद्यते व्रणः, अल्पत्वात् शल्यस्येति गाथार्थः ॥ प्रथमशल्यजे अयं विधिः, द्वितीयादिशल्यजे पुनरयं-'लग्गुद्धियंमि' लग्नमुद्धृतं लग्नोद्धृतं तस्मिन् द्वितीये कस्मिन् ? - अदूरगते शल्य इति योगः; मनाग् दृढलग्न इति भावना, अत्र 'मलिज्जइ परं ति मृद्यते यदि परं व्रण इति उद्धरणं शल्यस्य, मर्द्दनं व्रणस्य, पूरणं कर्णमलादिना तस्यैवैतानि क्रियन्ते दूरगते तृतीये शल्य इति गाथार्थः ॥ 'मा वेयणा उ तो उद्धरेत्तु गालंति सोणिय चउत्थे । रुज्झउ लहुंति चिट्ठा वारिजइ' इति मा वेदना भविष्यतीति तत उद्धृत्य शल्यं गालयन्ति शोणितं चतुर्थे शल्य इति, तथा रुह्यतां शीघ्रमिति चेष्टा-परि Jain Educationonal For Personal & Private Use Only ainelibrary.org Page #6 -------------------------------------------------------------------------- ________________ आवश्यकहारिभद्रीया | ५ कायोत्सर्गाध्ययनं कायनिक्षेपः ॥७६५|| ACANCE स्पन्दनादिलक्षणा वार्यते-निषिध्यते, पञ्चमे शल्ये उद्धृते व्रणोऽस्यास्तीति व्रणी तस्य व्रणिनःरौद्रतरत्वाच्छल्यस्येति गाथार्थः॥ । 'रोहेइ वणं छठे' इति रोहयति व्रणं षष्ठे शल्ये उद्धृते सति हितमितभोजी हितं-पथ्यं मितं-स्तोकं अभुञ्जन्वेति, यावच्छल्येन दूषितं 'तत्तियमित्तंति तावन्मानं छिद्यते, सप्तमे शल्य उद्धृते किं ?-पूतिमांसादीति गाथार्थः॥ 'तहविय अठायेति तथापि च 'अट्ठायमाणे त्ति अतिष्ठति सति विसर्पतीत्यर्थः, गोनसभक्षितादी रष्क(रुम्फ)कैवापि क्रियते, तदङ्गछेदः सहास्थिकः, शेषरक्षार्थमिति गाथार्थः ॥ एवं तावद् द्रव्यव्रणस्तचिकित्सा च प्रतिपादिता, अधुना भावव्रणः प्रतिपाद्यते__ 'मुलूत्तरगुणरूवस्स' गाहा,इयमन्यकर्तृकी सोपयोगा चेति व्याख्यायते, मूलगुणाः-प्राणातिपातादिविरमणलक्षणाः पिण्डविशुद्ध्यादयस्तु उत्तरगुणाः, एते एव रूपं यस्य स मूलगुणोत्तरगुणरूपस्तस्य, तायिनः, परमश्चासौ चरणपुरुषश्चेति समासः तस्य अपराधाः-गोचरादिगोचराः त एव शल्यानि तेभ्यः प्रभवः-सम्भवो यस्य स तथाविधः भावव्रणो भवति ज्ञातव्य इति गाथार्थः ॥ साम्प्रतमस्यानेकभेदभिन्नस्य भावव्रणस्य विचित्रप्रायश्चित्तभैषजेन चिकित्सा प्रतिपाद्यते, तत्र__'भिक्खायरियाई' भिक्षाचर्यादिः शुध्यत्यतिचारः कश्चिद्विकटनयैव-आलोचनयैवेत्यर्थः, आदिशब्दाद् विचारभूम्यादिगमनजो गृह्यते, इह चातिचार एव व्रणः २, एवं सर्वत्र योज्यं, 'बितिउत्ति द्वितीयो व्रणः अप्रत्युपेक्षिते खेलविवेकादौहा असमितोऽस्मीति सहसा अगुप्तो वा मिथ्यादुष्कृतमिति विचिकित्सेत्ययं गाथार्थः॥'शब्दादिषु इष्टानिष्टेषु राग द्वेषं वा मनसा(मनाक) गतः अत्र 'तइओ' तृतीयो व्रणः मिश्रभैषज्यचिकित्स्यः, आलोचनाप्रतिक्रमणशोध्य इत्यर्थः, ज्ञात्वा अनेषणीय भक्तादि विगिश्चना चतुर्थ इति गाथार्थः ॥ 'उस्सग्गेणवि सुज्झइ' कायोत्सर्गेणापि शुद्ध्यति अतिचारः कश्चित् , कश्चित् ॥७६५॥ RGAOR Jan Educato For Personal & Private Use Only ww.jainelibrary.org Page #7 -------------------------------------------------------------------------- ________________ Jain Education तपसा पृथिव्यादिसंघट्टनादिजन्यो निर्विगतिकादिना पण्मासान्तेन तेनाप्यशुद्ध्यमानस्तथाभूतं गुरुतरं छेदविशेषा विशोधयन्तीति गाथार्थः ॥ १४१९ - १४२७ ॥ एवं सप्त प्रकारभावत्रणचिकित्सापि प्रदर्शिता, मूलादीनि तु विषयनिरूपद्वारेण स्वस्थानादवसेयानि, नेह वितन्यन्ते, इत्युक्तमानुषङ्गिकं प्रस्तुतं प्रस्तुमः - एवमनेनानेकस्वरूपेण सम्बन्धेनायातस्य कायोत्सर्गाध्ययनस्य चत्वार्यनुयोगद्वाराणि सप्रपञ्चानि वक्तव्यानि तत्र नामनिष्पन्ने निक्षेपे कायोत्सर्गाध्ययनमिति कायोत्सर्गः अध्ययनं च तत्र कायोत्सर्गमधिकृत्य द्वारगाथामाह नियुक्तिकारः - fread १ ग २ विहाणमग्गणा ३ काल ४ भेयपरिमाणे ५ । असढ ६ सढे ७ विहि ८ दोसा ९ कस्सत्ति १० फलं च ११ दाराई ॥ १४२८ ॥ 'निक्खेवेगविहाण' निक्खेवेति कायोत्सर्गस्य नामादिलक्षणो निक्षेपः कार्यः 'एग 'त्ति एकार्थिकानि वक्तव्यानि 'विहाणमग्गण' त्ति विधानं भेदोऽभिधीयते भेदमार्गणा कार्या 'कालभेदपरिमाणे 'त्ति कालपरिमाणमभिभव कायोत्सर्गादीनां वक्तव्यं, भेदपरिमाणमुत्सृतादिकायोत्सर्गभेदानां वक्तव्यं यावन्तस्त इति, 'असदसढे 'त्ति अशठः शठश्च कायोत्सर्गकत्त वक्तव्यः 'विहि'त्ति कायोत्सर्गकरणविधिर्वाच्यः 'दोस'त्ति कायोत्सर्गदोषा वक्तव्याः 'कस्सत्ति' कस्य कायोत्सर्ग इति वक्तव्यं 'फल' त्ति ऐहिकामुष्मिकभेदं फलं वक्तव्यं 'दाराई ति एतावन्ति द्वाराणीति गाथासमासार्थः ॥ १४२८ ॥ व्यासार्थ तु प्रतिद्वारं भाष्यकृदेवाभिधास्यति । तत्र कायस्योत्सर्गः कायोत्सर्ग इति द्विपदं नामेतिकृत्वा कायस्य उत्सर्गस्य च निक्षेपः कार्य इति । तथा चाह भाष्यकारः For Personal & Private Use Only inelibrary.org Page #8 -------------------------------------------------------------------------- ________________ आवश्यक हारिभ द्रीया ||७६६ ।। Jain Education १४२९ ॥ १४३० ॥ काए उस्सग्गंमिय निक्खेवे हुंति दुन्नि उ विगप्पा । एएसिं दुण्हंपी पत्तेय परूवणं वुच्छं ॥ २२८ ॥ ( भा० ) ॥ 'काए उस्सगंमि य' काये कायविषयः उत्सर्गे च - उत्सर्गविषयश्च एवं निक्षेपे - निक्षेपविषयौ भवतः द्वौ एव विकल्पौद्वावेव भेदौ, अनयोर्द्वयोरपि कायोत्सर्गविकल्पयोः प्रत्येकं प्ररूपणां वक्ष्य इति गाथार्थः ॥ २२८ ॥ कायस्स उ निक्खेवो बारसओ छक्कओ अ उस्सग्गे । एएसिं तु पयाणं पत्तेय परूवणं वुच्छं ॥ नीमं ठवर्णसरीरे गई निकायत्थिकार्यं दविएँ य । माउय संगेह पज्जर्व भारे तह भावकीए य ॥ काओ कस्स नाम कीरह देहोवि बुच्चई काओ । कायमणिओवि वुच्चइ बद्धमवि निकायमाहंसु ॥ १४३१ ॥ अक्खे वराड वा कट्टे पुत्थे य चित्तकम्मे य । सम्भावमसम्भावं ठेवणाकायं वियाणाहि ॥ १४३२ ॥ लिप्पगहत्थी हथित्ति एस सम्भाविया भवे ठेवणा । होइ असम्भावे पुण हत्थित्ति निरागिई अक्खो ॥१४३३॥ ओरालियवेउब्वियआहारगतेयकम्मए चेव । एसो पंचविहो खलु सरीरकाओ मुणेव्व ॥ १४३४ ॥ चउसुवि गईसु देहो नेरइयाईण जो स गइकाओ । एसो सरीरकाओ विसेसणा होइ गइकाओ || १ || ( प्र० ) || जेणुवगहिओ वच्च भवंतरं जच्चिरेण कालेण । एसो खलु गइकाओ सतेयगं कम्मगसरीरं ॥ १४३५ ॥ निययमहिओ व काओ जीवनिकाओ निकायकाओ य । अस्थित्तिबहुपएसा तेणं पंचत्थिकाया उ ॥ १४३६ ॥ जंतु पुरक्खडभावं द्वियं पच्छाकडं व भावाओ । तं होइ दव्वद्वियं जह भविओ दव्वदेवाई ॥ २२९॥ ( भा० ) जइ अस्थिकाय भावो अपएसो हुन अत्थिकायाणं । पच्छाकडुव्य तो ते हविज्ज दव्वत्थिकाया व ॥ २३०॥ (भा० ) ॥ For Personal & Private Use Only ५ कायोत्सर्गाध्यय नं कायनिक्षेपः ॥७६६॥ ainelibrary.org Page #9 -------------------------------------------------------------------------- ________________ तीयमणागयभावं जमत्थिकायाण नत्थि अत्थित्तं । तेन र केवलएK नत्थी व्वत्थिकायत्तं ॥१४३७॥ कामं भवियसुराइसु भावो सो चेव जत्थ वहति । एस्सो न ताव जायइ तेन र ते दव्वदेवुत्ति ॥१४३८॥ दुहओऽणंतररहिया जइ एवं तो भवा अणंतगुणा । एगस्स एगकाले भवा न जुजंति उ अणेगा ॥१४३९ ॥ दुहओऽणंतरभवियं जह चिट्ठइ आउअं तु जंबई । हुजियरेसुवि जइ तं व्वभवा हुन्ज तो तेऽवि ॥१४४०॥ संझासु दोसु सूरो अदिस्समाणोऽवि पप्प समईयं । जह ओभासह खित्तं तहेव एयंपि नायव्वं ॥१४४१॥ माउयपयंति नेयं नवरं अन्नोवि जो पयसमूहो । सो पयकाओ भन्नइ जे एगपए बहु अत्था २३१॥ (भा०) संगहकाओऽणेगावि जत्थ एगवयण धिप्पंति । जह सालिगामसेणा जाओ वसही (ति) निविट्ठत्ति ॥१४४२॥ पज्जवकाओ पुण हुंति पजवा जत्थ पिंडिया बहवे । परमाणुंमिविकमिवि जह वन्नाई अणंतगुणा ॥१४४३॥ || एगो काओ दुहा जाओ एगो चिट्ठइ एगो मारिओ।जीवंतो अमएण मारिओतं लवमाणव! केण हेउणा॥१४४४॥ दुगतिगचउरो पंच व भावा बहुआ व जत्थ वदति । सो होइ भावकाओ जीवमजीवे विभासा उ॥१४४५॥ काए सरीर देहे बुंदी य चय उवचए य संघाए । उस्सय समुस्सए वा कलेवरे भत्थ तण पाणू ॥१४४६॥ तत्र 'कायस्स उ निक्खेवो' कायस्य तु निक्षेपः कार्य इति 'बारसउत्ति द्वादशप्रकारः। 'छक्कओ य उस्सग्गे' षट्रक- श्चोत्सर्गविषयः षट्प्रकार इत्यर्थः, पश्चार्द्ध निगदसिद्धं तत्र कायनिक्षेपप्रतिपादनायाह-'नाम ठवणा' नामकायः स्थापनाकायः शरीरकायः गतिकायः निकायकायः अस्तिकायः द्रव्यकायश्च मातृकायः संग्रहकायः पर्यायकायः भार Jain Education anal For Personal & Private Use Only nelibrary.org Page #10 -------------------------------------------------------------------------- ________________ आवश्यक हारिभद्रीया ॥७६७॥ Jain Education कायः तथा भावकायश्चेति गाथासमासार्थः ॥ व्यासार्थं तु प्रतिद्वारमेव व्याख्यास्यामः, तत्र नामकायप्रतिपादनायाह'काओ कस्सवि'त्ति कायः कस्यचित् पदार्थस्य सचेतनाचेतनस्य वा नाम क्रियते स नामकायः, नामाश्रित्य कायो नामकायः, तथा देहोऽपि - शरीरसमुच्छ्रयोऽपि उच्यते कायः, तथा काचमणिरपि कायो भण्यते, प्राकृते तु कायः । तथा बद्धमपि किञ्चिलेखादि 'निकायमासु'त्ति निकाचितमाख्यातवन्तः, प्राकृतशैल्या निकायेति गाथार्थः, गतं नामद्वारं, अधुना स्थापनाद्वारं व्याख्यायते - 'अक्खे वराडए' अक्षे-चन्दनके वराटके वा - कपर्दके वा काष्ठे-कुट्टिमे पुस्ते वा - वस्त्रकृते चित्रकर्मणि वा प्रतीते, किमित्याह -सतो भावः सद्भावः तथ्य इत्यर्थः तमाश्रित्य तथा असतोभावः असद्भावः अतथ्य इत्यर्थः, तं चाश्रित्य किं ? - स्थापनाकायं विजानाहीति गाथार्थ ॥ १४३१ ॥ सामान्येन सद्भावासद्भावस्थापनोदाहरणमाह- 'लेप्पगहत्थी' यदिह लेप्यकहस्ती हस्तीति स्थापनायां निवेश्यते 'एस सम्भाविया भवे ठेवण'त्ति एषा सद्भावस्थापना भवतीति, भवत्यसद्भावे पुनहस्तीति निराकृतिः - हस्त्या कृतिशून्य एव चतुरङ्गादाविति । तदेवं स्थापनाकायोऽपि भावनीय इति गाथार्थः ॥ १४३२ ॥ शरीरकायप्रतिपादनायाह - 'ओरालियवेडविय' उदारैः पुद्गलैर्निर्वृत्तमौदारिकं विविधा क्रिया विक्रिया तस्यां भवं वैक्रियं प्रयोजनार्थिना आहियत इत्याहारकं तेजोमयं तैजसं, कर्मणा निर्वृत्तं कार्मणं, औदारिकं वैक्रियं आहारकं तैजसं कार्मणं चैत्र एप पञ्चविधः खलु शीर्यन्त इति शरीराणि शरीराण्येव पुद्गलसङ्घातरूपत्वात् कायः शरीरकायः विज्ञातव्य इति गाथार्थः ॥ गतिकायप्रतिपादनायाह'च सुवि गई' इयमप्यन्यकर्तृकी गाथा सोपयोगेति च व्याख्यायते - चतसृष्वपि गतिषु - नारकतिर्यगूनरामरलक्षणासु For Personal & Private Use Only ५ कायोत्सर्गाध्ययनं कायनिक्षेपः |||७६७॥ snelibrary.org Page #11 -------------------------------------------------------------------------- ________________ 'देहो'त्ति शरीरसमुच्छ्रयो नारकादीनां यः स गतौ काय इतिकृत्वा गतिकायो भण्यते, अत्रान्तरे आह चोदक:-'एसो सरीरकाउ'त्ति नन्वेष शरीरकाय उक्तः, तथाहि-नौदारिकादिव्यतिरिक्ता नारकतिर्यगादिदेहा इति, आचार्य आह-'विसेसणा होति गतिकाओ'विशेषणाद-विशेषणसामर्थ्याद् भवति गतिकायः, विशेषणं चात्र गतौ कायो गतिकायः, यथा द्विविधाः संसारिणः-त्रसाः स्थावराश्च, पुनस्त एव स्त्रीपुंनपुंसकविशेषेण भिद्यन्त इत्येवमनापीति गाथार्थः॥अथवा सर्वसत्त्वानामपान्तरालगतौ यःकायः स गतिकायोभण्यते, तथा चाह-'जेणुवगहिओ' येनोपगृहीत-उपकृतो व्रजति-गच्छति भवादन्यो भवः भवान्तरं तत् , एतदुक्तं भवति-मनुष्यादिर्मनुष्यभवात् च्युतः येनाश्रयेणा(श्रितोऽ)पान्तराले देवादिभवं गच्छति स गतिकायोभण्यते, तं कालमानतो दर्शयति-यच्चिरेण 'कालेणं ति स च यावता कालेन समयादिना व्रजति तावन्तमेव कालमसौ गतिकायोभण्यते एष खलु गतिकायः, स्वरूपेणैव दर्शयन्नाह-'सतेयगं कम्मगसरीरं' कार्मणस्य प्राधान्यात् सह तैजसेन वर्तत इति सतैजसं कार्मणशरीरं गतिकायस्तदाश्रयेणापान्तरालगतौ जीवगतेरिति भावनी(यम)यं गाथार्थः॥निकायकायः प्रतिपाद्यते तत्र-नियय'त्ति गाथार्द्ध व्याख्यायते 'निययमहिओवकाओ जीवनिकाय'त्ति नियतो-नित्यः कायो निकायः, नित्यता चास्य त्रिष्वपि कालेषुभावात् अधिको वा कायो निकायः, यथा अधिको दाहो निदाह इति, आधिक्यं चास्य धर्माधर्मास्तिकायापेक्षया स्वभेदापेक्षया वा,तथाहि-एकादयो यावदसङ्ख्येयाः पृथिवीकायिकास्तावत् कायस्त एव स्वजातीयान्यप्रक्षेपापेक्षया । निकाय इति,एवमन्येष्वपि विभाषेत्येवं जीवनिकायसामान्येन निकायकायो भण्यते,अथवा जीवनिकायः पृथिव्यादिभेदभिन्नः षविधोऽपि निकायो भण्यते तत्समुदायः, एवं च निकायकाय इति, गतं निकायकायद्वारं। अधुनाऽस्तिकायः प्रतिपाद्यते, Jaln Education in For Personal & Private Use Only Finelibrary.org Page #12 -------------------------------------------------------------------------- ________________ क्षेपः आवश्यक- तत्रेदं गाथाशकलं 'अस्थित्तिबहुपदसा तेणं पंचत्थिकाया उ' अस्तीत्ययं त्रिकालवचनो निपातः, अभूवन् भवन्ति ४५ कायोहारिभ- भविष्यन्ति चेति भावना, बहुप्रदेशास्तु यतस्तेन पश्चैवास्तिकायाः तुशब्दस्यावधारणार्थत्वान्न न्यूना नाप्यधिका इति, अनेन से सगांध्ययद्रीया |च धर्माधर्माकाशानामेकद्रव्यत्वादस्तिकायत्वानुपपत्तिरद्धासमयस्य च ए (अने)कत्वादस्तिकायत्वापत्तिरित्येतत् परिहृतमवग नं कायनि॥७६८॥ इन्तव्यं, ते चामी पञ्च, तद्यथा-धर्मास्तिकायोऽधर्मास्तिकायः आकाशास्तिकायः जीवास्तिकायः बुद्गलास्तिकायश्चेत्यस्ति काया इति हृदयमय गाथार्थः॥ साम्प्रतं द्रव्यकायावसरस्ततस्तत्प्रतिपादनायाहI 'जंतु पुरक्खड'त्ति यद् द्रव्यमिति योगः तुशब्दो विशेषणार्थः किं विशिनष्टि ?-जीवपुद्गलद्रव्यं, न धर्मास्तिकायादि, ततश्चैतदुक्तं भवति-यद् द्रव्यं यद् वस्तु पुरस्कृतभावमिति-पुरः-अग्रतः कृतो भावो येनेति समासः, भाविनो भावस्य 8 योग्यमभिमुखमित्यर्थः। पच्छाकडं व भावाओ'त्ति वाशब्दस्य व्यवहितः सम्बन्धः, ततश्चैवं प्रयोगः-पश्चात्कृतभावं, वाशब्दो विकल्पवचनः पश्चात् कृतः प्राप्योज्झितो भावः-पर्यायविशेषलक्षणो येन स तथोच्यते, एतदुक्तं भवति-यस्मिन् भावे वर्तते द्रव्यं ततो यः पूर्वमासीद् भावः तस्मादपेतं पश्चात्कृतभावमुच्यते, 'तं होति दबदवियं तदित्थंभूतं द्विप्रकारमपि भाविनो भूतस्य च भावस्य योग्यं 'दति वस्तु वस्तुवचनो ह्येको द्रव्यशब्दः, किं?-भवति द्रव्यं, भवतिशब्दस्य व्यवहितः सम्बन्धः, इत्थं द्रव्यलक्षणमभिधायाधुनोदाहरणमाह-'जह भविओ दवदेवादि' यथेत्युदाहरणोपन्यासार्थः भव्यो-योग्यः द्रव्यदेवा|दिरिति, इयमत्र भावना-यो हि पुरूषादिम॒त्वा देवत्वं प्राप्स्यति बद्धायुष्कः अभिमुखनामगोत्रो वा स योग्यत्वाद् द्रव्य ॥७६८॥ देवोऽभिधीयते, एवमनुभूतदेवभावोऽपि, आदिशब्दाद् द्रव्यनारकादिग्रहः परमाणुग्रहश्च, तथाहि-असावपि व्यणुकादि ACTOINSIGRICRORRECE% Bain Education For Personal & Private Use Only Nrbelibrary.org Page #13 -------------------------------------------------------------------------- ________________ ROSAROSAROKAROADCASE काययोग्यो भवत्येव, ततश्चेत्थंभूतं द्रव्यं कायो भण्यत इति गाथार्थः ॥१४३६ ॥ आह-किमिति तुशब्दविशेषणाजीवपुद्गलद्रव्यमङ्गीकृत्य धर्मास्तिकायादीनामिह व्यवच्छेदः कृत इति ?, अत्रोच्यते, तेषां यथोक्तप्रकारद्रव्यलक्षणायोगात्, सर्वदैवास्तिकायत्वलक्षणभावोपेतत्वाद् , आह च भाष्यकार:-'जइ अत्थिकायभावो' यद्यस्तिकायभावः अस्तिकायत्वलक्षणः, 'इय एसो होज अस्थिकायाणं' 'इय' एवं यथा जीवपुद्गलद्रव्ये विशिष्टपर्याय इति एष्यन्-आगामी भवेत्, केषाम् ?-अस्तिकायानां-धर्मास्तिकायादीनामिति, व्याख्यानाद् विशेषप्रतिपत्तिः, तथा पश्चात्कृतो वा यदि भवेत् 'तो ते हविज दबत्थिकाय'त्ति ततस्ते भवेयुरिति द्रव्यास्तिकाया इति गाथार्थः यतश्चलातीयमणागय' अतीतम्-अतिक्रान्तमनागतं भावं यद्-यस्मात् कारणादस्तिकायानां-धर्मास्तिकायादीनां नास्ति-न विद्यते | अस्तित्वं-विद्यमानत्वं, कायत्वापेक्षया सदैव योगादिति हृदयं, 'तेण रत्ति तेन किल केवलं-शुद्धं 'तेषु' धर्मास्तिकायादिषु नास्ति-न विद्यते, किं ?-दवत्थिकाय'त्ति द्रव्यास्तिकायत्वं, सदैव तद्भावयोगादिति गाथार्थः ॥ १४३७ ॥ आह-यद्येवं द्रव्यदेवायुदाहरणोक्तमपि द्रव्यं न प्राप्नोति, सदैव सद्भावयोगात्, तथाहि-स एव तस्य भावो यस्मिन् वर्त्तते इति । अत्र गुरुराह-कामं भवियसुरादि' काममित्यनुमतं यथा भवियसुरादिषु' भव्याश्च ते सुरादयश्चेति विग्रहः आदिशब्दात् द्रव्यना|रकादिग्रहः तेषु-तद्विषये विचारे भावः स एव यत्र वर्त्तते तदानीं मनुष्यादिभाव इति, किंतु एष्यो-भावी न तावजायते तदा, 'तेण र ते दवदेव'त्ति तेन ते किल द्रव्यदेवा इति, योग्यत्वाद्, योग्यस्य च द्रव्यत्वात् , न चैतद् धर्मास्तिकायादीनामस्ति, एष्यकालेऽपि तद्भावयुक्तत्वादेवेति गाथार्थः॥१४३८॥यथोक्तं द्रव्यलक्षणमवगम्य तद्भावेऽतिप्रसङ्गं च मनस्याधा 62-22- 20AAR X IMhanal For Personal & Private Use Only wolinelibrary.org Page #14 -------------------------------------------------------------------------- ________________ आवश्यक हारिभद्रीया ॥७६९॥ Jain Education याह चोदकः - 'दुहओडणंतररहिया दुहउ' त्ति वर्त्तमानभाव स्थितस्य उभयत एष्यकालेऽती तकाले च 'अणंतररहिय'त्ति अनन्तरौ एष्यातीतौ अनन्तरौ च तौ रहितौ च वर्त्तमानभवभावेनेति प्रकरणाद् गम्यते अनन्तररहितौ तावपि 'जइ'त्ति यदि तस्योच्यते 'एवं तो भवा अनंतगुण'त्ति एवं सति ततो भवा अनन्तगुणाः, तद्भवद्वयव्यतिरिक्ता वर्त्तमानभवभावेन रहिता एष्या अतिक्रान्ताश्च तेऽप्युच्येरंस्ततश्च तदपेक्षयापि द्रव्यत्वकल्पना स्यात्, अथोच्येत - भवत्येवमेव का नो हानिरिति ?, उच्यते, एकस्य - पुरुषादेरेककाले - पुरुषादिकाले भवा न युज्यन्ते न घटन्ते अनेके - बहव इति गाथार्थः ॥ १४३९ ॥ इत्थं चोदकेनो के गुरुराह-'दुहओऽणंतरभवियं दुहङ' त्ति वर्त्तमानभवे वर्त्तमानस्य उभयतः एष्येऽतीते चानन्तरभविक, पुरस्कृतपश्चात् कृतभवसम्बन्धीत्युक्तं भवति, यथा तिष्ठति आयुष्कमेव तुशब्दस्यावधारणार्थत्वात्, न शेषं कर्म विवक्षितं यद् बद्धमयं गाथार्थः ॥ १४४० ॥ | पुरस्कृतभवसम्बन्धि त्रिभागावशेषायुष्कः सामान्येन तस्मिन्नेव भवे वर्त्तमानो बध्नाति, पश्चात्कृतसम्बन्धि पुनस्तस्मिन्नेव भवे वेदयति । अतिप्रसङ्गनिवृत्त्यर्थमाह- 'होजियरेसुवि जइ तं दबभवा होज ता तेऽवि' भवेत् इतरेष्वपि प्रभूतेष्वती तेषु यद् बद्धमनागतेषु च यद् भोक्ष्यते यदि तस्मिन्नेव भवे वर्त्तमानस्य द्रव्यभवा भवेरंस्ततस्तेऽपि तदायुष्क कर्मसम्बन्धादिति हृदयं, न चैतदस्ति, तस्मादसच्चोदकवचनमिति गाथार्थः ॥१४४१ ॥ अस्यैवार्थस्य प्रसाधकं लोकप्रतीतं निदर्शनमभिधातुकाम आह- 'संझासु दोसु सूरो' सन्ध्या च सन्ध्या च सन्ध्ये तयोः सन्ध्ययोर्द्वयोः प्रत्यूष प्रदोषप्रतिबद्धयोः सूर्य-आदित्यः अदृश्यमानोऽपि - अनुपलभ्यमानोऽपि प्रापणीयं प्राप्यं समतिक्रान्तं समतीतं च यथाऽवभासते - प्रकाशयति क्षेत्रं, तद्यथा- प्रत्युषसन्ध्यायां पूर्वविदेहं भरतं च, प्रदोषसन्ध्यायां तु भरतमपरविदेहं च, तथैव यथा सूर्यः इदमपि प्रक्रान्तं ज्ञातव्यं - विज्ञे For Personal & Private Use Only कायोत्सर्गनिक्षेपः ॥७६९॥ inelibrary.org Page #15 -------------------------------------------------------------------------- ________________ SAHASRANAMAARAK यमिति, एतदुक्तं भवति-वर्तमानभवे स्थितः पुरस्कृतभवं पश्चात्कृतभवं च आयुष्ककर्म सद्रव्यतया स्पृशति,प्रकाशेनादित्यवदिति गाथार्थः ॥ १४४२ ॥ अधुना मातृकाकायः प्रतिपाद्यते, [ मातृकेऽपि ] मातृकापदानि 'उप्पण्णेति वे' त्यादीनि तत्समूहो मातृकाकायः, अन्योऽपि तथाविधपदसमूहो बर्थ इति, तथाचाह भाष्यकार:-'माउयपर्य'ति मातृकापदमिति ‘णेमं' 'मंति चिह्न, नवरमन्योऽपि यः पदसमूहः-पदसङ्घातः स पदकायो भण्यते मातृकापदकाय इति भावना, विशिष्टः पदसमूहः, किं०?-'जे एगपए बहू अत्था' यस्मिन्नेकपदे बहवः अर्थास्तेषां पदानां यः समूह इति, पाठान्तरं वा 'जस्सेकपदे बहू अत्यत्ति गाथार्थः ॥ १४४३ ॥ संग्रहकायप्रतिपादनायाह| 'संगहकाओ णेगा' संग्रहणं संग्रहः स एव कायः, स किंविशिष्ट ? इत्याह-'णेगाव जत्थ एगवयणेण घेप्पति'त्ति प्रभूता अपि यत्रैकवचनेन दिश्यन्तो गृह्यन्ते, यथा शालिग्रामः सेना जातो वसति निविठ्ठत्ति, यथासङ्खयं, प्रभूतेष्वपि स्तम्बेषु | सत्सु जातः शालिरिति व्यपदेशः, प्रभूतेष्वपि पुरुषविलयादिषु वसति ग्रामः, प्रभूतेष्वपि हस्त्यादिषु निविष्टा सेनेति, अयं शाल्यादिरर्थः सङ्ग्रहकायो भण्यते इति गाथार्थः ॥ १४४४ ॥ साम्प्रतं पर्यायकायं दर्शयति___ 'पज्जवकाओ' पर्यायकायः पुनर्भवति, पर्याया-वस्तुधर्मा यत्र-परमाण्वादौ पिण्डिता बहवः, तथा च परमाणावपि कस्मिंश्चित् सांव्यवहारिके यथा वर्णगन्धरसस्पर्शा अनन्तगुणाः अन्यापेक्षया, तथा चोक्तम्-"कारणमेव तदन्त्यं सूक्ष्मो नित्यश्च भवति परमाणुः । एकरसवर्णगन्धो द्विस्पर्शः कार्यलिङ्गश्च ॥१॥" स चैकस्तिकादिरसस्तदन्यापेक्षया तिक्ततरतिक्ततमादिभेदादानन्त्यं प्रतिपद्यते, पञ्चवर्णादिष्वपि विभाषेत्ययं गाथार्थः ॥ अधुना भारकायस्तत्र गाथा 1565 Jan Education For Personal & Private Use Only Celebrary.org Page #16 -------------------------------------------------------------------------- ________________ आवश्यकहारिभ. द्रीया कायोत्सर्गनिक्षेपः ॥७७०॥ एक्को काओ दुहा जाओ' एकः काय:-क्षीरकायः द्विधा जातः, घटद्वये न्यासात्, तत्र एकस्तिष्ठति, एको मारितः, जीवन् मृतेन मारितस्तदेतल्लवेति-बेहि हे मानव ! केन कारणेन ?, कथानकं यथा प्रतिक्रमणाध्ययने परिहरणायामिति गाथार्थः, भारकायश्चात्र क्षीरभृतकुम्भद्वयोपेता कापोती भण्यते, भारश्चासौ कायश्च भारकायः, अण्णे भणंतिभारकायः कापोत्येवोच्यते इति ॥ १४४५॥ भावकायप्रतिपादनायाह| 'दुगतिगचउरों द्वौ त्रयश्चत्वारः पञ्च वा भावा-औदयिकादयःप्रभूता वाऽन्येऽपि 'यत्र' सचेतनाचेतने वस्तुनि विद्यन्ते स भवति भावकायः, भावानां कायो भावकाय इति, 'जीवमजीवे विभासा जीवाजीवयोर्विभाषा खल्वागमानुसारेण कार्येति गाथार्थः॥१४४६॥ मूलद्वारगाथायां कायमधिकृत्य गतं निक्षेपद्वारम् , अधुनैकार्थिकान्युच्यन्ते, तत्र गाथाकायः शरीरं देहः बोन्दी चय उपचयश्च सङ्घात उच्छ्रयः समुच्छ्रयश्च कडेवरं भस्त्रा तनुः पाणुरिति गाथार्थः ॥ २३१ ॥ मूलद्वारगाथायां कायमधिकृत्योक्तान्येकार्थिकानि, अधुना उत्सर्गमधिकृत्य निक्षेपः एकार्थिकानि चोच्यन्ते, तत्र निक्षेपमधिकृत्याहनामंठवणादविए खित्ते काले तहेव भावे य । एसो उस्सग्गस्स उ निक्खेवो छविहो होइ ॥१४४७॥ दव्बुज्झणा उ जंजेण जत्थ अवकिरइ दबभूओ वाजं जत्थ वावि खित्ते जंजचिर जंमि वा काले ॥१४४८॥ भावे पसत्थमियरं जेण व भावेण अवकिरइ जं तु । अस्संजमं पसत्थे अपसत्थे संजमं चयइ ॥१४४९॥ खरफरुसाइसचेयणमचेयणं दुरभिगंधविरसाई । द्वियमवि चयइ दोसेण जेण भावुज्झणा सा उ॥१४५० ॥ IN७७०॥ Jain Educati o nal For Personal & Private Use Only Mainelibrary.org Page #17 -------------------------------------------------------------------------- ________________ उस्सग्ग विउस्सरणुज्झणा यअवगिरण छड्डण विवेगो। बजण चयणुम्मुअणा परिसाडण साडणा चेव ॥१४५१॥8॥ उस्सगे निक्खेवो चउक्कओ छक्कओ अ कायव्यो । निक्खेवं काऊणं परूवणा तस्स कायव्वा ॥१॥ सो उस्सग्गो दुविहो चिट्ठाए अभिभवे य नायव्वो। भिक्खायरियाइ पढमो उवसग्गभिजुंजणे बिइओ ॥ १४५२॥ | 'नामंठवणादविए' अर्थमधिकृत्य निगदसिद्धा, विशेषार्थ तु प्रतिद्वारं प्रपञ्चेन वक्ष्यामः, तत्रापि नामस्थापने गतार्थे, द्रव्योत्सर्गाभिधित्सया पुनराह-'दबुझणा उ जं जेण' द्रव्योज्झना तु द्रव्योत्सर्गः स्वयमेव 'ज'न्ति यद् द्रव्यमनेषणीयं 'अवकिरति'त्ति योगः अवकिरति-उत्सृजति 'जेणे ति येन करणभूतेन पात्रादिनोत्सृजति, जत्थ'त्ति यत्र द्रव्ये उत्सृजति द्रव्यभूतो वा-अनुपयुक्तो वा उत्सृजति एष द्रव्योत्सर्गोऽभिधीयते । क्षेत्रोत्सर्ग उच्यते 'जं जत्थ वावि खेत्ते'त्ति यत्क्षेत्रं दक्षिणदेशाद्युत्सृजति यत्र वाऽपि क्षेत्रे उत्सर्गो व्यावय॑ते एष क्षेत्रोत्सर्गः, कालोत्सर्ग उच्यते-'जं जच्चिर जम्मि वा काले'त्ति यत्कालमुत्सृजति यथा भोजनमधिकृत्य रजनीं साधवः 'जच्चिर'ति यावन्तं कालमुत्सर्गः, यस्मिन् वा काले उत्सर्गो व्यावर्ण्यते एष कालोत्सर्ग इति गाथार्थः ॥ १४४८ ॥ भावोत्सर्गप्रतिपादनायाह__'भावे पसत्थमियरं' 'भाचे'त्ति द्वारपरामर्शः, भावोत्सों द्विधा-प्रशस्तं-शोभनं वस्त्वधिकृत्य 'इतरंति अप्रशस्तमशोभनं च, तथा येन भावेनोत्सर्जनीयवस्तुगतेन खरादिना 'अवकिरति जन्तु' उत्सृजति यत् तत्र भावेनोत्सर्ग इति तृती-3 यासमासः, तत्र असंयम प्रशस्ते भावोत्सर्गे त्यजति, अप्रशस्ते तु संयमं त्यजतीति गाथार्थः॥ १४४९॥ यदुक्तं येन वा Jain Education N nal For Personal & Private Use Only Sanelibrary.org Page #18 -------------------------------------------------------------------------- ________________ आवश्यक- हारिभद्रीया ॥७७१॥ MOREGACSCROLLS भावेनोत्सृजति तत्प्रकटयन्नाह-खरफरुसाइसचेयण' खरपरुषादिसचेतनं खरं-कठिनं परुषं-दुभाषणोपेतं अचेतनं कायोत्सर्गदुरभिगन्धविरसादि यद् द्रव्यमपि त्यजति दोषेण येन खरादिनैव 'भावुज्झणा सा उ' भावेनोत्सर्ग इति गाथार्थः। निक्षेपः ॥ १४५० ॥ गतं मूलद्वारगाथायामुत्सर्गमधिकृत्य निक्षेपद्वारम्, अधुनैकार्थिकान्युच्यन्ते, तत्रेयं गाथा'उस्सग्ग विउस्सरणु' उत्सर्गः व्युत्सर्जना उज्झना च अवकिरण छर्दनं विवेकः वर्जनं त्यजनं उन्मोचना परिशातना 8 शातना चैवेति गाथार्थः ॥ १४५१ ॥ मूलद्वारगाथायामुक्तान्युत्सगैकार्थिकानि, ततश्च कायोत्सर्ग इति स्थितं, कायस्योत्सर्गः कायोत्सर्गः । इदानीं मूलद्वारगाथागतविधानमार्गणाद्वारावयवार्थव्याचिख्यासयाऽऽह-'सो उस्सग्गो दुविहो' स| कायोत्सर्गो द्विविधः, 'चेट्टाए अभिभवे य नायबो' चेष्टायामभिभवे च ज्ञातव्यः, तत्र 'भिक्खायरियादि पढमो' भिक्षाचर्यादौ विषये प्रथमः कायोत्सर्गः, तथाहि-चेष्टाविषय एवासौ भवति, 'उवसग्गऽभिउंजणे बिइओ'त्ति उपसर्गादिव्यादयस्तैरभियोजनमुपसर्गाभियोजनं तस्मिन्नुपसर्गाभियोजने द्वितीयः-अभिभवकायोत्सर्ग इत्यर्थः, दिव्याद्यभिभूत एव महामुनिस्तदैवायं करोतीति हृदयम्, अथवोपसर्गाणामभियोजनं-सोढव्या मयोपसर्गास्तद्भयं न कार्यमित्येवंभूतं तस्मिन् द्वितीय इत्यर्थः । इत्थं प्रतिपादिते सत्याह चोदकः, कायोत्सर्गे हि साधुना नोपसर्गाभियोजन कार्यइयरहवि ता न जुन्जइ अभिओगो किं पुणाइ उस्सग्गे? । नणु गब्वेण परपुरं अभिरुज्झइ एवमेयंति(पि)॥१४५३॥|| ॥७७॥ मोहपयडीभयं अभिभवित्तु जो कुणइ काउस्सग्गंतु।भयकारणे यतिविहे णाभिभवो नेव पडिसेहो ॥१४५४॥ आगारेऊण परं रणिक जइ सो करिज उस्सग्गं । जंजिन अभिभवो तो तभावे अभिभवो कस्स? ॥१४५५॥ Jain Educatio n al For Personal & Private Use Only A nelibrary.org Page #19 -------------------------------------------------------------------------- ________________ Jain Education अट्ठविपि य कम्मं अरिभूयं तेण तज्जयट्ठाए । अब्भुट्टिया उ तवसंजमंमि कुव्वंति निग्गंथा ॥ १४५६ ।। तस्स कसाया चत्तारि नायगा कम्मसत्तुसिन्नस्स । काउस्सग्गमभग्गं करंति तो तज्जयट्ठाए । १४५७ ॥ संवच्छरमुकोसं अंतमुहुत्तं च (त) अभिभवुस्सग्गे । चिट्ठाउस्सग्गस्स उ कालपमाणं उवरि वुच्छं ॥ १४५८ ॥ 'इयरहवि ताण' इतरथापि - सामान्यकार्येऽपि तावत् क्वचिदनवस्थानादौ न युज्यतेऽभियोगः कस्यचित् कर्त्तुं, 'किं पुणाइ उस्सग्गे' किं पुनः कायोत्सर्गे कर्मक्षयाय क्रियमाणे?, स हि सुतरां गर्वरहितेन कार्यः, अभियोगश्च गर्यो वर्त्तते, नन्वित्यसूयायां गर्वेण - अभियोगेन परपुरं - शत्रुनगरमभिरुध्यते, यथा तद्गर्वकरणमसाधु एवमेतदपि कायोत्सर्गाभियोजनमशोभनमेवेति गाथार्थः ॥ एवं चोदकेनोक्ते सत्याहाचार्यः - ' मोहपयडीभयं' मोहप्रकृतौ भयं २ अथवा मोहप्रकृतिश्चासौ भयं चेति समासः, मोहनीय कर्मभेद इत्यर्थः, तथाहि - हास्यरत्यरतिभयशोकजुगुप्सापट्र्कं मोहनीयभेदतया प्रतीतं, तत् अभिभवतु अभिभूय यः कश्चित् करोति कायोत्सर्ग तुशब्दो विशेषणार्थः नान्यं कञ्चन बाह्यमभिभूयेति, 'भयकारणे तु तिविहे' बाह्ये भयकारणे त्रिविधे द्रव्यमनुष्य तिर्यगभेदभिन्ने सति तस्य नाभिभवः, अथेत्थंभूतोऽप्यभियोग इत्यत्रोच्यते- 'नेव पडिसेहो' इत्थंभूतस्याभियोगस्य नैव प्रतिषेध इति गाथार्थः ॥ १४५४॥ किन्तु - 'आगारेऊण परं' 'आगारेऊण'त्ति आकार्य रे रे क्व यास्यसि इदानीं एवं परम्-अन्यं कश्चन 'रणेब' संग्रामे इव यदि स कुर्यात् कायोत्सर्गे युज्येत अभिभवः, तदभावे - पराभिभवाभावेऽभिभवः कस्य ?, न कस्यचिदिति गाथार्थः ॥ १४५५ ॥ तत्रैतत् स्यात् भयमपि कर्माशो वर्त्तते, कर्मणोऽपि चाभिभवः खल्वेकान्तेन नैव कार्य इत्येतच्चायुक्तम्, यतः - onal For Personal & Private Use Only ainelibrary.org Page #20 -------------------------------------------------------------------------- ________________ आवश्यकहारिभद्रीया ॥७७२ ॥ 'अट्ठविपि य कम्' अष्टविधं - अष्टप्रकारमपि चशब्दो विशेषणार्थः तस्य च व्यवहितः सम्बन्धः, अट्ठविहंपि य कम्मं अरिभूतं च ततश्चायमर्थः - यस्मात् ज्ञानावरणीयादि अरिभूतं शत्रुभूतं वर्त्तते भवनिबन्धनत्वाच्चशब्दादचेतनं च तेन कारणेन तज्जयार्थ - कर्मजयनिमित्तं 'अब्भुट्टिया उत्ति आभिमुख्येन उत्थिता एव एकान्तगर्वविकला अपि तपो द्वादशप्रकारं संयमं च सप्तदशप्रकारं कुर्वन्ति निर्ग्रन्थाः - साधव इत्यतः कर्मक्षयार्थमेव तदभिभवनाय कायोत्सर्गः कार्य एवेति गाथार्थः ॥ १४५६ ॥ तथा चाह - तस्स कसाया इति 'तस्य' प्रक्रान्तशत्रुसैन्यस्य कषायाः प्रागनिरूपितशब्दार्थाश्चत्वारः क्रोधादयो नायकाः- प्रधानाः, 'काउस्सग्गमभग्गं करेंति तो तज्जयद्वाएत्ति काउस्सग्गंअभिभवकायोत्सर्ग अभग्नं- अपीडितं कुर्वन्ति साधवस्ततस्तज्जयार्थ - कर्मजयनिमित्तं तपःसंयमवदिति गाथार्थः ॥ १४५७ ॥ गतं मूलद्वारगाथायां विधानमार्गणाद्वारम् अधुना कालपरिमाणद्वारावसरः, तत्रेयं गाथा - संवत्सरमुत्कृष्टं कालप्रमाणं, तथा च बाहुबलिना संवत्सरं कायोत्सर्गः कृत इति, 'अन्तोमुहुत्तं च' अभिभवकायोत्सर्गे अन्त्यं - जघन्यं कालपरिमाणं, चेष्टाकायोत्सर्गस्य तु कालपरिमाणमनेकभेदभिन्नं 'उवरि वोच्छं 'ति उपरिष्टाद् वक्ष्याम इति गाथार्थः ॥ १४५८ ॥ उक्तं तावदोघतः कालपरिमाणद्वारं, अधुना भेदपरिमाणद्वारमधिकृत्याह - उसिउस्सिओ अ तह उस्सिओ अ उस्सियनिसन्नओ चेव । निसनुस्सिओ निसन्नो निस्सन्नगनि सन्नओ चेव १४५९ ॥ निवणुस्सिओ निवन्नो निवन्ननिवन्नगो अ नायव्वो । एएसिं तु पयाणं पत्तेय परूवणं वुच्छं ॥ १४६० ॥ | उस्सिनिसन्नग निवन्नगे य इक्किक्कगंमि उपयंमि । दव्वेण य भावेण य चउक्कभयणा उ कायव्वा ।। १४६१ ॥ Jain Education ronal For Personal & Private Use Only कायोत्सर्गनिक्षेपः ॥७७२ ॥ nelibrary.org Page #21 -------------------------------------------------------------------------- ________________ RCRACROSORROSSOCOCCORG 'उसिसउस्सिओ' उच्छ्रितोच्छ्रितः उत्सृतश्च उत्सृतनिषण्णश्चैव निषण्णोत्सृतः निषण्णो निषण्णनिषण्णश्चैवेति गाथार्थः॥ 'निसणुस्सिओ निवन्नो' निषण्णोत्सृतः निष(व)ण्णः निषण्ण निषण्णश्च ज्ञातव्यः, एतेषां तु पदानां प्रत्येकं प्ररूपणां वक्ष्य इति गाथासमासार्थः, अवयवार्थ तु उपरिष्टाद्वक्ष्यामः 'उस्सिय उत्सृतो निषण्णः निषण्णनिषण्णेषु एकैकस्मिन्नेव पदे 'दवेण य भावेण य चउक्कभयणा उ कायवा' द्रव्यत उत्सृत ऊर्द्धस्थानस्थःभावत उत्सृत धर्मध्यानशुक्लध्यायी, अन्यस्तु द्रव्यत उत्सृतः ऊर्द्धस्थानस्थः न भावतः उत्सृतःध्यानचतुष्टयरहितः कृष्णादिलेश्यागतपरिणाम इत्यर्थः, अन्यस्तु न द्रव्यत उत्सृतः नोर्द्ध-17 स्थानस्थः भावत उत्सृतः, शुक्लध्यायी अन्यस्तु न द्रव्यतोनापि भावत इत्ययं प्रतीतार्थ एवमन्यपदचतुभङ्गिका अपि वक्तव्याः | ॥१४५९-१४६१॥ इत्थं सामान्येन भेदपरिमाणे दर्शिते सत्याह चोदकः, ननु कार्योत्सर्गकरणे कः पुनर्गुण इत्याहाचार्यः-| देहमइजडसुद्धी सुहदुक्खतितिक्खया अणुप्पेहा । झायइ य सुहं झाणं एयग्गो काउसग्गमि ॥ १४६२॥ अंतोमुहुत्तकालं चित्तस्सेगग्गया हवइ झाणं । तं पुण अट्टं रुई धम्म सुक्कं च नायव्वं ॥ १४६३ ॥ तत्थ य दो आइल्ला झाणा संसारवडणा भणिया। दुन्नि य विमुक्खहेऊ तेसिऽहिगारोन इयरेसिं ॥ १४६४ ॥ संवरियासवदारा अव्वाबाहे अकंटए देसे । काऊण थिरं ठाणं ठिओ निसन्नो निवन्नो वा ॥ १४६५ ॥ दाचेयणमचेयणं वा वत्थु अवलंबिउं घणं मणसा । झायइ सुअमत्थं वा दवियं तप्पज्जए वावि ॥१४६६॥ तत्थ उ भणिज कोई झाणं जो माणसो परीणामो। तं न हवइ जिणदिट्ट झाणं तिविहेवि जोगंमि॥१४६७॥ ICCARROROSCARR* Jain Education na For Personal & Private Use Only nelibrary.org Page #22 -------------------------------------------------------------------------- ________________ आवश्यकहारिभद्रीया कायोत्सर्गनिक्षेपः ॥७७३॥ वायाईधाऊणं जो जाहे होइ उक्कडो धाऊ । कुविओत्ति सो पवुच्चइ न य इअरे तत्थ दो नत्थि ॥१४६८॥ एमेव य जोगाणं तिण्हवि जो जाहि उक्कडो जोगो। तस्स तहिं निद्देसो इअरे तत्थिक्क दो व नवा ॥ १४६९ ॥ काएविय अज्झप्पं वायाइ मणस्स चेव जह होइ । कायवयमणोजुत्तं तिविहं अज्झप्पमाहंसु ॥१४७०॥ जइ एगग्गं चित्तं धारयओ वा निरंभओ वावि । झाणं होइ नणु तहा इअरेसुवि दोसु एमेव ॥१४७१॥ देसियदंसियमग्गो वचंतो नरवई लहइ सइं। रायत्ति एस वच्चइ सेसा अणुगामिणो तस्स ॥ १४७२॥ पढमिल्लुअस्स उदए कोहस्सिअरे वि तिन्नि तत्थथि । नय ते ण संति तहियं न य पाहन्नं तहेयंमि ॥ १४७३ ॥ मा मे एजउ काउत्ति अचलओ काइअं हवइ झाणं । एमेव य माणसियं निरुद्धमणसो हवइ झाणं ॥१४७४ ॥ जह कायमणनिरोहे झाणं वायाइ जुज्जइ न एवं । तम्हा वई उ झाणं न होइ को वा विसेसुत्थ ? ॥१४७२ ॥ मा मे चलउत्ति तणू जह तं झाणं निरेइणो होइ । अजयाभासविवजस्स वाइअं झाणमेवं तु ॥ १४७६॥ एवंविहा गिरा मे वत्तव्वा एरिसा न वत्तव्वा । इय वेयालियवकस्स भासओ वाइयं झाणं ॥ १४७७ ॥ मणसा वावारंतो कायं वायं च तप्परीणामो। भंगिअसुअं गुणतो वहइ तिविहेवि झाणंमि ॥ १४७८ ॥ । 'देहमतिजडसुद्धी'ति देहजाड्यशुद्धिः-श्लेष्मादिप्रहाणतः मतिजाड्यशुद्धिः तथावस्थितस्योपयोगविशेषतः, सुहदुक्खतितिक्खय'त्ति सुखदुःखतितिक्षा सुखदुःखातिसहनमित्यर्थः, 'अणुप्पेहा' अनित्यत्वाद्यनुप्रेक्षा च तथाऽवस्थितस्य भवति, तथा 'झायइ य सुहं झाणं' ध्यायति च शुभं ध्यानं धर्मशुक्ललक्षणं, एकाग्र:-एकचित्तः शेषव्यापाराभावात् कायोत्सर्ग इति, ॥७७३।। Jaln Educatio n al For Personal & Private Use Only Panelibrary.org Page #23 -------------------------------------------------------------------------- ________________ -5251525 इहानप्रेक्षा ध्यानादौ ध्यानोपरमे भवतीतिकृत्वा भेदेनोपन्यस्तेति गाथार्थः॥१४६२ ॥ इह ध्यायति च शुभं ध्यानमित्युक्तं, तत्र किमिदं ध्यानमित्यत आह–'अंतोमुहुत्तकालं' द्विघटिको मुहूर्तः भिन्नो मुहूर्तोऽन्तर्मुहूर्त इत्युच्यते, अन्तर्मु. हर्तकालं चित्तस्यैकाग्रता भवति ध्यानं एकाग्रचित्तनिरोधो ध्यान'(तत्त्वार्थे अ० सूत्र ९२७) मितिकृत्वा, तत् पुनरात रौद्रं धर्म शुक्लं च ज्ञातव्यमित्येषां च स्वरूपं यथा प्रतिक्रमणाध्ययने प्रतिपादितं तथैव द्रष्टव्यमिति गाथार्थः ॥१४६२-१४६३॥ 'तत्थ उ दो आइल्ला' गाथा निगदसिद्धा । साम्प्रतं यथाभूतो यत्र यथावस्थितो यच्च ध्यायति तदेतदभिधित्सुराह'संवरियासवदार'त्ति संवृतानि-स्थगितानि आश्रवद्वाराणि-प्राणातिपातादीनि येन स तथाविधः, क ध्यायति ?'अव्याबाधे अकंटए देसे'त्ति' अव्याबाधे-गान्धर्वादिलक्षणभावव्याबाधाविकले अकण्टके-पाषाणकण्टकादिद्रव्यकण्टकविकले 'देशे' भूभागे, कथं व्यवस्थितो ध्यायति ?-'काऊण थिरं ठाणं ठितो निसण्णो निवन्नो वा' कृत्वा स्थिरं-निष्कम्म [अव] स्थानं-अवस्थितिविशेषलक्षणं स्थितो निषण्णो निवण्णो वेति प्रकटार्थ, चेतनं-पुरुषादि अचेतनं-प्रतिमादि वस्तु अवलम्ब्य-विषयीकृत्त्वा(त्य) घनं-दृढं मनसा-अन्तःकरणेन यत् ध्यायति, किं ? तदाह-'झायति सुयमत्थं वा' ध्यायतीति सम्बध्यते, सूत्रं-गणधरादिभिर्बद्धं अर्थ वा-तद्गोचरं, किंभूतमर्थमत आह-'दवियं तप्पजवे वावि' द्रव्यं तत्पर्यायान् वा, इह च यदा सूत्रं ध्यायति तदा तदेव स्वगतधमैरालोचयति, न त्वर्थ, यदा त्वर्थ न तदा सूत्रमिति गाथार्थः ॥ १४६४-१४६६ ॥ अधुना प्रागुक्तचोद्यपरिहारायाह-तत्र भणेत्-ब्रूयात् कश्चित् , किं ब्रूयादित्याह-'झाणं जो माणसो परीणामो' ध्यानं यो मानसः परीणामः, 'ध्यै चिन्ताया'मित्यस्य चिन्तार्थत्वात् , इत्थमाशङ्कयोत्तरमाह-'तं -*- ASCA % dalt Educati o nal For Personal & Private Use Only Malinelibrary.org Page #24 -------------------------------------------------------------------------- ________________ आवश्यकहारिभद्रीया कायोत्सर्ग निक्षेपः ॥७७४॥ न भवति जिणदिडं झाणं तिविहेवि जोगमि' तदेतन भवति यत् परेणाभ्यधायि, कुतः, यस्माजि- 8 नदृष्टं ध्यानं त्रिविधेऽपि योगे-मनोवाक्कायव्यापारलक्षण इति गाथार्थः ॥ १४६७ ॥ किं तु ?, कस्यचित् कदाचित् प्राधान्यमाश्रित्य भेदेन व्यपदेशः प्रवर्तते, तथा चामुमेव न्यायं प्रदर्शयन्नाह-वायाईधाऊणं' वातादिधातूनां आदिशब्दात् पित्तश्लेष्मणोर्यो यदा भवत्युत्कट:-प्रचुरो धातुः कुपित इति स प्रोच्यते उत्कटत्वेन प्राधान्यात् , 'न य इतरे तत्थ दो नत्थिति न चेतरौ तत्र द्वौ न स्त इति गाथार्थः॥ १४६८ ॥ 'एमेव य जोगाणं' एवमेव च योगाना-मनोवाक्कायानां त्रयाणामपि यो यदा उत्कटो योगस्तस्य योगस्य तदा-तस्मिन् काले निर्देशः, 'इयरे तत्थेक्क दो व णवा' इतरस्तत्रैको भवति द्वौ वा भवतः, न वा भवत्येव, इयमत्र भावना-केवलिनः वाचि उत्कटायां कायोऽप्यस्ति अस्मदादीनां तु मनः कायो न वेति, केवलिनः शैलेश्यवस्थायां काययोगनिरोधकाले स एव केवल इति, अनेन च शुभयोगोत्कटत्वं तथा निरोधश्च द्वयमिति(मपि) ध्यानमित्यावेदितव्यमिति गाथार्थः॥१४६९॥इत्वं |य उत्कटो योगः तस्यैवेतरसद्भावेऽपिप्राधान्यात सामान्येन ध्यान त्वमभिधायाधुना विशेषेण त्रिप्रकारमप्युपदर्शयन्नाह'काएवि य' कायेऽपि च अध्यात्म अधि आत्मनि वर्तत इति अध्यात्म ध्यानमित्यर्थः, एकाग्रतया एजनादिनिरोधात् , 'वायाए'त्ति तथा वाचि अध्यात्म एकाग्रतयैवायतभाषानिरोधात् ,'मणस्स चेव जह होइ'त्तिमनसश्चैव यथा भवत्यध्यात्म एवं|8 कायेऽपि वाचि चेत्यर्थः, एवं भेदनाभिधायाधुनकादावपि दर्शयन्नाह-कायवाङमनोयुक्तं त्रिविधं अध्यात्ममाख्यातवन्त ७७४॥ SESOTESON dain Education For Personal & Private Use Only elbrary.org Page #25 -------------------------------------------------------------------------- ________________ है स्तीर्थकरा गणधराश्च, वक्ष्यते च-भंगिअसुतं गुणंतो वद्दति तिविहेवि झाणमिति गाथार्थः॥ १४७० ॥ पराभ्युपगतध्या नसाम्यप्रदर्शनेनानभ्युपगतयोरपि ध्यानतां प्रदर्शयन्नाह-'जइ एगग्गं' गाहा, हे आयुष्मन् ! यदप्येकाग्रं चित्तं क्वचिद् वस्तुनि धारयतो वा स्थिरतया देहव्यापिविषवत् डंक इति 'निरंभओ वावित्ति निरुन्धानस्य वा तदपि योगनिरोध * इव केवलिनः किमित्याह-ध्यानं भवति मानसं यथा ननु तथा इतरयोरपि द्वयोर्वाक्काययोः, एवमेव-एकानधारणा|दिनैव प्रकारेण तल्लक्षणयोगाद् ध्यानं भवतीति गाथार्थः॥ १४७१ ॥ इत्थं त्रिविधे ध्याने सति यस्य यदोत्कटत्वं | तस्य तदेतरसद्भावेऽपि प्राधान्याद् व्यपदेश इति, लोकलोकोत्तरानुगतश्चायं न्यायो वर्तते, तथा चाह-'देसिय' गाहा, देशयतीति देशिकः-अग्रयायी देशिकेन दर्शितो मार्गः-पन्था यस्य स तथोच्यते वजन-गच्छन् नरपती-राजा लभते शब्द-प्राप्नोति शब्द, किंभूतमित्याह-'रायत्ति एस वच्चति' राजा एष व्रजतीति, न चासौ केवलः, प्रभूतलोकानुगतत्वात् , न च तदन्यव्यपदेशः, तेषामप्राधान्यात् , तथा चाह-'सेसा अणुगामिणो तस्स'त्ति शेषाः-अमात्यादयः अनुगामिनःअनुयातारस्तस्य-राज्ञ इत्यतःप्राधान्याद्राजेतिव्यपदेश इति गाथार्थः॥१४७२॥ अयं लोकानुगतो न्यायः, अयं पुनर्लोकोत्तरानुगतः-'पढमिल्लु' प्रथम एव प्रथमिल्लुकः, प्राथम्यं चास्य सम्यग्दर्शनाख्यप्रथमगुणघातित्वात् तस्य प्रथमिल्लुकस्य उदये,कस्य?, क्रोधस्य अनन्तानुबन्धिन इत्यर्थः 'इतरेवि तिण्णि तत्थत्थि' शेषा अपि त्रयः-अप्रत्याख्यानप्रत्याख्यानावरणसञ्चलनादयस्तत्र-जीवद्रव्ये सन्ति, न चातीताद्यपेक्षया तत्सद्भावः प्रतिपाद्यते, यत आह-नय तेण संतितहियं न च ते-अप्रत्याख्यानप्रत्याख्यानावरणादयो न सन्ति, किंतु सन्त्येव, न च प्राधान्यं तेषामतो न व्यपदेशः, आद्यस्यैव व्यपदेशः, For Personal & Private Use Only M anelibrary.org Page #26 -------------------------------------------------------------------------- ________________ आवश्यक- द'तहेयंपि' तथा एतदपि अधिकृतं वेदितव्यमिति गाथार्थः॥१४७३ ॥ अधुना स्वरूपतः कायिकं मानसं च ध्यानमावेदय- ५ कायोत्सहारिभ- नाह-'मामे एजउ काउ'त्ति एजतु-कम्पत 'कायो' देह इति, एवं अचलत एकाग्रतया स्थितस्येति भावना, किं, कायेन | द्रीया निर्वृत्तं कायिक भवति ध्यानं, एवमेव मानसं निरुद्धमनसो भवति ध्यानमिति गाथार्थः॥ १४७४ ॥ इत्थं प्रतिपादिते सध्यानत्रैवि| सत्याह चोदक:-'जह कायमणनिरोहे ननु यथा कायमनसोनिरोधे ध्यानं प्रतिपादितं भवता वायाइ जुजइन एवं ति ध्यं योगवत् ॥७७५॥ वाचि युज्यते नैवेति, कदाचिदप्रवृत्त्यैव निरोधाभावात्, तथाहि-न कायमनसी यथा सदा प्रवृत्ते तथा वागिति 'तम्हा वती |उ झाणं न होई' तस्माद् वाग् ध्यानं न भवत्येव, तुशब्दस्यैवकारार्थत्वात् व्यवहितप्रयोगाच्च, 'को वा विसेसोऽत्यत्ति को वा विशेषोऽत्र ? येनेत्थमपि व्यवस्थिते सति वागु ध्यानं भवतीति गाथार्थः॥१४७५ ॥ इत्थं चोदकेनोक्ते सत्याह गुरु:|'मा मे चलउ'त्ति मा मे चलतु-कम्पतामितिशब्दस्य व्यवहितः प्रयोगः तं च दर्शयिष्यामः, तनुः-शरीरमिति एवं चलनक्रियानिरोधेन यथा तद् ध्यानं कायिक 'निरेइणो' निरेजिनो-निष्प्रकम्पस्य भवति 'अजताभासविवज्जिस्स वाइयं झाण| मेवं तु' अयताभाषाविवर्जिनो-दुष्टवाक्परिहर्नुरित्यर्थः, वाचिकं ध्यानमेव यथा कायिक, तुशब्दोऽवधारणार्थ इति गाथार्थः W॥ १४७६ ॥ साम्प्रतं स्वरूपत एव वाचिकध्यानमुपदर्शयन्नाह-एवंविहा गिरा' एवंविधेति निरवद्या गीः-वागुच्यते । 'मे'त्ति मया वक्तव्या 'एरिस'त्ति ईदृशी सावद्या न वक्तव्या, एवमेकाग्रतया विचारितवाक्यस्य सतो भाषमाणस्य वाचिकं| ॥७७५॥ ध्यानमिति गाथार्थः ॥ १४७७ ॥ एवं तावद् व्यवहारतो भेदेन त्रिविधमपि ध्यानमावेदितं, अधुनैकदैव एकत्रैव त्रिवि* धमपि दश्यते-'मणसा वावारंतो' मनसा-अन्तःकरणेनोपयुक्तः सन् व्यापारयन् कार्य-देहं वाचं-भारती च 'तप्परी Jain Education For Personal & Private Use Only NEnelibrary.org Page #27 -------------------------------------------------------------------------- ________________ णामो' तत्परिणामो विवक्षितश्रुतपरीणामः, अथवा तत्परिणामो-योगत्रयपरिणामःस तथाविधः शान्तो योगत्रयपरिणामो. यस्यासौ तत्परिणामः, भङ्गिकश्रुतं-दृष्टिवादान्तर्गतमन्यद् वा तथाविधं 'गुणंतो'त्ति गुणयन् वर्त्तते त्रिविधेऽपि ध्याने मनोवाक्कायव्यापारलक्षणे इति गाथार्थः ॥ १४७८ ॥ अवसितमानुषङ्गिक, साम्प्रतं भेदपरिमाणं प्रतिपादयताऽध उत्सृतोच्छ्रितादिभेदो यो नवधा कायोत्सर्ग उपन्यस्तः स यथायोगं व्याख्यायत इति, तत्रधम्म सुक्कं च दुवे झायइ झाणाइँ जो ठिओ संतो। एसो काउस्सग्गो उसिउसिओ होइ नायब्वो ॥ १४७९ ॥ धम्म सुकं च दुवे नवि झायइ नवि य अदृरुदाई। एसो काउस्सग्गो दबुसिओ होइ नायव्वो ॥१४८०॥ पयलायंत सुसुत्तो नेव सुहं झाइ झाणममुहं वा । अव्वावारियचित्तो जागरमाणोवि एमेव ॥१४८१ ॥ अचिरोववन्नगाणं मुच्छियअव्वत्तमत्तसुत्ताणं । ओहाडियमव्वत्तं च होइ पाएण चित्तंति ॥ १४८२॥ गाढालंबणलग्गं चित्तं वुत्तं निरयणं झाणं । सेसं न होइ झाणं मउअमवत्तं भमंतं वा ॥१४८३॥ उम्हासेसोवि सिही होउं लद्धिंधणो पुणो जलइ । इय अवत्तं चित्तं होउं वत्तं पुणो होइ ॥ १४८४ ॥ पुव्वं च जं तदुत्तं चित्तस्सेगग्गया हवइ झाणं । आवन्नमणेगग्गं चित्तं चिय तं न तं झाणं ॥ १४८५॥ आ० मणसहिएण उ काएण कुणइ वायाइ भासई जं च। एयं च भावकरणं मणरहियं व्वकरणं च ॥१४८६॥ है चो० जइ ते चित्तं झाणं एवं झाणमवि चित्तमावन्नं । तेन र चित्तं झाणं अह नेवं झाणमन्नं ते ॥१४८७॥ आ० नियमा चित्तं झाणंझाणं चित्तं न याविभइयव्वं ।जह खइरोहोइ दुमो दुमो य खइरोअखयरोवा ॥१४८८॥ Jain Education a l For Personal & Private Use Only library.org Page #28 -------------------------------------------------------------------------- ________________ आवश्यकहारिभ. द्रीया कायोत्सगर्गाध्य उत्सृतादिकाःकायोसगभेदाः ॥७७६। PASSASALARI अटुं रुदं च दुवे झायइ झाणाई जो ठिओ संतो। एसो काउस्सग्गो दबुसिओ भावउ निसन्नो ॥१४८९॥ धम्मं सुकं च दुवे झायइ झाणाई जो निसन्नो अ। एसो काउस्सग्गो निसनुसिओ होइ नायव्वो ॥१४९० ॥ धम्म सुक्कं च दुवे नवि झायइ नवि य अदृरुद्दाइं । एसो काउस्सग्गो निसण्णओ होइ नायब्वो ॥१४९१॥ अहं रुई च दुवे झायइ झाणाइँ जो निसन्नो य । एसो काउस्सग्गो निसन्नगनिसन्नओ नामं ॥ १४९२ ॥ धम्मं सुकं च दुवे झायइ झाणाइँ जो निवन्नो उ । एसो काउस्सग्गो निवनुसिओ होइ णायव्वो ॥१४९३ ॥ धम्म सुकं च दुवे नवि झायइ नवि य अदृरुद्दाइं। एसो काउस्सग्गो निवण्णओ होइ नायव्वो॥१४९४ ॥ अहं रुदं च दुबे झायइ झाणाइँ जो निवन्नो उ । एसो काउस्सग्गो निवन्नगनिवन्नओ नाम ॥१४९५ ॥ अतरंतो उ निसन्नो करिज तहवि यासह निवन्नो उ। संबाहुवस्सए वा कारणियसहवि य निसन्नो ॥ १४९६ ॥ धर्म च शुक्ल च प्राक्प्रतिपादितस्वरूपे ते एव द्वे ध्यायति ध्याने यः कश्चित् स्थितः सन् एष कायोत्सर्ग उत्सृतोत्सृतो भवति ज्ञातव्यः, यस्मादिह शरीरमुत्सृतं भावोऽपि धर्मशुक्लध्यायित्वादुत्सृत एवेति गाथार्थः॥ गतः खल्वेको भेदोऽधुना द्वितीयः प्रतिपाद्यते-'धम्म सुक्कं धर्म शुक्लं च द्वे नापि ध्यायति नापि आर्तरौद्रे एष कायोत्सर्गो द्रव्योत्सृतो भवतीति ज्ञातव्य इति गाथार्थः॥ १४७९-१४८०॥ आह-कस्यां पुनरवस्थायां न शुभं ध्यानं ध्यायति नाप्यशुभमिति !, अत्रीच्यते-'पयलायंत' प्रचलायमान ईषत् स्वपन्नित्यर्थः, 'सुसुत्तत्ति सुष्टु सुप्तः स खलु नैव शुभं ध्यायति ध्यान-धर्मशुक्ललक्षणं अशुभं वा-आतरौद्रलक्षणं न व्यापारितं क्वचिद् वस्तुनि चित्तं येन सोऽव्यापारितचित्तः जाग्रदपि एवमेव-नैव ॥७७६॥ JainEducation For Personal & Private Use Only Sinelibrary.org Page #29 -------------------------------------------------------------------------- ________________ Jain Education शुभं ध्यायति ध्यानं नाशुभमिति गाथार्थः ॥ १४८१ ॥ किंच - ' अचिरोववन्नगाणं' 'न चिरोपपन्नका अचिरोपपन्नकाः तेषामचिरोपपन्नकानामचिरजातानामित्यर्थः, मूच्छिताव्यक्तमत्त सुप्तानां मूर्च्छितानामभिघातादिना अव्यक्तानाम् - अव्यक्तचेतसां मत्तानां मदिरादिना सुप्तानां निद्रया, इहाव्यक्तानामिति यदुक्तं तत्राव्यक्तचेतसः अव्यक्ताः, तत् पुनरव्यक्तं कीदृगित्याह- 'ओहाडियमवत्तं च होइ पाएण चित्तं तु' 'ओहाडियन्ति स्थगितं विषादिना तिरस्कृतस्वभावं अव्यक्तं चअव्यक्तमेव चशब्दोऽवधारणे भवति प्रायश्चित्तमपि, प्रायोग्रहणादन्यथाऽपि सम्भवमाहेति गाथार्थः ॥ १४८२ ॥ स्यादेतत् - एवंभूतस्यापि चेतसो ध्यानताऽस्तु को विरोध इति ?, अत्रोच्यते, नैतदेवं यस्मात् - आलम्बने लग्नं २ गाढमालम्बने लग्नं २ एकालम्बने स्थिरतया व्यवस्थितमित्यर्थः, चित्तं - अन्तःकरणं उक्तं भणितं, निरेजनं - निष्प्रकम्पं ध्यानं, यतश्चैवमतः शेषं - यदस्मादन्यत् तन्न भवति ध्यानं, किंभूतं ? - ' मदुयमवत्तं भमन्तं वा' मृदु-भावनायामकठोरं अव्यक्तं पूर्वोक्तं भ्रमन्वा - अनवस्थितं वेति गाथार्थ ः | १४८ ३ || आह-यदि मृद्वादि चित्तं ध्यानं न भवति वस्तुतः अव्यक्तत्वात् तत् कथमस्य पश्चादपि व्यक्ततेति ?, अत्रोच्यते - 'उम्हासेसोवि' उष्मावशेषो मनागपि उष्णमात्र इत्यर्थः, शिखी - अग्निर्भूत्वा लब्धेन्धनः- प्राप्तकाष्ठादिः सन् पुनर्ज्वलति 'इय' एवं अव्यक्तं चित्तं मदिरादिसम्पर्कादिना भूत्वा व्यक्तं पुनर्भवत्यग्निवदिति गाथार्थः ॥ १४८४ ॥ इत्थं प्रासङ्गिकं कियदप्युक्तं, अधुना प्रक्रान्तवस्तुशुद्धिः क्रियते, किंच प्रक्रान्ती, कायिकादि त्रिविधं ध्यानं, यत उक्तं- 'भंगियसुयं गुणतो वट्टइ तिविहेऽवि झाणंमि' इत्यादि, एवं च व्यवस्थिते 'अन्तोमुहुत्तकालं चित्तस्सेग - गया भवति झाणं यदुक्तमस्माद् विनेयस्य विरोधशङ्कया सम्मोहः स्यादतस्तदपनोदाय शङ्कामाह - 'पुर्व च जं तदुत्तं' ननु For Personal & Private Use Only inelibrary.org Page #30 -------------------------------------------------------------------------- ________________ आवश्यक-त्रिविधे ध्याने सति पूर्व यदुक्तं चित्तस्यैकाग्रता भवति ध्यानं 'अन्तोमुहुत्तकालं चित्तस्सेगग्गया भवति झाणं ति वचनात् ५कायोत्सहारिभ- चशब्दाद्यच्च तदूर्ध्वमुक्तं-भंगियसुयं गुणतो वट्टइ तिविहेवि झाणमि तदेतत् परस्परविरुद्धं कथयतस्त्रिविधे ध्याने सति र्गाध्य० उद्रीया आपन्नमनेकविषयं ध्यानमिति, तथा च मनसा किञ्चिद्ध्यायति वाचाऽभिधत्ते कायेन क्रियां करोतीति अनेकाग्रता, |त्सृतादि काः कायो॥७७७॥ आचार्य इदमनादृत्य सामान्येनैकाग्रं चित्तं हृदि कृत्वा काक्वाऽऽह-'चित्तं चिय तं न तं झाणं' यदनेकाग्रं तच्चित्तमेव न त्सर्गभेदाः ध्यानमिति गाथार्थः॥१४८५॥ आह-उक्तन्यायादनेकाग्रं त्रिविधं ध्यानं तस्य तर्हि ध्यानत्वानुपपत्तिः, न, अभिप्रायापरि-18 ज्ञानात् , तथाहि-आ०–'मणसहिएण' मनःसहितेनैव कायेन करोति, यदिति सम्बध्यते, उपयुक्तो यत् करोतीत्यर्थः, वाचा भाषते यच्च मनःसहितया, तदेव भावकरणं वर्तते, भावकरणं च ध्यानं, मनोरहितं तु द्रव्यकरणं भवति, ततश्चैतदुक्तं भवति-इहानेकाग्रतैव नास्ति सर्वेषामेव मनःप्रभृतीनामेकविषयत्वात् , तथाहि-स यत् मनसा ध्यायति तदेव वाचाऽभिधत्ते तत्रैव च कायक्रियेति गाथार्थः ॥१४८६॥ इत्थं प्रतिपादिते सत्यपरस्त्वाह-'जइते चित्तं झाणं'यदि ते-तव चित्तं ध्यानं 'अन्तोमुहुत्तकालं चित्तस्सेगग्गया हवइ झाणं ति वचनात् , एवं ध्यानमपि चित्तमापन्नं, ततश्च कायिकवाचिकध्यानासम्भव इत्यभिप्रायः, तेन किल चित्तमेव ध्यानं नान्यदिति हृदयं, अथ नैवमिष्यते-मा भूत्, कायिकवाचिके ध्यानेन भविष्यत इति, इत्थं तर्हि ध्यानमन्यत्ते-तव चित्तादिति गम्यते, यस्मान्नावश्यं ध्यानं चित्तमिति गाथार्थः॥१४८७॥अत्रचाचार्य ||७७७॥ आह-अभ्युपगमाददोषः, तथाहि-'नियमा चित्तं झाणं' नियमात्-नियमेन उक्तलक्षणं चित्तं ध्यानमेव, 'झाणं चित्तं नर यावि भइयवं' ध्यानं तु चित्तं न चाप्येवं भक्तव्यं-विकल्पनीयं, अत्रैवार्थे दृष्टान्तमाह-'जह खइरोहोइ दुमोदुमो य खइरो -CASESSAMASSACROSTSMS Jain Education a l For Personal & Private Use Only O nelibrary.org Page #31 -------------------------------------------------------------------------- ________________ अखइरो वा' यथा खदिरो भवति दुम एव, दुमस्तु खदिरः अखदिरो वा-धवादिर्वेत्ययं गाथार्थः ॥ १४८८ ॥ अन्ये पुनरिदं गाथाद्वयमतिक्रान्तगाथावयवाक्षेपद्वारेणान्यथा व्याचक्षते, यदुक्तं 'चित्तं चिय तं न तं झाणंती' त्येतदसत् , कथं ?, यदि ते 'चित्तं झाणं एवं झाणमवि चित्तमावन्नं' सामान्येन तेन र चित्तं झाणं' किमुच्यते 'चित्तं चित्तं न झाण'ति 'अह नेयं झाणमन्नं ते' चित्तात् , अत्र पाठान्तरेणोत्तरगाथा'नियमा चित्तं झाणं झाणं चित्तं न याविभइयवं' यतोऽव्यक्तादिचित्तं न ध्यानमिति, 'जह खदिरो' इत्यादि निदर्शनं पूर्व, अलं प्रसङ्गेन, प्रकृतं प्रस्तुमः, प्रकृतश्च द्वितीयः उच्छ्रिताभिधानः कायोत्सर्गभेद इति, स च व्याख्यात एव, नवरं तत्र ध्यानचतुष्टयाध्यायी लेश्यापरिगतो वेदितव्य इति, अथेदानी तृतीयः कायोत्सर्गभेदः प्रतिपाद्यते-निगदसिद्धैव, अधुना चतुर्थः कायोत्सर्गभेदः प्रदश्यते तत्रेयं गाथा-निगदसिद्धैव, नवरं कारणिक एव ग्लानस्थविरादिनिषण्णकारी वेदितव्यः, वक्ष्यते च-'अतरंतो उ' इत्यादि, अधुना पञ्चमः कायोत्सPार्गभेदः प्रदर्श्यते, तत्रेयं गाथा-निगदसिद्धा, नवरं प्रकरणान्निषण्णः स धर्मादीनि न ध्यायतीत्यवगन्तव्यम् , अधुना षष्ठः कायोत्सर्गभेदः प्रदर्यते, तत्रेयं गाथा-निगदसिद्धा, अधुना सप्तमः कायोत्सर्गभेदःप्रतिपाद्यते, इह च-निगदसिद्धा, नवरं कारणिक एव ग्लानस्थविरादिर्यो निषण्णोऽपि कर्तुमसमर्थःस निष(व)ण्णकारी गृह्यते, साम्प्रतमष्टमः कायोत्सर्गभेदःप्रदर्श्यते, निगदसिद्धा, इहापि च प्रकरणान्निष(व)ण्णः,स च धर्मादीनि नध्यायतीत्यवगन्तव्यम् ,अधुना नवमः कायोत्सर्गभेदःप्रदाते, इह च-'अदृ रुदं च दुवे' गाहा निगदसिद्धा। 'अतरतो' गाहा निगदसिद्धव, नवरं 'कारणियसहूविय निसण्णोत्तियो हि गुरुवैयावृत्त्यादिना व्यापृतः कारणिकः स समर्थोऽपि निषण्णः करोतीति ॥१४९५-१४९६॥ इत्थं तावत् कायोत्सर्ग उक्तः, Jain Education a l For Personal & Private Use Only DEnelibrary.org Page #32 -------------------------------------------------------------------------- ________________ द्रीया ५कायोत्स ध्य० इच्छामिठाइ व्याख्या आ अणायारो अणि वाही माणसिओ उम्मी आवश्यक- अत्रान्तरे अध्ययनशब्दार्थों निरूपणीयः, स चान्यत्र न्यक्षेण निरूपितत्वान्नेहाधिकृतः, गतो नामनिष्पन्नो निक्षेपः, साम्प्रतं हारिभ- सूत्रालापकनिष्पन्नस्य निक्षेपस्यावसरः, स च सूत्रे सति भवति, सूत्रं च सूत्रानुगम इत्यादिप्रपञ्चो वक्तव्यः यावत् तच्चेदं सूत्रं-करेमि भंते! सामाइयमित्यादि यावत् अप्पाणं वोसिरामि' अस्य संहितादिलक्षणा व्याख्या यथा सामायिकाध्ययने ॥७७८॥ तथा मन्तव्या पुनरभिधाने च प्रयोजनं वक्ष्यामः, इदमपरं सूत्र___ इच्छामि ठाइड काउस्सग्गं जो मे देवसिओ अइआरो कओ काइओ वाइओ माणसिओ उस्सुत्तो उम्मग्गो अकप्पो अकरणिज्जो दुज्झाओ दुविचिंतिओ अणायारो अणिच्छिअव्वो असमणपाउग्गो नाणे दसणे चरित्ते सुए सामाइए तिण्हं गुत्तीणं चउण्हं कसायाणं पंचण्हं महव्वयाणं छण्हं जीवनिकायाणं सत्तण्हं पिंडेसणाणं अट्टण्हं पवयणमाऊणं नवण्हं बंभचेरगुत्तीणं दसविहे समणधम्मे समणाणं जोगाणं जं खंडि जं विराहिअं तस्स मिच्छामि दुक्कडं ॥ (सूत्रम् ) | अस्य व्याख्या-तल्लक्षणं चेदं-संहितेत्यादि, तत्र इच्छामि स्थातुं कायोत्सर्ग यो मे दैवसिकोऽतिचारः कृत इत्यादि संहिता, पदानि तु इच्छामि स्थातुं कायोत्सर्ग मया देवसिकोऽतिचारः कृत इत्यादीनि, पदार्थस्तु 'इषु इच्छाया'मित्यस्योत्तमपुरुषस्यैकवचनान्तस्य 'इषुगमिष्यमां छ' इति (पा०७-३-७७) छत्वे इच्छामि भवति, इच्छामि-अभिलषामि स्थातुमिति 'ष्ठा गतिनिवृत्तौ' इत्यस्य तुम्प्रत्ययान्तस्य स्थातुमिति भवति, कायोत्सर्ग'मिति 'चिञ् चयने अस्य घान्तस्य 'निवासस8 मिति(चिति)शरीरोपसमाधानेष्वादेश्च क इति (पा०३-३-४१) चीयते इति कायःदेह इत्यर्थः 'सृज विसर्गे' इत्यस्य उत्पूर्वस्य SXCLERKARISADSAMS हए तिण्हं गुत्तीणं ॥७७८॥ Jain Education a l For Personal & Private Use Only O nelibrary.org Page #33 -------------------------------------------------------------------------- ________________ पनि उत्सर्ग इति भवति, शेषपदार्थो यथा प्रतिकमणे तथैव, पदविग्रहस्तु यानि समासभाञ्जि पदानि तेषामेव भवति नान्येषामिति, तत्र इच्छामि स्थातुं, कं?-कायोत्सर्ग-कायस्योत्सर्गः कायोत्सर्गः तमिति, शेषपदविग्रहो यथा प्रति क्रमणे, एवं चालना प्रत्यवस्थानं च यथासम्भवमुपरिष्टाद् वक्ष्यामः। तथेदमन्यत्तु सूत्र| तस्सुत्तरीकरणेणं पायच्छित्तकरणेणं विसोहीकरणणं विसल्लीकरणेणं पावाणं कम्माणं निग्घायणद्वाए ठामि काउस्सग्गं अन्नत्थ ऊससिएणं नीससिएणं खासिएणं छीएणं जंभाइएणं उद्दएणं वायनिसग्गेणं भमलिए पित्तमुच्छाए सुहुमेहिं अंगसंचालहिं सुहुमेहिं खेलसंचालहिं सुहुमेहिं दिहिसंचालहिं एवमाइएहिं आगारेहिं अभग्गो अविराहिओ हुन्ज मे काउस्सग्गो जाव अरिहंताणं भगवंताणं नमुक्कारेणं न पारेमि ताव कायं ठाणेणं मोणेणं झाणेणं अप्पाणं वोसिरामि ॥ (सूत्रम्)॥ | अस्य व्याख्या-'तस्योत्तरीकरणेन तस्येति तस्य-अनन्तरं प्रस्तुतस्य श्रामण्ययोगसङ्घातस्य कथञ्चित् प्रमादात् खण्डितस्य विराधितस्य वोत्तरीकरणेन हेतुभूतेन 'ठामि काउस्सग्ग'मिति योगः, तत्रोत्तरकरणं पुनः संस्कारद्वारेणोपरिकरणमुच्यते, उत्तरं च तत् करणं च इत्युत्तरकरणं अनुत्तरमुत्तरं क्रियत इत्युत्तरीकरणं, कृतिः-करणमिति, तच्च प्रायश्चित्तद्वारेण भवति अत आह-पायच्छित्तकरणेणं' प्रायश्चित्तशब्दार्थ वक्ष्यामः तस्य करणं प्रायश्चित्तकरणं तेन, अथवा सामायिकादीनि | प्रतिक्रमणावसानानि विशुद्धौ कर्तव्यायां मूलकरणं, इदं पुनरुत्तरकरणमतस्तेनोत्तरकरणेन-प्रायश्चित्तकरणेनेति, क्रिया पूर्ववत्, प्रायश्चित्तकरणं च विशुद्धिद्वारेण भवत्यत आह-'विसोहीकरणेणं विशोधनं विशुद्धिः अपराधमलिनस्यात्मनःप्रक्षालन Jain Education h elenal For Personal & Private Use Only INSanelibrary.org Page #34 -------------------------------------------------------------------------- ________________ - आवश्यकहारिभद्रीया कायोत्सध्य० अन्यत्रोच्छुसित० ॥७७९॥ मित्यर्थः तस्याः करणं तेन हेतुभूतेन, विशुद्धिकरणं च विशल्यकरणद्वारेण भवत्यत आह-'विसल्लीकरणेणं' विगतानि शल्यानि-मायादीनि यस्यासौ विशल्यस्तस्य करणं विशल्यकरणं तेन हेतुभूतेन, 'पावाणं कम्माणं णिग्घायणटाए ठामि काउस्सग्गं' पापानां संसारनिबन्धनानां कर्मणां-ज्ञानावरणीयादीनां निर्घातार्थ-निर्घातननिमित्तं व्यापत्तिनिमित्तमित्यर्थः, किं ?-'तिष्ठामि कायोत्सर्ग' कायस्योत्सर्गः-कायपरित्याग इत्यर्थः तं, एतदुक्तं भवति-अनेकार्थत्वाद् धातूनां तिष्ठामीतिकरोमि कायोत्सर्ग, व्यापारवतः कायस्य परित्यागमिति भावना, किं सर्वथा? नेत्याह-'अन्नत्थूससिएणं'ति अन्यत्रोच्च| सितेन, उच्छसितं मुक्ता योऽन्यो व्यापारस्तेन व्यापारवत इत्यर्थः, एवं सर्वत्र भावनीयं, तत्रोचं प्रबलं वा श्वसितमुच्छृसितं तेन,'नीससिएणं ति अधःश्वसितं निःश्वसितं तेन निःश्वसितेन, 'खासिएणति कासितं प्रतीतं, 'छीएणं ति क्षुतं प्रतीतमेव तेनैतदपि, 'जंभाइएणं'ति जम्भितेन, विवृतवदनस्य प्रबलपवननिर्गमो जृम्भितमुच्यते, उडुएणं'ति उद्गारितं प्रतीतं, वायनिसग्गे 'ति अपानेन पवननिर्गमो वातनिसर्गोभण्यते तेन, भमलीए'त्तिभ्रमल्या,इयमाकस्मिकी शरीरभ्रमिलक्षणा प्रतीतैव पित्तसंमूर्छया' पित्तमूर्छयाऽपि, पित्तप्राबल्यात् मनागमूर्छा भवति, 'सुहुमेहिं अंगसंचालहिं सूक्ष्मैरङ्गसञ्चारैर्लक्ष्यालक्ष्यैात्रविचलनप्रकारैरोमोद्गमादिभिः, 'सुहमेहिं खेलसंचालेहि सूक्ष्मःखेलसञ्चारैर्यस्मात् सयोगिवीर्यसद्व्यतया ते खल्वन्तर्भवन्ति 'सुहुमेहिं दिहिसंचालेहि' सूक्ष्मदृष्टिसञ्चारैः-निमेषादिभिः, एवमाइएहिं आगारेहिं अभग्गो अविराहिओ होज मे काउस्सग्गो' एवमादिभिरित्यादिशब्दं वक्ष्यामः, आक्रियन्त इत्याकारा आगृह्यन्त इति भावना, सर्वथा कायोत्सर्गापवादप्रकारा इत्यर्थः, तैराकारैर्विद्यमानैरपि न भग्नोऽभग्नः, भग्नःसर्वथा नाशितः, न विराधितोऽविराधितो, विराधितो देशभग्नोऽभिधीयते, भवेत् ७७९॥ Jain Educatio n al For Personal & Private Use Only Jainelibrary.org Page #35 -------------------------------------------------------------------------- ________________ मम कायोत्सर्गः, कियन्तं कालं यावदित्याह-'जाव अरहताणं भगवंताणं नमोकारेणंन पारेमि' यावदर्हतां भगवतां नमस्कारेण न पारयामि, यावदिति कालावधारणं, अशोकाद्यष्टमहाप्रातिहार्यादिरूपां पूजामहन्तीत्यर्हन्तस्तेषामर्हतां भगः-ऐश्व-18 यादिलक्षणः स विद्यते येषां ते भगवन्तस्तेषां भगवतां सम्बन्धिना नमस्कारेण 'नमो अरहताणं इत्यनेन न पारयामि-न पारं गच्छामि, तावत् किमित्याह-'ताव कायं ठाणेणं मोणेणं झाणेणं अप्पाणं वोसिरामित्ति तावच्छब्देन कालनिर्देशमाह, कायं-देहं स्थानेन-ऊर्ध्वस्थानेन तथा मौनेन-वागनिरोधलक्षणेन, तथा ध्यानेन शुभेन, 'अप्पाणंति प्राकृतशैल्या आत्मीयं, अन्ये न पठन्त्येवैनमालापकं, व्युत्सृजामि-परित्यजामि, इयमत्र भावना-कार्य स्थानमौनध्यानक्रियाव्यतिरेकेण क्रियान्तराध्यासद्वारेण व्युत्सृजामि, नमस्कारपाठं यावत् प्रलम्बभुजो निरुद्धवाक्प्रसरः प्रशस्तध्यानानुगतस्तिष्ठामीति, तथाच कायोत्सर्गपरिसमाप्तौ नमस्कारमपठतस्तद्भङ्ग एव द्रष्टव्य इत्येष तावत् समासार्थः, अवयवार्थ तु भाष्यकारो वक्ष्यति, तत्रेच्छामि स्थातुं कायोत्सर्गमित्याचं सूत्रावयवमधिकृत्याह-कायोत्सर्गस्थानं न कार्य, प्रयोजनरहितत्वात् , तथाविधपर्यटनवदिति, अत्रोच्यते, प्रयोजनरहितत्वमसिद्धं, यतःकाउस्सग्गंमि ठिओ निरेयकाओ निरुद्धवइपसरो । जाणइ सुहमेगमणो मुणि देवसियाइअइयारं॥१॥ (प्र०) परिजाणिऊणय जओ संमं गुरुजणपगासणेणं तु।सोहेइ अप्पगं सो, जम्हा य जिणेहिं सो भणिओ॥२॥(प्र०) काउस्सग्गं मुक्खपहदेसियं जाणिऊण तो धीरा । दिवसाइयारजाणणट्ठयाइ ठायंति उस्सग्गं ॥ १४९७ ॥ व्याख्या-इह च सम्बद्धगाथाद्वयमन्यकर्तृकं तथापि सोपयोगमितिकृत्वा व्याख्यायते, कायोत्सर्गे उक्तस्वरूपे स्थितः COCKROACCORRONUA00 Jain Education For Personal & Private Use Only Kahelibrary.org Page #36 -------------------------------------------------------------------------- ________________ आवश्यकहारिभद्रीया कायोत्सर्गाध्य० कायोत्सर्गप्रयोजनं ॥७८०॥ ACCORDCROCCASSAMAGRICROREIG+ सन् निरेजकायो-निष्पकम्पदेह इति भावना, निरुद्धवाक्प्रसरः-मौनव्यवस्थितः सन् जानीते सुखमेकमना-एकाग्रचित्त, सन् कोऽसौ ?-मुनिः-साधुः, किं ?-दैवसिकातिचारं आदिशब्दादात्रिकग्रह इति गाथार्थः॥ ततः किमित्याह-यस्मात् । कारणात् सम्यग्-अशठभावेन गुरुजनप्रकाशनेन-गुरुजननिवेदनेनेति हृदयं, तुशब्दात् तदादिअष्टप्रायश्चित्तकरणेन चः शोधयत्यात्मानमसौ, अतिचारमलिनं क्षालयतीत्यर्थः, तच्चातिचारपरिज्ञानमविकलं कायोत्सर्गव्यवस्थितस्य भवत्यतः कायोत्सर्गस्थानं कार्यमिति, किंच-यस्माजिनभगवद्भिरयं कायोत्सर्गो भणित-उक्तः, तस्मात् कायोत्सर्गस्थानं कार्यमिति गाथार्थः ॥१-२॥ यतश्चैवमतः 'काउस्सगं मुक्खपहदेसियंति मोक्षपन्थास्तीर्थकर एव भण्यते तत्प्रदर्शकत्वात्, कारणे कार्योपचारात् , तेन मोक्षपथेन देशितः-उपदिष्टः मोक्षपथदेशितस्तं, 'जाणिऊणंति दिवसाद्यतिचारपरिज्ञानोपायतया विज्ञाय ततो धीराः-साधवः, दिवसातिचारज्ञानार्थमित्युपलक्षणं राव्यतिचारज्ञानार्थमपि, 'ठायंति उस्सग्गं'ति तिष्ठन्ति कायोत्सर्गमित्यर्थः, ततश्च कायोत्सर्गस्थानं कार्यमेव, सप्रयोजनत्वात् , तथाविधवैयावृत्यवदिति गाथार्थः ॥१४९७॥ साम्प्रतं यदुक्तं 'दिवसातिचारज्ञानार्थ मिति, तत्रौघतो विषयद्वारेण तमतिचारमुपदर्शयन्नाह सयणासणण्णपाणे चेइय जइ सेज काय उच्चारे । समितीभावणगुत्ती वितहायरणंमि अइयारो ॥१४९८ ॥ व्याख्या-शयनीयवितथाचरणे सत्यतिचारः, एतदुक्तं भवति-संस्तारकादेरविधिना ग्रहणादौ अतिचार इति, आसण'त्ति आसनवितथाचरणे सत्यतिचारः पीठकादेरविधिना ग्रहणादतिचार इति भावना, 'अण्णपाण'त्ति अन्नपानवितथाचरणे सत्यतिचारः अन्नपानस्याविधिना ग्रहणादावतिचार इत्यर्थः, 'चेतियत्ति चैत्यवितथाचरणे सत्यतिचारः, चैत्यविषयं ॥७८०॥ Jain Education a l For Personal & Private Use Only K inelibrary.org Page #37 -------------------------------------------------------------------------- ________________ वितथाचरणमविधिना वन्दने अकरणे चेत्यादि, 'जईत्ति यतिवितथाचरणे सत्यतिचारः, यतिविषयं च वितथाचरणं यथाहै । विनयाद्यकरणमिति, 'सेजत्ति शय्यावितथाचरणे सत्यतिचारः, शय्या वसतिरुच्यते, तद्विषयं वितथाचरणमविधिना प्रमार्जनादौ ख्यादिसंसक्तायां वा वसत इत्यादि, 'काय' इति कायिकवितथाचरणे सत्यतिचारः, वितथाचरणं चास्थण्डिले कायिकं व्युत्सृजतः स्थण्डिले वाऽप्रत्युपेक्षितादावित्यादि, 'उच्चारे'त्ति उच्चारवितथाचरणे सत्यतिचारः उच्चारः-पुरीषं भण्यते वितथाचरणं चैतद्विषयं यथा कायिकायां, 'समिति'त्ति समितिवितथाचरणे सत्यतिचारः, समितयश्चर्यासमितिप्रमुखाः पञ्च यथा प्रतिक्रमणे, वितथाचरणं चासामविधिनाऽऽसेवनेनासे वने चेत्यादि, 'भावनेति भावनावितथाचरणे सत्यतिचारः,भावनाश्चानित्यत्वादिगोचरा द्वादश, तथा चोक्तम्-'भावयितव्यमनित्यत्वमशरणत्वं तथैकतान्यत्वे। अशुचित्वं संसारः कर्माश्रवसंवरविधिश्च ॥१॥ निर्जरणलोकविस्तरधर्मस्वाख्याततत्त्वचिन्ताश्च । बोधेः सुदुर्लभत्वं च भावना द्वादश विशुद्धाः॥२॥" अथवा पञ्चविंशतिभावना यथा प्रतिक्रमणे, वितथाचरणं चासामविधिसेवनेनेत्यादि, 'गुत्ति'ति गुप्तिवितथाचरणे सत्यतिचारः, तत्र मनोगुप्तिप्रमुखास्तिस्रो गुप्तयः यथा प्रतिक्रमणे, वितथाचरणमपि गुप्तिविषयं यथा समितिविति गाथार्थः॥१४९८॥ इत्थं सामान्येन विषयद्वारेणातिचारमभिधायाधुना कायोत्सर्गगतस्य मुनेः क्रियामभिधित्सुराहगोसमुहणंतगाई आलोए देसिए य अइयारे । सब्वे समाणइत्ता हियए दोसे ठविजाहि ॥१४९९ ॥ काउं हिअए दोसे जहक्कम जा न ताव पारेइ । ताव मुहमाणुपाणू धम्म सुकं च झाइजा ॥ १५०० ॥ गोषः प्रत्यूषो भण्यते, 'मुहणंतर्ग' मुखवस्त्रिका आदिशब्दाच्छेषोपकरणग्रहः, ततश्चैतदुक्तं भवति-गोपादारभ्य मुखवस्त्रि मा० १३ For Personal & Private Use Only nelibrary.org Page #38 -------------------------------------------------------------------------- ________________ आवश्यक हारिभ द्रीया ॥७८१ ॥ | कादौ विषये 'आलोए देसिएय अतिचारे त्ति अवलोकयेत् - निरीक्षेत दैवसिकानतिचारान् - अविधिप्रत्युपेक्षिताप्रत्युपेक्षितादीनिति, ततः 'सबै समणाइत्ता' सर्वानतिचारान् मुखवस्त्रिका प्रत्युपेक्षणादारभ्य यावत् कायोत्सर्गावस्थानमत्रान्तरे य इति | 'समाणइत्ता' समाप्य बुद्ध्यवलोकनेन समाप्तिं नीत्वा एतावन्त एत इति, नातः परमतिचारोऽस्ति ततो 'हृदये' 'चेतसि दोषान्प्रतिषिद्धकरणादिलक्षणान् आलोचनीयानित्यर्थः, स्थापयेदिति गाथार्थः ॥ १४९९ ॥ कृत्त्वा हृदये दोषान् यथाक्रममिति प्रतिसेवनानुलोम्येन आलोचनानुलोम्येन च, प्रतिसेवनानुलोम्यं नाम ये यथाssसेविता इति, आलोचनानुलोम्यं तु पूर्वं लघव आलोच्यन्ते पश्चाद् गुरव इति, 'जा न ताव पारेति त्ति यावन्न तावत् पारयति गुरुर्नमस्कारेण, 'ताव सुहुमाणुपाणु'त्ति तावदिति कालावधारणं, सूक्ष्मप्राणापानः, सूक्ष्मोच्छ्रासनिश्वास इत्यर्थः, किं ? - 'धम्मं सुक्कं च झाएज्जा' धर्मध्यानं प्रतिक्रमणाध्ययनोक्तस्वरूपं शुक्लं ध्यानं च ध्यायेदिति गाथार्थः ॥ १५०० ॥ एवं | देसिय राइय पक्खिय चाउम्मासे तहेव वरिसे य । इक्किक्के तिन्नि गमा नायव्वा पंचसेएस ॥ १५०१ ॥ व्याख्या – 'देवसिय'त्ति दैवसिके प्रतिक्रमणे दिवसेन निर्वृत्तं दैवसिकं, 'राइय'त्ति रात्रिके 'पक्खिए 'त्ति पाक्षिके 'चाउ मासे' त्ति चातुर्मासिके तथैव 'वरिसि'त्ति तथैव वार्षिके च, वर्षेण निर्वृत्तं वार्षिकं सांवत्सरिकमिति भावना, एकै कस्मिन् प्रतिक्रमणे दैवसिकादौ त्रयो गमा ज्ञातव्याः, पञ्चस्वेतेषु दैवसिकादिषु कथं त्रयो गमाः ?, सामायिकं कृत्त्वा | कायोत्सर्गकरणं, सामायिकमेव कृत्वा प्रतिक्रमणं, सामायिकमेव कृत्त्वा पुनः कायोत्सर्गम्, इह च यस्माद् दिवसादि तीर्थ दिवसप्रधानं च तस्माद् दैवसिकमादाविति गाथार्थः ॥ १५०१ ॥ अत्राह चोदकः— Jain Education na For Personal & Private Use Only कायोत्सगध्य० अतिचार कायोत्स० 1196211 anelibrary.org Page #39 -------------------------------------------------------------------------- ________________ SAMROSAROSSAMARCLERS आइमकाउस्सग्गे पडिकमणे ताव काउ सामइयं । तो किं करेह बीयं तइअंच पुणोऽवि उस्सग्गे? ॥१५०२॥ समभावमि ठियप्पा उस्सग्गं करिय तो पडिक्कमइ । एमेव य समभावे ठियस्स तइयंतु उस्सग्गे ॥ १५०३ ॥ सज्झायझाणतवओसहेसु उवएसथुइपयाणेसु । संतगुणकित्तणेसु अन हुंति पुणरुत्तदोसा उ ॥ १५०४॥ व्याख्या-'आदिमकायोत्सर्गे' इति प्रथमकायोत्सर्गे कृत्वा सामायिकमिति योगः 'पडिक्कमणे ताव बितियं का सामाइयंति योगः, ता किं करेह तइयं च सामाइयं पुणोऽवि उस्सग्गो' यः प्रतिक्रान्तोपरीति गाथार्थः ॥ १५०२॥ चालना चेयम्, अत्रोच्यते-'समभावंमि' गाहा व्याख्या-इह समभावस्थितस्य भावप्रतिक्रमणं भवति नान्यथा, ततश्च समभावे-रागद्वेषमध्यवर्तिनि स्थित आत्मा यस्यासौ स्थितात्मा, 'उस्सग्गं काउ (करिय) तो पडिक्कमति' दिवसातिचारपरिज्ञानाय कायोत्सर्ग कृत्वा गुरोरतिचारं निवेद्य तत्प्रदत्तप्रायश्चित्तं समभावपूर्वकमेव प्रपद्य ततः प्रतिक्रामति, 'एमेव य समभावे ठितस्स ततियं तु उस्सग्गे' एवमेव च समभावे व्यवस्थितस्य सतश्चारित्रशुद्धिरपि भवतीतिकृत्वा तृतीयं सामायिकं कायोत्सर्गे प्रतिक्रान्तोत्तरकालभाविनि क्रियत इति गाथार्थः ॥ १५०३ ॥ प्रत्यवस्थानमिदम्-'सज्झायझाण' गाहा व्याख्या निगदसिद्धा, इदानीं 'जो मे देवसिओ अइयारो कओ' इत्यादि सूत्रमधो व्याख्यातत्वादनादृत्य 'तस्स मिच्छामि दुक्कडंति |सूत्रावयवं व्याचिख्यासुराहमित्ति मिउमद्दवत्ते छत्ति अ दोसाण छायणे होइ। मित्ति य मेराइ ठिओ दुत्ति दुगुंछामि अप्पाणं ॥ १५०५॥ कत्ति कडं मे पावं डत्तिय डेवेमि तं उवसमेणं । एसो मिच्छाउक्कडपयक्खरत्थो समासेणं ॥ १५०६॥ MORGANGACANCEROSCORM Jain Education m onal For Personal & Private Use Only Ketinelibrary.org Page #40 -------------------------------------------------------------------------- ________________ गोध्य० अतिचारकायोत्स० आवश्यक इत्थं(द) गाथायुगलं यथा सामायिकाध्ययने व्याख्यातं तथैव द्रष्टव्यमिति, साम्प्रतं 'तस्योत्तरीकरणेने ति सूत्रावयवं हारिभ- विवृण्वन्नाहद्रीया खंडियविराहियाणं मूलगुणाणं सउत्तरगुणाणं । उत्तरकरणं कीरइ जह सगडरहंगगेहाणं ॥ १५०७॥ पावं छिंदइ जम्हा पायच्छित्तं तु भन्नई तेणं । पाएण वावि चित्तं विसोहए तेण पच्छित्तं ॥ १५०८ ॥ ॥७८२॥ व्वे भावे य दुहा सोही सल्लं च इक्कमिकं तु । सव्वं पावं कम्मं भामिज्जइ जेण संसारे ॥ १५०९॥ हा व्याख्या-'खण्डितविराधितानां' खण्डिताः-सर्वथा भग्ना विराधिताः-देशतो भग्ना मूलगुणानां-प्राणातिपातादिविव निवृत्तिरूपाणां सह उत्तरगुणैः-पिण्डविशुध्ध्यादिभिर्वर्त्तत इति सोत्तरगुणास्तेषामुत्तरकरणं क्रियते, आलोचनादिना पुनः संस्करणमित्यर्थः, दृष्टान्तमाह-यथा शकटरथाङ्गगहानां-गन्त्रीचक्रगृहाणामित्यर्थः, तथा च शकटानां खण्डितविराधिजातानां अक्षावलकादिनोत्तरकरणं क्रियत इति गाथार्थः ॥ १५०७ ॥ अधुना 'प्रायश्चित्तकरणेने ति सूत्रावयवं व्याचिख्या-3 सुराह-पावं' गाहा, व्याख्या-पाप-कर्मोच्यते तत् पापं छिनत्ति यस्मात् कारणात् प्राकृतशैल्या 'पायच्छित्तंति भण्यते, तेन कारणेन, संस्कृते तु पापं छिनत्तीति पापच्छिदुच्यते, प्रायसो वा चित्तं-जीवं शोधयति-कर्ममलिनं विमलीकरोति तेन कारणेन प्रायश्चित्तमुच्यते, प्रायो वा-बाहुल्येन चित्तं स्वेन स्वरूपेण अस्मिन् सतीति प्रायश्चित्तं, प्रायोग्रहणं संवरादेरपि तथाविधचित्तसद्भावादिति गाथार्थः॥१५०८॥ अधुना 'विशोधिकरणे'त्यादिसूत्रावयवव्याचिख्यासयाऽऽह-दवे भावे *य दुहा सोही' गाहा-द्रव्यतो भावतश्च द्विविधा विशुद्धिः, शल्यं च, 'एक्कमेकं तु'त्ति एकैकं शुद्धिरपि द्रव्यभावभेदेन ॥७८२॥ Jan Education a l For Personal & Private Use Only Mainelibrary.org Page #41 -------------------------------------------------------------------------- ________________ द्विधा, शल्यमपीत्यर्थः। तत्र द्रव्यशुद्धिः रूपादिना वस्त्रादेर्भावशुद्धिः प्रायश्चित्तादिनाऽऽत्मन एव, द्रव्यशल्यं कण्टक-8 | शिलीमुखफलादि, भावशल्यं तु मायादि, सर्व ज्ञानावरणीयादि कर्म पापं वर्तते, किमिति ?-भ्राम्यते येन कारणेन तेन कर्मणा जीवः संसारे-तिर्यग्नारकामरभवानुभवलक्षणे, तथा च दग्धरजुकल्पेन भवोपग्राहिणाऽल्पेनापि सता केवलिनोsपि न मुक्तिमासादयन्तीति दारुणं संसारभ्रमणनिमित्तं कर्मेति गाथार्थः ॥ १५०९ ॥ साम्प्रतम् 'अन्यत्रोच्चसितेने'त्यवयवं विवृणोतिउस्सासं न निरंभइ आभिग्गहिओवि किमुअचिट्ठा उ?। सज्जमरणं निरोहे सुहमुस्सासं तु जयणाए॥१५१०॥ कासखुअजंभिए माहु सत्यमणिलोऽनिलस्स तिव्वुण्हो। असमाहीय निरोहेमा मसगाई अतो हत्थो॥१५११॥ वायनिसग्गुड्डोए जयणासहस्स नेव य निरोहो । उड्डोए वा हत्थो भमलीमुच्छासु अ निवेसो ॥१५१२॥ वीरियसजोगयाए संचारा सुहुमबायरा देहे । बाहिं रोमंचाई अंतो खेलाणिलाईया ॥ १५१३ ॥ आ(अव)लोअचलं चक्खू मणुव्व तं दुक्करं थिरं काउं । रूवेहिँ तयं खिप्पइ सभावओ वा सयं चलइ ॥१५१४ ॥ न कुणइ निमेसजुत्तं तत्थुवओगेण झाण झाइज्जा। एगनिसिं तु पवन्नो झायइ साहू अणिमिसच्छोऽवि ॥१५१५॥ अगणीओ छिदिज व बोहियखोभाइ दीहडको वा । आगारेहिं अभग्गो उस्सग्गो एवमाईहिं ॥१५१६॥ ___ ऊर्ध्व प्रबल: श्वास उच्छासः तं 'न निरंभइ'त्ति न निरुणद्धि, 'आभिग्गहिओवि' अभिगृह्यत इति अभिग्रहः अभिग्रहेण निवृत्त आभिग्रहिकः-कायोत्सर्गस्तदव्यतिरेकात् तत्कर्ताऽप्याभिग्रहिको भण्यते, असावप्यभिभवकायोत्सर्गकार्य Jain Education a l For Personal & Private Use Only Page #42 -------------------------------------------------------------------------- ________________ -16 आवश्यक पीत्यर्थः, 'किमुत चेट्ठा उत्ति किं पुनश्चेष्टाकायोत्सर्गकारी, स तु सुतरां न निरुणद्धि इत्यर्थः, किमित्यत आह-सज्जमरणं ४५कायोत्सहारिभ- निरोहे'त्ति सद्योमरणं निरोधे उच्छासस्य, ततश्च 'सुहमुस्सासं तु जयणाए'त्ति सूक्ष्मोच्छासमेव यतनया मुञ्चति, नोल्बणं, गाध्य. द्रीया मा भूत् सत्त्वघात इति गाथार्थः ॥ १५१० ॥ अधुना 'कासिते'त्यादिसूत्रार्थप्रचिकटिषयेदमाह-कासखुयजंभिए' अतिचारगाहा व्याख्या-इह कायोत्सर्गे कासक्षुतजृम्भितादीनि यतनया क्रियन्ते, किमिति ?-'मा हु सत्थमणिलोऽणिलस्स कायोत्स० ॥७८३॥ तिबुण्हो त्ति मा शस्त्रं भविष्यति कासितादिसमुद्भवोऽनिलो-वायुरनिलस्य-बाह्यस्य वायोः, किंभूतः?-तीव्रोष्णः, बाह्यानिलापेक्षया अत्युष्ण इत्यर्थः । न च न क्रियन्ते न च निरुध्यन्त एव न 'असमाही य निरोहे'त्ति (सर्वथारोधे) असमाधिश्च चशब्दात् मरणमपि सम्भाव्यते कासितादिनिरोधे सति, 'मा मसगाईत्तिमा मसकादयश्च कासितादिसमुद्भवपवनश्ले-| प्माभिहतामरिष्यन्ति जृम्भिते च वदनप्रवेश करिष्यन्ति ततो हस्तोऽग्रतो दीयत इति यतनेयमिति गाथार्थः ॥१५११॥ आह-निःश्वसितेनेति सूत्रावयवो न व्याख्यायते इति किमत्र कारणम् ?, उच्यते, उच्छुसितेन तुल्ययोगक्षेमत्वादिति, ६ इदानीम् 'उद्गारितेने'त्यादिसूत्रावयवव्याचिख्यासयाऽऽह-वातनिसर्गः-उक्तस्वरूप उद्गारोऽपि, तत्रायं विधिः-यतना| शब्दस्य क्रियते न निसृष्टं मुच्यत इति, 'नेव य निरोहोत्ति नैव च निरोधः क्रियते, असमाधिभावादेव, उद्गारे वा हस्तोऽन्तरे दीयत इति 'भमलीमुच्छासु य निवेसो' मा सहसापतितस्यात्मविराधना भविष्यतीति गाथार्थः ॥ १५१२॥ |॥७८३॥ साम्प्रतं 'सूक्ष्मैरङ्गसञ्चारै रित्यादिसूत्रावयवव्याचिख्यासयाऽऽह-वीर्यसयोगतया कारणेन संचाराः सूक्ष्मवादरा देहे अवश्यंभाविनो, वीर्य वीर्यान्तरायक्षयोपशमक्षयजं खल्वात्मपरिणामो भण्यते योगास्तु-मनोवाक्कायास्तत्र वीर्यसयोग न्यत इति, 'नेव याबाऽऽह-चातनिमः ।, उच्यते, असे Jain Education For Personal & Private Use Only KEnelbrary.org Page #43 -------------------------------------------------------------------------- ________________ तथैवातिचाराः सूक्ष्मवादरा भवन्ति न केवलात् वीर्यादिति देह एव च भवति नादेहस्य, तत्र वही रोमश्चादय आदिशब्दादुत्कम्पग्रहः 'अन्तो खेलानिलादीया' अन्तः - मध्ये श्लेष्मानिलादयो विचरन्तीत्यर्थः, इति गाथार्थः ॥ १५१३॥ अधुना 'सूक्ष्मैर्दृष्टिसञ्चारै' रिति सूत्रावयवं व्याख्यानयति — अवलोकनमा लोकस्तस्मिन्नवलोके चलं अवलोकचलं दर्शनलालसमित्यर्थः, किं १ - चक्षुः - नयनं, यतश्चैवमतो मनोवद्-अन्तःकरणमिव तच्चक्षुर्दुष्करं स्थिरं कर्तुं न शक्यत इत्यर्थः, यतो रूपैस्तदाक्षिप्यते स्वभावतो वा-स्वभावेन वा नैसर्गिकेण स्वयं चलति, आत्मनैव चलतीति गाथार्थः ॥ १५१४॥ यस्मादेवं तस्मात् न करोति निमेष ( रोध) यलं कायोत्सर्गकारी, किमिति ?, - 'तत्थुवओगे ण झाण झाएजत्ति तत्र निर्निमेषयले य उपयोगस्तेन सता मा न ध्यानं ध्यायेत् अभिप्रेतमिति, 'एगनिसं तु पवन्नो झायइ साहू अणिमिसच्छोऽवि' एकरात्रिकीं तु प्रतिमां प्रतिपन्नो महासत्त्वो ध्यायति समर्थः अनिमेषाक्षोऽपि - अनिमिषे अक्षिणी यस्य सः अनिमिषाक्षः निश्चलनयन इति गाथार्थः ॥ १५१५ ॥ अधुना एवमादिभिराकारैरित्यादिसूत्रावयवव्याचिख्यासयाह - ' अगणि'त्ति यदा ज्योतिः स्पृशति तदा प्रावर णाय कल्पग्रहणं कुर्वतो न कायोत्सर्गभङ्गः, आह-नमस्कारमेवाभिधाय किमिति तद्ग्रहणं न करोति ? येन तद्भङ्गो न भवति, उच्यते, नात्र नमस्कारपारणमेवाविशिष्टं कायोत्सर्गमानं क्रियते, किं तु यो यत्परिमाणो यत्र कायोत्सर्ग उक्तस्तत ऊर्ध्व परिसमाप्तेऽपि तस्मिन्नमस्कारमपठतो भङ्ग इत्यादि, अपरिसमाप्तेऽपि च पठतो भङ्ग एव, स चात्र न भवतीति, एवं सर्वत्र भावनीयं, 'छिंदिज्ज व'त्ति मार्जारीमूषकादिभिर्वा पुरतो यायात्, अत्राप्यग्रतः सरतो न कायो सर्गभङ्गः, 'बोहियखोभाइ' त्ति बोधिकाः - स्तेनकास्तेभ्यः क्षोभः- संभ्रमः, आदिशब्दाद्राजादिक्षोभः परिगृह्यते, तत्रास्थानेऽप्युच्चारयतो ( ऽनुच्चारयतो) वा न Jain Educational For Personal & Private Use Only jainelibrary.org Page #44 -------------------------------------------------------------------------- ________________ आवश्यकहारिभद्रीया कायोत्सगर्गाध्यक अतिचारकायोत्स० ॥७८४॥ कायोत्सर्गभङ्गो 'दीहडको वेति सर्पदष्टे चात्मनि परे वा सहसा-अकाण्ड एवोच्चारयतः, तथैव आक्रियन्त इत्याकारा-I स्तैराकारैरभन्नः स्यात् कायोत्सर्ग एवमादिभिरिति गाथार्थः॥ १५१६ ॥ अधुनौघतः कायोत्सर्गविधिप्रतिपादनायाहते पुण ससूरिए चिय पासवणुचारकालभूमीओ । पेहित्ता अत्थमिए ठंतुस्सगं सए ठाणे ॥ १५१७ ।। जइ पुण निव्वाघाए आवासं तो करिति सव्वेवि । सहाइकहणवाघाययाइ पच्छा गुरू ठति ॥ १५१८॥ सेसा उ जहासत्तिं आपुछित्ताण ठंति सहाणे । सुत्तत्थसरणहेर्ड आयरिऍ ठियंमि देवसियं ॥१५१९॥ |जो हुज उ असमत्थो बालो वुड्डो गिलाण परितंतो। सो विकहाइविरहिओ झाइज्जा जा गुरू ठति ॥ १५२०॥ जा देवसिअं दुगुणं चिंतइ गुरू अहिंडओऽचिढं । बहुवावारा इअरे एगगुणं ताव चिंतंति ॥१५२१ ॥ पव्वइयाण व चिटं नाऊण गुरू बहुं बहुविही। कालेण तदुचिएणं पारेई थोवचिट्ठोऽवि ॥ (प्र०१)॥ नमुक्कारचउवीसगकिइकम्मालोअणं पडिक्कमणं । किइकम्मदुरालोइअ दुप्पडिकंते य उस्सग्गो ॥१५२२ ॥ |एस चरित्तुस्सग्गो दंसणसुद्धीइ तइयओ होइ । सुअनाणस्स चउत्थो सिद्धाण थुई अ किड़कम्मं ॥ १५२३ ॥ __ व्याख्या-ते पुनः-कायोत्सर्गकर्तारः ससूर्य एव दिवसे प्रश्रवणोच्चारकालभूमयः (मीः) प्रत्युपेक्षन्ते, द्वादश प्रश्रवणभूमयः आलयपरिभोगान्तः षट् षट् बहिः, एवमुच्चारभूमयो द्वादश, प्रमाणं चासां तिर्यग् जघन्येन हस्तमात्रमधश्चत्वार्यङ्गुलानि यावत् अचेतनं, उत्कृष्टतस्तु स्थण्डिलं द्वादश योजनमानं, न च तेनेहाधिकारः, तिम्रस्तु कालभूमयः-कालमण्डलाख्याः, यावच्चैनमन्यं च श्रमणयोगं कुर्वन्ति कालवेलायां तावत् प्रायसोऽस्तमुपयात्येव सविता ततश्च 'अत्थमिए उंति उस्सग्गं ॥७८४॥ Jain Education For Personal & Private Use Only S inelibrary.org Page #45 -------------------------------------------------------------------------- ________________ ASCAAMKARAMICROSSAX सए ठाणेत्ति उक्तमन्यथा यस्य यदैव व्यापारपरिसमाप्तिर्भवति स तदैव सामयिकं कृत्वा तिष्ठतीति गाथार्थः ॥१५१७॥ अयं च विधिः केनचित् कारणान्तरेण गुरोर्व्याघाते सति। 'जइ पुण निबाघाओ' व्याख्या-यदि पुनर्नियाघात एव सर्वेपामावश्यक-प्रतिक्रमणं ततः कुर्वन्ति सर्वेऽपि सहैव गुरुणा 'सड्ढादिकहणवाघाते पच्छा गुरू ठंति'त्ति निगदसिद्धमिति गाथार्थः ॥ १५१८ ॥ यदा च पश्चाद् गुरवस्तिष्ठन्ति तदा-'सेसा उ जहासत्ती' गाहा व्याख्या-शेषास्तु साधवो यथाशक्ति-शक्त्यनुरूपं यो हि यावन्तं कालं स्थातुं समर्थः 'आपुछित्ता गुरू ठंति सहाणे सामायिक काऊण, किंनिमित्तं ?-'सुत्तस्थिसरणहे सूत्रार्थस्मरणनिमित्तं-'आयरिए ठियंमि देवसियं' आयरिए पुरओ ठिए तस्स सामाइयावसाणे देवसियं अइयारं चिंतेंति, अण्णे भणंति-जाहे आयरिओ सामाइयं कडइ ताहे तेवि तयट्ठिया चेव सामाइयसुत्तमणुपेहंति गुरुणा सह पच्छा देवसिय'ति गाथार्थः ॥ १५१९ ॥ शेषाश्च यथा शक्तिरित्युक्तं, यस्य कायोत्सर्गेण स्थातुं शक्तिरेव नास्ति स किं कुर्यादिति तद्गतं विधिमभिधित्सुराह-'जो हुज उ असमत्थों' गाहा व्याख्या-यः कश्चित् साधु वेदसमर्थः कायो-४ त्सर्गेण स्थातुं, स किंभूत इत्याह-बालो वृद्धो ग्लानः 'परितंतो'त्ति परिश्रान्तो गुरुवयावृत्यकरणादिना असावपि विकथादिविरहितः सन् ध्यायेत् सूत्रार्थ 'जा गुरू ठतित्ति यावद् गुरवस्तिष्ठन्ति कायोत्सर्गमिति गाथार्थः ॥ १५२० ॥ आपृच्छय गुरून् तिष्ठन्ति स्वस्थाने सामायिक कृत्वा, किंनिमित्तं !, सूत्रार्थस्मरणहेतोः । आचार्य स्थिते दैवसिक-आचार्य पुरतः स्थिते तस्य सामायिकावसाने देवसिकमतिचारं चिन्तयन्ति, अन्ये भणन्ति-यदाऽऽचार्याः सामायिक कथयन्ति तदा तेऽपि तदवस्थिता एवं सामायिकसूत्रमनुप्रेक्षन्ते गुरुणा सह पश्चाईवसिकं JainEducationalonal For Personal & Private Use Only allinelibrary.org Page #46 -------------------------------------------------------------------------- ________________ कायोत्सगांध्य० प्रतिक्रान्तिविधिः आवश्यक- आचार्ये स्थिते दैवसिकमित्युक्तं तद्गतं विधिमभिधित्सुराह-जा देवसियं दुगुणं चिंतइ' गाहा व्याख्या-निगदसिद्धा, हारिभ नवरंचेष्टा व्यापाररूपाऽवगन्तव्या ॥१५२१॥ नमोक्कारचउवीसग' गाहा व्याख्या-'नमोक्कारे'ति कोउस्सग्गसमत्तीए नमोक्काद्रीया रेण पारेति नमो अरहताणंति, 'चउवीसग'त्ति पुणो जेहिं इमं तित्थं देसियं तेसिं तित्थगराणं उसभादीणं चउवीसत्थएणं| उकित्तणं करेंति, लोगस्सुज्जोयगरेणंति भणियं होति, 'कितिकम्मे ति तओ वंदिउँकामा गुरुं संडासयं पडिलेहिता उववि॥७८५॥ ति, ताहे मुहणंतगं पडिलेहिय ससीसोवरियं कार्य पमजंति, पमज्जित्ता परेण विणएण तिकरणविसुद्धं कितिकम्मं करेंति, वन्दनकमित्यर्थः, उक्तं च-"आलोयणवागरणासंपुच्छणपूयणाए सज्झाए । अवराहे य गुरूणं विणओमूलं च वंदणग॥१॥" मित्यादि 'आलोयणं ति एवं च वंदित्ता उत्थाय उभयकरगहियरओहरणाद्धावणयकाया पुवपरिचिंतिए दोसे जहारायणियाए संजयभासाए जहा गुरू सुणेइ तहा पवड्डमाणसंवेगा भयविप्पमुक्का अप्पणो विशुद्धिनिमित्तमालोयंति, उक्तं च"विणएण विणयमूलं गंतूणायरियपायमूलंमि । जाणाविज्ज सुविहिओ जह अप्पाणं तह परंपि ॥१॥ कयपावोवि मणुस्सो| . कायोत्सर्गसमाप्तौ नमस्कारेण पारयति नमोऽहद्भय इति, चतुर्विंशतिरिति, पुनरिदं तीर्थ देशितं तेषां तीर्थकराणामृषभादीनां चतुर्विशतिस्तवेनोत्कीदानं कुर्वन्ति, लोकस्योद्योतकरेणेति भणितं भवति, कृतिकर्मेति ततो वन्दितुकामा गुरुं संदंशकान् प्रमाज्योपविशन्ति, ततो मुखानन्तकं प्रतिलिख्य सशीर्षमु-18 परितनं कायं प्रमार्जपन्ति, प्रमृज्य परेण विनयेन त्रिकरणविशुद्ध कृतिकर्म कुर्वन्ति । आलोचनाव्याकरणसंप्रश्नपूजनासु स्वाध्याये । अपराधे च गुरूणां बिनयो मूलं च बन्दनकं । एवं च वन्दित्वोत्यायोभयकरगृहीतरजोहरणा अर्धावनतकायाः पूर्वपरिचिन्तितान् दोषान् यथारनाधिकं संयतभाषया यथा गुरुः शृणोति | तथा प्रवर्धमानसंवेगा भयविप्रमुक्ता आत्मनो विशुद्धिनिमित्तमालोचयन्ति-विनयेन विनयमूलं गत्वाऽऽचीयपादमूले । ज्ञापयेत् सुविहितो यथाऽऽरमानं तथा परमपि ॥ १॥ कृतपापोऽपि मनुष्य SACRECORDCROSAROSAROO SCSCANCACACCORNORSESCARSCORE ॥७८५ Jain Education For Personal & Private Use Only A m elibrary.org Page #47 -------------------------------------------------------------------------- ________________ Jain Education आलोइड निंदिउ गुरुसया से । होइ अइरेगलहूओ ओहरियभरोब भारवहो ॥ २ ॥ तथा उप्पण्णाणुत्पन्ना माया अणुमग्गओ निहंतबा । आलोयणनिंदणगरहणाहिं ण पुणो सिया बितियं ॥ ३ ॥ तस्स य पायच्छित्तं जं मग्गविक गुरू उवइसंति । तं तह अणुचरियवं अणवत्थपसंगभीएणं ॥ ४ ॥ 'पडिक्कमणं' ति - 'आलोइऊण दोसे गुरुणा पडिदिण्णपायच्छित्ता उ । सामाइयपुवगं समभा (वा) वठिया पडिकमंति ॥ १ ॥ सम्ममुवत्ता पर्यंपण पडिक्कमणं कšति, अणवत्थपसंगभीया, अणवत्थाए पुण उदाहरणं तिलहारगकप्पट्टगोत्ति, 'कितिकम्मं'ति तओ पडिक्कमित्ता खामणानिमित्तं पडिक्कतायवत्तनिवेयणत्थं च वंदंति, तओ आयरियमादी पडिक्कमणत्थमेव दंसेमाणा खामेंति, उक्तं च-आयरिउवज्झाए सीसे सामिए कुलगणे य । जे मे केsवि कसाया सधे तिविहेण खामेमि ॥ १ ॥ सबस्स समणसंघस्स भगवओ अंजलिं करिय सीसे । सबं | खमावइत्ता खमामि सबस्स अहयंपि ॥ २ ॥ सबस्स जीवरासिस्स भावओ धम्मनिहियनियचित्तो । सबं खमावइत्ता १ आलोच्य निन्दित्वा गुरुसकाशे । भवत्यतिशयेन लघुरुद्भूतभर इव भारवाहः ॥ २ ॥ उत्पन्नाऽनुत्पन्ना माया प्रतिमार्ग निहन्तव्या । आलोचनानिन्दनागनाभिर्न स्याद् द्वितीयवारम् ॥ ३॥ तस्य च प्रायश्चित्तं यन्मार्गविदो गुरव उपदिशन्ति । तत्तथाऽनुचरितव्यमनवस्थाप्रसङ्गभीतेन ॥ ४ ॥ आलोच्य दोषान् गुरुणा प्रतिदत्तप्रायश्चित्तास्तु | सामायिकपूर्वं समभावावस्थिताः प्रतिक्राम्यन्ति ॥ १ ॥ सम्यगुपयुक्ताः पदंपदेन प्रतिक्रमणसूत्रं कथयन्त्यनवस्थाप्रसङ्गभीताः, अनवस्थायां पुनरुदाहरणं तिलहारकशिशुरिति । ततः प्रतिक्रम्य क्षामणानिमित्तं प्रतिक्रान्ताआत्मवृत्तनिवेदनार्थं च वन्दन्ते, तत आचार्यादीन् प्रतिक्रमणार्थमेव दर्श यन्तः क्षमयन्ति । आचार्योपाध्यान् शिष्यान् साधर्मिकान् कुलगणांश्च । ये मया केऽपि कषायिताः सर्वान् त्रिविधेन क्षमयामि ॥ १ ॥ सर्वश्रमणसङ्घस्य भगवतेऽञ्जलिं कृत्वा शीर्षे सर्व क्षमयित्वा क्षमे सर्वस्याहमपि ॥ २ ॥ सर्वस्मिन् जीवराशी भावतो धर्म निहितनिजचित्तः । सर्वं क्षमयित्वा For Personal & Private Use Only inelibrary.org Page #48 -------------------------------------------------------------------------- ________________ आवश्यक हारिभ ५कायोत्सर्गाध्य. प्रतिक्रान्तिविधिः द्रीया ॥७८६॥ खमामि सबस्स अहयंपि ॥३॥" इत्यादि 'दुरालोइयदुप्पडिकंते य उस्सग्गेत्ति एवं खामित्ता आयरियमादी ततो दुरालोइयं वा होज्जा दुप्पडिकंतं वा होजा अणाभोगादिकारणेण ततो पुणोवि कयसामाइया चरित्तविसोहणत्थमेव काउस्सगं करेंतित्ति गाथार्थः ॥ १५२२ ॥ 'एस चरित्तुस्सग्गो' गाहा व्याख्या-एस चरितुसग्गोत्ति चरित्तातियारविसुद्धिनिमितोत्ति भणियं होइ, अयं च पंचासुस्सासपरिमाणो॥१५२३॥ ततो नमोकारेण पारेत्ता विशुद्धचरित्ता विशुद्धदेसयाणं दसणविसुद्धिनिमित्तं नामुक्कित्तणं करेंति, चरित्तं विसोहियमियाणिं दसणं विसोहिजतित्तिकट्ट, तं पुण णामुक्कित्तणमेवं करंति, |'लोगस्सुज्जोयगरे'त्यादि, अयं चतुर्विंशतिस्तवे न्यक्षेण व्याख्यात इति नेह पुनर्व्याख्यायते, चतुर्विंशतिस्तवं चाभिधाय दर्शनविशुद्धिनिमित्तमेव कायोत्सर्ग चिकीर्षवः पुनरिदं सूत्रं पठन्ति सव्वलोए अरिहंतचेइयाणं करेमि काउस्सग्गं वंदणवत्तियाए पूअणवत्तियाए सकारवत्तियाए सम्माणवत्तियाए बोहिलाभवत्तियाए निरुवसग्गवत्तियाए सद्धाए मेहाए धिइए धारणाए अणुप्पेहाए वढमाणीए ठामि काउस्सग्गं (सूत्रं)॥ क्षमे सर्वस्याहमपि ॥ ३॥ एवं क्षमयित्वाऽऽचार्यादीन् ततो दुरालोचितं वा भवेत् दुष्प्रतिक्रान्तं वा भवेत् अनाभोगादिकारणेन ततः पुनरपि कृतसामायिकाश्चारित्रविशोधनार्थमेव कायोत्सर्ग कुर्वन्ति । एष चारित्रोत्सर्ग इति चारित्रातिचारविशुद्धिनिमित्त इति भणितं भवति, अयं च पञ्चाशदुच्छ्वासपरिमाणः, ततो नमस्कारेण पारयित्वा विशुद्धचारित्रा विशुद्धदेशकानां दर्शनशुद्धिनिमित्तं नामोत्कीर्तनं कुर्वन्ति, चारित्रं विशोधितमिदानी दर्शनं विशुध्यवितिकृत्वा, तत्पुनर्नामोत्कीर्तनमेवं कुर्वन्ति । ॥७८६॥ Jain Education a l For Personal & Private Use Only Ninelibrary.org Page #49 -------------------------------------------------------------------------- ________________ Contatto अस्य व्याख्या सर्वलोकेऽर्हच्चैत्यानां करोमि कायोत्सर्गमिति, तत्र लोक्यते-दृश्यते केवलज्ञानभास्वतेति लोकः-चतुदेशरज्ज्वात्मकः परिगृह्यते इति, उक्तं च-"धर्मादीनां वृत्तिद्रव्याणां भवति यत्र तत् क्षेत्रम् । तैद्रव्यैः सह लोकस्तद्विपरीतं ह्यलोकाख्यम् ॥१॥” सर्वः खल्वधस्तिर्यगूर्ध्वभेदभिन्नः, सर्वश्चासौ लोकश्च २ तस्मिन् सर्वलोके, त्रैलोक्ये इत्यर्थः, तथाहि-अधोलोके चमरादिभवनेषु तिर्यग्लोके द्वीपाचलज्योतिष्कविमानादिषु सन्त्येवाहच्चैत्यानि ऊर्द्वलोके सौधर्मादिषु सन्त्येवाहच्चैत्यानि, तत्राशोकाद्यष्टमहाप्रातिहार्यरूपां पूजामहन्तीत्यर्हन्तः-तीर्थकरास्तेषां चैत्यानि-प्रतिमालक्षणानि अहंच्चैत्यानि, इयमत्र भावना-चित्तम्-अन्तःकरणं तस्य भावे कर्मणि वा वर्णदृढादिलक्षणे व्यञि कृते चैत्यं भवति, तत्राहतां प्रतिमाः प्रशस्तसमाधिचित्तोत्पादनादर्हच्चैत्यानि भण्यन्ते, तेषां किं ?-करोमीत्युत्तमपुरुषैकवचननिर्देशनात्माऽभ्युपगमं दर्शयति, किमित्याह-कायः-शरीरं तस्योत्सर्ग:-कृताकारस्य स्थानमौनध्यानक्रियाव्यतिरेकेण क्रियान्तराध्यासमधिकृत्य परित्याग इत्यर्थः, तं कायोत्सर्ग, आह-कायस्योत्सर्ग इति षष्ठ्या समासः कृतः, अर्हच्चैत्यानामिति प्रागुक्तं, तत् किमर्हच्चैत्यानां कायोत्सर्ग करोति ?, नेत्युच्यते, षष्ठीनिर्दिष्टं तत्पदं पदद्वयमतिक्रम्य मण्डूकप्लुत्या वन्दनप्रत्ययमित्यादिभिः सम्बध्यते, ततोऽर्हचैत्यानां वन्दनप्रत्ययं करोमि कायोत्सर्गमिति द्रष्टव्यम् , तत्र वन्दनम्-अभिवादनं प्रशस्तकायवाङ्मनःप्रवृत्तिरित्यर्थः, तत्प्रत्ययं-तन्निमित्तं, तत्फलं मे कथं नाम कायोत्सर्गादित्यतोऽर्थमित्येवं सर्वत्र भावना कार्या, तथा 'पूयणवत्तियाए'त्ति पूजनप्रत्ययं-पूजानिमित्तं,तत्र पूजन-गन्धमाल्यादिभिरभ्यर्चनं,तथा 'सक्कारवत्तियाए'त्ति सत्कारप्रत्ययं-सत्कारनिमित्तं, तत्र प्रवरवस्त्राभरणादिभिरभ्यर्चनं सत्कारः, आह-यदि पूजनसत्कारप्रत्ययः कायोत्सर्गः क्रियते SEK AKOR ***** भा. १३२ Jain Education ISO For Personal & Private Use Only Lainelibrary.org Page #50 -------------------------------------------------------------------------- ________________ आवश्यक- हारिभद्रीया ॥७८७॥ ततस्तावेव कस्मान्न क्रियेते ?, उच्यते, द्रव्यस्तवत्वादप्रधानत्वाद्, उक्तं च-'दबत्थउ भावत्थाउ' इत्यादि, अतः श्रावकाः पूज- ५कायोत्सनसत्कारावपि कुर्वन्त्येव,साधवस्तु प्रशस्ताध्यवसायनिमित्तमेवमभिदधति,तथा सम्माणवत्तियाए'त्ति सन्मानप्रत्ययं-सम्माननिमित्तं, तत्र स्तुत्यादिभिर्गुणोन्नतिकरणं सन्मानः, तथा मानसः प्रीतिविशेष इत्यन्ये, अथ वन्दनपूजनसत्कारसन्माना एवम प्रतिक्रमण विधिः किंनिमित्तमित्यत आह-'बोहिलाभवत्तियाए' बोधिलाभप्रत्ययं-बोधिलाभनिमित्तं प्रेत्य जिनप्रणीतधर्मप्राप्तिर्बोधिलाभो भण्यते, अथ बोधिलाभ एव किंनिमित्तमित्यत आह 'निरुवसग्गवत्तियाए' निरुपसर्गप्रत्ययं-निरुपसर्गनिमित्तं, निरुपसर्गो-मोक्षः, अयं च कायोत्सर्गः क्रियमाणोऽपि श्रद्धा(दि)विकलस्य नाभिलषितार्थप्रसाधनायालमित्यत आह-'सद्धाए मेहाए धिईए धारणाए अणुप्पेहाए वद्धमाणीए ठामि काउस्सग्गं'ति श्रद्धया हेतुभूतया तिष्ठामि कायोत्सर्ग न बलाभियोगादिना श्रद्धा-निजोऽभिलाषः, एवं मेधया-पटुत्वेन, न जडतया, अन्ये तु व्याचक्षते-मेधयेति मर्यादावर्तित्वेन नासमञ्जसतयेति, एवं धृत्या-मन-प्रणिधानलक्षणया न पुना रागद्वेषाकुलतया, धारणया-अर्हद्गुणाविष्करणरूपया न तच्छून्यतया, अनुप्रेक्षया-अर्हद्गुणानामेव मुहुर्मुहुरविच्युतिरूपेणानुचिन्तनया न तवैकल्येन, वर्द्धमानयेति प्रत्येकमभिसम्बध्यते, श्रद्धया वर्द्धमानया एवं मेधयेत्यादि, एवं तिष्ठामि कायोत्सर्गम् , आह-उक्तमेव प्राकरोभि कायोत्सर्ग साम्प्रतं तिष्ठामीति किमर्थमिति ?, उच्यते, 'वर्त्तमानसामीप्ये वर्तमानवद्वा (पा०३-३-१३१) इतिकृत्वा करोमि करिष्यामीति क्रियाभिमुख्यमुक्तमिदानी ॥७८७॥ त्वासन्नतरत्वात् क्रियाकालनिष्ठाकालयोः कथञ्चिदभेदात् तिष्ठाम्येव, आह-किं सर्वथा?, नेत्याह-'अन्नत्थूससिएणमित्यादि पूर्ववत् यावद्वोसिरामित्ति, एयं च सुत्तं पढित्ता पणवीसूसासपरिमाणं काउस्सग्गं करेंति, 'दसणविसुद्धीय तइउत्ति, sain Education For Personal & Private Use Only N ainelibrary.org Page #51 -------------------------------------------------------------------------- ________________ ॐॐॐॐ तृतीयत्वं चास्यातीचारालोचनविषयप्रथमकायोत्सर्गापेक्षयेति, तओनमोक्कारेण पारेत्ता सुयणाणपरिवुड्डिनिमित्तं अतियारवि-IN सोहणत्थं च सुयधम्मस्स भगवओ पराए भत्तीए तप्परूवगनमोक्कारपुवयं थुई पढंति, तंजहा| पुक्खरवरदीवड्ढे धायइसंडे य जंबुद्दीवे य । भरहेरवयक्देिहे धम्माइगरे नमसामि ॥१॥ तमतिमिरपडलविडसणस्स सुरगणनरिंदमहिअस्स । सीमाधरस्स वंदे पप्फोडियमोहजालस्स ॥२॥ जाईजरामरणसोगपणासणस्स, कल्लाणपुक्खलविसालसुहावहस्स । को देवदानवनरिंदगणच्चिअस्स, धम्मस्स सारमुवलम्भ करे। पमायं ॥३॥ सिद्धे भो ! पयओ णमो जिणमए नंदी सया संजमे, देवनागसुवण्णकिण्णरगणस्सब्भूजभाक चिए । लोगो जत्थ पइडिओ जगमिणं तेलुक्कमच्चासुरं, धम्मो वहुउ सासओ विजयऊ धम्मुत्तरं बड्डउ ॥४॥ सुअस्स भगवओ करेमि काउस्सग्गं वंदण अन्नत्थ०। (सूत्रम्) ___ अस्य व्याख्या-पुष्कराणि-पद्मानि तैर्वर:-प्रधानः पुष्करवरः २ श्चासौ द्वीपश्चेति समासः,तस्यार्ध मानुषोत्तराचलार्वाग्वत्ति तस्मिन्, तथा धातकीनां खण्डानि यस्मिन् स धातकीखण्डो द्वीपस्तस्मिंश्च, तथा जम्बोपलक्षितस्तत्प्रधानो वा द्वीपो जम्बूद्वीपस्तस्मिंश्च, एतेष्वर्द्धतृतीयेषु द्वीपेषु महत्तरक्षेत्रप्राधान्याङ्गीकरणतः पश्चानुपूर्योपन्यस्तेषु यानि भरतैरावतविदेहानि प्राकृतशैल्या त्वेकवचननिर्देशः द्वन्द्वैकवद्भावाद् भरतैरावतविदेह इत्यपि भवति, तत्र धर्मादिकरणान्नमस्यामि-'दुर्गतिप्रसृतान् जीवान् , यस्माद् धारयते ततः। धत्ते चैतान् शुभस्थाने, तस्माद् धर्म इति स्मृतः॥१॥ स च द्विभेदःश्रुतधर्मश्चारित्रधर्मश्च, श्रुतधर्मेणेहाधिकारः, तस्य भरतादिष्वादौ करणशीलास्तीर्थकरा एवातस्तेषां स्तुतिरुक्का, साम्प्रतं SIROHORORSANSAROSAROKAR Jain Education For Personal & Private Use Only Jainelibrary.org Page #52 -------------------------------------------------------------------------- ________________ आवश्यकहारिभद्रीया ॥७८८ ॥ श्रुतधर्मस्य प्रोच्यते - ' तमतिमिरपडलविद्धंसणस्स सुरगणे त्यादि, तमः - अज्ञानं तदेव तिमिरं अथवा तमः - बद्धस्पृष्टनि धत्तं ज्ञानावरणीयं निकाचितं तिमिरं तस्य पटलं-वृन्दं तमस्तिमिरपटलं तद् विध्वंसयति नाशयतीति तमस्तिमिरपटलविध्वंसनः तस्य, तथा चाज्ञाननिरासेनैवास्य प्रवृत्तिः, तथा सुरगणनरेन्द्रमहितस्य, तथा चागममहिमानं कुर्वन्त्येव सुरादयः, तथा सीमां - मर्यादां धारयतीति सीमाधरः, सीम्नि वा धारयतीति तस्येति, तृतीयार्थे षष्ठी, तं वन्दे, तस्य वा यत् माहात्म्यं तद् वन्दे, अथवा तस्य वन्द इति वन्दनं करोमि, तथाहि - आगमवन्त एव मर्यादां धारयन्ति, किंभूतस्य ? - प्रकर्षेण स्फोटितं मोहजालं - मिथ्यात्वादि येन स तथोच्यते तस्य, तथा चास्मिन् सति विवेकिनो मोहजालं विलयमुपयात्येव, इत्थं श्रुतधर्ममभिवन्द्याधुना तस्यैव गुणोपदर्शनद्वारेण प्रमादागोचरतां प्रतिपादयन्नाह - 'जाईजरामर - णेत्यादि, जातिः - उत्पत्तिः जरा-वयोहानिः मरणं - प्राणत्यागः शोकः - मानसो दुःखविशेषः, जातिश्च जरा च मरणं च शोकश्चेति द्वन्द्वः, जातिजरामरणशोकान् प्रणाशयति- अपनयति जातिजरामरणशोकप्रणाशनस्तस्य, तथा च श्रुतधर्मोकानुठानाज्जात्यादयः प्रणश्यन्त्येव, अनेन चास्यानर्थप्रतिघातित्वमाह, कल्यम् - आरोग्यं कल्यमणतीति कल्याणं, कल्यं शब्दयतीत्यर्थः, पुष्कलं - सम्पूर्ण न च तदल्पं किं तु विशालं विस्तीर्ण सुखं प्रतीतं कल्याणं पुष्कलं विशालं सुखमावहति — | प्रापयतीति कल्याणपुष्कलविशाल सुखावहस्तस्य, तथा च श्रुतधर्मोक्तानुष्ठानादुक्तलक्षणमपवर्गसुखमवाप्यत एव, अनेन चास्य | विशिष्टार्थप्रसाधकत्वमाह, कःप्राणी देवदानवनरेन्द्रगणार्चितस्य श्रुतधर्मस्य सारं - सामर्थ्यमुपलभ्य दृष्ट्वा विज्ञाय कुर्यात् प्रमादं सचेतनः ? चारित्रधर्मे प्रमादः कर्त्तुं न युक्त इति हृदयम्, आह-सुरगणनरेन्द्रमहितस्येत्युक्तं पुनर्देवदानवनरेन्द्रगणार्चि Jain Education international For Personal & Private Use Only ५कायोत्सगांध्य० प्रतिक्रमणविधः ॥७८८ ॥ Page #53 -------------------------------------------------------------------------- ________________ BASALAMMARCLCOMS तस्येति किमर्थमिति !, अत्रोच्यते, तन्निगमनत्वाददोषः, तस्यैवंगुणस्य धर्मस्य सारमुपलभ्य कःसकर्णः प्रमादी भवेच्चारित्रधर्म इति, यतश्चैवमतः 'सिद्धे भोपयओनमो जिणमये' इत्यादि, सिद्धे-प्रतिष्ठिते प्रख्याते भो इत्येतदतिशयिनामामन्त्रणं पश्यन्तु भवन्तः प्रयतोऽहं-यथाशक्त्योद्यतःप्रकर्षेण यतः, इत्थं परसाक्षिकं भू(कृ)त्वा पुनर्नमस्करोति-'नमो जिनमते' अर्थाद् विभक्तिपरिणामो नमो जिनमताय, तथा चास्मिन् सति जिनमते नन्दिः-समृद्धिः सदा-सर्वकालं, क-संयमे-चारित्रे, यथोक्तं-'पढमं णाणं तओ दयेत्यादि, किंभूते संयमे ?-देवनागसुवर्णकिन्नरगणैः सद्भूतभावेनार्चिते, तथा च संयमवन्तः अय॑न्त एव देवादिभिः, किंभूते जिनमते ?-लोक्यतेऽनेनेति लोकः-ज्ञानमेव स यत्र प्रतिष्ठितः, तथा जगदिदं ज्ञेयतया, केचित् मनुष्यलोकमेव जगत् मन्यन्ते इत्यत आह-त्रैलोक्यमनुष्यासुरं, आधाराधेयरूपमित्यर्थः, अयमित्थंभूतः श्रुतधर्मो वर्द्धतां-वृद्धिमुपयातु शाश्वतः-द्रव्यार्थादेशान्नित्यः, तथा चोक्तं-'द्रव्यार्थादेशात् इत्येषा द्वादशाङ्गी न कदाचिद् नासीदित्यादि, अन्ये पठन्ति-धर्मों वर्द्धतां शाश्वतं इति, अस्मिन् पक्षे क्रियाविशेषणमेतत्, शाश्वतं वर्द्धतां अप्रच्युत्येति भावना, विजयतां कर्मपरप्रवादिविजयेनेति हृदयं, तथा धर्मोत्तरं-चारित्रधर्मोत्तरं वर्द्धतु, पुनर्वृद्ध्यभिधानं मोक्षा[र्थिना प्रत्यहं ज्ञानवृद्धिः कार्येति प्रदर्शनार्थ, तथा च तीर्थकरनामकर्महेतून् प्रतिपादयतोक्तं-"अप्पुवणाणगहणे"त्ति, 'सुयस्स भगवओ करेमि काउस्सग्गं वंदणवत्तियाए' इत्यादि प्रागवत् , यावद्वोसिरामि । एयं सुत्तं पढित्ता पणुवीPIसुस्सासमेव काउस्सग्गं करेमि, आह च-'सुयणाणस्स चउत्थो'त्ति, तओ नमोक्कारेण पारिता विसुद्धचरणदसणसुयाइ-| यारा मंगलनिमित्तं चरणदसणसुयदेसगाणं सिद्धाणं थुई क₹ति, भणियं च-सिद्धाण थुई यत्ति, सा चेयं स्तुतिः Jain Education ID For Personal & Private Use Only Kinetbrary.org Page #54 -------------------------------------------------------------------------- ________________ आवश्यक-18 सिद्धाणं बुद्धाणं पारगयाणं परंपरगयाणं । लोयग्गमुवगयाणं नमो सया सव्वसिद्धाणं ॥१॥जो देवा-18५कायोत्सहारिभ- तणवि देवो जं देवा पंजली नमसंति । तं देवदेवमहिअं सिरसा वंदे महावीरं ॥२॥ इक्कोऽवि नमुक्कारो जिणद्रीया |वरवसहस्स वद्धमाणस्स । संसारसागराओ तारेइ नरं व नारिं वा ॥३॥ उर्जितसेलसिहरे दिक्खा नाणं प्रतिक्रमणनिसीहिआ जस्स । तं धम्मचक्कवहिं अरिट्टनेमि नमसामि ॥४॥ चत्तारि अह दस दो य वंदिआ जिणवरा विधिः ॥७८९॥ चउव्वीसं । परमहनिहिअट्ठा सिद्धा सिद्धिं मम दिसंतु॥५॥ (सूत्रं) | अस्य व्याख्या-सितं ध्मातमेषामिति सिद्धा निर्दग्धकर्मेन्धना इत्यर्थस्तेभ्यः सिद्धेभ्यः, ते च सामान्यतो विद्यासिद्धा अपि भवन्त्यत आह-बुद्धेभ्यः, तत्रावगताशेषाविपरीततत्त्वा बुद्धा उच्यन्ते, तत्र कैश्चित् स्वतन्त्रतयैव तेऽपि स्वतीर्थोज्ज्यलनाय इहागच्छन्ति इत्यभ्युपगम्यन्ते अत आह-पारगतेभ्यः' पारं-पर्यन्तं संसारस्य प्रयोजनवातस्य च गताः पारगताः तेभ्यः, | तेऽपि चानादिसिद्धैकजगत्पतीच्छावशात् कैश्चित् तथाऽभ्युपगम्यन्ते अत आह-'परम्परगतेभ्यः परम्परया एकेनाभिव्य४ तार्थादागमात् (कश्चित्) प्रवृत्तोऽन्येनाभिव्यक्तादादन्योऽन्येनाप्यन्य इत्येवंभूतया गताः परंपरगतातेभ्यः, आह-प्रथमएक केनाभिव्यक्तार्थादागमात् प्रवृत्त इति ?, उच्यते, अनादित्वात् सिद्धानां प्रथमत्वानुपपत्तिरिति, अथवा कथञ्चित् कर्मक्षयोपशमात् दर्शनं दर्शनात् ज्ञानं ज्ञानाचारित्रमित्येवंभूतया परम्परया गतास्तेभ्यः, तेऽपि च कैश्चित् सर्वलोकापना ॥७८९॥ एवेष्यन्त इत्यत आह-'लोकानमुपगतेभ्यः' लोकाग्रम्-ईषत्प्रागभाराख्यं तमुपगताः तेभ्यः, आह-कथं पुनरिह सकलकर्मविप्रमुक्तानां लोकाग्रं यावद्गतिर्भवति ?, भावे वा सर्वदेव कस्मान्न भवतीति ?, अत्रोच्यते, पूर्वावेधशाद् दण्डादिच- ASEARS SALALASALSASSASSES -55 Jain Educationa For Personal & Private Use Only 05 nelibrary.org Page #55 -------------------------------------------------------------------------- ________________ ऋभ्रमणवत् समयमेवैकमवसेयेति, नमः सर्वदा सर्वकालं 'सर्वसिद्धेभ्यः' तीर्थसिद्धादिभेदभिन्नेभ्यः, अथवा सर्व साध्यं सिद्धं येषां ते तथा तेभ्यः, इत्थं सामान्येन सर्वसिद्धनमस्कारं कृत्वा पुनरासन्नोपकारित्वाद् वर्तमानतीर्थाधिपतेः श्रीमन्महावीरवर्द्धमानस्वामिनः स्तुतिं कुर्वन्ति - 'जो देवाणवि देवो जं देवा पंजली त्यादि, यो भगवान् महावीरः देवानामपि - भवनवास्यादीनां देवः पूज्यत्वात्, तथा चाह-यं देवाः प्राञ्जलयो नमस्यन्ति - विनयरचितकरपुटाः सन्तः प्रणमन्ति, तं 'देवदेवमहियं' देवदेवाः शक्रादयः तैः महितं -पूजितं शिरसा उत्तमाङ्गेनेत्यादरप्रदर्शनार्थमाह, वन्दे, तं कं ? - 'महावीरं' 'ईर गतिप्रेरणयो' रित्यस्य विपूर्वस्य विशेषेण ईश्यति - कर्म गमयति याति वा शिवमिति वीरः, महांश्चासौ वीरश्च महावीरः तं, इत्थं स्तुतिं कृत्वा पुनः फलप्रदर्शनार्थमिदं पठति - 'एक्कोऽवि नमोक्कारो जिणवर वसहस्से' त्यादि, एकोऽपि नमस्कारो जिनवरवृषभस्य वर्द्धमानस्य संसारसागरात्तारयति नरं वा नारीं वा, इयमत्र भावना - सति सम्यग्दर्शने परया भावनया क्रियमाण एकोऽपि नमस्कारः तथाभूताध्यवसाय हेतुर्भवति यथाभूताच्छ्रेणिमवाप्य निस्तरति भवोदधिमित्यतः कारणे कार्योपचारादेतदेवमुच्यते, अन्यथा चारित्रादिवैफल्यं स्यात् । एतास्तिस्रः स्तुतयो नियमेनोच्यन्ते, केचिदन्या अपि पठन्ति न च तत्र नियमः, 'कितिकम्मं' पुणो संडंसयं पडिलेहिय उवविसंति, मुहपोत्तियं पडिलेहंति ससीसोवरियं कार्यं पडिले हित्ता आयरियस्स वंदणं करेंति'न्ति गाथार्थः ॥ १५२३ ॥ आह- किंनिमित्तमिदं वन्दनकमिति १, उच्यतेसुकयं आणत्तिं पिव लोगे काऊण सुकयकिइकम्मं । वहु॑तिया थुईओ गुरुथुइगहणे कए तिनि ॥ १५२४ ॥ Jain Education E For Personal & Private Use Only helibrary.org Page #56 -------------------------------------------------------------------------- ________________ आवश्यकहारिभद्रीया ॥७९० ॥ Jain Education 'सुकयं आणतिपिव लोए काऊणं'ति जहा रण्णो मणुस्सा आणत्तिगाए पेसिया पणामं काऊण गच्छंति, तं च काऊण पुणो पणामपुचगं निवेदेंति, एवं साहुणोऽवि सामाइयगुरुवंदणपुत्रगं चरित्तादिविसोहिं काऊण पुणो सुकयकितिकम्मा संतो गुरुणो निवेदंति-भगवं ! कयं ते पेसणं आयविसोहिकारगंति, वंदणं च काऊण पुणो उक्कुडुया आयरियाभिमुहा विणयरतियंजलिपुडा चिट्ठति, जाव गुरू थुइगहणं करेंति, ततो पच्छा समत्ताए पढमथुतीए थुई कहिंति विणउत्ति, तओ थुई वहुतियाओ कšति तिण्णि, अहवा वहुंतिया थुइओ गुरुथुतिगहणे कए तिणित्ति गाथार्थः ॥ १५२४ ॥ तओ पाउसियं करेंति, एवं ताव देवसियं करेंति, गतं देवसियं, राइयं इदाणिं, तत्थिमा विही, पढमं चिय सामाइयं कहिऊण चरित्तविमुद्धिनिमित्तं पणुवीसुस्सासमित्तं काउस्सग्गं करेंति, तओ नमोक्कारेण पारित्ता दंसणविसुद्धीनिमित्तं चउवीसत्थयं पढंति, पणुवीसुस्सासमेत्तमेव काउस्सग्गं करेंति, एत्थवि नमोक्कारेण पारेत्ता सुयणाणविसुद्धीनिमित्तं सुयणाणत्थयं, १ यथा राज्ञा मनुष्या आज्ञत्या प्रेषिताः प्रणामं कृत्वा गच्छन्ति, तच कृत्वा पुनः प्रणामपूर्वकं निवेदयन्ति एवं साधवोऽपि सामायिकगुरुवन्दनपूर्व चारित्रादिविशुद्धिं कृत्वा पुनः सुकृतकृतिकर्माणः सन्तो गुरुभ्यो निवेदयन्ति भगवन् ! कृतं तव प्रेषणमात्मविशुद्धिकारकमिति, बन्दनं च कृत्वा पुनरुत्कटुका आचार्याभिमुखा विनयरचिताञ्जलिपुटास्तिष्ठन्ति यावदुरवः स्तुतिग्रहणं कुर्वन्ति, ततः पश्चात् समाप्तायां प्रथमस्तुतौ स्तुतीः कथयन्ति विनय इति, ततः स्तुतीर्वर्धमानाः कथयन्ति तिस्रोऽथवा वर्धमानाः स्तुतयः । ततः प्रादोषिकं कालं कुर्वन्ति, एवं तावद्दैवसिकं कुर्वन्ति, गतं दैवसिकं, रात्रिकमिदानीं तत्रायं विधिः- प्रथममेव सामायिकं कथयित्वा चारित्रविशुद्धिनिमित्तं पञ्चविंशत्युच्छ्वासमानं कायोत्सर्ग कुर्वन्ति, ततो नमस्कारेण पारयित्वा दर्शनविशुद्धिनिमित्तं चतुर्विंशतिस्तवं पठन्ति पञ्चविंशत्युच्छ्वासमात्रमेव कायोत्सगं कुर्वन्ति, अत्रापि नमस्कारेण पारयित्वा श्रुतज्ञानविशुद्धिनिमित्तं श्रुतज्ञानस्त For Personal & Private Use Only ५ कायोत्स गध्य० प्रतिक्रमणविधिः ॥७९०॥ nelibrary.org Page #57 -------------------------------------------------------------------------- ________________ कहेंति, काउस्सग्गं च तस्सुद्धिनिमित्तं करेंति, तत्थ य पाओसियथुइमादीयं अधिकयकाउस्सग्गपजंतमइयारं चिंतेइ, आह-किंनिमित्तं पढमकाउस्सग्गे एव राइयाइयारं ण चिंतेति ?, उच्यते, निद्दामत्तो न सरह अइआरं मा य घट्टणं ऽणोऽन्नं । किइअकरणदोसा वा गोसाई तिनि उस्सग्गा ॥ १५२५॥ | निद्दामत्तो-निद्दाभिभूओ न सरइ-न संभरइ सुष्टु अइयारं मा घट्टणं ऽणोऽण्णं अंधयारे वंदंतयाणं, कितिअकरणहैदोसा वा, अंधयारे अदसणाओ मंदसद्धा न वंदंति, एएण कारणेणं गोसे-पच्चूसे आइए तिण्णि काउस्सग्गा भवन्ति, न पुण पाओसिए जहा एक्कोत्ति ॥ १५२५ ॥ एत्थ पढमो चरित्ते दसणसुद्धीऍ बीयओ होइ । सुयनाणस्स य ततिओ नवरं चिंतंति तत्थ इमं ॥१५२६ ॥ ततइए निसाइयारं चिंतइ चरमंमि किं तवं काहं । छम्मासा एगदिणाइहाणि जा पोरिसि नमो वा ॥१५२७॥ अहमवि भे खामेमी तुम्भेहिं समं अहं च वंदामि।आयरियसंतियं नित्थारगा उ गुरुणो अ वयणाई॥१५२८॥ | ततो चिंतिऊण अइयारं नमोक्कारेण पारेत्ता सिद्धाण थुई काऊण पुवभणिएण विहिणा वंदित्ता आलोएति, तओ| कर्षयन्ति, कायोत्सर्ग च तच्छुद्धिनिमित्तं कुर्वन्ति, तत्र च प्रादोषिकस्तुत्यादिकं अधिकृतकायोत्सर्गपर्यन्तमतिचारं चिन्तयन्ति । आह-किंनिमित्तं प्रथ|मकायोत्सर्ग एव रात्रिकातिचार न चिन्तयन्ति ?,-निद्रामत्तः-निद्राभिभूतो न सरति सुष्टुतिचार मा घहनमन्योऽन्यं वन्दमानानामन्धकारे कृतिकर्माकरणदोषा वा-अन्धकारेऽदर्शनात् मन्दश्रद्धा न वन्दन्ते, एतेन कारणेन प्रत्यूषे आदौ त्रयः कायोत्सर्गा भवन्ति, न पुनः प्रादोषिके यथैक इति, ततश्चिन्तयित्वाडतिचारान् नमस्कारेण पारयित्वा सिद्धाणमिति स्तुतिं कृत्वा पूर्वभणितेन विधिना वन्दित्वाऽऽलोचयन्ति, ततः Jan Education Celal For Personal & Private Use Only nelibrary.org Page #58 -------------------------------------------------------------------------- ________________ आवश्यक- हारिभद्रीया ॥७९॥ सामाइयपुवयं पडिक्कमंति, तओ वंदणापुव्वयं खाति, वंदणं काऊणं तओ सामाइयपुवयं काउस्सग्गं करेंति, तत्थ पकायोत्सचिंतयंति-कम्मि य निउत्ता वयं गुरुहिं ?, तो तारिसयं तवं पवजामो जारिसेण तस्स हाणि न भवति, तओ चिंतेति- गांध्य. छम्मासखमणं करेमो, न सकेमो, एगदिवसेण ऊर्ण ?, तहवि न सकेमो, एवं जाव पंच मासा, तओ चत्तारि तो तिन्नि प्रतिक्रमणतओ दोन्नि, ततो एकं ततो अद्धमासं चउत्थं आयंबिलं एगठाणयं पुरिमहूं निबिगइयं, नमोक्कारसहियं वत्ति, उक्तं च-10 विधिः 'चरिमे किं तवं काहं'ति, चरिमे काउस्सग्गे छम्मासमेगूण ( दिणादि) हाणी जाव पोरिसि नमो का, एवं जं समत्था काउंटू तमसढभावा हिअए करेंति, पच्छा वंदित्ता गुरुसक्खयं पवनंति, सवे य नमोकारइत्तगा समगं उठेंति वोसिराति निसीयंति य, एवं पोरिसिमादिसु विभासा, तओ तिण्णि थुई जहा पुवं, नवरमप्पसद्दगं देति जहा घरकोइलादी सत्ता म उठेति, तओ देवे वंदंति, तओ बहुवेलं संदिसावेंति, ततो रयहरणं पडिलेहंति, ततो उवधि संदिसावेंति पडिलेहंति य, AKASAROKAROSAAS । सामायिकपूर्वकं प्रतिक्राम्यन्ति, ततो बन्दनकपूर्वक क्षमयन्ति, वन्दनं कृत्वा ततः सामायिकपूर्वकं कायोत्सर्ग कुर्वन्ति, तत्र चिन्तयन्ति-कस्मिन्नियुक्ताश्च वयं गुरुभिः ततस्तादृशं तपः प्रपद्यामहे यादृशेन तस्य हानि भवति, ततश्चिन्तयन्ति-षण्मासक्षपणं कुर्मः, न शक्नुमः, एकदिवसेनोनं , तथापि न शक्नुमः, एवं यावत् पश्च मासाः, ततश्चतुरः, ततस्त्रीन् ततो द्वौ तत एकं ततोऽर्द्धमासं चतुर्थभक्तमाचामाल एकस्थानकं पूर्वाध निर्विकृतिकं नमस्कारसहितं वैति, चरमे कायोत्सर्गे षण्मासा एकदिनादिहानिर्यावत् पौरुषी नमस्कारसहितं वा, एवं यत् समर्थाः कत्तुं तदशठभावा हृदि कुर्वन्ति, पश्चात् वन्दित्वा गुरुसाक्षिक प्रतिपद्यन्ते, सर्वे च नमस्कारसहिते पारकाः समकमुत्तिष्ठन्ति ब्युत्सृजन्ति निषीदन्ति च, एवं पौरुष्यादिषु विभाषा, ततस्तिस्रः स्तुतीर्यथा पूर्व, नवरमल्पशब्द ददति यथा गृहकोकिलाद्याः सत्त्वा नोत्तिष्ठन्ति, ततो देवान् वन्दन्ते, ततो बहुवेलं संदिशन्ति, ततो रजोहरणं प्रतिलिखन्ति, तत उपधि संदिशन्ति प्रतिलिखन्ति च ॥७९॥ Jain Education a l For Personal & Private Use Only A ahelibrary.org Page #59 -------------------------------------------------------------------------- ________________ Jain Education तओ वसहिं पडिलेहिय कालं निवेदेति, अण्णे य भांति - थुइसमणंतरं कालं निवेएंति, एवं तु पडिक्कमणकालं तुर्लेति जहा पडिक्कमंताणं थुइअवसाणे चेव पडिलेहणवेला भवति, गयं राइयं, इयाणिं पाक्खियं, तत्थिमा विही - जाहे देवसियं पडिक्कंता भवंति निवट्टगपडिक्कमणेणं ताहे गुरू निविसंति, तओ साहू वंदित्ता भांति इच्छामि खमासमणो ! उवद्विओमि अग्भितरपक्खियं खामेडं, पन्नरसहं दिवसाणं पन्नरसहं राई जं किंचि अपत्तियं परपत्तियं भत्ते पाणे विणए वेयावचे आलावे संलावे उच्चासणे समासणे अंतरभासाए उवरिभासाए जं किंचि मज्झ विणयपरिहीणं सुहुमं वा बायरं वा तुग्भे जाणह अहं न याणामि तस्स मिच्छामि दुक्कडं ( सूत्र ) इदं च निगदसिद्धमेव, नवरमन्तरभाषा - आचार्यस्य भाषमाणस्यान्तरे भाषते, उपरिभाषा तूत्तरकालं तदेव किलाधिकं भाषते, अत्राचार्यो यदभिधत्ते तत् प्रतिपादयन्नाह - ' अहमवि खामेमि' गाहा व्याख्या - अहमवि खामेमि तुब्भेति १ ततो वसतिं प्रतिलिख्य कालं निवेदयन्ति, अन्ये च भणन्ति स्तुतिसमनन्तरं कालं निवेदयन्ति एवं तु प्रतिक्रमणकालं तोलयन्ति यथा प्रतिक्राम्यतां स्तुत्यवसान एव प्रतिलेखनावेला भवति । गतं रात्रिकं, इदानीं पाक्षिकं तन्त्रायं विधिः यदा दैवसिकं प्रतिक्रान्ता भवन्ति निर्वर्तितप्रतिक्रमणेन तदा गुरवो निषीदन्ति ततः साधवो वन्दित्वा भणन्ति । अहमपि क्षमयामि युष्मान् इति भणितं भवति, एवं जघन्येन त्रय उत्कृष्टतः सर्वे. For Personal & Private Use Only inelibrary.org Page #60 -------------------------------------------------------------------------- ________________ ५कायोत्स र्गाध्य० प्रतिक्रमण विधिः आवश्यक- भणियं होति, एवं जहण्णेणं तिणि उक्कोसेणं सबे खामिजंति,पच्छा गुरू उठेऊणं जहाराइणियाए उद्धडिओ चेव खामेति, हारिभ- से इयरेवि जहाराइणियाए सबेवि अवणउत्तमंगा भणंति-देवसियं पडिकंतं पक्खियं खामेमो पण्णरसण्हं दिवसाणमित्यादि, द्रीया एवं सेसगावि जहाराइणियाए खामेंति, पच्छा वंदित्ता भणंति-देवसियं पडिकंतं पक्खियं पडिक्कमावेह, तओ गुरू गुरु॥७९२॥ संदिवो वा पक्खियपडिक्कमणं कहृति, सेसगा जहासत्तिं काउस्सग्गादिसंठिया धम्मज्झाणोवगया सुणेति, कड्डिए मुलुत्तरगुणेहिं जं खंडियं तस्स पायच्छित्तनिमित्तं तिण्णि ऊसाससयाणि काउस्सग्गं करेंति, बारसउज्जोयकरेत्ति भणियं होति, पारिए उज्जोयकरे थुइं कडंति, पच्छा उवविठ्ठा मुहणंतगं पडिलेहित्ता वंदंति पच्छा रायाण पूसमाणवा अतिकते मंगलिजे कजे बहुमन्नंति, सत्तुपरक्कमेण अखंडियनियबलस्स सोभणो कालो गओ अण्णोऽवि एवं चेव उवडिओ, एवं पक्खियविणओवयारं खामेति बितियखामणासुत्तेणं, तच्चेदं ॥७९२॥ क्षाम्यन्ते, पश्चात् गुरुरुत्थाय यथाराविकमूर्द्धस्थित एव क्षमयति, इतरेऽपि यथारानिक सर्वेऽप्यवनतोत्तमाङ्गा भणन्ति-देवसिकं प्रतिक्रान्तं पाक्षिकं क्षमयामः पञ्चदशसु दिवसेषु, एवं शेषा अपि यथारानिकं क्षमयन्ति, पश्चाद् वन्दित्वा भणन्ति-देवसिकं प्रतिक्रान्तं पाक्षिकं प्रतिक्रामयत, ततो गुरुर्गुरुसं|दिष्टो वा पाक्षिकप्रतिक्रमणं कथयति, शेषा यथाशक्ति कायोत्सर्गादिसंस्थिता धर्मध्यानोपगताः शूग्वन्ति, कथिते मूलोत्तरगुणेषु यत् खण्डितं तस्य प्रायश्चित्त|निमित्तं त्रीण्युच्छ्वासशतानि कायोत्सर्ग कुर्वन्ति, द्वादशोद्योतकरानिति भणितं भवति, पारिते उद्योतकरे स्तुतिं कथयन्ति, पश्श्रादुपविष्टा मुखानन्तकं प्रतिलिख्य | वन्दन्ते, पश्चात् राजानं पुष्पमाणवा भतिकान्ते माङ्गलिके कार्ये बहुमन्यन्ते-शत्रुपराक्रमणेनाखण्डितनिजबलस्य शोभनः कालो गतः एवमेवान्योऽपि उप-1 | स्थितः, एवं पाक्षिकविनयोपचार क्षमयन्ति द्वितीयक्षामणासूत्रेण, 1946 dan Education For Personal & Private Use Only inelibrary.org Page #61 -------------------------------------------------------------------------- ________________ इच्छामि खमासमणो ! पियं च मे जं भे हहाणं तुट्ठाणं अप्पायंकाणं अभग्गजोगाणं सुसीलाणं सुव्वयाणं| सायरियउवझायाणं णाणणं दंसणेणं चरित्तेणं तवसा अप्पाणं भावेमाणाणं बहुसुभेणं भे दिवसो पोसहो पक्खो वतिकतो, अण्णो य भे कल्लाणेणं पजुवढिओ सिरसा मणसा मत्थएण वंदामि ( सूत्रम् ) | निगदसिद्धं, आयरिआ भणंति-साहहिं समं जमेयं भणियंति, तओ चेइयवंदावणं साधुवंदावणं च निवेदितुकामा भणन्ति| इच्छामि खमासमणो! पुब्वि चेइयाई वंदित्ता नमंसित्ता तुज्झं पायमूले विहरमाणेणं जे केइ बहुदेवसिया साहुणो दिट्ठा सम(मा)णा वा वसमाणा वा गामाणुगामं दुइजमाणा वा, राइणिया संपुच्छंति ओमराइणिया वंदंति अजा वंदति अजियाओ वंदति सावया वंदति सावियाओ वंदति अहंपि निस्सल्लो निक्कसाओ (तिकट्ट) सिरसा मणसा मत्थएण वंदामि ॥ अहमवि वंदावेमि चेइयाई (सूत्रम् ) निगदसिद्धं, नवरं समणो-वुड्डवासी वसमाणो-णवविगप्पविहारी, वुड्डवासी जंघाबलपरिहीणोणव विभागे खेत्तं काऊण विहरति, नवविगप्पविहारी पुण उउबद्धे अट्ठ मासा मासकप्पेण विहरति, एए अह विगप्पा, वासावास एगंमि चेव ठाणे | आचार्या भणन्ति-साधुभिः समं यदेतत् भणितमिति, ततश्चैत्यवन्दनं साधुवन्दनं च निवेदयितुकामा भणन्ति-नवरं श्रमणो-वृद्धावासः वैश्रमणो (वसन्)-नवविकल्पबिहारः, वृद्धावासः परिक्षीणजवाबलो नव विभागान क्षेत्रं कृत्वा विहरति, नवकल्पविहारः पुनः ऋतुबद्धेऽष्ट मासान् मासकल्पेन विहरति, एतेष्ट विकल्पाः वर्षावासमेकस्सिन स्थाने. भा. १३३ JainEducation For Personal & Private Use Only nelibrary.org Page #62 -------------------------------------------------------------------------- ________________ कायोत्सगर्गाध्य प्रतिक्रमणविधिः आवश्य कति. एस णवविगप्पो, अत्राचार्यो भणति-मत्थएण वदामि अहंपि तेसिंति, अण्णे भणति-अहमवि वंदावेमित्ति. हारिभ-पतओ अप्पगं गुरूणं निवेदंति चउत्थखामणासुत्तेणं, तच्चेदं द्रीया I इच्छामि खमासमणो ! उवडिओमि तुन्भण्हं संतियं अहा कप्पं वा वत्थं वा पडिग्गहं वा कंबलं वा ॥७९३॥ पायपुच्छणं वा (रयहरणं वा) अक्खरं वा पयं वागाहं वा सिलोगं वा (सिलोगर्छ बा)अलु वा हे वा पसिणं वा वागरणं वा तुम्भेहिं (सम्म) चियत्तेण दिण्णं मए अविणएण पडिच्छियं तस्स मिच्छामि दक्कडं ( सत्रम) निगदसिद्ध, आयरिआ भणंति-'आयरियसंतिय'ति य अहंकारवजणत्थं, किं ममात्रेति, तओ जं विणइया तमणुसडिं बहु मन्नंति पंचमखामणासुत्तेण, तच्चेदं इच्छामि खमासमणो ! कयाई च मे कितिकम्माइं आयारमंतरे विणयमंतरे सेहिओ सेहाविओ संगहिओ उवगहिओ सारिओ वारिओ चोइओ पडिचोइओ अब्भुडिओऽहं तुन्भण्हं तवतेयसिरीए इमाओ चातुरंतसंसारकंताराओ साहट्ट नित्थरिस्सामित्तिकद्दु सिरसा मणसा मत्थएण वन्दामि (सूत्रं) निगदसिद्धं, संगहिओ-णाणादीहिंसारिओ-हिए पवत्तिओवारिओ-अहियाओनिवत्तिओ चोइओ-खलणाए पडिचोइओ करोति, एष नवमो विकल्पः । मस्तकेन वन्देऽहमपि तेषामिति, अन्ये भणन्ति-अहमपि वन्दयामीति, तत आत्मानं गुरुभ्यो निवेदयन्ति चतुर्थक्षामणासूत्रेण, आचार्या भणन्ति-आचार्यसत्कमिति चाहकारवर्जनार्थ, ततो यत् विनायितास्तामनुशास्ति बहु मन्यन्ते पञ्चमक्षामणासूत्रेण, संगृहीतः-ज्ञानादिभिः। सारितः-हिते प्रवर्तितः वारितोऽहितात् निवर्तितः चोदितः स्खलनायां प्रतिचोदितः । SAASASKASTEESEEK SESA36HORARIS ॥७९३॥ ORX dain Education For Personal & Private Use Only Enelibrary.org Page #63 -------------------------------------------------------------------------- ________________ पणो २ अवत्थं उवहिउत्ति, पच्छा आयरिओ भणइ-'नित्थारगपारग'त्ति नित्थारगपारगा होहत्ति, गुरुणोत्ति. एयाई पति वक्सेसमयं गाथार्थः॥ १५२९ ॥ एवं सेसाणवि साहूणं खामणावंदणं करेंति, अह वियालो वाघाओ वा। ताहे सत्तण्हं पंचण्हं तिण्हं वा, पच्छा देवसियं पडिक्कमंति, केइ भणंति-सामण्णेणं, अन्ने भणंति-खामणाइयं, अण्णे चरितस्सग्गाइयं, सेजदेवयाए य उस्सग्गं करेंति, पडिकंताणं गुरूसु वंदिएसु वडमाणीओ तिण्णि थुइओ आयरिया भणंति, इमेवि अंजलिमउलियग्गहत्था समत्तीए नमोकारं करेंति, पच्छा सेसगावि भणंति, तदिवस नवि सुत्तपोरिसी नवि अत्थपोरुसी थुईओ भणंति जस्स जत्तियाओ एंति, एसा पक्खियपडिक्कमणविही मूलटीकाकारेण भणिया, अण्णे पुण आयरणाणुसारेण भणंति-देवसिए पडिकंते खामिए य तओ पढमं गुरू चेव उद्वित्ता पक्खियं खामेंति जहाराइणियाए, तओ उवविसंति, एवं सेसगावि जहाराइणिया खामेत्ता उवविसंति, पच्छा वंदित्ता भणंति-देवसियं पडिकंतं पक्खियं 5 काति, पडिकाति, पच्छा सडकमणविहीं ता पक्ति पुनः पुनरवस्थामुपस्थापितः, पश्चादाचार्या भणन्ति-निस्तारकपारगा भवतेति, गुरूणामिति एतानि वचनानीति वाक्यशेषः। एवं शेषाणामपि साधूनां | |क्षामणावन्दनकं कुर्वन्ति, अथ विकालो व्याघातो वा तदा सप्तानां पञ्चानां त्रयाणां वा, पश्चादेवसिकं प्रतिक्राम्यन्ति, केचित् भणन्ति-सामान्येन, अन्ये भणन्तिक्षामणादिक, अन्ये चारित्रोत्सर्गादिकं, शय्यादेवतायाश्चोत्सर्ग कुर्वन्ति, प्रतिक्राम्यत्सु गुरुषु वन्दितेषु (च) वर्धमानास्तिस्रः स्तुतीर्गुरवो भणन्ति, इमेऽपि अञ्जलिमुकुलिताग्रहस्ताः समाप्तौ नमस्कारं कुर्वन्ति, पश्चाच्छेषा अपि भणन्ति, तहिवसे नैव सूत्रपौरुषी नैवार्थपौरुषी, स्तुतीर्भणन्ति येन यावत्योऽधीताः, एष पाक्षिकप्रतिक्रमणविधिमूलटीकाकारेण भणितः, अन्ये पुनः आचरणानुसारेण भणन्ति-दैवसिके प्रतिक्रान्ते क्षामिते च ततः प्रथम गुरुरेवोत्थाय पाक्षिकं क्षमयन्ति यथारालिक, तत उपविशन्ति, एवं शेषा अपि यथारानिकं क्षमयित्वोपविशन्ति, पश्चाद्वन्दित्वा भणन्ति-दैवसिकं प्रतिक्रान्तं पाक्षिक dain Educatio n al For Personal & Private Use Only Halkainelibrary.org Page #64 -------------------------------------------------------------------------- ________________ आवश्यक- हारिभद्रीया ध्य० ॥७९४॥ पडिक्कमावेह, इत्यादि पूर्ववत्, एवं चाउमासियंपि, नवरं काउस्सग्गे पंचुस्साससयाणि, एवं संवच्छरियपि नवरं काउ- ५कायोत्सस्सग्गो असहस्सं उस्तासाणं, चाउमासियसंवच्छरिएसु सवेवि मूलगुणउत्तरगुणाणं आलोयणं दाउं पडिकमंति, खेत्त * प्रतिक्रमणदेवयाए उस्सग्गं करेंति, केई पुण चाउमासिगे सिजदेवयाएवि उस्सग्गं करेंति, पभाए य आवस्सए कए पंचकल्लाणगं 181 विधि: गिण्हंति, पुबगहिए य अभिग्गहे निवेदेति, अभिग्रहा जइ संमं णाणुपालिया तो कुइयकक्कराइयस्स उस्सग्गं करेंति, पुणोऽवि अण्णे गिण्हंति, निरभिग्गहाण न वट्टइ अच्छिउं, संवच्छरिए य आवस्सए कए पाओसिए पजोसवणा कप्पो कड्डिजति,सो पुण पुबिं च अणागयं पंचरत्तं कहिजइय, एसा सामायारित्ति, एनामेव कालतः उपसंहरन्नाह भाष्यकार:चाउम्मासियवरिसे आलोअण नियमसोहदायब्वा। गहणं अभिग्गहाण य पुव्वगहिए निवेएउं॥२३२॥ (भा) चाउम्मासियवरिसे उस्सग्गो खित्तदेवयाए उ पक्खिय सिजसुरीए करिति चउमासिए वेगे ॥२३॥(भा०) गाथाद्वयं गतार्थ । अधुना नियतकायोत्सर्गप्रतिपादनायाह १ प्रतिक्रामयत, एवं चातुर्मासिकमपि, परं कायोत्सर्गे पञ्चोच्छ्रासशतानि, एवं सांवत्सरिकमपि नवरं कायोत्सर्गोऽष्टसहस्रमुच्छ्रासानां । चातुर्मासिक- N सांवत्सरिकयोः सर्वेऽपि मूलोत्तरगुणानामालोचनां दत्त्वा प्रतिक्राम्यन्ति, क्षेत्रदेवताया उत्सर्ग कुर्वन्ति, केचित् पुनश्चातुर्मासिके शय्यादेवताया अपि कायो-ICT७९४॥ त्सर्ग कुर्वन्ति, प्रभाते चावश्यके कृते पञ्जकल्याणकं गृह्णन्ति, पूर्वगृहीताश्चाभिग्नहान् निवेदयन्ति, अभिग्रहा यदि पुनः सम्यग् नानुपालितास्तदा कूजितक४. रायिततयोत्सर्ग कुर्वन्ति, पुनरपि अन्यान् गृह्णन्ति, निरभिग्रहैन वर्त्तते स्थातुं, सांवत्सरिके चावश्यके कृते प्रदोषे पर्युषणाकल्पः कथ्यते, स पुनः पूर्वमेवानागते पञ्चराने कथ्यते च, एषा सामाचारीति । 256 Jain Educationa l For Personal & Private Use Only helibrary.org Page #65 -------------------------------------------------------------------------- ________________ RASIGURAS पायमर्थः प्राक्, 'गोसद्धति : देसिय राइय पक्खिय चउमासे या तहेव वरिसे य। एएसु हुँति नियया उस्सग्गा अनिअया सेसा ॥१५२९ ॥ साय सयं गोसऽद्धं तिन्नेव सया हवंति पक्खंमि । पंच य चाउम्मासे असहस्सं च वारिसए ॥१५३० ॥ |चत्तारि दो दुवालस वीसं चत्ताय हुँति उज्जोआ। देसिय राइय पक्खिय चाउम्मासे अ वरिसे य॥ १५३१॥ |पणवीसमद्धतेरस सिलोग पन्नत्तरिं च बोडव्वा । सयमेगं पणवीसं बे बावन्ना य वारिसिए ॥१५३२॥ निगदसिद्धाः, नवरं शेषा-गमनादिविषया इति, साम्प्रतं नियतकायोत्सर्गाणामोघत उच्छासमानं प्रतिपादयन्नाह| 'साय'त्ति सायं-प्रदोषः तत्र शतमुच्छासानां भवति, चतुर्भिरुद्योतकरैरिति, भावित एवायमर्थः प्राक्, 'गोसद्धंति प्रत्यूषे पञ्चाशद्यतस्तत्रोद्योतकरद्वयं भवति, शेष प्रकटार्थमिति गाथार्थः ॥१५३०॥ उच्छासमानं चोपरिष्टाद् वक्ष्यामः 'पायसमा उस्सासा' इत्यादिना । साम्प्रतं दैवसिकादिषूद्योतकरमानमभिधित्सुराह-'चत्तारित्तिगाहा भावितार्था ॥१५३१॥ अधुना श्लोकमानमुपदर्शयन्नाह-'पणवीसे'तिगाहा निगदसिद्धैव, नवरं चतुर्भिरुच्छासैः श्लोकः परिगृह्यते ॥ १५३२ ॥ इत्युक्ता नियतकायोत्सर्गवक्तव्यता, इदानीमनियतकायोत्सर्गवक्तव्यतावसरः, तत्रेयं गाथागमणागमणविहारे सुत्ते वा सुमिणदंसणे राओ । नावानइसंतारे इरियावहियापडिक्कमणं ॥१५३३ ॥ भत्ते पाणे सयणासणेय अरिहंतसमणसिज्जासु । उच्चारे पासवणे पणवीसंहंति उस्सासा ॥२३४॥द्वारम् (भा०) नियआलयाओ गमणं अन्नत्थ उ सुत्तपोरिसिनिमित्तं । होइ विहारो इत्थवि पणवीसं हुंति ऊसासा ॥१॥(प्र०) उद्देससमुद्देसे सत्तावीसं अणुन्नवणियाए । अट्टेव य ऊसासा पठ्ठवण पडिक्कमणमाई ॥ १५३४ ॥ त्यादिना । साम्प्रतं दैवसिकादिपायामति गाथार्थः ॥ १५३० ॥ उ CASAS Jain Education For Personal & Private Use Only wwjanelibrary.org Page #66 -------------------------------------------------------------------------- ________________ आवश्यक- हारिभद्रीया ५कायोत्सगोध्या कायोत्स० ॥७९५॥ जुज्जइ अकालपढियाइएसु दुहु अ पडिच्छियाईसु । समणुन्नसमुद्देसे काउस्सग्गस्स करणं तु ॥१५३५॥ जं पुण उद्दिसमाणा अणइक्वंतावि कुणह उस्सग्गं। एस अकओवि दोसो परिधिप्पइ किं मुहाभंते!? ॥१५३६॥ पावुग्घाई कीरइ उस्सग्गो मंगलंति उद्देसो । अणुवहियमंगलाणं मा हुज कहिंचि णे विग्धं ॥१५३७॥ पाणवहमुसावाए अदत्तमेहुणपरिग्गहे चेव । सयमगं तु अणूणं ऊसासाणं हविजाहि ॥१५३८॥ नावा(ए) उत्तरियं वहमाई तह नई च एमेव । संतारेण चलेण व गंतुं पणवीस ऊसासा ॥१॥(प्र.) गमणं भिक्षादिनिमित्तमन्यग्रामादौ, आगमणं तत्तो चेव, इत्थ इरियावहियं पडिक्कमिऊण पंचवीसुस्सासो काउस्सग्गो कायबो॥१५३३॥ तथा चामुमेवावयवं विवृण्वन्नाह भाष्यकार:- भत्ते पाणे सयणासणे' गाहा, भत्तपाणनिमित्तमन्नगामादिगया जइ न ताव वेलेति ता ईरियावहियं पडिक्कमिऊण अच्छंति । आगयावि पुणोऽवि पडिक्कमंति, एवं सयणासणनिमित्तंपि, सयणं-संथारगो वसही वा, आसणं-पीढगादि, 'अरहंतसमणसेज्जासु'त्ति चेइघरं गया पडिक्कमिऊणं अच्छंति, एवं समणसेजंमि-साहुवसतिमित्यर्थः, 'उच्चारपासवणे'त्ति उच्चारे वोसिरिए पासवणे य जतिवि हत्थमेत्तं गया | गमनं भिक्षादिनिमित्तमन्यग्रामादौ आगमनं तत एवात्रेयापथिकी प्रतिक्रम्य पञ्चविंशत्युच्छासः कायोत्सर्गः कर्तव्यः, भक्तपाननिमित्तमन्यनामादिगता यदि तावन्न वेलेति तदेर्यापथिकी प्रतिक्रम्य तिष्ठन्ति, आगता अपि पुनरपि प्रतिक्राम्यन्ति, एवं शयनासननिमित्तमपि, शयनं संस्तारको वसतिर्वा, आसनं पीठादि 'अहं च्छ्रमणशय्यास्विति चैत्यगृहं गताः प्रतिक्रम्य तिष्ठन्ति, एवं श्रमणशय्यास्थिति साधुवसतौ 'उच्चारप्रश्रवण' इति उच्चारं व्युत्सृज्य प्रश्रवणं च यद्यपि हस्तमात्रं गता RRESC5-15 1525-25A ॥७९५॥ dalin Education a l For Personal & Private Use Only Kanelibrary.org Page #67 -------------------------------------------------------------------------- ________________ AASARAMSANGALOREGAONG तोsवि आगया पडिकमंति, अह मत्तए वोसिरियं होज ताहे जो तं परिठवेति सो पडिक्कमति, सठाणेसु पुण जइ हत्थसयं नियत्तस्स बाहिं तो पडिकमंति, अह अंतो न पडिक्कमंति, एतेसु ठाणेसु काउस्सग्गपरिमाणं पणुवीसं होति सा-1 सत्ति गाथार्थः 'विहारे'त्ति विहारं व्याचिख्यासुराह-निययालयाउ गमणं'गाहा [गाथा ]ऽन्यकर्तृकी सोपयोगाच निगदसिद्धा च । 'सुत्ते वत्ति सूत्रद्वारं व्याचिख्यासुराह-'उद्देससमुद्देसे' गाहा व्याख्या-सुत्तस्स उद्देसे समुद्देसे य जो काउस्सग्गो कीरइ तत्थ सत्तावीसमुस्सासा भवंति, अणुण्णवणयाए य, एत्थ जइ असढो सयं चेव पारेइ, अह सढो हताहे आयरिया अहेव ऊसासा, 'पठ्ठवणपडिक्कमणमाई पट्टविओ कजनिमित्तं जइ खलइ अट्ठस्सासं उस्सग्गं करिय गच्छइ, बितियवारं जति तो सोलस्सुस्सासं, ततियवारं जइ तो न गच्छति, अण्णो पहविजति, अवस्सकन्जे वा देवे वंदिय पुरओ साहू ठवेत्ता अण्णेण समं गच्छति, कालपडिक्कमणेवि अहउस्सासा, आदिसहाओ कालगिण्हण पठ्ठवणे य १ स्तदाऽप्यागताः प्रतिक्राम्यन्ति, अथ मानके व्युत्सृष्टं भवेत् तदा यस्तं परिष्ठापयेत् स प्रतिक्राम्येत्, स्वस्थानात् पुनर्यदि हस्तशतनिर्वृत्ताद्वहिस्तदा | प्रतिक्राम्यन्ति, अथान्तर्न प्रतिक्राम्यन्ति, एतेषु स्थानेषु कायोत्सर्गपरिमाणं पञ्चविंशतिरुच्छासा इति । सूत्रस्योद्देशे समुद्देशे च यः कायोत्सर्गः क्रियते तत्र सप्तविंशतिरुच्छ्वासा भवन्ति, अनुज्ञायां च, अत्र यद्यशठः स्वयमेव पारयति, अथ शठस्तदाऽऽचार्या अष्टैवोच्छ्वासान् , प्रस्थापनप्रतिक्रमणादौ-प्रस्थापितः कार्यनिमित्तं यदि स्खलति अष्टोच्छ्वासमुत्सर्ग कृत्वा गच्छति, द्वितीयवारं यदि तदा षोडशोच्छासं, तृतीयवारं यदि तदा न गच्छति, अन्यः प्रस्थाप्यते, अवश्यकायें वा देवान् वन्दित्वा पुरतः साधून स्थापयित्वाऽन्येन समं गच्छति, कालप्रतिक्रमणेऽप्यष्टोच्छासाः, आदिशब्दात् कालग्रहणे प्रस्थापने च. Jain Educational For Personal & Private Use Only Page #68 -------------------------------------------------------------------------- ________________ पकायोत्सगाध्य. अनियतकायोत्स० आवश्यक- गोयरचरियाए सुयखंधपरियट्टणे अह चेव, केसिंचि परियट्टणे पंचवीस, तथा चाह-'सुयखंधपरियट्टणं मंगलत्थं (उज्जोय) हारिभ- द्र काउस्सग्गं काऊण कीरईत्ति गाथार्थः॥१५३४॥अत्राह चोदकः-'जुजइ अकालपढियाई' गाथा, युज्यते-संगच्छते घटते द्रीया अकालपठितादिषु कारणेषु सत्सु अकालपठितमादिशब्दात् काले न पठितमित्यादि, दुष्ठु च प्रतीच्छितादि-दुष्टविधिना ॥७९६॥ प्रतीच्छितं आदिशब्दात् श्रुतहीलनादिपरिग्रहः, 'समणुण्णसमुद्देसे'त्ति समनुज्ञासमुद्देशयोः, समनुज्ञायां च समुद्देशे च कायोत्सर्गस्य करणं युज्यत एवेति योगः, अतिचारसम्भवादिति गाथार्थः॥१५३५॥ यत् पुनरुद्दिश्यमानाः श्रुतमनतिक्रान्ता अपि निर्विषयत्वादपराधमप्राप्ता अपि 'कुणह उस्सग्गं ति कुरुत कायोत्सर्ग एषः अकृतोऽपि दोषः कायोत्सर्गशोध्यः परिगृह्यते किं मुधा भदन्त !, न चेत् परिगृह्य(ते) न कर्त्तव्यः तर्जुदेशकायोत्सर्ग इति गाथाभिप्रायः॥१५३६॥ अत्राहाचार्यः-'पावुग्घाई कीरई' गाहा निगदसिद्धा॥१५३७॥'सुमिणदसणे राउ'त्ति द्वारं व्याख्यानयन्नाह-'पाणवहमुसावाए' गाहा, सुमिणमि पाणवहमुसावाए अदत्तमेहुणपरिग्गहे चेव आसेविए समाणे सयमेगं तु अणूणं उस्सासाणं भविजाहि, मेहुणे दिठिविपरियासियाए सयं इत्थीविप्परियासयाए अट्ठसयंति ॥ उक्तं च-"दिट्ठीविप्परियासे सय मेहुन्नंमि थीविपरियासे । ववहारेण?सयं अणभिस्संगस्स साहुस्स ॥१॥" गाथार्थः॥१५३८॥णावाणतिसंतार'त्ति द्वारत्रयं व्याचिख्यासुराह-'नावाए उत्तरि वहगाई गाहा, गाथेयमन्यकर्तृकी सोपयोगा च निगदसिद्धा, इदानीमुच्छासमानप्रतिपादनायाह ॥७९६॥ गोचरचर्यायां श्रुतस्कन्धपरावर्त्तनेऽष्टैव, केषाञ्चित् परावर्त्तने पञ्चविंशतिः, श्रुतस्कन्धपरातनं मङ्गलार्थ कायोत्सर्ग कृत्वा क्रियते । २ स्वप्ने प्राणवधमृषावादादत्तमैथुनपरिग्रहेष्वासेवितेषु सत्सु शतमेकमनूनमुच्छ्वासानां भवेत् , मैथुने दृष्टिविपर्यासे शतं स्त्रीविपर्यासेऽष्टशतमिति. Jain Education For Personal & Private Use Only R elibrary.org Page #69 -------------------------------------------------------------------------- ________________ * 363*OSAISESRISAISISSARAM पायसमा ऊसासा कालपमाणेण हुंति नायव्वा । एवं कालपमाणं उस्सग्गेणं तु नायव्वं ॥१५३९॥ 'पायसमा उस्सासा काल' गाहा व्याख्या-नवरं पाद:-श्लोकपादः ॥१५३९ ॥ व्याख्याता गमनेत्यादिद्वारगाथा, अधुनाऽऽद्यद्वारगाथागतमशठद्वारं व्याख्यायते, इह विज्ञानवता शाठ्यरहितेनात्महितमितिकृत्वा स्वबलापेक्षया कार्य त्सर्गः कार्यः, अन्यथाकरणेऽनेकदोषप्रसङ्गः, तथा चाह भाष्यकार: जो खलु तीसइवरिसोसत्तरिवरिसेण पारणाइसमो। विसमे व कूडवाही निम्विन्नाणेहु से जड्डे ॥२३५॥(भा०) ६ समभूमेवि अइभरो उज्जाणे किमुअ कूडवाहिस्स?।अइभारेणं भजइ तुत्तयघाएहि अमरालो॥२३६॥ (भा०) एमेव बलसमग्गो न कुणइ मायाइ सम्ममुस्सग्गं । मायावडिअं कम्म पावइ उस्सग्गकेसं च ॥१॥ (प्र.) मायाए उस्सग्गं सेसं च तवं अकुव्वओ सहुणो । को अन्नो अणुहोही सकम्मसेसं अणिजरियं? ॥ १५४०॥ निक्कूडं सविसेसं वयाणुरूवं बलाणुरूवं च । खाणुव्व उद्धदेहो काउस्सगं तु ठाइजा ॥ १५४१ ॥3 व्याख्या-यः कश्चित् साधुः, खलुशब्दो विशेषणार्थः, त्रिंशद्वर्षः सन् खलुशब्दाद् बलवानातङ्करहितश्च सप्ततिवर्षेणान्येन वृद्धेन साधुना पारणाइसमो-कायोत्सर्गप्रारम्भपरिसमाप्त्या तुल्य इत्यर्थः। विषम इव-उमुकादाविव कूटवाही बलीवई इव निर्विज्ञान एवासौ 'जड' जड्डेः, स्वहितपरिज्ञानशून्यत्वात् , तथा चात्महितमेव सम्यक्कायोत्सर्गकरणं स्वकर्मक्षयफलत्वादिति गाथार्थः ॥ २३५ ॥ अधुना दृष्टान्तमेव विवृण्वन्नाह-'समभूमेवि अइभरोगाहा व्याख्या-समभूमा-| वपि अतिभरविषमवाहित्वात् 'उज्जाणे किमुत कूडवाहिस्स'ऊर्दू यानमस्मिन्नित्युद्यानम्-उदकं तस्मिन्नुद्याने किमुत, सुत Jaln Education For Personal & Private Use Only elibrary.org Page #70 -------------------------------------------------------------------------- ________________ कायोत्स ध्य० अशठद्वारं आवश्यक- रामित्यर्थः, कस्य ?-कूटवाहिनो-बलीवर्दस्य, तस्य च दोषद्वयमित्याह-'अतिभारेणं भजति तुत्तयघाएहि य मरालो' हारिभ त्ति अतिभारेण भज्यते यतो विषमवाहिन एवातिभारो भवति, तुत्तयघातैश्च विषमवाहोऽथ पीड्यते, तुत्तगो-पाइणगो द्रीया मरालो-लिरिति गाथार्थः ॥२३६ ॥ साम्प्रतं दार्टान्तिकयोजनां कुर्वन्नाह-एमेव बलसमग्गो'गाहा व्याख्या-इयमन्य॥७९॥ कर्तृकी सोपयोगा च व्याख्यायते, 'एमेव'मरालबलीवर्दवत् बलसमग्रः सन्(यो)न करोति मायया करणेन सम्यक्-साम-17 ४ार्थ्यानुरूपं कायोत्सर्ग स मूढः मायाप्रत्ययं कर्म प्रामोति नियमत एव, तथा कायोत्सर्गक्लेशं च निष्फलं प्रामोति, तथाहि-8 निर्मायस्यापेक्षारहितस्य स्वशक्त्यनुरूपं च कुर्वत एव सर्वमनुष्ठानं सफलं भवतीति गाथार्थः॥ अधुना मायावतो दोषानुपदर्शयन्नाह-मायाए उस्सग्गं'गाहा, मायया कायोत्सर्ग शेषं च तपः-अनशनादि अकुर्वतः 'सहिष्णो'समर्थस्य कश्च तस्मादन्योऽनुभविष्यति !, किं-स्वकर्म[विशेषमनिर्जरितं, शेषता चास्य सम्यक्त्वप्राप्त्योत्कृष्टकर्मापेक्षयेति, उक्त च"सत्तण्डं पगडीणं अभितरओ उ कोडीकोडीए । काऊण सागराणं जइ लहइ चउण्हमण्णयरं ॥१॥" अन्ये पठन्ति'एमेवय उस्सग्ग'ति, न चायमतिशोभनः पाठ इति गाथार्थः॥१५४०॥ यतश्चैवमतः-निकूडं सविसेसंगाहा, 'निष्कूट'मित्यशठं 'सविशेष'मिति समबलादन्यस्मात् सकाशात् , न चाहमहमिकया, किं तु वयोऽनुरूपं, स्थाणुरिवोर्द्धदेहो निष्कम्पः समशत्रुमित्रः कायोत्सर्ग तु तिष्ठेत् , तुशब्दादन्यच्च भिक्षाटनाद्येवंभूतमेवानुतिष्ठत(छेत्) इति गाथार्थः ॥१५४१॥ इदानीं वयो बलं चाधिकृत्य कायोत्सर्गकरणविधिमभिधत्ते १ सप्तानां प्रकृतीनामभ्यन्तरे तु कोटीकोव्याः । कृत्वा सागरोपमाणां यदि लभते चतुर्णामन्यतरत् (तर्हि लभते )॥१॥ CACACANCCCCCCCCCA-NCROLX ॥७९७॥ Jain Education For Personal & Private Use Only nelibrary.org Page #71 -------------------------------------------------------------------------- ________________ Jain Education तरुणो बलवं तरुणो अ दुब्बलो थेरओ बलसमिद्धो । थेरो अबलो चसुवि भंगेसु जहाबलं ठाई ॥। १५४२ ॥ तरुणो बलवान् १ तरुणश्च दुर्बलः २ स्थविरो बलसमृद्धः ३ स्थविरो दुर्बलः ४ चतुर्ष्वपि भङ्गकेषु यथावलं तिष्ठति बलानुरूपमित्यर्थः, न त्वभिमानतः, कथमनेनापि वृद्धेन तुल्य इत्यवलवतापि स्थातव्यम्, उत्तरत्रासमाधानग्लानादावधिकरणसम्भवादिति गाथार्थः । १५४२ ॥ गतं सप्रसङ्गमशठद्वारं, साम्प्रतं शठद्वारावसरस्तत्रेयं गाथापयलाइ पडिपुच्छर कंटययवियारपासवणधम्मे । नियडी गेलन्नं वा करेइ कूडं हवइ एयं ॥ ९५४३ ॥ कायोत्सर्गकरणवेलायां मायया प्रचलयति-निद्रां गच्छति, प्रतिपृच्छति सूत्रमर्थं वा, कण्टकं अपनयति, 'वियार'त्ति पुरीषोत्सर्गाय गच्छति, 'पासवणे'त्ति कायिकां व्युत्सृजति, 'धम्मे'त्ति धर्म कथयति, 'निकृत्या' मायया ग्लानत्वं वा करोति कूटं भवत्येतद्-अनुष्ठानमिति गाथार्थः ॥ १५४३ ॥ गतं शठद्वारम् अधुना विधिद्वारमाख्यायते, तत्रेयं गाथा पुव्वं ठंति य गुरुणो गुरुणा उस्सारियंमि पारेंति । ठायंति सविसेसं तरुणा उ अनूणविरिया उ ॥। १५४४ ॥ चउरंगुल मुहपत्ती उज्जूए डब्बहत्थ रयहरणं । वोसचत्तदेहो काउस्सगं करिज्जाहि ॥ ९५४५ ॥ घोडग लयाइ खंभे कुड्डे माले अ सवरि बहु नियले । लंबुत्तर थण उद्धी संजय खलि [णे य] वायसकविद्वे ॥ १५४६ ॥ सीसुकंपिय सूई अंगुलिभमुहा य वारुणी पेहा । नाहीकरयलकुप्पर उस्सारिय पारियंमि थुई । १५४७ ॥ For Personal & Private Use Only ainelibrary.org Page #72 -------------------------------------------------------------------------- ________________ आवश्यक- 'पुव्वं ठंति य गुरुणो' गाहा प्रकटार्था ॥१५४४॥ 'चउरंगुल'त्ति चत्तारि अंगुलाणि पायाणं अंतरं करेयवं, मुहपोत्तिं ५कायोत्सहारिभ- 'उजुए'त्ति दाहिणहत्थेण मुहपोत्तिया घेत्तवा, डब्बहत्थे रयहरणं कायब, एतेण विहिणा 'वोसठ्ठचत्तदेहोत्ति पूर्ववत्, | गर्गाध्य द्रीया काउस्सग्गं करिजाहित्ति गाथार्थः ॥ १५४५ ॥ गतं विधिद्वारम् , अधुना दोषावसरः, तत्रेदं गाथाद्वयं-'घोडगे'त्यादि कायोत्स गंदोषाः ॥७९८॥ ___ आसुब विसमपायं गायं ठावित्तु ठाइ उस्सग्गे । कंपइ काउस्सग्गे लयव्व खरपवणसंगेणं ॥ १॥ खंभे वा कुड्डे वा अवठंभिय ठाइT" काउसग्गं तु । माले य उत्तमंगं अवठंभिय ठाइ उस्सग्गं ॥२॥ सबरी वसणविरहिया करेहि सागारियं जह ठवेइ। ठइऊण गुज्झदेसं करेहि तो कुणइ उस्सगं ॥३॥ अवणामिउत्तमंगो काउस्सग्गं जहा कुलवहुव्व । नियलियओविव चलणे वित्थारिय अहव मेलविउं॥४॥काऊण चोलपट्ट द अविधीए नाभिमंडलस्सुवरि । हिट्ठा य जाणुमित्तं चिट्टई लंबुत्तरुस्सग्गं ॥ ५॥ उच्छाईऊण य थणे चोलगपट्टेण ठाइ उस्सग्गं । दसाइरक्खणट्ठा अहवा अन्नाणदोसेणं ॥ ६॥मेलित्तु पण्यिाओ चलणे वित्थारिऊण बाहिरओ। ठाउस्सग्गं एसो बाहिरउद्धी मुणेयव्वो॥७॥ अंगुढे मेलविउं वित्थारिय पण्हियाओ बाहिं तु।ठाउस्सग्गं एसो भणिओ अभितरुद्धित्ति ॥ ८॥ कप्पं वा पट्ट वा पाइणिउं संजइव्व उस्सग्गं । ठाइ य खलिणं व जहा रयहरणं अग्गओ काउं॥९॥भामेइ तहा दिढि चलचित्तो वायसुव्व उस्सग्गे । छप्पइआण भएणं कुणई अ पढें कविठं व ॥१०॥ सीसं पंकपमाणो जक्खाइट्ठव्व कुणइ उस्सग्गं । मूयव्व हुअहुअंतो तहेव छिज्जंतमाईसु ॥ ११ ॥ अंगुलिभमुहाओवि य चालतो तय कुणइ है। ७९८॥ | उस्सग्गं । आलावगगणणट्ठा संठवणत्थं च जोगाणं ॥ १२ ॥ काउस्सग्गमि ठिओ सुरा जह बुडबुडेइ अव्वत्तं । अणुपेहंतो तह वानरुव्व चालेइ ओट्ठउडे ॥ १३ ॥ एए काउस्सग्गं कुणमाणेण विबुहेण दोसा उ । सम्मं परिहरियव्वा जिणपडिकुट्ठत्तिकाऊणं ॥ १४ ॥ 'नाभीकरयलकुप्पर उस्सारे पारियमि थुइ'त्ति नियुक्तिगाथाशकलं लेशतोऽदुष्टकायोत्सर्गावस्थानप्रदर्शनपरं विध्य NAMASALAMGAROO 555755क Jaln Education in For Personal & Private Use Only Io nelibrary.org Page #73 -------------------------------------------------------------------------- ________________ तरसंग्रहपरं च, तत्र 'नाभित्ति नाभीओ हेट्ठो चोलपट्टो काययो, करयलेत्ति सामण्णेणं हेहा पलंबकरयले 'जाव कोप्परे'त्ति सोऽविय कोप्परेहिं धरेयबो, एवंभूतेन कायोत्सर्गः कार्यः, उस्सारिए य-काउस्सग्गे पारिए नमोकारेण अवसाणे थई दायवेति गाथार्थः ॥ १५४७ ॥ गतं प्रासङ्गिक, साम्प्रतं कस्येति द्वारं व्याख्यायते, तत्रोक्तदोषरहितोऽपि यस्यायं कायोत्सर्गो यथोक्तफलो भवति तमुपदर्शयन्नाह६ वासीचंदणकप्पो जो मरणे जीविए य समसण्णो। देहे य अपडिबद्धो काउस्सग्गो हवइ तस्स ॥ १५४८॥ तिविहाणुवसग्गाणं दिव्वाणं माणुसाण तिरियाणं । सम्ममहियासणाए काउस्सग्गो हवइ सुद्धो ॥१५४९॥ इहलोगंमि सुभद्दा राया उइओद सिटिभजा य । सोदासखग्गथंभण सिद्धी सग्गो य परलोए ॥१५५० ॥ ___ 'वासीचंदनकप्पो'गाहा व्याख्या-वासीचन्दनकल्पः-उपकार्यपकारिणोर्मध्यस्थः, उक्तं च-"जो चंदणेण बाहुं आलिंपइ वासिणा व तच्छेइ । संथुणइ जो व निदइ महरिसिणो तत्थ समभावा ॥१॥" अनेन परं प्रति माध्यस्थ्यमुक्त भवति, तथा मरणे-प्राणत्यागलक्षणे जीविते च-प्राणसंधारणलक्षणे चशब्दादिहलोकादौ च समसज्ञः तुल्यबुद्धिरित्यर्थः, अनेन चात्मानं प्रति माध्यस्थ्यमुक्तं भवति, तथा देहे च-शरीरे चाप्रतिबद्धः चशब्दादुपकरणादौ च, कायो CASEAC OCORE नाभितोऽधस्तात् चोलपट्टकः कर्त्तव्यः, करतलेति सामान्येन अधस्तात् प्रलम्बकरतलः यावत् कूपराभ्यां-सोऽपि च कूपराभ्यां धारयितव्यः, उत्सारिते च-कायोत्सर्गे पारिते नमस्कारेणावसाने स्तुतिर्दातव्या । २ यश्चन्दनेन बाहुमालिम्पति वास्या वा तक्षयति । संस्तौति यो वा निन्दति महर्षयस्तत्र समभावाः ॥१॥ भा०१३४ Jan Educatio For Personal & Private Use Only S helibrary.org| Page #74 -------------------------------------------------------------------------- ________________ कायोत्स| गांध्य०. कायोत्सर्गफले कथाः आवश्यक-8 त्सों यथोक्तफलो भवति तस्येति गाथार्थः ॥ १५४८ ॥ तथा-'तिविहाणुवसग्गाणं गाहा, त्रिविधानां-त्रिप्रकाराणां हारिभ दिदिव्यानां-व्यन्तरादिकृतानां मानुषाणां-म्लेच्छादिकृतानां तैरश्चानां-सिंहादिकृतानां सम्यक्-मध्यस्थभावेन अतिसहनायां द्रीया सत्यां कायोत्सर्गो भवति शुद्धः-अविपरीत इत्यर्थः। ततश्चोपसर्गसहिष्णोः कायोत्सर्गो भवतीति गाथार्थः ॥१५४९॥द्वारं। ॥७९९॥ साम्प्रतं फलद्वारमभिधीयते, तच्च फलमिहलोकपरलोकापेक्षया द्विधा भवति, तथा चाह ग्रन्थकार:-'इहलोगंमि' गाहा व्याख्या-इहलोके यत् कायोत्सर्गफलं तत्र सुभद्रोदाहरणं-कथं, वसंतपुरं नगरं, तत्थ जियसत्तुराया, जिणदत्तो सेट्ठी संजयसड्डओ, तस्स सुभद्दा दारिया धुया, अतीवरूवस्सिणी ओरालियसरीरा साविगा य, सो तं असाहमियाणं न देइ, तच्चनियसड्डेणं चंपाओ वाणिज्जागएण दिहा, तीए रूवलोभेण कवडसडओ जाओ, धम्मं सुणेइ, जिणसाहू पूजेइ, अण्णया भावो समुप्पण्णो, आयरियाणं आलोएइ, तेहिवि अणुसासिओ, जिणदत्तेण से भावं नाऊण धूया दिण्णा, वित्तो विवाहो, केच्चिरकालस्सवि सो तं गहाय चंपं गओ, नणंदसासुमाइयाओ तवण्णियसड्डिगाओ तं खिसंति, तओ जुयगं घरं कयं, ॥७९९॥ वसन्तपुरं नगरं, तत्र जितशत्रू राजा, जिनदत्तः श्रेष्ठी संयतनाद्धः, तस्य सुभद्रा बालिका दुहिताऽतीव रूपिणी उदारशरीरा श्राविका च, स तामसाधार्मिकाय न ददाति, तच्चनिकश्राद्धेन चम्पातो बाणिज्यागतेन दृष्टा, तस्या रूपलोभेन कपटनाद्धो जातः, धर्म शृणोति, जिनसाधून पूजयति, अन्यदा भावः समुत्पन्नः, आचार्याणां कथयति, तैरप्यनुशिष्टः, जिनदत्तेन तस्य भावं ज्ञात्वा दुहिता दत्ता, वृत्तो विवाहः, कियच्चिरेण कालेन सोऽपि तां गृहीत्वा चम्पां गतः, ननन्दश्वभ्वादिकास्तच्चनिकश्रावस्तां निन्दन्ति, ततः पृथग्गृहं कृतं, RECHAR Jain Education For Personal & Private Use Only nelibrary.org Page #75 -------------------------------------------------------------------------- ________________ ACESSARASRANA तत्थाणेगे समणा समणीओ य पाउग्गनिमित्तमागच्छंति, तबण्णिगसड्डिया भणंति, एसा संजयाणं दढं रत्तत्ति, भत्तारोह से न पत्तियइत्ति, अण्णया कोई वण्णरूवाइगुणगणनिप्फणो तरुणभिक्खू पाउग्गनिमित्तं गओ, तस्स य वाउद्धयं अच्छिमि कणगं पविहं, सुभदाए तं जीहाए लिहिऊण अवणीयं, तस्स निलाडे तिलओ संकेतो, तेणवि वक्खित्तचित्तण ण जाणिओ, सो नीसरति ताव तच्चणिगसड्ढिगाहिं अथक्कागयस्स भत्तारस्स स दंसिओ, पेच्छ इमं वीसत्थरमियसंकंतं भजाए संगतं तिलगंति, तेणवि चिंतियं-किमिदमेवंपि होजा?, अहवा बलवंतो विसया अणेगभवन्भत्थगा य किन्न होइत्ति?, मंदनहो जाओ, सुभद्दाए कहवि विदिओ एस वुत्तंतो, चिंतियं च णाए-पावयणीओ एस उड्डाहो कहं फेडिउ (डेमि)त्ति, पवयणदेवयमभिसंधारिऊण रयणीए काउस्सग्गं ठिया, अहासंनिहिया काइ देवया तीए सीलसमायार नाऊण आगया, भणियं च तीए-किं ते पियं करेमित्ति, तीए भणियं-उड्डाहं फेडेहि, देवयाए भणियं-फेडेमि, पञ्चुसे इमाए नयरीए OGRAMMARCCCCCCOREGAR तत्रानेके श्रमणाः श्रमण्यश्च प्रायोग्यनिमित्तमागच्छन्ति, तच्चनिकश्राख्यो भणन्ति-एषा संयतेषु दृढं रक्तति, भर्ता तस्या न प्रत्येतीति, अन्यदा कोऽपि वर्णरूपादिगुणगणयुक्तस्तरुणभिक्षुः प्रायोग्यनिमित्तं गतः, तस्य च वायूद्भुतं रजोऽक्षिण प्रविष्ट, सुभदया तजिह्वयोलिण्यापनीतं, तस्य ललाटे तिलकः संक्रान्तः, तेनापि व्याक्षिप्तचित्तेन न ज्ञातः, स निस्सरति तावत्तच्चनिकश्श्राद्धीभिरकाण्डागताय भत्रे स दर्शितः, पश्येदं विश्वस्तरमणसंक्रान्तं भायाः संगतं तिलकमिति, तेनापि चिन्तितं-किमिदमेवमपि भवेत् , अथवा बलवन्तो विषया अनेकभवाभ्यस्तकाश्चेति किं न भवतीति, मन्दनेहो जातः, सुभद्या कथमपि ज्ञात एष वृत्तान्तः, चिन्तितं चानया-प्रावचनिक एष उड्डाहः कथं स्फेटयामीति !, प्रवचनदेवतामभिसंधार्य रजनौ कायोत्सर्गे स्थिता, यथासन्निहिता काचिद्देवता तस्याः शीलसमाचारं ज्ञात्वाऽऽगता, भणितं च तया-किं ते प्रियं करोमीति, तया भणितं-उड्डाहं स्फेटय, देवतया भणितं-स्फेटयामि, प्रत्यूषेऽस्या नगर्या dain Education a l For Personal & Private Use Only elibrary.org Page #76 -------------------------------------------------------------------------- ________________ आवश्यकहारिभद्रीया ॥८००॥ दाराणि थंभेमि,तओ आलग्गे(अद्दण्णे)सु नागरेसु आगासत्था भणिस्सामि-जाए परपुरिसोमणेणाविन चिंतिओसा इत्थियारकायोत्सचालणीए पाणियं छोढणं गंतूणं तिण्णि वारे छंटेउं उग्घाडाणि भविस्संति, तओ तुमं विण्णासिउं सेसनागरिएहिं बाहिंर्गाध्य० पच्छा जाएजासि, तओ उग्घाडेहिसि, तओ फिट्टिही उड्डाहो, पसंसं च पाविहिसि, तहेव कयं पसंसं च पत्ता, एयं तावकायोत्सर्गइहलोइयं काउस्सग्गफलं, अन्ने भणंति-वाणारसीए सुभदाए काउस्सग्गो कओ, एलगच्छुप्पत्ती भाणियबा ।राया 'उदिओ-| फले कथा दए'त्ति, उदितोदयस्स रण्णो भजा(धम्म) लाभागयं णिवरोहियस्स उवसग्गए व समणजायं, कहाणगं जहा नमोक्कारे । 'सेहि| भज्जा यत्ति चंपाए सुदंसणो सेहिपुत्तो, सो सावगो अहमिचाउद्दसीसु चच्चरे उवासगपडिमं पडिवज्जइ, सो महादेवीए पत्थिन्जमाणो णिच्छइ, अण्णया वोसहकाओ देवपडिमत्ति वत्थे चेडीए वेढिडं अंतेउरं अतिणीओ, देवीए निब्बधेवि कए नेच्छइ, पउहाए कोलाहलो कओ, रण्णा वज्झो आणत्तो, निजमाणे भजाए से मित्तवतीए सावियाए सुतं, द्वाराणि स्थगिष्यामि, ततोऽतिमापनेषु नागरेषु आकाशस्था भणिष्यामि-यया परपुरुषो मनसाऽपि न चिन्तितः सा स्त्री चालिन्यामुदकं क्षिप्त्वा | गत्वा त्रीन् वारान् छण्टयति उद्घाटानि भविष्यन्ति, ततस्त्वं परीक्ष्य शेषनागरैः सह बहिः पश्चाद्यायाः, तत उदूघाटयिष्यसि, ततः स्फेटिष्यत्युड्डाहः प्रशंसां च प्राप्स्यसि, तथैव कृतं, प्रशंसां च प्राप्ता, एतत्तावदेहलौकिकं कायोत्सर्गफलं, अन्ये भणन्ति-वाराणस्यां सुभद्रया कायोत्सर्गः कृतः, एडकाक्षोत्पत्तिर्भणितव्या । राजा उदितोदय इति, उदितोदयस्य राज्ञः भार्या धर्मलाभागतं अन्तःपुररुद्धं श्रमणमुपसर्गयति कथानकं यथा नमस्कारे । श्रेष्ठिभार्या चेति चम्पायां सुदर्शनः श्रेष्टिपुत्रः, स श्रावकोऽष्टमीचतुर्दश्योश्चत्वरे उपासकप्रतिमा प्रतिपद्यते, स महादेव्या प्रार्थ्यमानो नेच्छति, अन्यदा व्युत्सृष्टकायो देवप्रतिमेति चेव्या वस्त्रैर्वेष्टयित्वा अन्तःपुरमानीतः, देव्या निर्बन्धे कृतेऽपि नेच्छति, प्रद्विष्टया कोलाहलः कृतः, राक्षा वध्य आज्ञप्तः, नीयमानो भार्यया तस्य मित्रवत्या श्राविकया श्रुतः, 1000 Jain EducaticalAdihonal For Personal & Private Use Only mjainelibrary.org Page #77 -------------------------------------------------------------------------- ________________ सच्चाणजक्खस्सासवण्णा काउस्सग्गे ठिता, सुदंसणस्सविं अट्ठखंडाणि कीरंतुत्ति खंध असी वाहितो, सच्चाणजक्खेण 8 पुप्फदाम कतो, मुक्कोरन्ना पूइतो,ताधे मित्तवतीए पारियं तथा 'सोदास'त्तिसोदासोराया, जहा नमोकारे, 'खग्गथंभणे त्ति कोइ विराहियसामण्णो खग्गो समुप्पण्णो, वट्टाए मारेति साहू, पहाविया, तेण दिहा आगओ, इयरवि काउस्सग्गेण | ठिया, न पहवइ, पच्छा तं दळूण उवसंतो । एतदैहिकं फलं, "सिद्धी सग्गो य परलोए'सिद्धिः-मोक्षः स्वर्गो-देवलोकः | चशब्दात् चक्रवर्तित्वादि च परलोके फलमिति गाथार्थः ॥ १५५० ॥ आह-सिद्धिः सकलकर्मक्षयादेवाप्यते, 'कृत्स्नकर्मक्षयान्मोक्षः' इति वचनात् , स कथं कायोत्सर्गफलमिति !, उच्यते, कर्मक्षयस्यैव कायोत्सर्गफलत्वात्, परम्पराकारणस्यैव विवक्षितत्वात् , कायोत्सर्गफलत्वमेव कर्मक्षयस्य कथं ?, यत आह भाष्यकार:जह करगओ निकिंतह दारूं इंतो पुणोविवचंतो। इअ कंतंति सुविहिया काउस्सग्गेण कम्माई॥२३७॥ (भा०) काउस्सग्गे जह सुट्ठियस्स भजंति अंगमंगाई । इय भिंदंति सुविहिया अहविहं कम्मसंघायं ॥ १५५१ ॥ अन्नं इमं सरीरं अन्नो जीवुत्ति एव कयबुद्धी। दुक्खपरिकिलेसकरं छिंद ममत्तं सरीराओ॥१५५२॥ जावइया किर दुक्खा संसारे जे मए समणुभूया । इत्तो दुव्विसहतरा नरएसु अणोवमा दुक्खा ॥ १५५३ ॥ 15555%%25+ सत्याणयक्षस्य आश्रवणाय (असपत्ना) कायोत्सर्गे स्थिता, सुदर्शनस्याप्यष्ट खण्डा भवन्विति स्कन्धेऽसिः प्रहृतः, सत्याणयक्षेण पुष्पदामीकृतः, मुक्तो राज्ञा पूजितः, तदा मित्रवत्या पारितः । सौदासेति सौदासो राजा, यथा नमस्कारे, खड्गस्तम्भनमिति, कश्चिद्विराश्रामण्यः खनः समुत्पन्नः, वर्तन्यो मारयति साधून, साधवः प्रधाविताः, तेन रष्टा आगतः, इतरेऽपि कायोत्सर्गेग स्थिताः, न प्रभवति । पश्चात्तदृष्ट्वोपशान्तः, 2 Jain Education For Personal & Private Use Only annelbrary.org Page #78 -------------------------------------------------------------------------- ________________ आवश्यक हारिभद्रीया 11८०२॥ CARRARIA तम्हा उ निम्ममेणं मुणिणा उवलद्धसुत्तसारणं । में पकायोत्सकास्सग्गो उग्गो कम्मखयट्ठाय कायव्वो ॥१५५४ ॥ काउस्सग्गनिजुत्ती समत्ता (ग्रन्थान २५३९) | गोध्य व्याख्या-यथा 'करगतो'त्ति करपत्रं निकृन्तति-छिनत्ति विदारयति दारु-काष्ठं, किं कुर्वन् ?-आगच्छन् पुनश्च कायोत्सर्गे व्रजन्नित्यर्थः, 'इय' एवं कृन्तन्ति सुविहिताः-साधवः कायोत्सर्गेण हेतुभूतेन कर्माणि-ज्ञानावरणादीनि, तथाऽन्यत्राप्युक्तं फलं भाव"संवरेण भवे गुत्तो, गुत्तीए संजमुत्तमे। संजमाओ तवो होइ, तवाओहोइ निजरा ॥१॥ निजराएऽसुभं कम्मं, खिज्जई नाच कमसोसया।आवस्सग(गेण)जुत्तस्स,काउस्सग्गो विसेसओ॥२॥"इत्यादि, अयं गाथार्थः॥२३७॥ अत्राह-किमिदमित्थमित्यत आह-काउस्सग्गे'गाहा व्याख्या-कायोत्सर्गे सुस्थितस्य सतः यथा भज्यन्ते अङ्गोपाङ्गानि 'इय' एवं चित्तनिरोधेन 'भिन्दन्ति' विदारयन्ति मुनिवरा:-साधवः अष्टविध-अष्टप्रकारं कर्मसङ्घात-ज्ञानावरणीयादिलक्षणमिति गाथार्थः॥१५५१॥आहयदि कायोत्सर्गे सुस्थितस्य भज्यन्ते अङ्गोपाङ्गानि ततश्च दृष्टापकारत्वादेवालमनेनेति !, अत्रोच्यते, सौम्य ! मैवं-'अन्नं इम' गाहा व्याख्या-अन्यदिदं शरीरं निजकर्मोपात्तमालयमात्रमशाश्वतम्, अन्यो जीवोऽस्याधिष्ठाता शाश्वतः स्वकृतकर्मफलोपभोक्ता य इदं त्यजत्येव, एवं कृतबुद्धिःसन् दुःखपरिक्लेशकर छिन्द्धि ममत्वं शरीरात्, किंच-यद्यनेनाप्यसारेण कश्चिदर्थः सम्पद्यते पारलौकिकस्ततः सुतरां यत्नः कार्य इति गाथार्थः॥१५५२||किं चैवं विभावनीयम्-जावइया'गाहा व्याख्या-याव १ संवरेण भवेद्गुप्तो गुल्या संयमोत्तमो भवेत् । संयमात्तपो भवति तपसो भवति निर्जरा ॥ १॥ निर्जरयाऽशुभं कर्म क्षीयते क्रमशः सदा । आव५ श्यकेन युक्तस्य कायोत्सर्गे विशेषतः ॥२॥ 4G Jain EducatioA ional For Personal & Private Use Only IMAlainelibrary.org Page #79 -------------------------------------------------------------------------- ________________ न्त्यकृतजिनप्रणीतधर्मेण किलशब्दः परोक्षाप्तागमवादसंसूचकः दुःखानि शारीरमानसानि संसारे-तिर्यग्नरनारकामरभवानुभवलक्षणे यानि मयाऽनुभूतानि ततः-तेभ्यो दुर्विषहतराण्यग्रतोऽप्यकृतपुण्यानां नरकेषु-सीमन्तकादिषु अनुपमानि-उपमारहितानि दुःखानि, दुर्विषहत्वमेतेषां शेषगतिसमुत्थदुःखापेक्षयेति गाथार्थः॥ १५५३ ॥ यतश्चैवं 'तम्हा' गाथा, तस्मात् तु निर्ममेन-ममत्वरहितेन मुनिना-साधुना, किंभूतेन ?-उपलब्धसूत्रसारण-विज्ञातसूत्रपरमार्थेनेत्यर्थः, किं ?-कायोत्सर्गः-उक्तस्वरूपः उग्रः-शुभाध्यवसायप्रबलः कर्मक्षयार्थ नतु स्वर्गादिनिमित्तं कर्तव्य इति गाथार्थः॥१५५४॥ उक्तोऽनुगमः, नयाः पूर्ववत् ॥ शिष्यहितायां कायोत्सर्गाध्ययनं समाप्तम् । कायोत्सर्गविवरणं कृत्वा यदवाप्तमिह मया पुण्यम् । तेन खलु सर्वसत्त्वाः पञ्चविधं कायमुज्झन्तु ॥१॥ കുകയായമായ Bl॥ इत्याचार्यश्रीहरिभद्रकृतायां शिष्यहिताख्यायामावश्यकवृत्तौ कायोत्सर्गाध्ययन समाप्तं ॥ | ಸಾಹಾಹಾಹಾಹಾಹಾರವನಹನಲಾಲನರಹಣೆ AKASCARRORAA%CA%AR QD Jain Education HARI For Personal & Private Use Only nelibrary.org Page #80 -------------------------------------------------------------------------- ________________ आवश्यकहारिभ द्रीया ॥८०२ ॥ Jain Education ॥ अथ प्रत्याख्यानाध्ययनं ।. व्याख्यातं कायोत्सर्गाध्ययनं, अधुना प्रत्याख्यानाध्ययनमारभ्यते, अस्य चायमभिसम्बन्धः - अनन्तराध्ययने स्खल - नविशेषतोऽपराधत्रण विशेषसम्भवे निन्दामात्रेणाशुद्धस्यौघतः प्रायश्चित्तभेषजेनापराधत्रणचिकित्सोक्ता, इह तु गुणधारणा प्रतिपाद्यते भूयोऽपि मूलगुणोत्तरगुणधारणा कार्येति, सा च मूलगुणोत्तर गुणप्रत्याख्यानरूपेति तदत्र निरूप्यते, यद्वा कायोत्सर्गाध्ययने कायोत्सर्गकरणद्वारेण प्रागुपात्तकर्मक्षयः प्रतिपादितः, यथोक्तं- 'जह करगओ नियंतई' त्यादि, 'काउस्सग्गे जह सुट्ठियस्से'त्यादि, इह तु प्रत्याख्यानकरणतः कर्मक्षयोपशमक्षयजं फलं प्रतिपाद्यते, वक्ष्यते च - 'इहलोइयपरलोइय दुविह फलं होइ पच्चखाणस्स । इहलोए धम्मिलादी दामण्णगमाइ परलोए ॥ १ ॥ पच्चक्खाणमिणं सेविऊण भावेण जिणवरुद्दिद्वं । पत्ता अनंतजीवा सासयसोक्खं लहुं मोक्खं ॥ २ ॥' इत्यादि, अथवा सामायिके चारित्रमुपवर्णितं, चतुर्विंशतिस्तवेऽर्हतां गुणस्तुतिः, सा च दर्शनज्ञानरूपा, एवमिदं त्रितयमुक्तं, अस्य च वितथासेवन मैहिकामुष्मिकापायपरिजिहीर्षुणा गुरोर्निवेदनीयं तच्च वन्दनपूर्वकमित्यतस्तन्निरूपितं निवेद्य च भूयः शुभेष्वेव स्थानेषु प्रतीपं क्रमणमासेवनीयमिति तदपि निरूपितं, तथाऽप्यशुद्धस्य सतोऽपराधत्रणस्य चिकित्सा आलोचनादिना कायोत्सर्गपर्यवसानप्रायश्चित्त भेषजेनानन्तराध्ययन उक्ता, इह तु तथाप्यशुद्धस्य प्रत्याख्यानतो भवतीति तन्निरूप्यते, एवमनेकरूपेण |सम्बन्धेनायातस्य प्रत्याख्यानाध्ययनस्य चत्वार्यनुयोगद्वाराणि सप्रपञ्चं वक्तव्यानि, तत्र नामनिष्पन्ने निक्षेपे प्रत्याख्याना|ध्ययनमिति प्रत्याख्यानमध्ययनं च, तत्र प्रत्याख्यानमधिकृत्य द्वारगाथामाह नियुक्तिकारः For Personal & Private Use Only ५ कायोत्सगांध्य० प्रत्याख्या चाद्याभेदाः ६ ॥८०२॥ Page #81 -------------------------------------------------------------------------- ________________ पच्चक्खाणं पञ्चक्खाओ पच्चक्खेयं च आणुपुव्वीए । परिसा कहणविही या फलं च आईइ छब्भेया॥१५५५॥ ___ अस्या व्याख्या-ख्या प्रकथने' इत्यस्य प्रत्यापूर्वस्य ल्युडन्तस्य प्रत्याख्यानं भवति, तत्र प्रत्याख्यायते-निषिध्यतेऽनेन मनोवाक्कायक्रियाजालेन किञ्चिदनिष्टमिति प्रत्याख्यानं क्रियाक्रियावतोः कथञ्चिदभेदात् प्रत्याख्यानक्रियैव प्रत्याख्यानं प्रत्याख्यायतेऽस्मिन् सति वा प्रत्याख्यानं "कृत्यल्युटो बहुल"मिति (पा. ३-३-१२) वचनादन्यथाऽप्यदोषः प्रति आख्यानं प्रत्याख्यानमित्यादौ, तथा प्रत्याख्यातीति प्रत्याख्याता-गुरुर्विनेयश्च, तथा प्रत्याख्यायत इति प्रत्याख्येयं-प्रत्याख्यानगोचरं वस्तु, चशब्दस्त्रयाणामपि तुल्यकक्षतोद्भावनार्थ, आनुपूर्व्या-परिपाट्या कथनीयमिति वाक्यशेषः, तथा परिषद् वक्तव्या, किंभूतायाः परिषदः कथनीयमिति, तथा कथन विधिश्च-कथनप्रकारश्च वक्तव्यः, तथा फलं चैहिकामुष्मिकभेदं कथनीयं, आदावेते षडू भेदा इति गाथासमासाथैः । व्यासार्थ तु यथाऽवसरं भाष्यकार एव | वक्ष्यति, तत्राद्यावयवव्यासार्थप्रतिपिपादयिषयाहनामंठवणादविए अइच्छ पडिसेहमेव भावे य । एए खलु छन्भेया पच्चक्खाणंमि नायव्वा ॥२३८॥ (भा०) दव्वनिमित्तं वेदव्वभूओ व तत्थ रायसुआ।अइच्छापच्चक्खाणं बंभणसमणान(अ) इच्छत्ति॥२३९॥(भा०) अमुगं दिजउ मज्झं नत्थि ममं तं तु होइ पडिसेहो । सेसपयाण यगाहा पच्चक्खाणस्स भावंमि ॥२४०॥(भा०)। |तं दुविहं सुअनोसुअ सुयं दुहा पुव्वमेव नोपुव्वं । पुवसुय नवमपुव्वं नोपुव्वसुयं इमं चेव ॥ २४१॥(भा०) नोसुअपच्चक्खाणं मूलगुणे चेव उत्तरगुणे य । मूले सव्वं देसं इत्तरियं आवकहियं च ॥ २४२॥ (भा०) RCANESHRESCARRA %20-% %* JainEducationIXE For Personal & Private Use Only X helibrary.org Page #82 -------------------------------------------------------------------------- ________________ आवश्यकहारिभ ६प्रत्याख्या नाध्य प्रत्याख्यान निक्षेप द्रीया ॥८०३॥ मूलगुणावि यदुविहा समणाणं चेव सावयाणं च। ते पुण विभन्जमाणा पंचविहाहुंति नायव्वा ॥१॥ (प्र.) पाणिवहमुसावाए अदत्तमेहुणपरिग्गहे चेव । समणाणं सुलगुणा तिविहंतिविहेण नायव्वा ॥२४३॥ (भा०) व्याख्या-नामप्रत्याख्यानं स्थापनाप्रत्याख्यानं 'दविए'त्ति द्रव्यप्रत्याख्यानं, 'अदिच्छत्ति दातुमिच्छा दित्सा न दित्सा अदित्सा सैव प्रत्याख्यानमदित्साप्रत्याख्यानं 'पडिसेहे'त्ति प्रतिषेधप्रत्याख्यानं, 'एवं भावे'त्ति एवं भावप्रत्याख्यानं च, 'एए खलु छन्भेया पच्चक्खाणंमिनायब'त्तिगाथादलं निगदसिद्धमयं गाथासमुदायार्थः। अवयवार्थ तु यथावसरं वक्ष्यामः, तत्र नामस्थापने गतार्थे ॥२३८॥अधुना द्रव्यप्रत्याख्यानप्रतिपादनायाह-'दबनिमित्तं' गाथाशकलम्, अस्य व्याख्या-द्रव्यनिमित्तं प्रत्याख्यानं वस्त्रादिद्रव्यार्थमित्यर्थः, यथा केषाश्चित् साम्प्रतक्षपकाणां, तथा द्रव्ये प्रत्याख्यानं यथा भूम्यादौ व्यवस्थितः करोति, तथा द्रव्यभूतः-अनुपयुक्तः सन् यः करोति तदप्यभीष्टफलरहितत्वात् द्रव्यप्रत्याख्यानमुच्यते, तुशब्दाद् द्रव्यस्य द्रव्याणां द्रव्येण द्रव्यैर्द्रव्येष्विति, क्षुण्णश्चायं मार्गः, 'तत्थ रायसुय'त्ति अत्र कथानक-एगस्स रण्णो धूया अण्णस्स रणो दिण्णा, सो य मओ, ताहे सा पिउणा आणिया, धम्मं पुत्त ! करेहि त्ति भणिया, सा पासंडीणं दाणं देति, अण्णया कत्तिओ धम्ममासोत्ति मंसं न खामित्ति पच्चक्खायं, तत्थ पारणए अणेगाणि सत्तसहस्साणि मंसत्थाए उवणीयाणि, ताहे ॥८०३॥ १ एकस्य राज्ञो दुहिताऽन्यसै राज्ञे दत्ता, स च मृतः, तदा सा पित्रानीता, धर्म पुत्रिके ! कुर्विति भणिता, सा पापण्डिभ्यो दानं ददाति, अन्यदा कार्तिको धर्ममास इति मांस न खादामीति प्रत्याख्यातं, तंत्र पारणकेऽनेकाः शतसहस्त्राः (पशवो) मांसार्थमुपनीताः, तदा Jain Education For Personal & Private Use Only Vegelibrary.org Page #83 -------------------------------------------------------------------------- ________________ भत्तं दिजति, तत्थ साहू अदूरेण वोलेंता निमंतिया, तेहिं भत्तं गहियं, मंस नेच्छति, सा य रायधूया भणइ-किं तुझं न ताव कत्तियमासो पूरइ?, ते भणति जावजीवाए कत्तिउत्ति, किं वा कह वा, ताहे ते धम्मकहं कहेंति, मंसदोसे य परिकहति, पच्छा संबुद्धा पवतिया, एवं तीसे दवपञ्चक्खाणं, पच्छा भावपच्चक्खाणं जातं, अधुना अदित्साप्रत्याख्यानं प्रतिपाद्यते, तत्रेदंगाथार्द्ध, अदित्साप्रत्याख्याने 'बंभणसमणा अदिच्छत्ति हे ब्राह्मण हे श्रमण अदित्सेति-न मे दातुमिच्छा, न तु नास्ति यद् भवता याचितं, ततश्चादित्सैव वस्तुतः प्रतिषेधात्मिकेति प्रत्याख्यानमिति गाथार्थः ॥ २३९ ॥ अधुना प्रतिषेधप्रत्याख्यानव्याचिख्यासयेदं गाथाशकलमाह-'अमुगं दिजउ मज्झंगाहा व्याख्या-अमुकंघृतादिदीयतां मह्यं, इतरस्त्वाह-नास्ति मे तदिति, न तु दातुं नेच्छा, एष इत्थंभूतो भवति प्रतिषेधः, अयमपि वस्तुतः प्रत्याख्यानमेव, प्रति षेध एव प्रत्याख्यानं २॥ २४०॥ इदानीं भावप्रत्याख्यानं प्रतिपाद्यते, तत्रेदं गाथाई 'सेसपयाण य गाहा पच्चक्खाते णस्स भावंमि' शेषपदानामागमनोआगमादीनां साक्षादिहानुक्तानां प्रत्याख्यानस्य सम्बन्धिनां गाथा कार्येति योगवाक्य शेषौ, इह गाथा प्रतिष्ठोच्यते, निश्चितिरित्यर्थः, 'गाथै प्रतिष्टालिप्सयोर्मन्थे चेति धातुवचनात् , 'भावमिति द्वारपरामर्शः, भावप्रत्याख्यान इति । तदेतदर्शयन्नाह-'तं दुविहं सुतणोसुय'गाहा, 'तद्'भावप्रत्याख्यानं द्विविधं-द्विप्रकारं 'सुत भक्तं दीयते, तत्र साधवोऽदूरे व्यतिव्रजन्तो निमन्त्रिताः, तैर्भक्तं गृहीतं, मांसं नेच्छन्ति, सा च राजदुहिता भणति-किं युष्माकं न तावत् कार्तिकमासः पूर्णः ?, ते भणन्ति-यावज्जीवं कार्तिक इति, किं वा कथं वा ?, तदा ते धर्मकथा कथयन्ति, मांसदोषांश्च परिकथयंति, पश्चात् संबुद्धा प्रव्रजिता, एवं तस्या द्रव्यप्रत्याण्यानं पश्चादू भावप्रत्याश्यानं जातं Jain Education a l For Personal & Private Use Only Jainelibrary.org Page #84 -------------------------------------------------------------------------- ________________ ६प्रत्याख्या नाध्य प्रत्याख्यानभेदाः भवतीति नना नोश्रुतप्रत्यासत्यतच्चोपलक्षश्रुतप्रत्याख्या आवश्यक- नोसुत'त्ति श्रुतप्रत्याख्यानं नोश्रुतप्रत्याख्यानं च 'सुयं दुहा पुवमेव नोपुर्व' श्रुतप्रत्याख्यानमपि द्विधा भवति-पूर्वश्रुतप्रत्याहारिभ ख्यानं नोपूर्वश्रुतप्रत्याख्यानं च, 'पुषसुय नवमपुर्व' पूर्वश्रुतप्रत्याख्यानं नवमं पूर्व, 'नोपुवसुयं इमं चेव' नोपूर्वश्रुतप्रत्याद्रीया ख्यानमिदमेव-प्रत्याख्यानाध्ययनमित्येतच्चोपलक्षणमन्यच्चातुरप्रत्याख्यानमहाप्रत्याख्यानादि पूर्वबाह्यमिति गाथार्थः १८०४॥ ॥ २४१॥ अधुना नोश्रुतप्रत्याख्यानप्रतिपादनायाह-'नोसुयपच्चक्खाणं' गाहा 'णोसुयपच्चक्खाणं'ति श्रुतप्रत्याख्यानं न भवतीति नोश्रुतप्रत्याख्यानं, 'मूलगुणे चेव उत्तरगुणे य' मूलगुणांश्चाधिकृत्योत्तरगुणांश्च, मूलभूता गुणाः २ त एव प्राणातिपातादिनिवृत्तिरूपत्वात् प्रत्याख्यानं वर्त्तते, उत्तरभूता गुणाः २ त एवाशुद्धपिण्डनिवृत्तिरूपत्वात् प्रत्याख्यानं तद्विषयं वा अनागतादि वा दशविधमुत्तरगुणप्रत्याख्यानं, 'सर्व देस'ति मूलगुणप्रत्याख्यानं द्विधा-सर्वमूलगुणप्रत्याख्यानं देशमूलगुणप्रत्याख्यानं च, सर्वमूलगुणप्रत्याख्यानं पश्च महाव्रतानि, देशमूलगुणप्रत्याख्यानं पञ्चाणुव्रतानि, इदं चोपलक्षणं वर्तते यत उत्तरगुणप्रत्याख्यानमपि द्विधैव-सर्वोत्तरगुणप्रत्याख्यानं देशोत्तरगुणप्रत्याख्यानं च, तत्र सर्वोत्तरगुणप्रत्याख्यानं दशविधमनागतमतिक्रान्तमित्याद्युपरिष्टाद् वक्ष्यामः, देशोत्तरगुणप्रत्याख्यानं सप्तविधं-त्रीणि गुणव्रतानि चत्वारि शिक्षाव्रतानि, एतान्यप्यूर्व वक्ष्यामः, पुनरुत्तरगुणप्रत्याख्यानमोघतो द्विविध-'इत्तरियमावकहियं च तत्रेत्वरं-साधूनां किञ्चिदभिग्रहादिः श्रावकाणां तु चत्वारि शिक्षाव्रतानि, याव कथिकं तु नियन्त्रितं, यत् कान्तारदुर्भिक्षादिष्वपि न भज्यते, श्रावकाणां तु त्रीणि गुणव्रतानीति गाथार्थः द॥ २४२ ॥ साम्प्रतं स्वरूपतः सर्वमूलगुणप्रत्याख्यानमुपदर्शयन्नाह-'पाणिवहमुसावाए' गाहा, प्राणा-इन्द्रि GOOGLECRURGARE ॥८०४|| Jain Education H a For Personal & Private Use Only MMinelibrary.org Page #85 -------------------------------------------------------------------------- ________________ COCOMSACSCRENCOCCA5% यादयः, तथा चोक्तम्-"पश्चेन्द्रियाणि त्रिविधं बलं च, उछासनिश्वासमथान्यदायुः । प्राणा दशैते भगवद्धिकता. एषां वियोगीकरणं तु हिंसा ॥१॥" तेषां वधः प्राणवधो [न] जीववधस्तस्मिन् , मृपा वदनं मृपावादस्तस्मिन् , असदभिधान इत्यर्थः, 'अदत्तति उपलक्षणत्वाददत्तादाने परवस्त्वाहरण इत्यर्थः, 'मेहुण'त्ति मैथुने अब्रह्मसेवने यदुक्तं भवति, 'परिगहे चेव'त्ति परिग्रहे चैव, एतेषु विषयभूतेषु श्रमणानां-साधूनां मुलगुणाः त्रिविधत्रिविधेन योगत्रयकरणत्रयेण नेतव्याःअनुसरणीयाः, इयमत्र भावना-श्रमणाः प्राणातिपाताद्विरतास्त्रिविधं त्रिविधेन तत्थ 'तिविध'न्ति न करेति न कारवेइ ३ करतंपि अण्णं णाणुजाणेति, 'तिविहं'ति मणेणं वायाए काएणं, एवमन्यत्रापि योजनीयमिति गाथार्थः ॥ २४३ ॥ इत्थं तावदुपदर्शितं सर्वमूलगुणप्रत्याख्यानं, अधुना देशमूलगुणप्रत्याख्यानावसरः, तच्च श्रावकाणां भवतीतिकृत्वा विनेयानुग्रहाय तद्धर्मविधिमेवौघतः प्रतिपिपादयिषुराहसावयधम्मस्स विहिं वुच्छामी धीरपुरिसपन्नतं । जंचरिऊण सुविहिया गिहिणोवि सुहाई पावंति ॥१५५६॥ साभिग्गहाय निरभिग्गहा य ओहेण सावया दुविहा। ते पुण विभजमाणा अट्टविहा हुँति नायव्वा ॥ १५५७ ॥1 विहतिविहेण पढमो दुविहं दुविहेण बीयओ होइ । दुविहं एगविहेणं एगविहं चेव तिविहेणं ॥ १५५८ ॥ एगविहं दुविहेणं इकिकविहेण छट्टओ होइ । उत्तरगुण सत्तमओ अविरयओ चेव अट्ठमओ ॥ १५५९॥ पणय चउक्कं च तिगंदुगं च एगं च गिण्हइ वयाई । अवाऽवि उत्तरगुणे अहवाऽवि न गिहई किंचि ॥ १५६० ॥ निस्संकियनिकंखिय लिव्वितिगिच्छा अमूढदिट्ठीय । वीरवयणमि एए बत्तीसं सावया भणिया ॥१५६१॥ आ०१३५ Jain Education For Personal & Private Use Only Page #86 -------------------------------------------------------------------------- ________________ आवश्यकहारिभद्रीया मायः, यं चरित्त्वा सुविहितात इत्यभिग्रहाः-प्रतिज्ञाविस्मिन्) वा भवन्त्येव THAT ॥८०५॥ DAARCRECORDER व्याख्या-तत्राभ्युपेतसम्यक्त्वः प्रतिपन्नाणुव्रतोऽपि प्रतिदिवसं यतिभ्यः सकाशात् साधूनामगारिणां च सामाचारी || ६प्रत्याख्या शृणोतीति श्रावक इति, उक्तं च-“यो ह्यभ्युपेतसम्यक्त्वो, यतिभ्यः प्रत्यहं कथाम् । शृणोति धर्मसम्बद्धामसौ श्रावक नाध्य | उच्यते ॥१॥" श्रावकाणां धर्मः २ तस्य विधिस्तं वक्ष्ये-अभिधास्ये, किंभूतं ?-धीरपुरुषप्रज्ञप्तं' महासत्त्वमहाबुद्धि श्रावकत्र तभङ्गाः तीर्थकरगणधरप्ररूपितमित्यर्थः, यं चरित्त्वा सुविहिता गृहिणोऽपि सुखान्यैहिकामुष्मिकाणि प्रामुवन्तीति गाथार्थः॥१५५६॥ तत्र-साभिग्गहा य निरभिग्गहा य' गाहा, अभिगृह्यन्त इत्यभिग्रहाः-प्रतिज्ञाविशेषाः सह अभिग्रहैवर्तन्त इति साभिग्रहाः, ते पुनरनेकभेदा भवन्ति, तथाहि-दर्शनपूर्वक देशमूलगुणोत्तरगुणेषु सर्वेष्वेकस्मिंश्च (स्मिन्) वा भवन्त्येव तेषामभिग्रहः, निर्गता-अपेता अभिग्रहा येभ्यस्ते निरभिग्रहाः, ते च केवलसम्यग्दर्शनिन एव, यथा कृष्णसत्यकिश्रेणिकादयः, इत्थं ओघेन-सामान्येन श्रावका द्विधा भवन्ति, ते पुनर्द्विविधा अपि विभज्यमाना अभिग्रहग्रहणविशेषेण निरूप्यमाणा अष्टविधा भवन्ति ज्ञातव्या इतिगाथार्थः॥१५५७॥ तत्र यथाऽष्टविधा भवन्ति तथोपदर्शयन्नाह-'दुविहतिविहेण' गाहा, इह योऽसौ कञ्चनाभिग्रहं गृह्णाति स ह्येवं-'द्विविध मिति कृतकारितं 'त्रिविधेनेति मनसावाचा कायेनेति, एतदुक्तं भवति-स्थूलप्राणातिपातं न करोत्यात्मना न कारयत्यन्यैर्मनसा वचसा कायेनेति प्रथमः, अस्यानुमतिरप्रतिषिद्धा, अपत्यादिपरिग्रह-| ॥८०५॥ सद्भावात् , तद्व्यापृतिकरणे च तस्यानुमतिप्रसङ्गाद्, इतरथा परिग्रहापरिग्रहयोरविशेषेण प्रव्रजिताप्रबजितयोरभेदापत्तेरिति भावना, अत्राह-ननु भगवत्यामागमे त्रिविधं त्रिविधेनेत्यपि प्रत्याख्यानमुक्तमगारिणः, तच्च श्रुतोक्तत्वादनवद्यमेव, तदिह कस्मान्नोक्तं नियुक्तिकारेणेति ?, उच्यते, तस्य विशेषविषयत्वात् , तथाहि-किल यः प्रविब्रजिषुरेव प्रतिमा Jain Education a l For Personal & Private Use Only Dinelibrary.org Page #87 -------------------------------------------------------------------------- ________________ Jain Education प्रतिपद्यते पुत्रादिसन्ततिपालनाय स एव त्रिविधं त्रिविधेनेति करोति, तथा विशेष्यं वा किञ्चिद् वस्तु स्वयम्भूरमणमत्स्यादिकं तथा स्थूलप्राणातिपातादिकं चेत्यादि, न तु सकलसावद्यव्यापारविरमणमधिकृत्येति, ननु च नियुक्तिकारेण स्थूलप्राणातिपातादावपि त्रिविधंत्रिविधेनेति नोक्तो विकल्पः, 'वीरवयणंमि एए बत्तीसं सावया भणिया' इति वचनादन्यथा पुनरधिकाः स्युरिति ?, अत्रोच्यते, सत्यमेतत्, किंतु बाहुल्यपक्षमेवाङ्गीकृत्य तिर्युक्तिकारेणाभ्यधायि, यत् पुनः क्वचिदवस्थाविशेषे कदाचिदेव समाचर्यते न सुष्ठु समाचार्यनुपाति तन्नोक्तं, बाहुल्येन तु द्विविधं त्रिविधेनेत्यादिभिरेव पभिर्विकल्पैः सर्वस्यागारिणः सर्वमेव प्रत्याख्यानं भवतीति न कश्चिद् दोष इत्यलं प्रसङ्गेन, प्रकृतं प्रस्तुमः, 'दुविहं शिविहेण बितियओ होति'त्ति 'द्विविध' मिति स्थूलप्राणातिपातं न करोति न कारयति 'द्विविधेनेति मनसा वाचा यद्वा मनसा कायेन, यद्वा वाचा कायेन, इह च प्रधानोपसर्जन आवविवक्षया भावार्थोऽवसेयः, तत्र यदा मनसा वाचा न करोति न कारयति तदा मनसैवाभिसन्धिरहित एव वाचापि हिंसकमब्रुवन्नेव कायेनैव दुश्चेष्टितादिना करोत्यसंज्ञिवत्, यदा तु मनसा कायेन च न करोति न कारयति तदा मनसाभिसन्धिरहित एव कायेन च दुश्चेष्टितादि परिहरनेव अनाभोगाद्वाचैव हिंसकं ब्रूते, यदा तु वाचा कायेन च न करोति न कारयति तदा मनसैवाभिसन्धिमधिकृत्य करोतीति, अनुमतिस्तु त्रिभिरपि सर्वत्रैवास्तीति भावना, एवं शेषविकल्पा अपि भावनीया इति, 'दुविहं एगविहेणं' ति द्विविधमेकविधेन, 'एक्कविहं चेव तिविहेणं'ति एकविधं चैव त्रिविधेनेति गाथार्थः ॥ १५५८ ॥ 'एगविहं दुविहेणं' ति एकविधं द्विविधेन 'एक्केकविहेण छठओ होइ' एकविधमेकविधेन षष्ठो भवति भेदः, 'उत्तरगुण सत्तमओ' त्ति प्रतिपन्नोत्तरगु For Personal & Private Use Only ainelibrary.org Page #88 -------------------------------------------------------------------------- ________________ आवश्यकहारिभद्रीया प्रत्याख्या नाध्य० श्रावकत्रतभङ्गाः ॥८०६॥ णः सप्तमः, इह च सम्पूर्णासम्पूर्णोत्तरगुणभेदमनादृत्य सामान्येनैक एव भेदो विवक्षितः, 'अविरयओ चेव अट्ठमओ'त्ति अवि- रतश्चैवाष्टम इति अविरतसम्यग्दृष्टिरिति गाथार्थः॥ १५५९ ॥ इत्थमेते अष्टौ भेदाः प्रदर्शिताः, एत एव विभज्यमाना द्वात्रिंशद् भवन्ति, कथमित्यत आह-'पणग'त्ति पञ्चाणुव्रतानि समुदितान्येव गृह्णाति कश्चित् , तत्रोक्तलक्षणाः षड् भेदा | भवन्ति, 'चउक्कं च'त्ति तथाऽणुव्रतचतुष्टयं गृह्णात्यपरस्तत्रापि पडेव, 'तिगन्ति एवमणुव्रतत्रयं गृह्णात्यन्यस्तत्रापि षडेव, 'दुगं च'त्ति इत्थमणुव्रतद्वयं गृह्णाति, तत्रापि षडेव, 'एक वत्ति तथाऽन्य एकमेवाणुव्रतं गृह्णाति, तत्रापि षडेव, 'गिण्हइ ४ वयाईति इत्थमनेकधा गृह्णाति व्रतानि, विचित्रत्वात् श्रावकधर्मस्य, एवमेते पञ्च षट्कास्त्रिंशद् भवन्ति, प्रतिपन्नोत्तर गुणेन सहैकत्रिंशत् , तथा चाह-'अहवावि (य) उत्तरगुणे'त्ति अथवोत्तरगुणान्-गुणव्रतादिलक्षणान् गृह्णाति, समुदितान्येव गृह्णाति, केवलसम्यग्दर्शनिना सह द्वात्रिंशद् भवन्ति, तथा चाह-'अहवावि न गिण्हती किंचित्ति अथवा न गृह्णाति तानप्युत्तरगुणानिति, केवलं सम्यगदृष्टिरेवेति गाथार्थः ॥ १५६० ॥ इह पुनर्मूलगुणोत्तरगुणानामाधारः सम्यक्त्वं वर्तते तथा चाह-निस्संकियनिकंखिय'गाहा, शङ्कादिस्वरूपमुदाहरणद्वारेणोपरिष्टाद् वक्ष्यामः 'वीरवचने' महावीरंवर्द्धमानस्वामिप्रवचने 'एते' अनन्तरोक्ता द्वात्रिंशदुपासकाः-श्रावका भणिताः-उक्ता इति गाथार्थः ॥ १५६१ ॥ एते चेव बत्तीसतिविहा करणतियजोगतियकालतिएणं विसेसेजमाणासीयालं समणोवासगसयं भवति, कहं ?, पाणाइवायं न करेति मणेणं, अथवा पाणातिपातं न करेइ वायाए, अहवा पाणातिपातंन करेइ काएणं ३, अथवा पाणातिवातं न करेति मणेणं वायाए य, अथवा पाणातिवायं न करेति मणेणं काएण य, अथवा पाणातिपातं न करेति वायाए काएणय ६, अथवा पाणातिपातं न करेति HAGARAASHRSHA%A9%CE ॥८०६॥ Join Education a l For Personal & Private Use Only nelibrary.org Page #89 -------------------------------------------------------------------------- ________________ मणेणं वायाए काएण य', एते सत्त भंगा करणेणं, एवं कारवणेणवि एए चेव सत्त भंगा १४, एवं अणुमोयणेणवि सत्त भंगा २१, अहवा न करेइ न कारवेइ मणसा १ अहवा न करेइ न कारवेइ वचसा, २ अहवान करेइ न कारवेइ काएण ३ अहवा न करेइ न कारवेइ मणसावयसा ५अहवा न करेइन कारवेइ मणसा कायेणं ५ अहवा न करेइन कारवेइ वयसा काय-15 सा ६ अहवा न करेइ न कारवेइ मणसा वयसा कायसा ७, एते करणकारावणेहिं सत्तभंगा ७ एवं करणाणुमोयणेहिवि | सत्त भंगा ७, एवं कारावणाणुमोयणेहिवि सत्त भंगा, एवं करणकारावणाणुमोयणेहिवि सत्त भंगा ७, एवेते सत्त सत्तभंगाणं एगणपण्णासं विगप्पा भवन्ति, एत्थ इमो एगणपन्नासइमो विगप्पो-पाणातिवायं न करेइ न कारवेइ करेंतंपि अन्नं न समणुजाणइ मणेणं वायाए काएणंति, एस अंतिमविगप्पो पडिमापडिवन्नस्स समणोवासगस्स तिविहंतिविहेणं ४ | भवतीति, एवं ताव अतीतकाले पडिक्कमंतस्स एगूणपण्णा भवन्ति, एवं पडुपण्णेवि काले संवरेंतस्स एगूणपण्णा भवन्ति, एवं | अणागएवि काले पच्चक्खायंतस्प्त एगणपन्नासा भवन्ति, एवमेता एगूणपण्णासा तिण्णि सीयालं सावयसयं भवति- | सीयालं भंगसयं जस्स विसोहीऍ होति उवलद्धं । सो खलु पञ्चक्खाणे कुसलो सेसा अकुसला उ ॥ १॥ एवं पुण पंचहिं अणुवएहिं गुणियं सत्तसयाणि पंचत्तीसाणि सावयाणं भवन्ति,-सीयालं भंगसयं गिहिपच्चक्खाणभेयपरिमाणं । जोगत्तियकरणत्तियकालतिएणं गुणेयध्वं ॥ २ ॥ सीयालं भंगसयं पच्चक्खाणंमि जस्स उवलद्धं । सो खलु पच्चक्खाणे कुसलो सेसा अकुसला य ॥ ३ ॥ सीयालं भंगसयं गिहिपञ्चक्खाणभेयपरिमाणं । तं च विहिणा इमेणं भावेयव्वं पयत्तेणं ॥ ४ ॥ तिनि तिया तिन्नि दुया तिन्निक्किक्का य हुंति जोगेसुं । तिदुइक्कं तिदुइकं तिदुएगं चेव करणाई ॥ ५॥ पढमे लब्भइ एगो सेसेसु पएसु तिय तिय तियंति । दो नव तिय दो नवगा तिगुणिय सीयाल भंग Jain Education a l For Personal & Private Use Only K inelibrary.org Page #90 -------------------------------------------------------------------------- ________________ -ॐॐॐ आवश्यक-1६ सयं ॥ ६ ॥ अहवा अणुब्बए चेव पडुच्च एकगादिसंजोगदुवारेण पभूयतरा भेदा निदंसिज्जति, तत्रेयमेकादिसंयोगपरिमाणप्रदर्शनपरा-15 ६प्रत्याख्या नाध्य० हारिभ न्यकर्तृकी गाथा ॥ द्रीया श्रावकत्र| पंचण्हमणुवयाणं इक्कगदुगतिगचउक्कपणएहिं । पंचगदसदसपणइक्कगे यू संजोग कायव्वा ॥१॥ तिभङ्गा: ॥८०७॥ __ एतीए वक्खाणं-पंचण्हमणुबयाणं पुवभणियाणं 'एक्कगद्गतिगचउक्कपणएहिं चिंतिजमाणाणं 'पंचगदसदसपणगए कगो य संजोग णातवा' एक्केण चिंतिजमाणाणं पंच संजोगा, कह?, पंचसु घरएसु एगेण पंचेव भवन्ति, दुगेण चिंतिजमाणाणं दस चेव, कहं ?, पढमबीयघरेण एक्को १ पढमततियघरेण २ पढमचउत्थघरेण ३ पढमपंचमघरेण ४ बितियततियघरेण ५ बीयचउत्थघरेण ६ बीयपंचमघरेण सत्तमो ७ ततियचउत्थघरेण ८ ततियपंचमघरेण ९ चउत्थपंचमघरेण १०॥ तिगेण चिंतिजमाणाणं दस चेव, कहं !, पढमबियततियघरेण एक्को १ पढमबितियचउत्थघरेण २ पढमबितियपंचमघरेण ३ पढमतईयचउत्थघरेण ४ पढमततियपंचमघरेण ५ पढमचउत्थपंचमघरेण ६ बितियततियचउत्थघरएण ७ बितियततियपंचमघरेण ८ बितियचउत्थपंचमघरेण ९ ततियचउत्थपंचमघरेण १०॥ चउक्कगेण चिंतिजमाणाणं पंच हवंति, कहं !, पढमबितियततियचउत्थघरेण एक्को पढमबितियततियपंचमघरेण २ पढमबितियचउत्थपंचमघरेण ३ पढमततियचउत्थपंचमघरण ४ वितियततियचउत्थपंचमघरेण ५, पंचगेण चिंतिज्जमाणाण एगो चेव भवतित्तिगाथार्थः ॥१॥ एत्थ य एक्कगेण य जे पंच संजोगा दुगेण जे दस इत्यादि, एएसिं चारणीयापओगेण आगयफलगाहाओ तिण्णि वयमिक्कगसंजोगाण हंति पंचह तीसई भंगा। द्गसंजोगाण दसह तिन्नि सट्टा सया हुति ॥१॥ SHRESSESSASSES ॥८०७॥ MH- 45 Jain Education na For Personal & Private Use Only INTnelibrary.org Page #91 -------------------------------------------------------------------------- ________________ गा इत्युपन्यतिविहेण १ दुविण ६, एवं ततश्च यदुक्तं SLSLSLSSSSSSS संजोगाण दसण्ह भंगसयं इक्कवीसई सट्ठा । चउसंजोगाण पुणो चउसहिसयाणिऽसीयाणि ॥२॥ सत्तुत्तरि सयाई छसत्तराई च पंच संजोए । उत्तरगुण अविरयमेलियाण जाणाहि सव्वग्गं ॥३॥ सोलस चेव सहस्सा अट्ठसया चेव होंति अट्टहिया। एसो उवासगाणं वयगहणविही समासेणं॥४॥(प्र.) व्याख्या-एताश्चतस्रोऽप्यन्यकृताः सोपयोगा इत्युपन्यस्ताः, एतासिं भावणाविही इमा-तत्र तावदियं स्थापना, प्रा०म० अ० | प० थूलगपाणातिवातं पच्चक्खाइ दुविहं तिविहेण १ दुविहं दुविहेणं २ दुविहं एक्कविहेणं ३ एग २।३ विहं तिविहेणं ४ एगविहं दुविहेण ५ एगविहं एगविहेण ६, एवं थूलगमुसावायअदत्तादाण मेहुणपरिग्गहेसु, एकेके छभेदा, एए सबेवि मिलिया तीसं हवंतित्ति, ततश्च यदुक्तं प्राक् 'वय२।१२।१२।१२।१२।१| एक्कगसंजोगाण होती पंचण्ह तीसई भंग'त्ति तद् भावितं, इयाणि दुगचारणिया-थूलगपाणाइ | वायं थूलगमुसावायं पच्चक्खाति दुविहंतिविहेण १थूलगपाणाइवायं दुविहंतिविहेण थूलगमुसाशशशश२ १२२ वायं पुण दुविहं दुविहेण २ थूलगपाणाइवायं २-३ थूलगमुसावायं पुण दुविहं एगविहेण ३ १११११११।१।१] थूलगपाणाइवायं २-३ थूलगमुसावायं पुण एगविहंतिविहेण ४ थूलगपाणाइवायं २-३ थूलगमु| सावायं पुण एगविहं दुविहेण ५ थूलगपाणातिवायं २-३ थूलगमुसावायं पुण एगविहंएगविहेण ६, एवं थूलगअदत्तादांणमेहुणपरिग्गहेसु एकेके छन्भंगा, सबेवि मिलिया चउबीसं, एए य थूलगपाणाइवायं पढमघरगममुंचमाणेण लद्धा, एवं बितियादिघरएसु पत्तेयं चउचीस हवंति, एए य सवि मिलिया चोयालं सयं, चालिओ थूलगपाणाइवाओ, इयाणिं थूलगमुसा Jain Education Ro nal For Personal & Private Use Only S inelibrary.org Page #92 -------------------------------------------------------------------------- ________________ आवश्यकहारिभद्रीया ॥८०८॥ SAS SECOSESSUASANG वायाइ चिंतिजइ-तत्थ थूलगमुसावायं थूलगअदत्तादाणं पच्चक्खाति दुविहं तिविहेणं १ थूलगमुसावायं दुविहं तिविहेण ६प्रत्याख्या अदत्तादाणं पुण दुविहं दुविहेण २ एवं पुवकमेण छन्भंगा नायबा, एवं मेहुणपरिग्गहेसु पत्तेयं पत्तेयं छ २,सबेवि मिलिया नाध्य अट्ठारस, एते मुसावायं पढमघरगममुंचमाणेण लद्धा १८, एवं बीयादिघरेसुवि पत्तेयं २ अट्ठारस २ भवन्ति, एए श्रायकत्र तभङ्गाः सवेवि मेलिया अट्टत्तरं सयंति, चारिओ थूलगमुसावाओ, इयाणिं थूलगादत्तादाणादि चिंतिजति, तत्थ थूलगादत्तादाणं थूलगमेहुणं वा पच्चक्खाति दुविहंतिविहेण १, थूलगअदत्ताणं २-३ थूलगमेहुणं पुण दुविहं दुविहेण २-२ एवं पुबकमेण छब्भंगा नायवा, एवं शूलगपरिग्गहेणवि छभंगा, मेलिया बारस, एए य थूलगअदत्तादाणं पढमघरममुंचमाणेण लद्धा, एवं है | बितियाइसुवि पत्तेयं छ २ हवंति, एते सवेवि मेलिया बावत्तरि हवंति, चारितं थूलगादत्तादाणं, इदाणिं थूलगमेथुणादि चिंतिजति, तत्थ थूलगमेहुणं थूलगपरिग्गहं च पच्चक्खाति दुविधं तिविधेण १ थूलगमेथुणं थूलगपरिग्गह पुण दुविधं दुविधेण २ एवं पुवकमेण छन्भंगा, एते थूलगमेथुणपढमघरममुंचमाणेण लद्धा, एवं बीयादिसुवि पत्तेयं २ छ २ हवंति, सवेवि मेलिया छत्तीसं, एते य मूलाओ आरब्भ सबेवि चोतालसयं अट्ठत्तरसयं बावत्तरि छत्तीसं मेलिता तिण्णि सताणि सहाणि हवंति, ततश्च यदुक्तं प्राक् 'दुगसंजोगाण दसण्ह तिन्नि सहा सता होंति'त्ति तदेतद् भावितं, इदाणिं तिगचारणीयाएथूलगपाणातिवातं थूलगमुसावायं थूलगादत्तादाणं पच्चक्खाति दुविधं तिविधेण १ थूलग ||८०८॥ पाणातिवातं थूलगमुसावादं २-३ थूलगादत्तादाणं पुण दुविधं दुविधेण २ थूलगपाणातिवायं थूलगमुसावायं २-३ || थूलगादत्तादाणं पुण दुविहं एगविहेणं ३ एवं पुबकमेण छन्भंगा, एवं मेहुणपरिग्गहेसुवि पत्तेयं २ छ २, सबेवि मेलिया SSC94CESSARICAS Jaln Education trentral For Personal & Private Use Only Sigelibrary.org Page #93 -------------------------------------------------------------------------- ________________ अट्ठारस, एते य थूलगमुसावादपढमघरकममुंचमाणेण लद्धा, एवं बीयादिसुवि पत्तेयं २ अट्ठारस २ हवंति, सवेवि मेलिया अडत्तरं सयं, एवं च थूलगपाणाइवायपढमघरममुंचमाणेण लद्धा, एवं बीयाइसुवि पत्तेयं २ अहुत्तरं२ सयं हवंति, एए य सबेवि मिलिया छ सयाणि अडयालाणि, एवं धूलगपाणातिवाओ तिगसंजोएण थूलगमुसावाएण सह चारिओ, एवं अदत्तादाणेण सह चारिजति, तत्थ थूलगपाणाइवायं थूलगादत्तादाणं थूलगमेहुणं च पच्चक्खाइ दुविहंतिविहेण १ थूलगपाणाइवायं थूलगादत्तादाणं २-३ थूलगमेहुणं पुण दुविहं दुविहेण २ एवं पुवकमेण छन्भंगा, एवं थूलगपरिग्गहेणवि छ मेलिया दुवालस, एते य अदत्तादाणपढमघरगममुंचमाणेण लद्धा, एवं बीयाइसुवि पत्तेयं २ दुवालस २, सबेवि मेलिया बावत्तरिं हवंति, एते य पाणाइवायपढमघरममुंचमाणेण लद्धा, एते बितियाइसुवि पत्तेयं बावत्तरि २, सबेऽवि मिलिया चत्तारि सया बत्तीसा हवंति, एवं थूलगपाणाइवाओ तिगसंजोगेण थूलगादत्तादाणेण सह चारिओ, इंयाणि थूलमेहुणेण परिग्गहेण सह चारिजइ, तत्थ थूलगपाणाइवायं थूलगमेहुणं थूलगपरिग्गहं २-३ पाणातिवायं मेहुणं २-३ परिग्गहं दुविहं दुवि| हेण २ एवं पुबक्कमेण छन्भंगा, एए उथूलगमेहुणपढमघरगममुंचमाणेण लद्धा, बितियादिसुवि पत्तेयं २ छ छ,सबेऽपि मेलिया छत्तीस, एते यथूलगपाणातिवायपढमघरगममुंचमाणेण लद्धा, वितियादिसु पत्तेयं २ छत्तीसं, सबेवि मेलिया सोलसुत्तरा दोसया। एवं थूलगपाणातिवाओ तिगसंजोएणं मेहुणेण सह चारिओ, चारिओ यतिगसंजोएणं पाणातिवाओ, इदाणिं मुसावाओ| चिंतिज्जइ, तत्थ थूलगमुसावायं थूलगादत्तादाणं थूलगमेहुणं च पच्चक्खाति दुविहं तिविहेण १ थूलगमुसावायं थूलगादत्तादाणं २-३ थूलगमेहुणं पुण दुविहं दुविहेण २ एवं पुबक्कमेण छन्भंगा, एवं थूलगपरिग्गहेणवि छ, मेलिया दुवालस, dain Education For Personal & Private Use Only Alinelibrary.org Page #94 -------------------------------------------------------------------------- ________________ आवश्यकहारिभ द्रीया 1८०९॥ एते य थूलगादत्तादाणपढमघरगममुंचमाणेण लद्धा, वितियादिसुवि पत्तेयं दुवालस २, सवेऽवि मेलिया बावत्तरि, एते य । ६प्रत्याख्या थूलगमुसावायपढमघरगममुंचमाणेण लद्धा, बितिषादिसु पत्तेयं बावत्तरि २, सवेवि मेलिया चत्तारि सया बत्तीसा, एवं नाध्य थूलगमुसावाओ तिगसंजोएण थूलगादत्तादाणेण सह चारिओ इयाणिं थूलगमेहुणेण सह चारिजइ, तत्थ थूलगमुसावायं श्रावकत्रथूलगमेहुणं थूलगपरिग्गहं च पच्चक्खाति दुविहंतिविहेण १थूलगमुसावार्य थलगमेहुणं २-३ थूलगपरिग्गहं पुण दुविहंदुविहेण तभङ्गाः २एवं पुनक्कमेण छन्भंगा, एए थूलगमेहुणपढमघरगममुंचमाणेण लद्धा, बितियादिसुवि पत्तेयं रछ २ हवंति, सवेऽवि मेलिया छत्तीसं, एते यथूलगमुसावादपढमघरगमर्मुचमाणेण लद्धा, बितियादिसुवि पत्तेयं छत्तीसं २ हवंति, सत्वेऽवि मेलिया दोसया सोलसुत्तरा, चारिओ तिगसंजोएण थूलगमुसावाओ, इयाणिं थूलगादत्तादाणादि चिंतिजइ, तत्थ थूलगादत्तादाणं मेहुणं परिग्गहं च पञ्चक्खाइ दुविहंतिविहेण १थूलगादत्तादाणं थूलगमेहुणं २-३ थूलगपरिग्गहं पुण दुविहंदुविहेण २,एवं पुवक्कमेण छन्भंगा, एते य थूलगमेहुणपढमघरममुंचमाणेण लद्धा, बितियादिसुवि पत्तेयं छ २, सबेऽवि मेलिया छत्तीसं, एते यथूलगादत्तादाणपढमघरगममुंचमाणेण लद्धा, वितियाइसु पत्तेयं छत्तीसं २,सत्वेऽवि मेलियादोसया सोलसुत्तरा, एते य मूलाओ आरब्भ सवेऽवि अडयाला छ सया बत्तीसा चउसया सोलसुत्तरादो सया य बत्तीसा चउसयासोलसुत्सरा दोसया, एए सबेऽवि मेलिया | इगवीससयाई सट्ठाई भंगाणं भवंति, ततश्चयदुक्तं प्रा'तिगसंजोगाण दसह भंगसया एकवीसई सहा तदेतद् भावितं, इयाणिं ॥८०९॥ चउक्कचारणिया, तत्थ थूलगपाणाइवायं थूलगमुसावायं थूलगादत्तादाणं थूलगमेहुणं च पञ्चक्खाति दुविहंतिविहेण १थूलगपाणातिवायाइ २-३ थूलगमेहुणं पुण दुविहंदुविहेण २, एवं पुबक्कमेण छन्भंगा, थूलगपरिग्गहेणवि छ, एएवि मेलिया Jain Education a l For Personal & Private Use Only nelibrary.org Page #95 -------------------------------------------------------------------------- ________________ विधालस, एतेय थूलगादत्तादाणपढमघरगममुंचमाणेण लद्धा, बितियादिसुकि पत्तेयं दुवालस२, सोवि मेलिया बावदत्तरि, एते उ थूलगमुसावायपढमघरममुंचमाणेण लद्धा, वितियासुवि पत्तेयं बावत्तरि २, सधेवि मेलिया चत्तारि सया बत्तीसा, एते य थूलगपाणातिवायपढमघरगममुंचमाणेण लद्धा, बितियादिसुवि पत्तेयं चत्तारि २ सया बत्तीसा, सबेवि मेलिया दो सहस्सा पंच सया बाणउया, इदाणिं अण्णो विगप्पो-थूलगपाणाइवायं थूलगमुसावायं थूलगमेहुणं थूलगपरिग्गहं च पञ्चक्खाति दुविहं दुविहेण २, एवं पुबक्कमेण छन्भंगा, एते उ थूलगमेहुणपढमघरगममुंचमाणेण लद्धा, वितियादिसु पत्तेयं २ छ छ सबे मेलिया छत्तीसं, एते उ थूलगमुसावायपढमघरगममुंचमाणेण लद्धा, बितियादिसुवि पत्तेयं छत्तीस २, सवेवि मेलियां दो सया सोलसुत्तरा, एए थूलगपाणाइवायपढमघरगममुंचमाणेण लद्धा, बितियादिसुवि पत्तेयं २ दो २ सया सोलसुत्तरा, सवेवि मेलिया दुवालस सया छन्नउया, इयाणि अण्णो विगप्पो-थूलगपाणाइवायं थूलगअदत्तादाणं थलगमेहुणं थूलगपरिग्गहं च पच्चक्खाति दुविहंतिविहेण १, थूलगपाणातिवातं थूलगादत्तादाणं थूलगमेहुणं २-३ थूलगपरिंग्गहं च पुण दुविहंदुविहेण २, एवं पुबकमेण छन्भंगा, एते य थूलगमेहुणस्स पढमघरममुंचमाणेण लद्धा, बितियादिसुवि छ २, मेलिया छत्तीसं, एते य थूलगादत्तादाणपढमघरममुंचमाणेण लद्धा, बितियादिसुवि पत्तेयं छत्तीसं २, सबेऽवि मेलिया दोसया सोलसुत्तरा, एते य थूलगपाणाइवायपढमघरगममुंचमाणेण लद्धा, बितियादिसुवि पत्तेयं दो दो सया मोलसुत्तरा, सत्वेऽवि मेलिया दुवालस सया छण्णउया, इदाणिमण्णो विगप्पो-थूलगमुसावायं थूलगादत्तादाणं थूलगमेहुणं थूलगपरिग्गहं च पच्चक्खाति दुविहंतिविहेणं १ थूलगमुसावायाति २-३ थूलगपरिग्गहं पुण दुविहंदुविहेण २, एवं पुबक्कमेण Jain Education a l For Personal & Private Use Only Nainelibrary.org Page #96 -------------------------------------------------------------------------- ________________ आवश्यक हारिभद्रीया ६प्रत्याख्या नाध्यक श्रावकत्रतभङ्गाः ॥८१०॥ छन्भंगा, एते य थूलगमेहुणपढमघरगममुंचमाणेण लद्धा, बितियादिसुवि पत्तेयं छ २, मेलिया छत्तीसं, एते य थूलगादत्तादाणपढमघरममुंचमाणेण लद्धा, बितियाइसुवि घरेसु पत्तेयं २ छत्तीसं २, मेलिया दो सया सोलसुत्तरा, एते थूलगमुसावायपढमघरगममुंचमाणेण लद्धा, बितियाइसुवि पत्तेयं दो दो सया सोलसुत्तरा, सबेवि मिलिया दुवालस सयां छणया, एए यमूलाओ आरब्भ सवेवि दो सहस्सा पंचसया बाणउया, दुवालससया छण्णउया ३, मिलिया छसहस्सा चत्तारि सया असीया, ततश्च यदुक्तं प्राक् 'चउसंजोगाण पुण चउसठिसयाणऽसीयाणि'त्ति, इयाणिं पंचगचारणिया, तत्थ थूलगपाणाइवार्य थूलगमुसावायं थूलगादत्तादाणं थूलगमेहुणं थूलगपरिग्गहं च पच्चक्खाइ दुविहंतिविहेण १पाणातिवायाति २-३ थूलगपरिग्गहं दुविहं दुविहेण २ एवं पुबक्कमेण छन्भंगा, एए थूलगमेहुणपढमघरगममुंचमाणेण लद्धा, बीयाइसुवि पत्तेयं २ छ छ, मेलिया छत्तीसं, एते य थूलगादत्तादाणपढमघरगममुंचमाणेण लद्धा, बीयादिसुवि पत्तेयं २ छत्तीसं २, मिलिया दो सया | सोलसुत्तरा, एए य थूलगमुसावायपढमघरगममुंचमाणेण लद्धा, बितियाइसुवि पत्तेयं २ दो सया सोलसुत्तरा २, मेलिया दुवालस सया छन्नउया, एए य थूलगपाणातिवायपढमघरममुंचमाणेण लद्धा, बितियाइसुवि पत्तेयं २ दुवालस सया छण्णउया, सबेवि मेलिया सत्तसहस्सा सत्तसया छावुत्तरा, ततश्च यदुक्तं प्राक् 'सत्ततरीसयाई छसत्तराई तु पंचसंजोए' एतद् भावितं, 'उत्तरगुणअविरयमेलियाण जाणाहि सबग्गं'ति उत्तरगुणगाही एगो चेव भेओ, अविरयसम्मदिट्ठी बितिओ, एएहिं मेलियाण सवेसि पुवभणियाण भयाण जाणाहि सबग्गं इमं जातं, परूवणं पडुच्च तं पुण इमं-सोलस चेवेत्यादि | ॥८१०॥ Jain Educationalonal For Personal & Private Use Only ww.jainelibrary.org Page #97 -------------------------------------------------------------------------- ________________ SEOSES C गाथा भाविताऽथैवेत्यभिहितमानुपङ्गिकं, प्रकृतं प्रस्तुमः, तत्र यस्मात् श्रावकधर्मस्य तावत् मूलं सम्यक्त्वं तस्माद् तद्गत| मेव विधिमभिधातुकाम आह तत्थ समणोवासओ पुवामेव मिच्छताओ पडिकमइ, संमत्तं उवसंपज्जइ, नो से कप्पइ अजप्पभिई अन्नउत्थिए वा अन्नउत्थिअदेवयाणि वा अन्नउत्थियपरिग्गहियाणि अरिहंतचेइयाणि वा वंदित्तए वा नमसित्तए वा पुटिव अणालत्तएणं आलवित्तए वा संलवित्तए वा तेसिं असणं वा पाणं वा खाइमं वा साइमं वा दाउं वा अणुप्पयाउं वा, नन्नत्थ रायाभिओगेणं गणाभिओगेणं बलाभिओगेणं देवयाभिओगेणं गुरुनिग्गहेणं वित्तीकतारेणं, से य संमत्ते पसत्थसमत्तमोहणियकम्माणुवेयणोवसमखयसमुत्थे पसमसंवेगाइलिंगे सुहे आयपरिणामे पन्नत्ते, सम्मत्तस्स समणोवासएणं इमे पंच अइयारा जाणियव्वा न समायरियव्वा, तंजहा-संका कंखा वितिगिच्छा परपासंडपसंसा परपासंडसंथवे (सूत्रम् )॥ ___ अस्य व्याख्या-श्रमणानामुपासकः श्रमणोपासकः श्रावक इत्यर्थः, श्रमणोपासकः 'पूर्वमेव' आदावेव श्रमणोपासको भवन् मिथ्यात्वात्-तत्त्वार्थाश्रद्धानरूपात् प्रतिक्रामति-निवर्त्तते, न तन्निवृत्तिमात्रमत्राभिप्रेत, किं तर्हि ?, तन्निवृत्तिद्वारेण सम्यक्त्वं-तत्त्वार्थश्रद्धानरूपं उप-सामीप्येन प्रतिपद्यते, सम्यक्त्वमुपसम्पन्नस्य सतःन से' तस्य 'कल्पते' युज्यते अद्यप्रभृति सम्यक्त्वप्रतिपत्तिकालादारभ्य, किं न कल्पते ?-अन्यतीथिकान्-चरकपरिव्राजकभिक्षुभौतादीन् अन्यतीर्थिकदेवतानि ASOSLASSE आ.१३६ Jain Education a l For Personal & Private Use Only Unlainelibrary.org Page #98 -------------------------------------------------------------------------- ________________ आवश्यकहारिभद्रीया ॥८११॥ वाध्यमिति, तथा तेषामन्यतीपिकानात इति, तत्र सकृद् दान पुनः पुनवताभियोग मुक्त्वा गुरु SEARCH RECERSAR रुद्रविष्णुसुगतादीनि अभ्यतीर्थिकपरिगृहीतानि वा(अर्हत् चैत्यानि-अर्हत्प्रतिमालक्षणानि यथा भौतपरिगृहीतानि वीरभ- प्रत्याख्या द्रमहाकालादीनि वन्दितुं वा नमस्कतुवा, तत्र वन्दन-अभिवादनं,नमस्करण-प्रणामपूर्वकं प्रशस्तध्वनिभिर्गुणोत्कीर्तनं, को। |नाध्य० दोषः स्यात् ?, अन्येषां तद्भक्तानां मिथ्यात्वादिस्थिरीकरणादिरिति, तथा पूर्व-आदौ अनालप्तेन सता अन्यतीर्थिकैस्ता सम्यक्त्वानेवालप्तुं वा संलप्तुं वा, तत्र सकृत् सम्भाषणमालपनं पौनःपुन्येन संलपनं, को दोषः स्यात् ?, ते हि तप्ततरायोगोलकल्पाः धिकारः खल्वासनादिक्रियायां नियुक्ता भवन्ति, तत्प्रत्ययः कर्मबन्धः, तथा तेन वा प्रणयेन गृहागमनं कुर्युः, अथ च श्रावकस्य । स्वजनपरिजनोऽगृहीतसमयसारस्तैः सह सम्बन्धं यायादित्यादि, प्रथमालप्तेन त्वसम्भ्रमं लोकापवादभयात् कीदृशस्त्वमित्यादि वाच्यमिति, तथा तेषामन्यतीर्थिकानां अशनं-घृतपूर्णादि पानं-द्राक्षापानादि खादिमंत्रपुषफलादि स्वादिम | -कक्कोललवङ्गादि दातुं वा अनुप्रदातुं वान कल्पत इति, तत्र सकृद् दानं पुनः पुनरनुप्रदानमिति, किं सर्वथैव न कल्पत इति ?, न, अन्यथा राजाभियोगेनेति-राजाभियोगं मुक्त्वा बलाभियोगं मुक्त्वा देवताभियोगं मुक्त्वा गुरुनिग्रहेणगुरुनिग्रहं मुक्त्वा वृत्तिकान्तारं मुक्त्वा, एतदुक्तं भवति-राजाभियोगादिना दददपि न धर्ममतिकामति । ___ इह चोदाहरणानि, 'कहं रायाभिओगेण देतो णातिचरति धम्म ?, तत्रोदाहरणम्-हत्थिणाउरे नयरे जियसत्तू राया, कत्तिओ सेट्ठी नेगमसहस्सपढमासणिओ सावगवण्णगो, एवं कालो वच्चइ, तत्थ य परिवायगो मासंमासेण खमइ, १॥ कथं राजाभियोगेन ददनातिचरति धर्म हस्तिनापुरे नगरे जितशत्रू राजा, कार्तिकः श्रेष्ठी निगमसहस्रप्रथमासनिकः श्रावकवर्णकः, एवं कालो | ब्रजति, तत्र च परिव्राजको मासमासेन क्षपयति, 1114 For Personal & Private Use Only Page #99 -------------------------------------------------------------------------- ________________ तं स लोगो आढाति, कत्तिओ नाढाति, ताहे से सो गेरुओ पओसमावण्णो छिद्दाणि मग्गति, अण्णया रायाए निमंतिओ पारणए नेच्छति, बहुसो २ राया निमंतेइ ताहे भणइ जइ नवरं मम कत्तिओ परिवेसेइ तो नवरं जेमेमि, राया भणइ एवं करेमि, राया समणूसो कत्तियस्स घरं गओ, कत्तिओ भणइ - संदिसह, राया भणति - गेरुयस्त परिवेसेहि, कत्तिओ भणति-न वट्टइ अम्हं, तुम्ह विसयवासित्ति करेमि चिंतेइ - जइ पबइओ होंतो न एवं भवंतं, पच्छा णेण परि वेसियं, सो परिवेसेज्जंतो अंगुलिं चालेति, किह ते ?, पच्छा कत्तिओ तेण निघेएण पवइओ नेगमसहस्सपरिवारो मुणिसुबयसमीवे, बारसंगाणि पढिओ, बारस वरिसाणि परियाओ, सोहम्मे कप्पे सक्को जाओ, सो परिवायओ तेणाभिओगेण आभिओगिओ एरावणो जाओ, पेच्छिय सक्कं पलाओ, गहिउं सक्को विलग्गो, दो सीसाणि कयाणि, सक्कावि दो जाया, एवं जावइयाणि सीसाणि विजयति तावतियाणि सक्को विउवति सक्करवाणि, ताहे नासिउमारद्धो, १ तं सर्वलोक आद्रियते, कार्तिको नाद्रियते, तदा तस्मै स गैरिकः प्रद्वेषमापन्नछिद्राणि मार्गयति, अन्यदा राज्ञा निमन्त्रितः पारण के नेच्छति, बहुशो २ राजा निमन्त्रयति तदा भणति यदि परं कार्तिकः मां परिवेषयति तर्हि नवरं जेमामि, राजा भणति एवं करोमि, राजा समनुष्यः कार्त्तिकस्य गृहं गतः कार्त्तिको भणति संदिश, राजा भणति गैरिकं परिवेषय, कार्त्तिको भणति न वर्त्ततेऽस्माकं युष्मद्विपयवासीति करोमि, चिन्तयति-यदि प्रब्रजितोऽभविष्यं नैवमभविष्यत् पश्चादनेन परिवेषितं स परिवेष्यमाणोऽङ्गुलिं चालयति, कथं तत्र ?, पश्चात् कार्त्तिकस्तेन निर्वेदेन प्रब्रजितो नैगमसहस्रपरिवारो मुनिसुव्रत. समीपे द्वादशाङ्गानि पठितः, द्वादश वर्षाणि पर्यायः, सौधर्मे कल्पे शक्रो जातः, स परिव्राट् तेनाभियोगेनाभियोगिक ऐरावणो जातः, दृष्ट्वा च शक्रं पलायितः गृहीत्वा शको विलग्नः, द्वे शीर्षे कृते, शक्रौ अपि द्वौ जातौ, एवं यावन्ति शीर्षाणि विकुर्वति तावन्तिः शक्ररूपाणि विकुर्वति शक्रः, तदा नंष्टुमारब्धः, Jain Educational For Personal & Private Use Only elbrary.org Page #100 -------------------------------------------------------------------------- ________________ प्रत्याख्या नाध्यक सम्यक्त्वाधिकरा: आवश्यक- सक्केणाहओ पच्छा ठिओ, एवं रायाभिओगेण देतो नाइक्कमति, केत्तिया एयारिसया होहिंति जे पवइस्संति, तम्हा न हारिभ- दायबो । गणाभिओगेण वरुणो रहमुसले निउत्तो, एवं कोऽवि सावगो गणाभिओगेण भत्तं दवाविजा दितोवि सो द्रीया नाइचरइ धम्म, बलाभिओगोवि एमेव, देवयाभिओगेण जहा एगो निहत्थो सावओ जाओ, तेण वाणमंतराणि चिरपरि चियाणि उज्झियाणि, एगा तत्थ वाणमंतरी पओसमावण्णा, गावीरक्खगो पुत्तो तीए वाणमंतरीए गावीहिंसमं अवहरिओ, ॥८१२॥ |ताहे उइण्णा साहइ तजंती-किं ममं उज्झसि न वत्ति ?, सावगो भणइ, नवरि मा मम धम्मविराहणा भवतु, सा भणइ8 ममं अच्चेहि, सो भणइ-जिणपडिमाणं अबसाणे ठाहि, आम ठामि, तेण ठविया, ताहे दारगो गावीओ आणीयाओ, एरिसा केत्तिया होहिंति तम्हा न दायवं, दवाविजंतो णातिचरति । गुरुनिग्गहेण भिक्खुउवासगपुत्तो सावगंधूयं मग्गति, ताणि न देंति, सो कवडसढत्तणेण साधू सेवेति, तरस भावओ उवगयं, पच्छा साहेइ-एएण कारणेण पुचिं दुक्कोमि, शक्रेणाहतः पश्चात् स्थितः, एवं राजाभियोगेन ददत् नातिक्रामति, कियन्त एतादृशो भविष्यन्ति ये प्रव्रजिष्यन्ति तस्मान्न दातव्यः । गणाभियोगेन वरुणो रथमुशले नियुक्तः, एवं कोऽपि श्रावको गणाभियोगेन भक्तं दाप्यते दददपि स नातिचरति धर्म । बलाभियोगोऽप्येवमेव । देवताभियोगेन यथैको गृहस्थः श्रावको जातः, तेन व्यन्तराचिरपरिचिता उज्झिताः, एका तत्र व्यन्तरी प्रद्वेषमापना, गोरक्षकः पुत्रस्तया व्यन्तर्या गोभिः सममपहृतः, का तदाऽवतीर्णा कथयति तर्जयन्ती-किं मामुज्झसि न वेति !, श्रावको भणति-नवरं मा मे धर्मविराधना भूत् , सा भणति-मामर्चय, स भणति-जिनप्रतिमान सपा तिष्ठ, ओ तिष्ठामि, तेन स्थापिता, दारको गावश्च तदानीताः, इंशाः कियन्तो भविष्यन्ति तस्मान्न दातव्यं, दाप्यमानो नातिचरति । गुरु निग्रहेण भिक्षुपास-1 कपुत्रः श्रावकं दुहितरं याचते न तौ दत्तः, स कपदश्राद्धतया साधून सेवते, तस्य भावेनोपगतं, पश्चात् कथयति-तेन कारणेन पूर्वमागतोऽसि ॥८१२॥ Jain Educati o nal For Personal & Private Use Only X n elibrary.org Page #101 -------------------------------------------------------------------------- ________________ इयाणि सम्भावसावओ, सावओ साहू पुच्छइ, तेहिं कहियं, ताहे दिण्णा धूया, सो सावओ जुयगं घरं करेइ, अण्णया तस्स मायापियरो भत्तं भिक्खुगाण करेंति, ताई भणंति-अज एक्कसि वच्चाहि, सो गओ, भिक्खुएहिं विजाए मंतिऊण फलं दिण्णं, ताए वाणमंतीरए अहिडिओ घरं गओ तं सावयधूयं भणइ-भिक्खुगाणं भत्तं देमो, सा नेच्छइ, दासा णि सयणो य आरद्धो सजेउं, साविया आयरियाण गंतुं कहेति, तेहिं जोगपडिभेओ दिण्णो, सो से पाणिएण दिण्णो, सा वाणमंतरी नट्ठा, साभाविओ जाओ पुच्छइ कहं वत्ति ?, कहिए पडिसेहेति, अण्णे भणंति-तीए मयणमिंजाए वमाविओ, सो तो साभाविओ जाओ, भणइ-अम्मापिउछलेण मणा विवंचिउत्ति, तं किर फासुगं साहूणं दिण्णं, एरिसा केत्तिया आयरिया होहिंति तम्हा परिहरेज्जा । वित्तीकंतारेणं देजा, सोरहो सडओ उजेणिं वच्चइ दुक्काले तच्चण्णिएहिं समं, तस्स पत्थयणं, खीणं भिकूखुएहिं भण्णइ-अम्हएहिं वहाहि पत्थयणं तो तुज्झवि दिजिहित्ति, तेण पडिवण्णं, | १ इदानीं सद्भावश्रावकः, श्रावकः साधून पृच्छति, तैः कथितं, तदा दत्ता दुहिता, स श्रावकः पृथग्गृहं करोति, अन्यदा तस्य मातापितरौ भक्तं भिक्षुकाणां कुरुतः, तौ भणतः-अद्यैकश आगच्छ, स गतः, भिक्षुर्विद्यया मन्त्रयित्वा फलं दत्तं, तया व्यन्तोऽधिष्ठितो गृहं गतः तां श्रावकदुहितरं भणति-भिक्षुकेभ्यो भक्तं दद्वः, सा नेच्छति, दासाः स्वजनश्च आरब्धः सजयितुं, श्राविकाऽऽचार्यान् गत्वा कथयति, तैः योगप्रतिभेदो दत्तः, स तस्मै पानीयेन दत्तः, सा व्यन्तरी नष्टा, स्वाभाविको जातः पृच्छति-कथं वेति, कथिते प्रतिषेधति, अन्ये भणन्ति-तया मदनबीजेन वमितः, स ततः स्वाभाविको जातो, भणति-मातापितृ-1| च्छलेन मनाक् विवञ्चित इति, तरिकल प्रासुकं साधुभ्यो दत्तं, ईदृशाः कियन्त आचार्या भविष्यन्ति तस्मात् परिहरेत् । वृत्तिकान्तारेण दद्यात् , सौराष्ट्र: श्रावक उज्जयिनी व्रजति दुष्काले तच्चनिकैः सम, तस्य पथ्यदनं क्षीणं, भिक्षुकैभण्यते-अस्मदीयं वह पथ्पदनं तर्हि तुभ्यमपि दीयते इति, तेन प्रतिपन्नं, Jain Education EN For Personal & Private Use Only MActinelibrary.org Page #102 -------------------------------------------------------------------------- ________________ आवश्यक हारिभद्रीया ॥ ८१३॥ Jain Education अण्णया तस्स पोट्टसरणी जाया, सो चीवरेहिं वेढिओ तेहिं अणुकंपाए, सो भट्टारगाणं नमोक्कारं करेंतो कालगओ देवो वेमाणिओ जाओ, ओहिणा तच्चणियसरीरं पेच्छइ, ताहे सभूसणेण हत्थेण परिवेसेति, सड्डाण ओहावणा, आयरियाण आगमणं, कहणं च, तेहिं भणियं-जाह अग्गहत्थं गिव्हिऊण भणह-नमो अरहंताणंति, बुज्झ गुज्झगा २, तेहिं गंतूण भणिओ संबुद्धो वंदित्ता लोगस्स कहेइ-जहा नत्थि एत्थ धम्मो तम्हा परिहरेज्जा ॥ अत्राह - इह पुनः को दोषः स्याद् येनेत्थं तेषामशनादिप्रतिषेध इति ?, उच्यते, तेषां तद्भक्तानां च मिथ्यात्वस्थिरीकरणं, धर्मबुद्धया ददतः सम्यक्त्वलाञ्छना, तथा आरम्भादिदोषश्च, करुणागोचरं पुनरापन्नानामनुकम्पया दद्यादपि, यदुक्तं"सेबेहिंपि जिणेहिं दुज्जयजियरागदोसमोहेहिं । सत्ताणुकंपणठा दाणं न कहिंचि पडिसिद्धं ॥ १ ॥” तथा च भगवन्तस्तीर्थकरा अपि त्रिभुवनैकनाथाः प्रविवजिषवः सांवत्सरिकमनुकम्पया प्रयच्छन्त्येव दानमित्यलं विस्तरेण । प्रकृतमुच्यते'संमत्तस्स समणोवास एण' मित्यादि सूत्र, अस्य व्याख्या 'सम्यक्त्वस्य' प्राग् निरूपित स्वरूपस्य श्रमणोपासकेन - श्रावण 'एते' वक्ष्यमाणलक्षणाः अथवाऽमी ये प्रक्रान्ताः पश्चेति सङ्ख्यावाचकः अतिचारा मिथ्यात्वमोहनीय कर्मोदयादात्मनोऽशुभाः परि १ अन्यदा तस्यातीसारो जातः, स चीवरैर्वेष्टितस्तैरनुकम्पया, स भट्टारकेभ्यो नमस्कारं कुर्वन् कालगतो देवो वैमानिको जातः, अवधिना तच्चनिकशरीरं प्रेक्षते, तदा सभूषणेन हस्तेन परिवेषयति, श्राद्धानामपभ्राजना, आचार्याणामागमनं कथनं च, तैर्भणितं याताग्रहस्तं गृहीत्वा भगत- नमोऽर्हद्भय इति, बुध्यस्व गुह्यक ! २, तैर्गत्वा भणितः संबुद्धो वंदित्वा लोकाय कथयति-यथा नास्त्यत्र धर्मस्तस्मात्परिहरेत् ॥ २ ॥ सर्वैरपि जिनैर्जित दुर्जयरागद्वेष मोहैः । सत्वानुकम्पनार्थे दानं न कुत्रापि प्रतिषिद्धम् ॥ १ ॥ For Personal & Private Use Only ६प्रत्याख्या नाध्य० सम्यक्त्वा - धिकारः ||८१३॥ anelibrary.org Page #103 -------------------------------------------------------------------------- ________________ णाम विशेषा इत्यर्थः, यैः सम्यक्त्वमतिचरति, ज्ञातव्याः ज्ञपरिज्ञया न समाचरितव्याः, नासेव्या इति भावार्थः । तद्यथेत्युदाहरणप्रदर्शनार्थः, शङ्का काला विचिकित्सा परपाषण्डप्रशंसा परपाषण्डसंस्तवश्चेति, तत्र शङ्कनं शङ्का, भगवदहत्प्रणीतेषु पदार्थेषु धर्मास्तिकायादिष्वत्यन्तगहनेषु मतिदौर्बल्यात् सम्यगनवधार्यमाणेषु संशय इत्यर्थः, किमेवं स्यात् नैवमिति, संशयकरणं शङ्का, सा पुनर्दिभेदा-देशशङ्का सर्वशङ्का च, देशशङ्का देशविषया, यथा किमयमात्माऽसङ्ख्येयप्रदेशात्मकः स्यादथ निष्प्रदेशो निरवयवः स्यादिति, सर्वशङ्का पुनः सकलास्तिकायजात एव किमेवं नैवं स्यादिति । मिथ्यादर्शनं च त्रिविधम्-अभिगृहीतानभिगृहीतसंशयभेदात् , तत्र संशयो मिथ्यात्वमेव, यदाह-"पयमक्खरं च एक जो न रोएइ सुत्तनिदिडं। सेसं रोयंतोवि हु मिच्छद्दिडी मुणेयवो ॥१॥” तथा-"सूत्रोक्तस्यैकस्याप्यरोचनादक्षरस्य भवति नरः।। मिथ्यादृष्टिः सूत्रं हि नःप्रमाणं जिनाज्ञा च(जिनाभिहितं)॥१॥ एकस्मिन्नप्यर्थे सन्दिग्धे प्रत्ययोऽर्हति हि नष्टः । मिथ्यात्वदर्शनं | तत्सचादिहेतुर्भवगतीनाम् ॥२॥” तस्मात् मुमुक्षुणा व्यपगतशङ्केन सता जिनवचनं सत्यमेव सामन्यतः प्रतिपत्तव्यं, संशयास्पदमपि सत्यं, सर्वज्ञाभिहितत्वात् , तदन्यपदार्थवत्, मतिदौर्बल्यादिदोषात्तु कात्स्येन सकलपदार्थस्वभावावधारणमशक्यं छद्मस्थेन, यदाह-"न हि नामानाभोग छद्मस्थस्येह कस्यचिन्नास्ति । ज्ञानावरणीयं हि ज्ञानावरण प्रकृति कर्म ॥१॥" इह चोदाहरणं-जो संकं करेइ सो विणस्सति, जहा सो पेज्जायओ, पेजाए मासा जे परिभज्जमाणा ते छूढा, अंधगारए | पदमक्षरं चैकं यो न रोचयति सूत्रनिर्दिष्टम् । शेषं रोचयन्नपि मिथ्यादृष्टिातव्यः ॥ १ ॥२ यः शङ्कां करोति स विनश्यति यथा स पेयापायी, पेयायां माषा ये परिमृज्यमानास्ते क्षिप्ताः, अन्धकारे Jain Educati o nal For Personal & Private Use Only nelibrary.org Page #104 -------------------------------------------------------------------------- ________________ द्रीया प्रत्याख्या नाध्य० सम्यक्त्वा धिकार: आवश्यक- लेहसालाओ आगया दो पुत्ता पियंति, एगो चिंतेति-एयाओ, मच्छियाओ संकाए तस्स वग्गुलो वाउजाओ, मओय, बिइओ हारिभ चिंतेइ-न मम माया मच्छिया देइ जीओ, एते दोसा । काङ्गणं काढा-सुगतादिप्रणीतदर्शनेषु ग्राहोऽभिलाष इत्यर्थः, तथा चोक्तं-'कंखा अन्नन्नदसणग्गाहो'सा पुनर्दिभेदा-देशकाङ्का सर्वकाङ्क्षा च, देशकाद्धैकदेशविषया, एकमेव सौगतं ॥८१४॥ |दर्शनं काङ्गति, चित्तजयोऽत्र प्रतिपादितोऽयमेव च प्रधानो मुक्तिहेतुरित्यतो घटमानकमिदं न दूरापेतमिति, सर्वकाङ्क्षा तु सर्वदर्शनान्यवकाति, अहिंसादिप्रतिपादनपराणि सर्वाण्येव कपिलकणभक्षाक्षपादादिमतानीह लोके च नात्यन्तक्लेशप्रतिपादनपराण्यतः शोभनान्येवेति, अथवहिकामुष्मिकफलानि काति, प्रतिषिद्धा चेयमहद्भिरतः प्रतिषिद्धानुष्ठानादेनां कुर्वतः सम्यक्त्वातिचारो भवति, तस्मादेकान्तिकमव्याबाधमपवर्ग विहायान्यत्र काङ्क्षा न कार्येति, एत्थोदाहरणं, राया कुमारामच्चो य आसेणावहिया अडविं पविठ्ठा, छुहापरद्धा वणफलाणि खायंति, पडिनियत्ताण राया चिंतेइ, लड्डयपूयलगमादीणि सबाणि खामि, आगया दोवि जणा, रण्णा सूयारा भणिया-जं लोए पयरइ तं सबं सबे रंधेहत्ति, उवट्ठवियं च रन्नो, सो राया पेच्छणयदितं करेइ, कप्पडिया बलिएहिं धाडिज्जइ, एवं मिट्ठस्स अवगासो होहितित्ति कणकुंडगमंडगादीणिवि १ लेखशालाया आगती द्वौ पुत्री पिबतः, एकश्चिन्तयति-एता मक्षिकाः, शङ्कया तस्य वल्गुलो वायुजर्जातो मृतश्च, द्वितीयश्चिन्तयति-न मह्यं माता मक्षिका दद्यात् जीवितः, एते दोषाः । २ अत्रोदाहरणं राजा कुमारामात्यश्चाश्वेनापहृतावटवीं प्रविष्टौ, क्षुधापरिगती वनफलानि खादतः, प्रतिनिवृत्तयो राजा चिन्तयति-लडकापूपादीनि सर्वाणि खादामि, आगती द्वावपि जना, राज्ञा सूदा भणिताः-यलोके प्रचरति तत् सर्वं सर्वे राध्यतेति, उपस्थापितं च राज्ञे, 8 स राजा प्रेक्षणकदृष्टान्तं करोति, कार्पटिका बलिभिर्धाव्यन्ते, एवं मिष्टस्यावकाशो भविष्यतीति कणकुण्डकमण्डकादीन्यपि ॥८१४॥ dain Education For Personal & Private Use Only N helibrary.org Page #105 -------------------------------------------------------------------------- ________________ ACARDSCARSALAMGAOCALCOCOLOCAL खइयाणि, तेहिं सूलेण मओ, अमच्चेण वमणविरेयणाणि कयाणि, सो आभागी भोगाण जाओ, इयरो विणहो । चिकित्सा मतिविभ्रमः, युक्त्यागमोपपन्नेऽप्यर्थे फलं प्रति सम्मोहः, किमस्य महतस्तपःक्केशायासस्य सिकताकणकवलनादेरायत्यां मम फलसम्पद् भविष्यति किं वा नेति, उभयथेह क्रियाः फलवत्यो निष्फलाश्च दृश्यन्ते कृषीवलानां, न चेयं शङ्कातो न भिद्यते 3 इत्याशङ्कनीयं, शङ्का हि सकलासकलपदार्थभाक्त्वेन द्रव्यगुणविषया इयं तु क्रियाविषयैव, तत्त्वतस्तु सर्व एते प्रायो मिथ्यात्वमोहनीयोदयतो भवन्तो जीवपरिणामविशेषाः सम्यक्त्वातिचारा उच्यन्ते, न सूक्ष्मेक्षिकाऽत्र कार्येति, इयमपि न कार्या, यतः सर्वज्ञोक्तकुशलानुष्ठानाद् भवत्येव फलप्राप्तिरिति, अत्र चौरोदाहरणं-सावगो नंदीसरवरगमणं दिवगंधाणं(तं) देवसंघरिसेण मित्तस्स पुच्छणं विजाए दाणं साहणं मसाणे चउप्पायं सिक्कगं, हेहा इंगाला खायरो य सूलो, अहसयं वारा परिजवित्ता पाओ सिक्कगस्स छिज्जइ एवं बितिओ तइए चउत्थे य छिण्णे आगासेणं वच्चति, तेण विजा गहिया, किण्हचउद्दसिरत्तिं साहेइ मसाणे, चोरो य नगरारक्खिएहिं परिरब्भमाणो तत्थेव अतियओ, ताहे वेढेउं सुसाणे ठिया खादितानि, तैः शूलेन मृतः, अमात्येन वमनविरेचनानि कृतानि, स भोगानामाभागी जातः, इतरो विनष्टः । २ चौरोदाहरणं श्रावको नन्दीश्वरवरगमनं देवसंघर्षेण दिव्यगन्धः मित्रस्य पृच्छा विद्याया दानं साधनं श्मशाने चतुष्पादं सिककमधस्ताद अङ्गाराः खादिरश्च स्तम्भः अष्टशतं वारान् परिजप्प पादःसिक्ककस्य छेद्यते एवं द्वितीयः तृतीये चतुर्थे च छिन्ने आकाशेन गम्यते, तेन विद्या गृहीता, कृष्णचतुर्दशीरात्री साधयति श्मशाने, चौरश्च नगरारक्ष के |रुध्यमानस्तत्रैवातिगतस्तदा वेष्टयित्वा श्मशानं (ते) स्थिताः dain Education AB For Personal & Private Use Only HOJunelibrary.org Page #106 -------------------------------------------------------------------------- ________________ द्रीया ६प्रत्याख्या नाध्य० सम्यक्त्वाधिकार आवश्यक- पभाए घिप्पिहितित्ति,सोय भमंतोतं विजासाहयं पेच्छइ, तेण पुच्छिओभणति-विजं साहेमि, चोरोभणति-केण दिण्णा ?, हारिभ-18 सो भणति-सावगेण, चोरेण भणियं-इमं दवं गिण्हाहि, विजं देहि, सो सड्डो वितिगिच्छति-सिज्झेज्जा न वत्ति, तेण दिण्णा, चोरो चिंतेइ-सावगो कीडियाएवि पावं नेच्छइ, सच्चमेयं, सो साहिउमारद्धो, सिद्धा, इयरो सड्डो गहिओ, तेण ॥८१५॥ आगासगएण लोओ भेसिओ ताहे सो मुक्को, सड्ढावं दोवि जाया, एवं निवित्तिगिच्छेण होयचं, अथवा विद्वजुगुप्सा, विद्वांसः -साधवः विदितसंसारस्वभावाः परित्यक्तसमस्तसङ्गाः तेषां जुगुप्सा-निन्दा, तथाहि-तेऽस्नानात् , प्रस्वेदजलक्तिन्नमलत्वात् दुर्गन्धिवपुषोभवन्ति तान् निन्दति-को दोषः स्यात् यदि प्रासुकेन वारिणाऽङ्गक्षालनं कुर्वीरन् भगवन्तः?, इयमपि न कार्या, देहस्यैव परमार्थतोऽशुचित्वात् , एत्थे उदाहरणं-एको सड्डो पच्चंते वसति, तस्स धूयाविवाहे कहवि साहवो आगया, सा पिउणा, भणिया-पुत्तग! पडिलाहेहि साहुणो, सा मंडियपसाहिया पडिलाभेति, साहूण जल्लगद्धो तीए अग्घाओ, चिंतेइअहो अणवजो भट्टारगेहिं धम्मो देसिओजइ फासुएण ण्हाएजा?, को दोसो होजा?, सा तस्स ठाणस्स अणालोइयपडिकंता .. प्रभाते गृहीप्यते इति, स च भ्राम्यन् तं विद्यासाधकं प्रेक्षते, तेन पृष्टो भणति-विद्या साधयामि, चौरो भणति-केन दत्ता ?, स भणति-श्रावकेण, चौरेण भणितं-इदं द्रव्यं गृहाण विद्या देहि, स श्राद्धो विचिकित्सति सिध्येन्न वेति, तेन दत्ता, चौरश्चिन्तयति-श्रावकः कीटिकाया अपि पापं नेच्छति, सत्यमेतत् , स साधयितुमारब्धः, सिता, इतरः श्राद्धो गृहीतः, तेनाकाशगतेन लोको भापितः, तदा स मुक्तः/श्रद्धावन्तौ द्वावपि जाती, एवं निर्विचिकित्सेन G भवितव्यं । २ अबोदाहरणं एकः श्राद्धःप्रत्यन्ते वसति, तस्य दहितृविवाहे कथमपि साधवः आगताः, सा पित्रा भणिता-पुत्रिके ! प्रतिलम्भय साधून , सा | मण्डितप्रसाधिता प्रतिलम्भयति, साधूनां जगन्धस्तयाऽऽप्रातः, चिन्तयति-अहो अनवधो भट्टारकैर्धर्मो देशितः यदि प्रासुकेन सायात को दोषो भवेत् ।, सा तस्य स्थानस्थानालोचितप्रतिक्रान्ता ८१५॥ Join Education a l For Personal & Private Use Only nelibrary.org Page #107 -------------------------------------------------------------------------- ________________ COLOGICROSADOR-54OLICA-3 कालं किच्चा रायगिहे गणियाए पोट्टे उववन्ना, गभगता चेव अरई जणेति, गब्भपाडणेहि य न पडइ, जाया समाणी उज्झिया, सा गंधेण तं वणं वासेति, सेणिओ य तेण पएसेण निग्गच्छइ सामिणो वंदगो, सो खंधावारो तीए गंधं नए सहइ, रण्णा पुच्छियं-किमेयंति, कहियं दारियाए गंधो, गंतूण दिहा, भणति-एसेव पढमपुच्छति, गओ सेणिओ, पुबुदिवुत्तंते कहिते भणइ राया-कहिं एसा पच्चणुभविस्सइ सुहं दुक्खं वा?, सामी भणइ-एएण कालेण वेदियं, सा तव चेव भजा भविस्सति अग्गमहिसी, अट्ठ संवच्छराणि जाव तुझं रममाणस्स पुट्ठीए हंसोवल्लीली काही तं जाणिज्जासि, वंदित्ता गओ, सो य अवहरिओ गंधो, कुलपुत्तएण साहरिया, संवड्डिया जोवणत्था जाया, कोमुइवारे अम्मयाए समं| आगया, अभओसेणिओ (य)पच्छण्णा कोमुइवारं पेच्छंति, तीए दारियाए अंगफासेण अज्झोववण्णो णाममुदं दसियाए तीए बंधति, अभयस्स कहियं-णाममुद्दा हारिया, मग्गाहि, तेण मणुस्सा दारेहिं ठविया, एकेक माणुस्सं पलोएउं नीणिज्जइ,सा कालं कृत्वा राजगृहे गणिकाया उदरे उत्पन्ना, गर्भगतैवारतिं जनयति, गर्भपातनैरपि च न पतति, जाता सन्स्युज्झिता, सा गन्धेन तद्वनं वासयति, श्रेणिकश्च तेन प्रदेशेन निर्गच्छति, स्वामिनो वन्दनाय, स स्कन्धावारस्तस्या गन्धं न सहते, राज्ञा पृष्ट-किमेतदिति ?, कधितं दारिकाया गन्धः, गत्वा दृष्टा, | भणति-एषैव प्रथमपृच्छेति, गतः श्रेणिकः, पूर्वोद्दिष्टे वृत्तान्ते कथिते भणति राजा-कैषा प्रत्यनुभविष्यति सुखं दुःखं वा?, स्वामी भणति-एतेन कालेन वेदितं, सा तवैव भार्या भविष्यति अग्रमहिषी, अष्ट संवत्सरान् यावत्तव रममाणस्य पृष्ठौ हंसोली करिष्यति तां जानीयाः, वन्दित्वा गतः, स चापहृतो गन्धः कुलपुत्रकेण संहृता संवृद्धा च यौवनस्था जाता, कौमुदीवासरेऽम्बया सममागता, अभयः श्रेणिकश्च प्रच्छन्नौ कौमुदीवासरं प्रेक्षेते, तस्या दारिकाया अङ्गस्पर्शनाध्युपपन्नो नाममुद्रा तस्या दशायां बनाति, अभयाय कथितं-नाममुद्रा हारिता, मार्गय, तेन मनुष्या द्वारि स्थापिताः, एकैको मनुष्यः प्रलोक्य निष्काश्यते, सा| Jain Educati o nal For Personal & Private Use Only M alinelibrary.org Page #108 -------------------------------------------------------------------------- ________________ PROSC आवश्यक हारिभ ६प्रत्याख्या नाध्यक सम्यक्त्वाधिकारः द्रीया ॥८१६॥ ORRESIDENCER दारिया दिट्ठा चोरोत्ति गहिया, परिणीया य, अण्णया य वझुक्केण रमंति, रायाणिउ तेण पोत्तेण वाहेति, इयरा पोतं | देंति, सा विलग्गा, रण्णा सरियं, मुक्का य पवइया, एयं विउदुगुंछाफलं । परपापंडाना-सर्वज्ञप्रणीतपापण्डव्यतिरिक्तानां प्रशंसा प्रशंसनं प्रशंसा स्तुतिरित्यर्थः । परपाषण्डानामोघतस्त्रीणि शतानि त्रिषट्यधिकानि भवन्ति, यत उक्तम्"असीयसयं किरियाणं अकिरियवाईण होइ चुलसीती। अण्णाणिय सत्तही वेणइयाणं च बत्तीस ॥१॥ गाहा", इयमपि गाथा विनेयजनानुग्रहार्थ ग्रन्थान्तरप्रतिबद्धाऽपि लेशतो व्याख्यायते-'असियसंयं किरियाणं ति अशीत्युत्तरं शतं क्रियावादिनां, तत्र न कर्तारं विना क्रिया सम्भवति तामात्मसमवायिनी वदन्ति ये तच्छीलाश्च ते क्रियावादिनः, ते पुनरास्माद्यस्तित्वप्रतिपत्तिलक्षणाः अनेनोपायेनाशीत्यधिकशतसङ्ख्या विज्ञेयाः, जीवाजीवाश्रवबन्धसंवरनिर्जरापुण्यापुण्यमोक्षाख्यान नव पदार्थान् विरचय्य परिपाट्या जीवपदार्थस्याधः स्वपरभेदावुपन्यसनीयौ, तयोरधो नित्यानित्य भेदौ, तयोरप्यधः कालेश्वरात्मनियतिस्वभावभेदाः पञ्च न्यसनीयाः, पुनश्चेत्थं विकल्पाः कर्त्तव्याः-अस्ति जीवः स्वतो नित्यः कालत इत्येको विकल्पः, विकल्पार्थश्चायं-विद्यते खल्वयमात्मा स्वेन रूपेण नित्यश्च कालतः, - कालवादिनः, उक्तेनैवाभिलापेन द्वितीयो विकल्पः ईश्वरवादिनः, तृतीयो विकल्प आत्मवादिनः 'पुरुष एवेदं सर्वमित्यादि, नियतिवादिनश्चतुर्थो विकल्पः, पञ्चमविकल्पः स्वभाववादिनः, एवं स्वत इत्यत्यजता लब्धाः पञ्च विकल्पाः, परत इत्यनेनापि पञ्चैव लभ्यन्ते, नित्यत्वा दारिका रटा चौर इति गृहीता परिणीसा च, अन्यदा च वायक्रीडया रमन्ते, राज्यस्तं पोतेन वाहयन्ति, इतराः पोतं ददति, सा विलना, राज्ञा स्मृतं, मुक्ता च प्रव्रजिता, एतत् विद्वज्जुगुप्साफलं । ॥८१६॥ dain Education interratonal For Personal & Private Use Only www.ainelibrary.org Page #109 -------------------------------------------------------------------------- ________________ परित्यागेन चैते दश विकल्पाः एवमनित्यत्वेनापि दशैव, एकत्र विंशतिर्जीवपदार्थेन लब्धाः, अजीवादिष्वप्यष्टस्वेवमेव प्रतिपदं विंशतिर्विकल्पानामतो विंशतिर्नवगुणा शतमशीत्युत्तरं क्रियावादिनामिति । 'अकिरियाणं च भवति चुलसीति'त्ति अक्रियावादिनां च भवति चतुरशीतिअंदा इति, न हि कस्यचिदवस्थितस्य पदार्थस्य क्रिया समस्ति, तद्भाव एवावस्थितेरभावादित्येवं वादिनोऽक्रियावादिनः, तथा चाहुरेके-"क्षणिकाः सर्वसंस्काराः, अस्थितानां कुतः क्रिया ? भूतिर्येषां क्रिया सैव, कारकं सैव चोच्यते ॥१॥” इत्यादि, एते चात्मादिनास्तित्वप्रतिपत्तिलक्षणा अमुनोपायेन चतुरशीतिर्द्रष्टव्याः, एतेषां हि पुण्यापुण्यवर्जितपदार्थसप्तकन्यासस्तथैव जीवस्याधः स्वपरविकल्पभेदद्वयोपन्यासः, असत्त्वादात्मनो नित्यानित्यभेदौ न स्तः, कालादीनां तु पञ्चानां षष्ठी यदृच्छा न्यस्यते, पश्चाद्विकल्पभेदाभिलापः,-नास्ति जीवः स्वतः कालत इत्येको विकल्पः, एवमीश्वरादिभिरपि यदृच्छावसानैः, सर्वे च षडू विकल्पाः, तथा नास्ति जीवः परतः कालत इति पडेव विकल्पाः, एकत्र द्वादश, एवमजीवादिष्वपि षट्सु प्रतिपदं द्वादश विकल्पाः एकत्र, सप्त द्वादशगुणाश्चतुरशीतिर्विकल्पा नास्तिकानामिति । 'अण्णाणिय सत्तहित्ति अज्ञानिकानां सप्तपष्टि/दा इति, तत्र कुत्सितं ज्ञानमज्ञानं तदेषामस्तीति अज्ञानिकाः, नन्वेवं लघुत्वात् प्रक्रमस्य प्राक् बहुव्रीहिणा भवितव्यं ततश्चाज्ञाना इति स्यात् , नैष दोषः,। ज्ञानान्तरमेवाज्ञानं मिथ्यादर्शनसहचारित्वात् , ततश्च जातिशब्दत्वादु गौरखरवदरण्यमित्यादिवदज्ञानिकत्वमिति, अथवा अज्ञानेन चरन्ति तत्प्रयोजना वा अज्ञानिका:-असंचित्य कृतवैफल्यादिप्रतिपत्तिलक्षणाः, अमुनोपायेन सप्तपष्टि-13 तिव्याः, तत्र जीवादिनवपदार्थान् पूर्ववत् व्यवस्थाप्य पर्यन्ते चोत्पत्तिमुपन्यस्याधः सप्त सदादयः उपन्यसनीयाः, आ०१३७ Jain Ede For Personal & Private Use Only Ruinelibrary.org Page #110 -------------------------------------------------------------------------- ________________ आवश्यकहारिभद्वीया ॥ ८१७॥ Jain Education In सस्वमसत्वं सदस्य अवाच्यत्वं सदवाच्यत्वं असदवाच्यत्वं सदसदवाच्यत्वमिति चैकैकत्व-जीवादेः सस सस विकल्पाः, एते नव सप्तकाः त्रिषष्टिः, उत्पत्तेस्तु चत्वार एवाद्या विकल्पाः, तद्यथा-सत्वमसत्त्वं सदसत्त्वं अवाच्यत्वं चेति; त्रिषष्टिमध्ये क्षिप्ताः सप्तषष्टिर्भवन्ति, को जानाति जीवः सन्नित्येको विकल्पः, ज्ञातेन वा किं ?, एवमसदादयोऽपि वाच्याः, उत्पत्तिरपि किं सतोऽसतः सदसतोऽवाच्यस्येति को जानातीति ?, एतन्न कश्चिदपीत्यभिप्रायः । ' वेणइयाणं च बत्तीस ति वैनयिकानां च द्वात्रिंशद् भेदाः, विनयेन चरन्ति विनयोचा प्रयोजनमेषामिति वैनयिकाः, एते चानवधृतलिङ्गाचारशास्त्रा विनयप्रतिपत्तिलक्षणा अमुनोपायेन द्वात्रिंशदवगन्तव्याः - सुरनृपतियतिज्ञातिस्थविराधममातृपितॄणां प्रत्येकं कायेन वचसा मनसा दानेन च देशकालोपपन्नेन विनयः कार्य इत्येते चत्वारो भेदाः सुरादिष्वष्टसु स्थानकेषु, एकत्र मिलिता द्वात्रिंशदिति, सर्वसङ्ख्या पुनरेतेषां त्रीणि शतानि त्रिषष्ट्यधिकानि न चैतत् स्वमनीषिकाव्याख्यानं, यस्मादन्यैरप्युक्तं“आस्तिक मतमात्माद्या नित्यानित्यात्मका नव पदार्थाः । कालनियतिस्वभावेश्वरात्मकृत्ताः (तकाः) स्वपर संस्थाः ॥ १ ॥ कालयइच्छानियतीश्वरस्वभावात्मनश्चतुरशीतिः । नास्तिकवादिगणमतं न सन्ति भावाः स्वपरसंस्थाः ॥ २ ॥ अज्ञानिकवादिमतं नव जीवादीन् सदादिसप्तविधान् । भावोत्पत्तिं सदसद्वैतावाच्यां च को वेत्ति ? ॥ ३ ॥ वैनयिकमतं विनयश्चेतोवाक्कायदानतः कार्यः । सुरनृपतियतिज्ञातिस्थविराधममातृपितृषु सदा ॥ ४ ॥" इत्यलं प्रसङ्गेन प्रकृतं प्रस्तुमः, एतेषां प्रशंसा न कार्या- पुण्यभाज एते सुलब्धमेभिर्यद् जन्मेत्यादिलक्षणा, एतेषां मिथ्यादृष्टित्वादिति । अत्र चोदाहरणं- पाडलिपुत्ते चाणक्को, १ पाटलीपुत्रे चाणक्य:, For Personal & Private Use Only प्रत्याख्य नाध्य० श्रावकत्र ताधि० ॥ ८१७॥ anelibrary.org Page #111 -------------------------------------------------------------------------- ________________ लोग पत्तियाविंतित्ति , पच्छा यासंवसनभोजनालापादि चंदगुत्तेणं भिक्खुगाणं वित्ती हरिता, ते तस्स धम्म कहेंति, राया तूसति चाणकं पलोएति, ण य पसंसति ण देति, तेण चाणक्कभज्जा ओलग्गिता,ताए सो करणिं गाहितो, ताधे कथितेण भणितं तेण-सुभासियंति, रण्णा तं अण्णं च दिण्णं, बिदियदिवसे चाणक्को भणति-कीस दिन्नं ?, राया भणइ-तुज्झेहिं पसंसितं, सो भणइ-ण मे पसंसितं, सबारंभपवित्ता कहं लोग पत्तियाविंतित्ति !, पच्छा ठितो, केत्तिया एरिसा तम्हा ण कायबा । परपाषण्डैः-अनन्तरोक्तस्वरूपैः सह संस्तवः परपाषण्डसंस्तवः, इह संवासजनितः परिचयःसंवसनभोजनालापादिलक्षणः परिगृह्यते, न स्तुतिरूपः, तथा च लोके प्रतीत एव संपूर्वः स्तौतिः परिचय इति, 'असंस्तुतेषु प्रसभं कुलेष्वि'त्यादाविति, अयमपि न समाचरणीयः, तथा हि एकत्र संवासे तत्प्रक्रियानणात् तक्रियादर्शनाच्च तस्यासकृदभ्यस्तस्वादवाप्तसहकारिकारणात् मिथ्यात्वोदयतो दृष्टिभेदः संजायते अतोऽतिचारहेतुत्वान्न समाचरणीयोऽयमिति । अत्र चोदाहरणं-सोरेसड्डगो पुषभणितो। एवं शङ्कादिसकलशल्यरहितः सम्यक्त्ववान् शेषाणुव्रतादिप्रतिपत्तियोग्यो भवति, तानि. चाणुव्रतानि स्थूलप्राणातिपातादिनिवृत्तिरूपाणि प्राक् लेशतः सूचितान्येव 'दुविधन्तिविधेण पढमो' इत्यादि(ना) अधुना स्वरूपतस्तान्येवोपदर्शयन्नाह थूलगपाणाइवायं समणोवासओ पच्चक्खाइ, से पाणाइवाए दुविहे पन्नत्ते, तंजहा-संकप्पओ अ आरंभओ यमपि न समा चन्द्रगुप्तेन भिक्षुकाणां वृत्तिर्हता, ते तस्मै धर्म कथयन्ति, राजा तुष्यति, चाणक्यं प्रलोकयति, तान् न प्रशंसति न ददाति, तैश्चाणक्यभार्या सेवितुमारब्धा, तया स करणिं ग्राहितः, तदा कथितेन भणितं तेन-सुभाषितमिति, राज्ञा तदन्यच्च दत्तं, द्वितीयदिवसे चाणक्यो भणति-कथं दत्तं?, राजा भणति-युष्माभिः प्रशंसितं, स भणति-न मया प्रशंसितं सर्वारम्भप्रवृत्ताः कथं लोकं प्रत्याययन्ति?, पश्चात स्थितः, कियन्त ईरशास्तस्मान्न कर्त्तव्या। २ सौराष्ट्रभावकः पूर्वभणितः Jain Education For Personal & Private Use Only alnelbrary.org Page #112 -------------------------------------------------------------------------- ________________ आवश्यकहारिभद्रीया प्रत्याख्या नाध्य. श्रावकत्रताधि० ॥८१८॥ अ, तत्थ समणोवासओ संकप्पओ जावज्जीवाए पच्चक्खाइ, नो आरंभओ, थूलगपाणाइवायवेरमणस्स समणोवासएणं इमे पंच अइयारा जाणियव्वा, तंजहा-बंधे वहे छविच्छेए अइभारे भत्तपाणवुच्छेए । (सूत्रं)॥ ___ अस्य व्याख्या-स्थूलाः-द्वीन्द्रियादयः,स्थूलत्वं चैतेषां सकललौकिकजीवत्वप्रसिद्धेः, एतदपेक्षयैकेन्द्रियाः (णां) सूक्ष्माधिग मेना(न)जीवत्वसिद्धेरिति, स्थूला एव स्थूलकास्तेषां प्राणाः-इन्द्रियादयः तेषामतिपातः स्थूलप्राणातिपातः तं श्रमणोपासकःश्रा|वक इत्यर्थः प्रत्याख्याति,तस्माद् विरमत इति भावना । स च प्राणातिपातो द्विविधःप्रज्ञप्तः, तीर्थकरगणधरैर्द्विविधःप्ररूपित इत्यर्थः, 'तद्यथे'त्युदाहरणोपन्यासार्थः, सङ्कल्पजश्चारम्भजश्च, सङ्कल्पाज्जातः सङ्कल्पजः, मनसःसङ्कल्पाद् द्वीन्द्रियादिप्राणिनः मांसास्थिचर्मनखवालदन्ताद्यर्थ व्यापादयतो भवति, आरम्भाज्जातः आरम्भजः, तत्रारम्भो-हलदन्तालखननस्तत्(लवन) प्रकारस्तस्मिन् शङ्खचन्दणकपिपीलिकाधान्यगृहकारकादिसट्टनपरितापापद्रावलक्षण इति, तत्र श्रमणोपासकः सङ्कल्पतो | यावजीवयापि प्रत्याख्याति, न तु यावजीवयैव नियमत इति, 'नारम्भज'मिति, तस्यावश्यतयाऽऽरम्भसद्भावादिति, आह एवं सङ्कल्पतः किमिति सूक्ष्मप्राणातिपातमपि न प्रत्याख्याति ?, उच्यते, एकेन्द्रिया हि प्रायो दुष्परिहाराः सद्मवासिनां | सङ्कल्प्यैव सचित्तपृथ्व्यादिपरिभोगात् , तत्थ पाणातिपाते कन्जमाणे के दोसा ? अकजंते के गुणा ?, तत्थ दोसे उदाहरणं कोंकणगो, तस्स भजा मया, पुत्तो य से अत्थि, तस्स दारगस्स दाइयभएण दारियंण लभति, ताधे सो अन्नलक्खेण रमंती तत्र प्राणातिपाते क्रियमाणे के दोषाः ? अक्रियमाणे च के गुणाः?, तत्र दोषे उदाहरणं कोणकः, तस्य भार्या मृता, पुत्रश्च तस्य अस्ति, तस्य दारकस्य दायादभयेन दारिकां न लभते, तदा सोऽन्यलक्ष्येण रममाणो Jain Education For Personal & Private Use Only Winelibrary org Page #113 -------------------------------------------------------------------------- ________________ विधतिगणे उदाहरणं सत्तवदिओ।बिदियं उजेणीए दारगो, मालवेहिं हरितो सावगदारगो,सूतेण कीतो, सो तेण भणितोलावगे ऊसासेहि, तेण मुक्का, पुणो भणिओ मारेहित्ति, सोणेच्छति, पच्छा पितॄत्तुमारद्धो, सो पिट्टितो कूवति, पच्छा रण्णा सुतो, सदावेतूण पुच्छितो, ताधे साहति, रण्णावि भणिओ णेच्छति, ताधे हत्थिणा तासितो तथावि णेच्छति, पच्छा रण्णा सीसरक्खो ठवितो, अण्णता थेरा समोसडा, तेसिं अंतिए पवइतो । ततियं गुणे उदाहरणं-पाडलिपुत्ते नगरे जियसत्तू राया, खेमो से अमच्चो चउविधाए बुद्धीए संपण्णो समणोवासगो सावगगुणसंपण्णो, सो पुण रणो हिउत्तिकाउं अण्णेसिं दंडभडभोइयाणं अप्पितो, तस्स विणासणणिमित्तं खेमसंतिए पुरिसे दाणमाणेहिं सक्कारिंति, रण्णो अभिमरए पउंजंति, गहिता य भणति हम्ममाणा-अम्हे खेमसंगता तेण चेव खेमेण णिउत्ता, खेमो गहितो भणति-अहं सबसत्ताणं खेम। | करेमि किं पुण रण्णो सरीरस्सत्ति ?, तथावि वज्झो आणत्तो, रण्णो य असोगवणियाउ(ए) अगाहा पुक्खरिणीसंछण्णपत्तभि १ विध्यति । गुणे उदाहरणं सप्तपदिकः द्वितीय, उज्जयिन्या दारको, मालवहृतः श्रावकदारकः, सूतेन क्रीतः, स तेन भणितः-लावकान् मारय, तेन मुक्ताः, पुनर्भणितः-मारयेति, स नेच्छति, पश्चारिपट्टयितुमारब्धः, स पिट्यमानः कूजति, पश्चाद् राज्ञा श्रुतः, शब्दयित्वा पृष्टः, तदा कथयति, राज्ञाऽपि भणितो नेच्छति, तदा हस्तिना त्रासितस्तथापि नेच्छति, पश्चाद्राज्ञा शीर्षरक्षकः स्थापितः, अन्यदा स्थविराः समवसृतास्तेषामन्तिके प्रबजितः । तृतीयमुदाहरणं गुणे| पाटलिपुत्रे नगरे जितशत्रू राजा, क्षेमस्तस्य अमात्यश्चतुर्विधया बुङ्या संपन्नः श्रमणोपासकः श्रावकगुणसंपन्नः, स पुना राज्ञे हित इतिकृत्वाऽन्येषां दण्डभटभोजिकानामप्रियः, तस्य विनाशननिमित्तं क्षेमसत्कान् पुरुषान् दानसन्मानाभ्यां सत्कारयन्ति, राज्ञोऽभिमरकान् प्रयुअन्ति, गृहीताश्च भणन्ति हन्यमानाः-वयं क्षेमसत्काः तेनैव क्षेमेण नियुक्ताः, क्षेमो गृहीतो भणति-अहं सर्वसत्त्वानां क्षेमं करोमि किं पुना राज्ञः शरीरस्येति ?, तथापि वध्य आज्ञप्तः, राज्ञश्चाशोकवनिकायामगाधा पुष्करिणी संछन्नपत्रबि Jain Education birmatal For Personal & Private Use Only ahelibrary.org Page #114 -------------------------------------------------------------------------- ________________ आवश्यकहारिभद्रीया ॥८१९॥ समुणाला उप्पल परमोपसोभिता, सा य मगरगाहेहिं दुरवगाहा, ण य ताणि उप्पलादीणि कोइ उच्चिणिउं समत्थो, जो य वज्झो रण्णा आदिस्सति सो वुच्चति - एतो पुक्खरिणीतो पउमाणि आणेहित्ति, ताधे खेमों उट्ठेऊण नमोऽत्थु णं अरहंताणं भणित्तु जदिहं निरावराधी तो मे देवता साणेज्झं देंतु, सागारं भत्तं पञ्चवक्खायितुं ओगाढो, देवदासाण्णेज्झेणं मगरपुट्ठीठितो बहूणि उप्पलपउमाणि गेण्हित्तुत्तिष्णो, रण्णा हरिसितेण खामितो उवगूढो य, पडिपक्खणिग्गहं कातूण भणितो-किं ते वरं देमि ?, तेण णिरंभमाणेणवि पवज्जा चरिता पबइतो, एते गुणा पाणातिपातवेरमणे । इदं चातिचाररहितमनुपालनीयं, तथा चाह- 'थूलगे'त्यादि, स्थूलकप्राणातिपातविरमणस्य विरतेरित्यर्थः श्रमणोपासकेनामी पञ्चातिचाराः 'जाणिवा' | ज्ञपरिज्ञया न समाचरितव्याः - न समाचरणीयाः, तद्यथेत्युदाहरणोपन्यासार्थः, तत्र बन्धनं वन्धः - संयमनं रज्जुदामनकादिभिर्हननं वधः ताडनं कसादिभिः छविः - शरीरं तस्य छेदः -पाटनं करपत्रादिभिः भरणं भारः अतीव भरणं अतिभारःप्रभूतस्य पूगफलादेः स्कन्धपृष्ट्यादिष्वारोपणमित्यर्थः, भक्तं - अशनमोदनादि पानं--पेयमुदकादि तस्य च व्यवच्छेदः - निरो धोऽदानमित्यर्थः, एतान् समाचरन्नतिश्चरति प्रथमाणुव्रतं, तदत्रायं तस्य विधिः- १ शमृणाला उत्पलपद्मोपशोभिता, सा च मकरग्राहैर्दुरवगाहा, न च तान्युत्पलादीनि कोऽप्युषचेतुं समर्थः, यश्च बध्यो राज्ञाऽऽदिश्यते स उच्यते-हृतः पुष्करिणीतः पद्मान्यानयेति, तदा क्षेम उत्थाय नमोऽस्तु अईयो भणित्वा यद्यहं निरपराधस्तदा मह्यं देवता सान्निध्यं ददातु साकारं भक्तं प्रत्याख्यायावगाढः, देवतासान्निध्येन मकरपृष्ठिस्थितो बहून्युत्पलपद्मानि गृहीत्वोत्तीर्णः राज्ञा हृष्टेन क्षामितः उपगूढश्च, प्रतिपक्षनिग्रहं कृत्वा भणितः किं ते वरं ददामि ?, तेन निरुध्यमानेनापि प्रव्रज्या चीर्णा प्रब्रजितः, एते गुणाः प्राणातिपातविरमणे । Jain Educational For Personal & Private Use Only ६ प्रत्याख्या नाध्य० श्रावकत्र ताधि० ॥ ८१९ ॥ nelibrary.org Page #115 -------------------------------------------------------------------------- ________________ बन्धो दुविधो-दुप्पदाणं चतुप्पदाणं च, अट्ठाए अणटाए य, अणहाए न वट्टति बंधेत्तुं, अढाए दुविधो-निरवेक्खो | सावेकूखो य, णिरवेक्खो णेच्चलं धणितं जं बंधति, सावेक्खो जं दामगंठिणो जं व सक्केति पलीवणगादिसुं मुंचितुं छिंदितुं चा तेण संसरपासएण बंधेतबं, एवं ताव चतुप्पदाणं, दुपदाणंपि दासो वा दासी वा चोरोवा पुत्तो वा ण पढंतगादि जति वज्झति तो सावेक्खाणि बंधितवाणि रक्खितबाणि य जधा अग्गिभयादिसु ण विणस्संति, ताणि किर दुपदचतुप्पदाणि सावगेण गेण्हितबाणि जाणि अबद्धाणि चेव अच्छति, वहो तधा चेव, वधो णाम तालणा, अणहाए णिरवेक्खो णियं तालेति, सावेक्खो पुण पुषमेव भीतपरिसेण होतबं, मा हणणं कारिज्जा, जति करेज ततो मम्मं मोत्तूणं ताधे लताए दोरेण वा एकं दो तिणि वारे तालेति, छविछेदो अणट्ठाए तधेव णिरवेक्खो हत्थपादकण्णणकाई णिद्दयत्ताए छिंदति, सावेक्खो गंडं वा अरुयं वा छिंदेज वा डहेज वा, अतिभारो ण आरोवेतबो, पुर्व चेव जा वाहणाए जीविया सा मोत्तवा, बन्धो द्विविधो-द्विपदानां चतुष्पदानां च, अर्थायानर्थाय च, अनर्थाय न वर्तते बर्बु, अर्थाय द्विविधः-निरपेक्षस्सापेक्षश्च, निरपेक्षो यन्निश्चलं बनाति | बाढं, सापेक्षो यद्दामग्रन्थिना यच्च शक्नोति प्रदीपनकादिषु मोचयितुं छेत्तुं वा तेन संसरत्पाशकेन बद्धव्यं, एवं तावत् चतुष्पदानां, द्विपदानामपि दासो वा दासी वा चौरो चा पुत्रो वाऽपठदादिर्यदि बध्यते तदा सापेक्षाणि बव्यानि रक्षितव्यानि च यथाऽग्निभयादिषु न विनश्यन्ति, ते किल द्विपदचतुप्पदाः श्रावकेण ग्रहीतव्या येऽबद्धा एवं तिष्ठन्ति, वधोऽपि तथैव, वधो नाम ताडनं, अनर्थाय निरपेक्षो निर्दयं ताडयति, सापेक्षः पुनः पूर्वमेव भीतपर्षदा | भवितव्यं मा घातं कुर्या, यदि कुर्यात् ततो मर्म मुक्त्वा तदा लतया दवरकेण वा एकशो द्विस्खिारान् ताडयति, छविच्छेदोऽनर्थाय तथैव निरपेक्षो हस्तपादक नासिकादि निर्दयतया छिनत्ति, सापेक्षो गण्डं वा अरुर्वा छिन्यादा दहेद्वा, अतिभारो नारोपयितव्यः, पूर्वमेव या वाहनेनाजीविका सा मोक्तव्या, Jain Education For Personal & Private Use Only D ainelibrary.org Page #116 -------------------------------------------------------------------------- ________________ H आवश्यकहारिभद्रीया प्रत्याख्या नाध्य० श्रावकवताधि० 11८२०॥ ORORSCALCALGAONLOCACANA ण होजा अण्णा जीविता ताधे दुपदोज सयं उक्खिवति उत्तारेति वा भारं एवं वहाविजति, बइल्लाणं जधा साभाविया-| ओवि भारातो ऊणओ कीरति, हलसगडेसुवि वेलाए मुयति, आसहत्थीसुवि एस विही, भत्तपाणवोच्छेदो ण कस्सइ कातबो, तिबछुद्धो मा मरेज, तधेव अणट्ठाए दोसा परिहरेजा, सावेक्खो पुण रोगणिमित्तं वा वायाए वा भणेजा|अज ते ण देमित्ति, संतिणिमित्तं वा उववासं कारावेजा, सबथवि जतणा जधा थूलगपाणातिवातस्स अतिचारो ण भवति तथा पयतितवं, णिरवेक्खबंधादिसु य लोगोवघातादिया दोसा भाणियवा । उक्तं सातिचारं प्रथमाणुव्रतं, अधुना द्वितीयमुच्यते, तत्रेदं सूत्रं| थूलगमुसावायं समणोवासओ पच्चक्खाइ, से य मुसावाए पंचविहे पन्नत्ते, तंजहा-कन्नालीए गवालीए भोमालिए नासावहारे कूडसकिखज्जे । थूलगमुसावायवेरमणस्स समणोवासएणं इमे पंच०, तंजहा-सहस्सभक्खाणे रहस्सन्भक्खाणे सदारमंतभेए मोसुवएसे कूडलेहकरणे २॥ अस्य व्याख्या-मृषावादो हि द्विविधः-स्थूलः सूक्ष्मश्च, तत्र परिस्थूलवस्तुविषयोऽतिदुष्टविवक्षासमुद्भवः स्थूलो, विपरीत ॥८२०॥ १ न भवेदन्या जीविका तदा द्विपदो यं स्वयमुत्क्षिपति उत्तारयति वा भारं एवं वाह्यते, बलिवर्दानां यथा स्वाभाविकादपि भारादूनः क्रियते, हलशकटेवपि वेलायां मुञ्चति, अश्वहस्त्यादिष्वप्येष एव विधिः, भक्तपानव्यवच्छेदो न कस्यापि कर्त्तव्यः तीव्रक्षुन्मा मृत, तथैवानर्थाय दोषाय (तस्मात्) परिहरेत् , सापेक्षः पुना रोगनिमित्तं वा वाचा वा भणेत्-अद्य तुभ्यं न ददामीति, शान्तिनिमित्तं वोपवासं कारयेत्, सर्वत्रापि यतना यथास्थूलप्राणातिप्रातस्यातिचारो Bान भवति तथा प्रयतितव्यं, निरपेक्षबन्धादिषु च लोकोपघातादयो दोपा भणितव्याः। Jain Educationakalinal For Personal & Private Use Only Kalanelibrary.org Page #117 -------------------------------------------------------------------------- ________________ स्त्वितरः, तत्र स्थूल एव स्थूलकः २ श्चासौ मृषावादश्चेति समासः, तं श्रमणोपासकः प्रत्याख्यातीति पूर्ववत् , स च मषावादः पञ्चविधः प्रज्ञप्तः-पञ्चप्रकारःप्ररूपितस्तीर्थकरगणधरैः, तद्यथेत्युदाहरणोपन्यासार्थः, कन्याविषयमनृतं अभिन्नकन्यकामेव भिन्नकन्यकां वक्ति विपर्ययोवा, एवं गवानृतं अल्पक्षीरामेव गां बहुक्षीरां वक्ति विपर्ययो वा, एवं भूम्यनृतं परसत्कामेवात्म| सत्कां वक्ति, व्यवहारे वा नियुक्तोऽनाभवद्व्यवहारस्यैव कस्यचिद् भागाद्यभिभूतो वक्ति-अस्येयमाभवतीति, न्यस्यते-निक्षिप्यत इति न्यासः-रूप्यकाद्यर्पणं तस्यापहरणं न्यासापहारः, अदत्तादानरूपत्वादस्य कथं मृषावादत्वमिति ?, उच्यते, अपलपतो मृषावाद इति, कूटसाक्षित्वं उत्कोचमात्सर्याद्यभिभूतः प्रमाणीकृतः सन् कूटं वक्ति, अविधवाद्यनृतस्यात्रैवान्तर्भावो वेदितव्यः । मुसावादे के दोसा ? अकजंते वा के गुणा ?, तत्थ दोसा कण्णगं चेव अकण्णगं भणंते भोगंतरायदोसा पदुट्ठा वा आतघातं करेज कारवेज वा, एवं सेसेसुवि भाणियबा । णासावहारे य पुरोहितोदाहरणम्-सोजधा णमोकारे, गुणे उदाहरणं-कोंकणगसावगोमणुस्सेण भणितो, घोडए णासंते आहणाहित्ति, तेण आहतोमतो य करणं णीतो, पुच्छितोको ते सक्खी?, घोडगसामिएण भणियं, एतस्स पुत्तो मे सक्खी,तेण दारएण भणितं-सच्चमेतन्ति, तुट्ठा पूजितो सो, लोगेण १ मृषावादे के दोषाः ? अक्रियमाणे वा के गुणाः ?, तत्र दोषाः कन्यकामेवाकन्यका भणति भोगान्तरायदोषाः प्रद्विष्टा वाऽऽत्मघातं कुर्यात्कारयेद्वा, एवं शेषेष्वपि भणितव्याः । न्यासापहारे च पुरोहितोदाहरणं-स यथा नमस्कारे, गुणे उदाहरणं-कोकणकश्रावको मनुष्येण भणितः-घोटकं नश्यन्तं आजहि | इति, तेनाहतो मृतश्च करणं नीतः, पृष्टः- कस्तव साक्षी, घोटकस्वामिकेन भणित-एतस्य पुत्रो मे साक्षी, तेन दारकेण भणित-सत्यमेतदिति, तुष्टाः (सभ्याः) पूजितः सः, लोकेन Jain Education a l For Personal & Private Use Only MAlainelibrary.org Page #118 -------------------------------------------------------------------------- ________________ आवश्यकहारिभद्रीया ॥८२१॥ Jain Education ये पसंसितो, एवमादिया गुणा मुसावादवेरमणे । इदं चातिचाररहितमनुपालनीयम्, तथा चाह - 'थूलगमुसावादवेरमणस्स' व्याख्या - स्थूलकमृषावादविरमणस्य श्रमणोपासकेनामी पश्चातिचाराः ज्ञातव्याः ज्ञपरिज्ञया न समाचरितव्याः, तद्यथेति पूर्ववत्, सहसा अनालोच्य अभ्याख्यानं सहसाऽभ्याख्यानं अभिशंसनम् - असदध्यारोपणं, तद्यथाचौरस्त्वं पारदारिको वेत्यादि, रहः - एकान्तस्तत्र भवं रहस्यं तेन तस्मिन् वा अभ्याख्यानं रहस्याभ्याख्यानं, एतदुक्तं भवति - एकान्ते मन्त्रयमाणान् वक्ति- एते हीदं चेदं च राजापकारित्वादि मन्त्रयन्ति, स्वदारे मन्त्रभेदः स्वदारमन्त्रभेद:स्वदारमन्त्र [भेद] प्रकाशनं स्वकलत्रविश्रब्धविशिष्टावस्थामन्त्रितान्यकथनमित्यर्थः, कूटम् - असद्भूतं लिख्यत इति लेखः तस्य करणं - क्रिया कूटलेखक्रिया - कूटलेखकरणं अन्यमुद्राक्षरविम्बस्व रूपलेख करणमित्यर्थः, एतानि समाचरन्नतिचरति द्वितीयाणुत्रतमिति, तत्रापायाः प्रदर्श्यन्ते, 'सहसऽब्भक्खाणं खलपुरिसो सुणेज्जा सो वा इतरो वा मारिज्जेज्ज वा, एवं गुणो, वेसित्ति भएणं अप्पाणं तं वा विरोधेज्जा, एवं रहस्सन्भक्खाणेऽवि, सदारमंतभेदे जो अप्पणो भज्जाए सद्धिं जाणि रहस्से बोल्लिताणि ताणि अण्णेसिं पगासेति पच्छा सा लज्जिता अप्पाणं परं वा मारेज्जा, तत्थ उदाहरणम् - मथुरावाणिगो दिसीयताए गतो, भज्जा सो जाघे ण एति ताधे वारसमे वरिसे अण्णेण समं घडिता, सो आगतो, रत्तिं अन्नायवेसेण १ च प्रशंसितः, एवमादिका गुणा मृषावादविरमणे । २ सहसाऽभ्याख्यानं खलपुरुषः शृणुयात् स बेतरो वा मारयेत् एवं गुणः, द्वेषीति भयेनात्मानं तं वा विराधयेत् एवं रहोऽभ्याख्यानेऽपि स्वदारमन्त्रभेदे य आत्मनो भार्यया समं यानि रहसि उक्तानि तान्यन्येषां प्रकाशयति पश्चात् सा लज्जिताऽऽत्मानं परं वा मारयेत् तत्रोदाहरणं - मधुरावणिक् दिग्यान्त्रायै गतः, भार्या तस्य यदा नायाति तदा द्वादशे वर्षेऽन्येन समं स्थिता स आगतः, रात्रौ अज्ञातवेषेण onal For Personal & Private Use Only ६ प्रत्याख्या नाध्य० श्रावकत्र ताधि० ॥ ८२१॥ wainelibrary.org Page #119 -------------------------------------------------------------------------- ________________ 18 कापडियत्तणेण पविसति, ताणं तदिवसं पगतं, कप्पडिओ य मग्गति, तीए य वहितबगं खजगादि, ताधे णियगपति द वाहेति, अण्णातचज्जाए ताधे पुणरवि गंतु महता रिद्धीए आगतो सयणाण समं मिलितो, परोवदेसेण वयस्साण सर्व कधेति, ताए अप्पा मारितो। मोसुवतेसे परिवायगो मणुस्सं भणति-कि किलिस्ससि ?, अहं ते जदि रुच्चति णिसण्णो चेव दवं । विढवावेमि, जाहि किराडयं उच्छिण्णं मग्गाहि, पच्छा कालुद्देसेहिं मग्गेज्जासि, जाधे य वाउलो जणदाणगहणेण ताधे 8 दि भणिज्जासि, सो तधेव भणति, जाधे विसंवदति ताधे ममं सक्खि उद्दिसेजत्ति, एवं करणे ऊ हारितो जितो(नोदवावितो य, कूडलेहकरणे भइरधी अण्णे य उदाहरणा । उक्तं सातिचारं द्वितीयाणुव्रतं, अधुना तृतीयं प्रतिपादयन्नाह थूलगअदत्तादाणं समणो०, से अदिन्नादाणे दुविहे पन्नत्ते, तंजहा-सचित्तादत्तादाणे अचित्तादत्तादाणे अ । थूलादत्तादाणवेरमणस्स समणोवासएणं इमे पंच अइयारा जाणियब्वा, तंजहा-तेनाहडे तक्करपओगे विरुद्धरज्जाइक्कमणे कूडतुलकूडमाणे तप्पडिरूवगववहारे ३॥ SANSKASHOCALCALCOHOCOLA कार्पटिकत्वेन प्रविशति, तयोस्तद्दिवसे प्रकृतं, कार्पटिकश्च मार्गयति, तस्याश्च वहनीयं खाद्यकादि, तदा निजकपतिं वाहयति, अज्ञातचर्यया तदा पुनरपि गत्वा महत्या क्या भागतः स्वजनैः समं मिलति, परोपदेशेन वयस्यानां कथयति सर्व, तयाऽऽस्मा मारितः । मृषोपदेशे परिवाजको मनुष्य भणतिकिंक्लाम्यसि', अहं ते यदि रोचते निषण्ण एव द्रव्यमुपार्जयामि, याहि किराटकं (द्रव्यसमूह) उद्यतकं मार्गय, पश्चात् कालोद्देशे मार्यसे, यदा च व्याकुलो जनदानग्रहणेन तदा भणेः, स तथैव भणति, यदा विसंवदति तदा मां साक्षिणमुद्दिशेरिति, एवं करणेऽपि पराजितो जितो न दापितच, कूटलेखकरणे | भगिरथी अन्ये चोदाहरणानि Jain Education For Personal & Private Use Only A lbrary.org Page #120 -------------------------------------------------------------------------- ________________ आवश्यकहारिभ• द्वीया ॥८२२॥ Jain Education व्याख्या - अदत्तादानं द्विविधं-स्थूलं सूक्ष्मं च तत्र परिस्थूलविषयं चौर्यारोपणहेतुत्वेन प्रतिषिद्धमिति, दुष्टाध्यवसायपूर्वकं स्थूलं विपरीतमितरत्, स्थूलमेव स्थूलकं स्थूलकं च तत् अदत्तादानं चेति समासः, तच्छ्रमणोपासकः प्रत्याख्यातीति पूर्ववत्, सेशब्दः मागधदेशीप्रसिद्धो निपातस्तच्छब्दार्थः तच्चादत्तादानं द्विविधं प्रज्ञप्तं - तीर्थकरगणधरैर्द्विप्रकारं प्ररूपितमित्यर्थः, तद्यथेति पूर्ववत्, सह चित्तेन सचित्तं द्विपदादिलक्षणं वस्तु तस्य क्षेत्रादौ सुन्यस्तदुर्व्यस्त विस्मृतस्य स्वामिनाऽदत्तस्य चौर्यबुद्ध्याऽऽदानं सचित्तादत्तादानं, आदानमिति ग्रहणं, अचित्तं - वस्त्रकनकरत्नादि तस्यापि क्षेत्रादौ सुन्यस्तदुर्व्यस्त विस्मृतस्य स्वामिनाऽदत्तस्य चौर्यबुध्ध्याऽऽदानमचित्तादत्तादानमिति, अदत्तादाने के दोषाः ?, अकजंते वा के गुणा ?, एत्थ इमं चेवोदाहरणम्- जधा एगा गोट्ठी, सावगोऽवि ताए गोडीए, एगत्थ य पगरणं वट्टति, जणे गते गोडीलएहिं घरं पेल्लितं, थेरीए एक्केको मोरपुत्तपासु पतीए अंकितो, पभाए रण्णो णिवेदितं, राया भणति कथं ते जाणियबा १, थेरी भणति - एते पादे अंकिता, नगरसमागमे दिट्ठा, दो तिण्णि चत्तारि सङ्घा गोट्ठी गहिता, एगो सावगो भणति-ण हरामिण लंछितो य, तेहिंवि भणितं ण एस हरति मुक्को, इतरे सासिता, अविय सावयेण गोहिं ण पविसितबं, जं किंचिवि पयोयणेण १ अक्रियमाणे वा के गुणाः ?, अत्रेदमेवोदाहरणं यथैका गोष्टी, श्रावकोऽपि तस्यां गोष्ठयां, एकत्र च प्रकरणं वर्त्तते, जने गते गोष्टीकैर्गृहं लुण्टितं, स्थविरयैकैको मयूरपुत्रपादैः प्रतिष्ठन्त्याऽङ्कितः प्रभाते राज्ञो निवेदितं, राजा भणति कथं ते ज्ञातव्याः ?, स्थविरा भणति एते पादेष्वङ्किताः, नगरसमागमे दृष्टाः, द्वौ त्रयः सर्वा गोष्ठी गृहीता, एकः श्रावको भणति-न मुष्णामि न च लान्छितः, तैरपि भणितं नैष मुष्णाति मुक्तः, इतरे शासिताः अपि च श्रावकेण गोष्ठयां न प्रवेष्टव्यं यत् केनापि प्रयोजनेन ronal For Personal & Private Use Only ६ प्रत्याख्या नाध्य० श्रावकत्र तांधि० ||८२२॥ ainelibrary.org Page #121 -------------------------------------------------------------------------- ________________ पविसति ता ववहारगहिंसादि ण देति, ण य तेसिं आयोगठाणेसु ठाति । इदं चातिचाररहितमनुपालनीयं, तथा चाहI'थूलगे'त्यादि स्थूलकादत्तादानविरमणस्य श्रमणोपासकेनामी पञ्चातीचारा ज्ञातव्याः, न समाचरितव्याः, तद्यथा-स्तेना-18 हृतं, स्तेनाः-चौरास्तैराहृतं-आनीतं किश्चित् कुङ्कुमादि देशान्तरात् स्तेनाहृतं तत् समर्पमिति लोभाद् गृहृतोऽतिचारः, तस्कराः-चौरास्तेषां प्रयोगः-हरणक्रियायां प्रेरणमभ्यनुज्ञा तस्करप्रयोगः, तान् प्रयुङ्क्ते-हरत यूयमिति, विरुद्धनृपयोर्यद् राज्यं तस्यातिक्रमः-अतिलकनं विरुद्धराज्यातिक्रमः, न हि ताभ्यां तत्र तदाऽतिक्रमोऽनुज्ञातः, 'कूटतुलाकूटमानं' तुला प्रतीता मानं-कुडवादि, कूटत्वं-न्यूनाधिकत्वं, न्यूनया ददतोऽधिकया गृहृतोऽतिचारः, तेन-अधिकृतेन प्रतिरूपर्कसदृशं तत्प्रतिरूपकं तस्य विविधमवहरणं व्यवहारः-प्रक्षेपस्तत्प्रतिरूपको व्यवहारः, यद्यत्र घटते ब्रीह्यादि घृतादिषु | पलञ्जीवसादि तस्य प्रक्षेप इतियावत् , तत्प्रतिरूपकेण वा वसादिना व्यवहरणं तत्प्रतिरूपकव्यवहारः, एतानि समाचर नतिचरति तृतीयाणुव्रतमिति ।दोसौ पुण तेणाहडगहिते रायावि हणेजा, सामी वा पञ्चभिजाणेज्जा ततो दंडेज वा |मारेज वा इत्यादयः, शेषा अपि वक्तव्याः। उक्तं सातिचारं तृतीयाणुव्रतं, इदानीं चतुर्थमुपदर्शयन्नाहपरदारगमणं समणो० पञ्चक्खाति सदारसंतोसं वा पडिवजइ, से य परदारगमणे दुविहे पन्नत्ते, तंजहा १ प्रविशति तदा व्यवहारकहिंस्रादि न ददाति न च तेषामायोगस्थानेषु तिष्ठति । २ दोषाः पुनः स्तेनाहते गृहीते राजाऽपि हन्यात् , स्वामी वा प्रत्यभिजानीयात् ततो दण्डयेत् मारयेद्वा, आ.१३८ LOLCE For Personal & Private Use Only library.org Page #122 -------------------------------------------------------------------------- ________________ आवश्यक हारिभद्रीया। SSC ॥८२॥ ओरालियपरदारणमणे वेउब्वियपरदारगमणे, सदारसंतोसस्स समणोवा० इमे पंच०, तंजहा-अपरिगहि-3 ६प्रत्याख्या यागमणे इत्तरियपरिग्गहियागमणे अणंगकीडा परवीवाहकरणे कामभोगतिब्वाभिलासे ४॥ (सू०) । 'नाध्य० श्रावकब| आत्मव्यतिरिक्तो योऽन्यः स परस्तस्य दारा:-कलत्रं परदारास्तस्मिन् (तेषु)गमनं परदारगमनं, गमनमासेवनरूपतया ताधि० द्रष्टव्यं,श्रमणोपासकःप्रत्याख्यातीति पूर्ववत् , स्वकीया दाराः-स्वकलत्रमित्यर्थः, तेन (तैः) तस्मिन् (तेषु) वा संतोषः स्वदारसन्तोषः तं वा प्रतिपद्यते, इयमत्र भावना-परदारगमनप्रत्याख्याता यास्वेव परशब्दःप्रवर्तते, स्वदारसन्तुष्टस्त्वेकानेकस्वदारव्यतिरिक्ताभ्यः सर्वाभ्य एवेति, सेशब्दः पूर्ववत् , तच्च परदारगमनं द्विविधं प्रज्ञप्तं, तद्यथेति पूर्ववत् , औदारिकपरदारगमनंत्यादिपरदारगमनं वैक्रियपरदारगमनं-देवाङ्गनागमनं, तथा चउत्थे अणुबते सामण्षण अणियत्तस्स दोसा-मातरमवि गच्छेज्जा, उदाहरणं-गिरिणगरे तिण्णि वयंसियाओ, ताओ उज्जतं गताओ, चोरेहिं गहिताओ, णेत्तुं पारसकूले विक्की तातो, ताण पुत्ता डहरगा घरेसु उज्झियता, तेवि मित्ता जाता,मातासिणेहेण वाणिजेणं गता पारसउलं, ताओ य गणियाओ सहदेसियाउत्ति भाडि देंति, तेवि संपत्तीए सयाहि सयाहि गया, एगो सावगो, ताहि वऽप्पणीयाहि मातमिस्सियाहिं समं ८२३॥ १ चतुर्थेऽणुव्रते सामान्येनानिवृत्तस्य दोषा मातरमपि गच्छेत् , उदाहरणं-गिरिनगरे तिस्रो वयस्याः, ता उजयन्तं गताश्चौरैर्गृहीताः, नीत्वा पारसकूले विक्रीताः, तासां पुत्राः क्षुलका गृहेषु उज्झिताः, तेऽपि मित्राणि जाताः, मातृनेहेन वाणिज्येन गताः पारसकूल, ताश्च गणिकाः सदेशीया इति भाटीं ददति, वेऽपि भवितव्यत्तया स्वकीयायाः २ (मातुः पार्श्वे) गताः, एकः श्रावकः, ताभिश्वात्मीयाभिर्मातृमिश्राभिः सम Jain Education For Personal & Private Use Only W inelibrary.org Page #123 -------------------------------------------------------------------------- ________________ USANSASSASSASSACROSSES वा. होणेच्छति, महिला अणिच्छं णातुं तुण्णिका अच्छति, कातो तुझे आणीता?, ताए सिह, तेण भणितं-अम्हे व तम्हे पुत्ता, इयरेसिं सिह मोइया पवइता, एते अणिवित्ताणं दोसा। बिदियं-धूताएवि समं वसेज्जा, जधा गुबिणीए भजाए। दिसागमणं, पेसितंजधा ते धूता जाता, सोऽवि ता ववहरति जाव जोवणं पत्ता, अण्णा (अण्ण)णगरे दिण्णासोण याणति जधा दिण्णत्ति, सो पडियंतो तम्मि णगरे मा भंडं विणस्सिहितित्ति वरिसारत्तं ठितो, तस्स तीए धूताए समं घडितं, तहवि ण याणति, वत्ते वासारत्ते गतो सणगरं, धूतागमणं, दणं विलियाणि, नियत्तु साए मारितो अप्पा, इयरोऽवि पबतितो। ततियं-गोडीए समं चेडो अच्छति, तस्स सा माता हिंडति, सुण्हा से णियगएत्ति णो साहइ पति, सा तस्स माता देवकुलठितेहिं धुत्तेहिं गच्छंती दिहा, तेहिं परिभुत्ता, मातायुत्ताणं पोत्ताणि परियत्तिताणि, तीए भण्णति-महिलाए कीस ते उवरिलं पोतं गहितं ?, हा पाव ! किं ते कतं ?, सो णहो पचइतो। चउत्थं-जमलाणि गणियाए उज्झिताणि, मुपिताः, स इष्टो नेच्छति, महेला अनिच्छा ज्ञात्वा तूष्गीका तिष्ठति, कुतो यूयमानीताः, ?, तयोक्तं, तेन भणितं-वयमेव युष्माकं पुत्राः, इतरेषां शिष्ट, मोचिताः प्रव्रजिताः, एतेऽनिवृत्तानां दोषाः । द्वितीयं-दुहित्राऽपि समं वसेत् , यथा गर्भिण्यां भार्यायां दिग्गमनं, प्रेषितं यथा ते दुहिता जाता, सोऽपि तावत् व्यवहरति यावद्यौवनं प्राप्ता, अन्याऽन्यस्मिन् नगरे दत्ता स न जानाति यथा दत्तेति, स प्रत्यागच्छन् तसिवगरे मा भाण्डं विनेशदिति वर्षारानं स्थितः, तस्य तया दुहिता समं संयोगो जातः, तथापि न जानाति, वृत्ते वर्षाराने गतः स्वनगरं, दुहित्रागमनं, दृष्ट्वा विलज्जिती, निवृत्य तया मारित आत्मा, इतरोऽपि अवजितः । तृतीयं-गोठ्या समं चेटस्तिष्ठति, तस्य सा माता हिण्डते, स्नुषा तस्या निजकेति न कथयति पत्यै, सा तस्य माता देवकुलस्थितेधूतैर्गच्छन्ती दृष्टा तैः परिभुक्ता, मातृपुत्रयोर्वस्ने परावृत्ते, तया भण्यते-महेलायाः कथं स्वयोपरितनं वनं गृहीतं ?, हा पाप ! किं त्वया कृतं?, स नष्टः प्रबजितः । चतुर्थ-यमलं गणिकयोज्झितं, CRORSCORESCRCLOCALCANCE dain Education a l For Personal & Private Use Only Mainelibrary.org Page #124 -------------------------------------------------------------------------- ________________ आवश्यकहारिभ द्रीया ॥८२४ ॥ पत्तेहिं मित्तेहिं गहिताणि वद्धंति, तेसिं पुत्रसंठितीए संजोगो कतो, अण्णदा सो दारगो ताए गणियाए पुत्रमाताए सह लग्गो, सा से भगिणी धम्मं सोतुं पड़ता, ओहीणाणमुप्पण्णं, गणियाघरं गता, तेण गणियाए पुत्तो जातो, अज्जा गहाय परियंदाइ, कहं ?, पुत्तोऽसि मे भक्तिज्जओऽसि मे दारगा देवरोऽसि मे भायासि मे, जो तुज्झ पिता सो मज्झ पिया पती य ससुरो य भाता य मे, जा तुज्झ माया सा मे माया भाउजाइया सवत्तिणी सासू य, एवं नाऊण दोसे वज्जेयबं । एते इहलोए दोसा परलोए पुण णपुंसगत्तविरूवपियविप्पयोगादिदोसा भवन्ति, णियत्तस्स इहलोए परलोए य गुणा, इहलोए कच्छे कुलपुत्तगाणि सढाणि आनंदपूरे, एगो य धिज्जातिओ दरिदो, सो थूलेसरे उववासेण वरं मग्गति, कोबे (र) 1 चा उबेज्जभत्तस्स मोलं देहि, जा पुण्णं करेमि, तेण वाणमंतरेण भणितं - कच्छे सावगाणि कुलपुत्ताणि भज्जपतियाणि, एयाणं भत्तं करेहि, ते महष्फलं होहिति, दोणि वारा भणितो गतो कच्छं, दिण्णं दाणं सावयाणं भत्तं दक्खिणं च, भणति - साहध किं तुझं तवचरणं जेण तुज्झे १ प्राप्तैर्मित्रैर्गृहीतं वर्त्तते, तयोः पूर्वसंस्थित्या संयोगः कृतः, अन्यदा स दारकस्तया गणिकया पूर्वमात्रा सह लग्नः, सा तस्य भगिनी धर्मं श्रुत्वा प्रत्रजिता, अवधिज्ञानमुत्पन्नं, गणिकागृहं गता, तेन गणिकायां पुत्रो जातः, आर्या गृहीत्वा क्रीडयति (उल्लापयति), कथं ?, पुत्रोऽसि मे भ्रातृव्योऽसि मे दारक ! देवाऽसि मे आताऽसि मे, यस्तव पिता स मम पिता पतिः श्वशुरो भ्राता च मे, या तव माता सा मे माता भ्रातृजाया श्वश्रूः सपत्नी च एवं ज्ञात्वा दोषान् वर्जयितव्यं । एते इहलोके दोषाः परलोके पुनर्नपुंसकत्वविरूपत्वप्रियविप्रयोगादयो दोषा भवन्ति, निवृत्तस्येहलोके परलोके च गुणाः, इहलोके कच्छे कुलपुत्रौ श्राद्ध आनन्दपुरे, एकश्च धिग्जातीयो दरिद्रः, स स्थूलेश्वरं (व्यन्तरं ) उपवासेनाराध्य वरं मार्गयति-कुबेर ! चातुर्वैद्यभक्तस्य मूल्यं देहि यतः पुण्यं करोमि, तेन व्यन्तरेण कथितं - कच्छे श्रावको कुलपुत्रौ भार्यापती, एताभ्यां भक्तं देहि, तव महत्फलं भविष्यति, द्विर्भणितो गतः कच्छं, दत्तं दानं श्रावकाभ्यां भक्तं दक्षिणां च भणति कथयतं किं युवयोस्तपश्चरणं येन युवां Jain Educational For Personal & Private Use Only ६प्रत्याख्या नाध्य० श्रावकत्र ताधि० ॥८२४ ॥ ainelibrary.org Page #125 -------------------------------------------------------------------------- ________________ देवस्स पुज्जाणि ?, तेहिं भणितं-अम्हे बालभावे एगंतरं मेथुणं पच्चक्खायं, अण्णदा अम्हाणं किहवि संजोगो जातो, तं च विवरीयं समावडियं, जदिवसं एगस्स बंभचेरपोसधो तद्दिवसं बिइयस्स पारणगं, एवं अम्ह घरंगताणि चेव कुमारगाणि, |धिजातितो संबुद्धो । एते इहलोए गुणा, परलोए पधाणपुरिसत्तं देवत्ते पहाणातो अच्छराओ मणुयत्ते पधाणाओ माणुसीतो विउला य पंचलक्खणा भोगा पियसंपयोगा य आसण्णसिद्धिगमणं चेति । इदं चातिचाररहितमनुपालनीयं, तथा चाह-'सदारसंतोसस्स' इत्यादि, स्वदारसन्तोषस्य श्रमणोपासकेनामी पञ्चातिचारा ज्ञातव्याः न समाचरितव्यास्तद्यथाइत्वरपरिगृहीतागमनं अपरिगृहीतागमनं अनङ्गक्रीडा परविवाहकरणं कामभोगतीव्राभिलाषः, तत्रेत्वरकालपरिगृहीता कालशब्दलोपादित्वरपरिगृहीता, भाटिप्रदानेन कियन्तमपि कालं दिवसमासादिकं स्ववशीकृतेत्यर्थः, तस्या गमनम्-18 अभिगमो मैथुनासेवना इत्वरपरिगृहीतागमनं, अपरिगृहीताया गमनं अपरिगृहीतागमनं, अपरिगृहीता नाम वेश्या अन्य सत्कगृहीतभाटी कुलाङ्गना वाऽनाथेति, अनङ्गानि च-कुचकक्षोरुवदनादीनि तेषु क्रीडनमनङ्गक्रीडा, अथवाऽनङ्गो मोहो६ दयोद्भूतः तीब्रो मैथुनाध्यवसायाख्यः कामो भण्यते तेन तस्मिन् वा क्रीडा कृतकृत्यस्यापि स्वलिङ्गेन आहायः काष्ठफल पुस्तकमृत्तिकाचम्मोदिघटितप्रजननोषिदवाच्यप्रदेशासेवनमित्यर्थः, परविवाहकरणमितीह स्वापत्यव्यतिरिक्तमपत्यं | देवस्यापि पूज्यौ ?, ताभ्यां भणितं-आवाभ्यां बाल्ये एकान्तरितं मैथुनं प्रत्याख्यातं, अन्यदाऽऽवयोः कथमपि संयोगो जातः, तच्च विपरीतमापतितं, | यद्दिवसे एकस्य ब्रह्मचर्यपोषधः तद्दिवसे द्वितीयस्य पारणकमेवमावां गृहगतावेव कुमारी, धिग्जातीयः संबुद्धः । एते ऐहलौकिका गुणाः, परलोके प्रधानपुरुषत्वं देवत्वे प्रधाना अप्सरसो मनुजस्वे प्रधाना मानुष्यो विपुलाश्च पञ्चलक्षणा भोगाः प्रियसंप्रयोगाश्चासन्नसिद्धिगमनं च। MASCCESCANCLASSORSCIRCANCHAR Jain Education Oil For Personal & Private Use Only Mainelibrary.org Page #126 -------------------------------------------------------------------------- ________________ आवश्यकहारिभद्रीया ॥ ८२५ ।। Jain Education परशब्देनोच्यते तस्य कन्याफललिप्सया स्नेहबन्धेन वा विवाहकरणमिति, अवि य-उस्सग्गे णियगावच्चाणविवरणसंवरणं ण करेति किमंग पुण अण्णेसिं १, जो वा जत्तियाण आगारं करेइ, तत्तिया कप्पंति, सेसा ण कप्पंति, ण वट्टति महती दारिया दिज्जउ गोधणे वा संडो छुपेज्जेति भणिउं । काम्यन्त इति कामाः - शब्दरूपगन्धा भुज्यन्त इति भोगा - रसस्पर्शाः, कामभोगेषु तीव्राभिलाषः, तीव्राभिलाषो नाम तदध्यवसायित्वं, तस्माच्चेदं करोति - समाप्तरतोऽपि योषिन्मुखोपस्थ कर्णकक्षान्तरेष्वतृप्ततया प्रक्षिप्य लिङ्गं मृत इव आस्ते निश्चलो महतीं वेलामिति, दन्तनखोत्पलपत्रकादिभिर्वा मदनमुत्तेजयति, वाजीकरणानि चोपयुङ्क्ते, योषिदवाच्यदेशं वा मृदुनाति । एतानीत्व र परिगृहीतगमनादीनि समाचरन्नतिचरति चतुर्थाणुव्रतमिति । एत्थ य आदिला दो अतियारा सदारसंतुस्स भवंति णो परदारविवज्जगस्स, सेसा पुण दोन्हवि भवन्ति, दोसा पुण इत्तरियपरिगहितागमणे बिदिएण सद्धिं वेरं होज मारेज तालेज्ज वा इत्यादयः, एवं सेसेसुवि भाणियथा । उक्तं सातिचारं चतुर्थाणुव्रतं । अधुना पञ्चमं प्रतिपाद्यते, तत्रेदं सूत्रम् - अपरिमियपरिग्गहं समणो० इच्छापरिमाणं उवसंपजह से परिग्गहे दुविहे पन्नत्ते, तंजहा - सचित्तपरिग्गहे अचित्तपरिग्गहे य, इच्छा परिमाणस्स समणोवा० इमे पंच० - धणधन्नपमाणाइक्कमे खित्तवत्थुपमाणा इक्कमे हिरन्नसुवन्नपमाणाइक्कमे दुपयचउप्पयपमाणाइक्कमे कुवियपमाणाइक्कमे ५ ॥ ( सू० ) १ अपि च उत्सर्गे निजकापत्यानामपि वरणसंवरणं न करोति किं पुनरन्येषां ?, यो वा यावतामाकारं करोति तावन्तः कल्पन्ते, शेषा न कल्पन्ते, न युज्यते महतीं दारिकां ददातु गोधने वा पण्डः क्षिपत्विति भणितुं । २ अत्र चाचौ द्वावतिचारी स्वदारसंतुष्टस्य भवतः न परदारविवर्जकस्य, शेषाः पुनर्द्वयोरपि भवन्ति, दोषाः पुनरिश्वरपरिगृहीतागमने द्वितीयेन सार्धं वैरं भवेत् मारयेत् ताडयेद्वा, एवं शेषेष्वपि भणितष्याः, For Personal & Private Use Only ६ प्रत्याख्या नाध्य० श्रावकब्र - ताधि० ||८२५ ॥ ainelibrary.org Page #127 -------------------------------------------------------------------------- ________________ Jain Education 'अपरिमित परिग्गहं समणोवासतो पचक्खाति' परिग्रहणं परिग्रहः अपरिमितः- अपरिमाणः तं श्रमणोपासकः प्रत्याख्याति, सचित्तादेः अपरिमाणात् परिग्रहाद् बिरमतीति भावना, इच्छायाः परिमाणं २ तदुपसम्पद्यते, सचित्तादिगोचरेच्छापरिमाणं करोतीत्यर्थः । स च परिग्रहो द्विविधः प्रज्ञप्तः, तद्यथेत्येतत् प्राग्वत्, सह चित्तेन सचित्तं द्विपदचतुष्पदादि तदेव परिग्रहः अचित्तं - रत्नवस्त्रकुप्यादि तदेव चाचित्तपरिग्रहः । एत्थ य पंचमअणुवते अणियत्तस्स दोसे नियत्तस्स य गुणे, तत्थोदाहरणम्-लुद्धनंदो कुसीमूलियं लड्डु विणडो नंदो सावगो पूइतो भंडागारवती ठवितो, अहवावि वाणिणी रतणाणि विक्किणति छुद्धाए मरंती, सड्ढेण भणिता - एत्तिअपरिक्खओ णत्थि, अण्णस्स णीताणि, ताए भण्णति-जं जोग्गं तं देहि, सो पत्थं देइ, सुभक्खे तीए भत्तारो आगतो, पुच्छति-रतणाणि कहिं ?, भणति - विक्कियाणि मए, कहं ?, सा भाइ-गोहुमसेइयाए एकेकं दिनं अमुगस्स वाणियगस्स, सो वाणियगो तेण भणिओ-रयणा अप्पेह पूरं वा मोलं देहि, सो नेच्छइ, तओ रण्णो मूलं गतो एरिसे अग्घे वट्टमाणे एतस्स एतेण एत्तियं दिण्णं, सो विणासितो, पढमं पुण ताणि १ अत्र च पञ्चमाणुवते अनिवृत्तस्य दोषा निवृत्तस्य च गुणाः, तत्रोदाहरणं-लोभनन्दः कुशीमूलिकां लङ्का विनष्टः, नन्दः श्रावकः पूजितो भाण्डागारपतिः स्थापितः, अथवाऽपि वणिग्भार्या रत्नानि विक्रीणाति क्षुधा म्रियमाणा, श्राद्धेन भण्यते - ईयत्परीक्षको नास्मि, अन्यस्य पार्श्वे नीतानि तथा भण्यते यद्योग्यं तदेहि, स प्रस्थं ददाति, सुभिक्षे तस्या भर्त्ताऽऽगतः, पृच्छति - रत्नानि क ?, भणति - विक्रीतानि मया, कथं ?, सा भणति - गोधूमसेति कयैकैकं दत्तममुकस्मै वणिजे, स वणिक तेन भणितः - रत्नान्यर्पय पूर्णं वा मूल्यं देहि, स नेच्छति, ततो राज्ञो मूलं गतः ईदृशेऽर्धे वर्त्तमाने एतस्यैतेनेयद्दतं स विनाशितः प्रथमं पुनस्तानि For Personal & Private Use Only Wainelibrary.org Page #128 -------------------------------------------------------------------------- ________________ आवश्यकहारिभद्रीया ॥८२६॥ Jain Education रेतणाणि सावगस्स विक्किणियाणि तेण परिग्गहपरिमाणाइरित्ताइतिकाउं न गहियाणि, सावगेण णेच्छितं, सो पूइतो । | इदं चातिचाररहितमनुपालनीयं, तथा चाह-' इच्छा परिमाणस्स समणोवासएणं०' इच्छापरिमाणस्य श्रमणोपासकेनामी पञ्चातिचारा ज्ञातव्याः न समाचरितव्याः, तद्यथेति पूर्ववत्, क्षेत्रवास्तुप्रमाणातिक्रमः तत्र शस्योत्पत्तिभूमिः क्षेत्रं, तच्च सेतुकेतुभेदाद् द्विभेदं तत्र सेतुक्षेत्रं अरघट्टादिसेक्यं, केतुक्षेत्रं पुनराकाशपतितोदकनिष्पाद्यं, वास्तु-अगारं तदपि त्रिविधं खातमुत्सृतं खातोच्छ्रितं च तत्र खातं - भूमिगृहकादि उच्छ्रतं प्रासादादि, खातोच्छ्रितं-भूमिगृहस्योपरि प्रासादः, एतेषां क्षेत्रवास्तूनां प्रमाणातिक्रमः, प्रत्याख्यानकालगृहीतप्रमाणोल्लङ्घनमित्यर्थः । तथा हिरण्यसुवर्णप्रमाणातिक्रमस्तत्र हिरण्यं - रजतमघटितं घटितं वा अनेकप्रकारं द्रम्मादिः, सुवर्ण प्रतीतमेव तदपि घटिताघटितं एतद्ग्रहणाचेन्द्रनीलमरकताद्युपलग्रहः, अक्षरगमनिका पूर्ववदेव, तथा धनधान्यप्रमाणातिक्रमः, तत्र धनं - गुडशर्करादि, गोमहिष्यजाविकाकरभतुरगाद्यन्ये, धान्यं - त्रीहिकोद्रवमुद्गमापतिलगोधूमयवादि, अक्षरगमनिका प्राग्वदेव, तथा द्विपदचतुष्पदप्रमाणातिक्रमः, तत्र द्विपदादीनि - दासीमयूरहंसादीनि चतुष्पदानि - हस्त्यश्वमहिष्यादीनि, अक्षरगमनिका पूर्ववदेव, तथा कुप्यप्रमाणातिक्रमः, तत्र कुप्यं- आसनशयन भण्डककरोटकलोहाद्युपस्करजातमुच्यते, एतद्ग्रहणाच्च वस्त्रकम्बलपरिग्रहः, अक्षरगमनिका पूर्ववदेव, तान् क्षेत्रवास्तुप्रमाणातिक्रमादीन् समाचरन्नतिचरति पञ्चमाणुव्रतमिति । एत्थ य दोसा जीवघातादि | भणितवा । उक्तं सातिचारं पञ्चमाणुव्रतम् इत्युक्तान्यणुत्रतानि, साम्प्रतमेतेषामेवाणुव्रतानां परिपालनाय भावनाभूतानि १ रत्नानि श्रावकाय विक्रेतुं नीतानि तेन परिग्रहप्रमाणातिरिक्तानीतिकृत्वा न गृहीतानि श्रावकेण नेष्टं, स पूजितः, २ अत्र च दोषा जीवघातादयो भणितव्याः 1 For Personal & Private Use Only ६प्रत्याख्या नाध्य० श्रावकत्र ताधि० ॥८२६॥ inelibrary.org Page #129 -------------------------------------------------------------------------- ________________ .. तत्र सूर्योपलक्षिता पूजा परत इत्येवंभूतं दिगवत, एतावती दिगू ४ गुणव्रतान्यभिधीयन्ते-तानि पुनस्त्रीणि भवन्ति, तद्यथा-दिगवतं उपभोगपरिमाणं अनर्थदण्डपरिवर्जनमिति, तत्राद्यगुणव्रतस्वरूपाभिधित्सयाऽऽह| दिसिवए तिविहे पन्नत्ते-उडूदिसिवए अहोदिसिवए तिरियदिसिवए, दिसिवयस्स समणो इमे पञ्चतंजहादउहदिसिपमाणाइक्कमे अहोदिसिपमाणाइक्कमे तिरियदिसिपमाणाइक्कमे खित्तवुड्डी सइअंतरद्धा ६॥ (सूत्रं) ★ दिशोह्यनेकप्रकाराः शास्त्रे वर्णिताः, तत्र सूर्योपलक्षिता पूर्वा शेषाश्च पूर्वदक्षिणादिकास्तदनुक्रमेण द्रष्टव्याः, तत्र दिशा संबन्धि दिक्षु वा व्रतमेतावत्सु पूर्वादिविभागेषु मया गमनाद्यनुष्ठेयं न परत इत्येवंभूतं दिगव्रतं, एतच्चौघतः त्रिविधं प्रज्ञप्तं तीर्थकरगणधरैः, तद्यथेत्युदाहरणोपन्यासार्थः,ऊर्ध्वादिगू ऊर्ध्व दिग् तत्सम्बन्धि तस्यां वा व्रतं ऊर्ध्व दिग्वतं,एतावती दिगू पर्वताद्यारोहणादवगाहनीया न परत इत्येवंभूतं इति भावना, अधो दिग् अधोदिक् तत्सम्बन्धि तस्यां वा व्रतं अधोदिगव्रत-अर्वाग्दिगवतम् , एतावती दिगध इन्द्रकूपाद्यवतरणादवगाहनीया न परत इत्येवंभूतमिति हृदयं, तिर्यक् दिशस्तिर्यग्दिशः-पूर्वादिकास्तासां सम्बन्धि तासु वा व्रतं तिर्यग्वतं, एतावती दिग् पूर्वेणावगाहनीया एतावती दक्षिणेनेत्यादि, न परत इत्येवंभूतमिति भावार्थः । अस्मिंश्च सत्यवगृहीतक्षेत्राद् बहिः स्थावरजङ्गमप्राणिगोचरो दण्डः परित्यक्तो भवतीति गुणः । इदमतिचाररहितमनुपालनीयमतोऽस्यैवातिचारानभिधित्सुराह-'दिसिवयस्स समणो' दिगव्रतस्य उक्तरूपस्य श्रमणोपासकेनामी पञ्चातिचारा ज्ञातव्याः न समाचरितव्याः, तद्यथा-ऊर्वेदिकूप्रमाणातिक्रमः यावत्पमाणं परिगृहीतं तस्यातिलड्डनमित्यर्थः, एवमन्यत्रापि भावना कार्या, अधोदिक्प्रमाणातिक्रमः, तिर्यदिक्प्रमाणातिक्रमः, क्षेत्रस्य वृद्धिः -NCREDUCASSAUGADGEOGODC dain Education a l For Personal & Private Use Only Ninelibrary.org Page #130 -------------------------------------------------------------------------- ________________ - आवश्यक- क्षेत्रवृद्धिः[ इति -एकतो योजनशतपरिमाणमभिगृहीतमन्यतो दश योजनानि गृहीतानि तस्यां दिशि समपन्ने कार्य || ६प्रत्याख्या हारिभ- योजनशतमध्यादपनीयान्यानि दश योजनानि तत्रैव स्वबुध्या प्रक्षिपति, संवर्द्धयत्येकत इत्यर्थः, स्मृतेभ्रंशः-अन्तर्द्वानं नाध्य द्रीया स्मत्यन्तर्दानं किं मया परिगृहीतं कया मर्यादया व्रतमित्येवमननुस्मरणमित्यर्थः, स्मृतिमूलं नियमानुष्ठानं, तभ्रंशे तु निय श्रावकत्र ताधिक ॥८२७॥ मत एव नियमभंश इत्यतिचारः। एत्थ य सामाचारी-उर्दू जं पमाणं गहितं तस्स उवरिं परतसिहरे रुक्खे वा मक्कडो पक्खी वा सावयस्स वत्थं आभरणं वा गेण्हितुं पमाणातिरेकं उवरि भूमिं वच्चेज्जा, तत्थ से ण कप्पति गंतुं, जाधे तु पडितं अण्णेण वा आणितं ताधे कप्पति, इदं पुण अठ्ठावयहेमकुडसम्मेयसुपतिठ्ठउज्जतचित्तकूडअंजणगमंदरादिसु दापवतेसु भवेजा, एवं अधेवि कूवियादिसु विभासा, तिरिय जंपमाणं गहितं तं तिविधेणवि करणेण णातिक्कमितवं, खेत्तवुड्डी सावगेण ण कायवा, कथं ?, सो पुबेण भंडं गहाय गतो जाव तं परिमाणं ततो परेण भंडं अग्धतित्तिकातुं अवरेण जाणि जोयणाणि पुवदिसाए संछुभति, एसा खेत्तवुड्डी से ण कप्पति कातुं, सिय जति वोलीणो होज्जा णियत्तियवं, विस्तारिते य CACANCCCRHARMACANCE ८२७॥ १ अत्र च सामाचारी ऊर्ध्वं यत् प्रमाणं गृहीतं तस्योपरि पर्वतशिखरे वृक्षे वा मर्कटः पक्षी वा श्रावकस्य वस्त्रमाभरणं वा गृहीत्वा प्रमाणातिरेकामुपरिभूमि व्रजेत् , तत्र तस्य न कल्पते गन्तुं, यदा तु पतितं अन्येन वा आनीतं तदा कल्पते, इदं पुनरष्टापदहेमकुण्डसमेतसुप्रतिष्ठोजयन्तचित्रकूटाञ्जनकमन्द. रादिषु पर्वतेषु भवेत् , एवमधोऽपि कूपिकादिषु विभाषा,तिर्यग् यत् प्रमाणं गृहीतं तत् त्रिविधेनापि करणेन तन्नातिकान्तव्यं, क्षेत्रवृद्धिः श्रावकेण न कर्त्तव्या, १.कथं , स पूर्वस्यां भाण्डं गृहीत्वा गतो यावत्तत्प्रमाणं ततः परतो भाण्डमर्घतीतिकृत्वाऽपरस्यां यानि योजनानि (तानि) पूर्वस्यां दिशि क्षिपति, एषा क्षेत्र वृद्धिस्तस्य न कल्पते कर्त्त, स्थायद्यतिक्रान्तो भवेत् निवर्तितव्यं, विस्मृते च Jain Education For Personal & Private Use Only anelibrary.org Page #131 -------------------------------------------------------------------------- ________________ तवं. अण्णोवि ण विसज्जितबो, अणाणाए कोवि गतो होज जं विसुमरियखेत्तगतेण लद्धं तं ण गेण्हेजत्तिा [ग्रं० २१००० ] उक्तं सातिचारं प्रथमं गुणवतं अधुना द्वितीयमुच्यते, तत्रेदं सूत्र उवभोगपरिभोगवए दुविहे पन्नत्ते तंजहा-भोअणओ कम्मओ अ । भोअणओ समणोवा इमे पञ्च०सचित्ताहारे सचित्तपडिबद्धाहारे अप्पउलिओसहिभक्खणया तुच्छोसहिभ० दुप्पउलिओसहिभक्खणया७॥ | उपभुज्यत इत्युपभोगः, उपशब्दः सकृदर्थे वर्त्तते, सकृद्भोग उपभोगः-अशनपानादि, अथवाऽन्तर्भोगः उपभोगःआहारादि, उपशब्दोऽत्रान्तर्वचनः, परिभुज्यत इति परिभोगः, परिशब्दोऽत्रावृत्तौ वर्त्तते, पुनः पुनर्भो मः वस्त्रादेः परिभोग इति, अथवा बहिर्भोगः परिभोग एवमेव वसनालङ्कारादेः, अत्र परिशब्दो बहिर्वाचक इति, एतद्विषयं व्रतं-उपभोगपरिभोगव्रतं, एतत् तीर्थकरगणधरैर्द्विविधप्रज्ञप्तं, तद्यथेत्युदाहरणोपन्यासार्थः, भोजवतः कर्मतश्च, तत्र भोजनत उत्सर्गेण निरवद्याहारभोजिना भक्तिव्यं, कर्मतोऽपि प्रायो निरवद्यकर्मानुष्ठानयुक्तेनेत्यक्षरार्थः ।इह चेवं सामाचारी-भोर्यणतो साक्गो उस्सग्गेण फासुगं आहारं आहारेजा, तस्सासति अफासुगमवि सचित्तवज्जं, तस्स असती अणंतकायबहुबीयमाणि परिहरितवाणि, CACASSACROSAGAROBASE न गन्तव्यं, अन्योऽपि न विसर्जनीयः, अनाज्ञया कोऽपि गतो भवेत् यद्विस्मृतक्षेत्रे च गतेन कब्धं तम गृहीयात् इति । २ भोजनतः श्रावक उत्स* गेंण प्रासुकमाहारमाहरेत् , तसिनसति अप्रासुकमपि सचित्तवर्ण, तखिमसति अनन्तकाचबहुवीजवानि परिहर्तव्यानि, Jain Education For Personal & Private Use Only NALnelibrary.org Page #132 -------------------------------------------------------------------------- ________________ आवश्यक हारिभद्रीया ॥८२८॥ इमं च अण्णं भोयणतो परिहरति-असणे अणंतकायं अल्लगमूलगादि मंसं च, पाणे मंसरसमज्जादि, खादिमे उद्बरका- प्रत्याख्य उंबरवडपिप्पलपिलंखुमादि, सादिमं मधुमादि, अचित्तं च आहारेयवं, जदा किर ण होज अचित्तोतो उस्सग्गेण भत्तं नाध्य० पच्चक्खातितवंण तरति ताधे अववाएण सचित्तं अणंतकायबहुबीयगवजं, कम्मतोऽवि अकम्मा ण तरति जीवितुं ताधे मिश्रावकत्रअच्चंतसावजाणि परिहरिजति । इदमपि चातिचाररहितमनुपालनीयमित्यतस्तस्यैवातिचारानभिधित्सुराह-'भोयणतो ताधि० समणोवासएण' भोजनतो यदूतमुक्तं तदाश्रित्य श्रमणोपासकेनामी पञ्चातिचारा ज्ञातव्या न समाचरितव्याः, तद्यथा'सचित्ताहारः' सचित्तं चेतना संज्ञानमुपयोगोपधानमिति पर्यायाः,सचित्तश्चासौ आहारश्चेति समासः, सचित्तो वा आहारो यस्य सचित्तमाहारयति इति वा मूलकन्दलीकन्दकाकादिसाधारणप्रत्येकतरुशरीराणि सचित्तानि सचित्तं पृथिव्याद्याहारयतीति भावना । तथा सचित्तप्रतिबद्धाहारो यथा वृक्षे प्रतिबद्धो गुन्दादि पक्कफलानि वा। तथा अपक्कौषधभक्षणत्वमिदं प्रतीतं, सचित्तसंमिश्राहार इति वा पाठान्तरं, सचित्तेन संमिश्र आहारः सचित्तसंमिश्राहारः, वल्यादि पुष्पादि वा संमिश्रं, तथा दुष्पक्वौषधिभक्षणता दुष्पक्का:-अस्विन्ना इत्यर्थः तद्भक्षणता, तथा तुच्छौषधिभक्षणता तुच्छा हि असारा मुद्गफलीप्रभृतयः, अत्र हि महती विराधना अल्पा च तुष्टिः, बहिभिरप्यैहिकोऽप्यपायः सम्भाव्यते । एत्थ इदं चान्यत् भोजनतः परिहरति-अशनेऽनन्तकायं आईकमूलकादि मांसं च, पाने मांसरसमजादि, खाये उदुम्बरकाकोन्दुबरवटपिप्पलप्लक्षादि स्वाये मध्वादि, अचित्तं चाहर्त्तव्यं, यदा किल न भवेत् अचित्त उत्सर्गेण भक्तं प्रत्याख्यातव्यं न शक्नोति तदाऽपवादेन सचित्तं अनन्तकायबहुबीजकवर्ज, कर्मतोऽप्यकर्मा न शक्नोति जीवितुं तदाऽत्यन्तसावधानि परिट्रियन्ते । २ अत्र ॥८२६॥ Jain Education For Personal & Private Use Only elibrary.org Page #133 -------------------------------------------------------------------------- ________________ आ० १३९ सिंगाखाय कोदाहरणं - खेत्तरक्खगो सिंगातो खाति, राया णिग्गच्छति, मज्झण्हे पडिगतो, तधावि खायति, रण्णा कोउएणं पोई फालावितं केत्तियाओ खइताओ होज्जत्ति, पवरि फेणो अन्नं किंचि णत्थि एवं भोजन इति गतं । अधुना कर्मतो यत् व्रतमुक्तं तदप्यतिचाररहितमनुपालनीयं इत्यतोऽस्यातिचारानभिधित्सुराह— कम्मओ णं समणोवा ० इमाई पन्नरस कम्मादाणाई जा०, तंजहा - इंगालकम्मे वणकम्मे साडीकम्मे भाडीकम्मे फोडीकम्मे, दंतवाणिज्जे लक्खवाणिज्जे रसवाणिजे केसवाणिज्जे विसवाणिज्जे, जंतपीलणकम्मे निलंछणकम्मे दवग्गिदावणया सरदहतलाय सोसणया असईपोसणया ७ ॥ ( सूत्र ) ॥ कर्मतो यद् व्रतमुक्तं णमिति वाक्यालङ्कारे तदाश्रित्य श्रमणोपासना मूनि - प्रस्तुतानि पञ्चदशेतिसङ्ख्या कर्मादानानीत्यसावद्यजीवनोपायाभावेऽपि तेषामुत्कटज्ञानावरणीयादिकर्महेतुत्वादादानानि कर्मादानानि ज्ञातव्यानि न समाच रितव्यानि । तद्यथेत्यादि पूर्ववत्, अङ्गारकर्म-अङ्गारकरणविक्रयक्रिया, एवं वनशकटभाटकस्फोटना दन्तलाक्षारसविषकेशवाणिज्यं च यंत्रपीडननिर्लाञ्छनदवदापनसरोहदादिपरिशोषणा सतीपोषणास्वपि द्रष्टव्यमित्यक्षरार्थः । भावार्थ - स्त्वयं - 'इंगालकम्मं 'ति, इंगाला निद्दहितुं विक्किणति, तत्थ छण्हं कायाणं वधो तं न कप्पति, वणकम्मं- जो वणं किणति, १ शिम्बाखादक उदाहरणं क्षेत्ररक्षकः शिम्बाः खादति, राजा निर्गच्छति, मध्याहे प्रतिगतः, तत्रापि खादति, राज्ञा कौतुकेनोदरं पाटितं कियत्यः खादिता भवेयुरिति, नवरं फेनः, अन्यत्किमपि नास्ति । २ अङ्गारकर्मेति अङ्गारान् निर्दद्य विक्रीणाति तत्र पण्णां कायानां वधस्तन कल्पते, वनकर्म यो वनं क्रीणाति, For Personal & Private Use Only sinelibrary.org Page #134 -------------------------------------------------------------------------- ________________ ISACASI प्रत्याख्या नाध्य श्रावकत्रताधि० आवश्यक पच्छा रुक्खे छिदित्तुं मुल्लेण जीवति, एवं पणिगादि पडिसिद्धा हवंति, साडीकम्म-सागडीयत्तणेण जीवति, तत्थ बंधवधमाई हारिभ दोसा, भाडीकम्म-सएण भंडोवक्खरेण भाडएण वहइ, परायगं ण कप्पति, अण्णेसि वा सगडं बलदे य न देति, एवमादी द्रीया कातुं ण कप्पति, फोडिकम्म-उदत्तेणं हलेण वा भूमीफोडणं, दंतवाणिज-पुचि चेव पुलिंदाणं मुलं देति दंते देजा वत्ति, पच्छा पुलिंदा हत्थी घातेंति, अचिरा सो वाणियओ एहिइत्तिकातुं, एवं धीम्मरगाणं संखमुलं देंति, एवमादी ण कप्पति, ॥८२९॥ पुवाणीतं किणति, लक्खवाणिजेऽवि एते चेव दोसा-तत्थ किमिया होंति, रसवाणिज-कल्लालत्तणं सुरादि तत्थ पाणे बहुदोसा मारणअक्कोसवधादी तम्हा ण कप्पति, विसवाणिज-विसविक्कयो से ण कप्पति, तेण बहूण जीवाण विराधणा, केस वाणिज-दासीओ गहाय अण्णत्थ विक्किणति जत्थ अग्घंति, एत्थवि अणेगे दोसा परवसत्तादयो, जंतपीलणकम्म-तेल्लियं 13 जंतं उच्छुजन्तं चक्कादि तंपि ण कप्पते, णिलंछणकम्म-वद्धेउं गोणादि ण कप्पति, दवग्गिदावणताकम्म-वणदवं देति । | पश्चादक्षान् छित्वा मूल्येन जीवति, एवं पण्याचा प्रतिषिद्धा भवन्ति, शाकटिककर्म-शाकटिकत्वेन जीवति, तत्र बन्धवधादिका दोषाः, भाटीकर्म-18 स्वकीयेन भाण्डोपस्करेण भाटकेन वहति परकीयं न कल्पते, अन्येभ्यो वा शकटं बलीवदौ च न ददाति, एवमादि कत्तं न कल्पते, स्फोटिकर्म-तुदत्रेण हलेन* | वा भूमिस्फोटनं, दन्तवाणिज्य-पूर्वमेव पुलिन्द्रेभ्यो मूल्यं ददाति, दन्तान् दद्यातेति, पश्चात् पुलिन्दा हस्तिनो घातयन्ति अचिरात् स वणिक् आयास्थतीति| कृत्वा, एवं धीवराणां शङ्खमूल्यं ददाति, एवमादि न कल्पते, पूर्वानीतं क्रीणाति, लाक्षावाणिज्येऽपि एत एव दोषास्तत्र कृमयो भवन्ति, रसवाणिज्यं-कौला|लत्वं सुरादि तन्त्र पाने बहवो दोषाः मारणाक्रोशवधादयस्तस्मान्न कल्पते, विषवाणिज्यं विषविक्रयस्तस्य न कल्पते, तेन बहूनां जीवानां विराधना, केशवा| णिज्यं-दासीर्गृहीत्वाऽन्यत्र विक्रीणाति यत्रान्ति, अत्राप्यनेके दोषाः परवशत्वादयः, यन्त्रपीडनकर्म-तैलिक यन्त्रं इक्षुयन्त्रं चक्रादि तदपि न कल्पते, DIनिलारछनकर्म-वर्धयितुं गवादीन् न कल्पते, दवाग्निदापनताकर्म वनवं ददाति 4SEASOS436495 RECESSORSCAR ॥८२९॥ Jain Educational For Personal & Private Use Only Mahelibrary.org Page #135 -------------------------------------------------------------------------- ________________ CCESSORRORSCORCRACK छेत्तरक्खणणिमित्तं जधा उत्तरावहे पच्छा दड्डे तरुणगं तणं उठेति, तत्थ सत्ताणं सत्तसहस्साण वधो, सरदहतलागपरिसोसणताकम्म-सरदहतलागादीणि सोसेति पच्छा वाविजंति, एवं ण कप्पति, असदीपोसणताकम्म-असतीओ पोसेति| जधा गोल्लविसए जोणीपोसगा दासीण भाडि गेण्हेंति, प्रदर्शनं चैतद् बहुसावद्यानां कर्मणां एवंजातीयानां, न पुनः परिगणनमिति भावार्थः । उक्तं सातिचारं द्वितीयं गुणवतं, साम्प्रतं तृतीयमाह| अणत्थदंडे चउविहे पन्नत्ते, तंजहा-अवज्झाणायरिए पमत्तायरिए हिंसप्पयाणे पावकम्मोवएसे, अणत्थदंडवेरमणस्स समणोवा० इमे पञ्च० तंजहा-कंदप्पे कुक्कुइए मोहरिए संजुत्ताहिगरणे उवभोगपरिभोगाइरेगे ८॥ (सूत्रम्) | अनर्थदण्डशब्दार्थः, अर्थः-प्रयोजनं, गृहस्थस्य क्षेत्रवास्तुधनशरीरपरिजनादिविषयं तदर्थ आरम्भो-भूतोपमर्दोऽर्थPदण्डः, दण्डो निग्रहो यातना विनाश इति पर्यायाः, अर्थेन-प्रयोजनेन दण्डोऽर्थदण्डः स चैष भूतविषयः उपमईनलक्षणो दण्डः क्षेत्रादिप्रयोजनमपेक्षमाणोऽर्थदण्ड उच्यते, तद्विपरीतोऽनर्थदण्डः-प्रयोजननिरपेक्षः, अनर्थः अप्रयोजनमनुपयोगो निष्कारणतेति पर्यायाः, विनैव कारणेन भूतानि दण्डयति सः, तथा कुठारेण प्रहृष्टस्तरुस्कन्धशाखादिषु प्रहरति कृकलासपिपीलिकादीन् व्यापादयति कृतसङ्कल्पः, न च तद्व्यापादने किञ्चिदतिशयोपकारि प्रयोजनं येन विना गार्हस्थ्यं प्रतिपालयितुं न शक्यते, सोऽयमनर्थदण्डः चतुर्विधः प्रज्ञप्तः, तद्यथा-'अपध्यानाचरित' इति अपध्यानेनाचरितः अप १ क्षेत्ररक्षणनिमित्तं यथोत्तरापथे, पश्चात् दग्धे तरुणं तृणमुत्तिष्ठते, तन्न सत्त्वानां शतसहस्राणां वधः, सरोह्रदतटाकपरिशोषणताकर्म-सरोह्रदतटाकादीन् शोषयति, पश्चादुप्यन्ते, एवं न कल्पते, असतीपोषणताकर्म-असतीः पोषयति यथा गौडविषये योनिपोषका दासीनां भाटिं गृह्णन्ति RECCALCCESSARGAOCADROORK Jain Education a l For Personal & Private Use Only nelibrary.org Page #136 -------------------------------------------------------------------------- ________________ द्रीया प्रत्याख्या नाध्य. श्रावकत्रताधि० C आवश्यक- ध्यानाचरितः समासः, अप्रशस्तं ध्यानं अपध्यानं, इह देवदत्तश्रावककोङ्कणकसाधुप्रभृतयो ज्ञापकं, 'प्रमादाचरितः' प्रमा- हारिभ- देनाचरित इति विग्रहः, प्रमादस्तु मद्यादिः पञ्चधा, तथा चोक्तम्-“मजं विसयकसाया विकथा णिद्दा य पंचमी भणिया" अनर्थदण्डत्वं चास्योक्तशब्दार्थद्वारेण स्वबुद्ध्या भावनीयं, 'हिंसाप्रदानं' इह हिंसाहेतुत्वादायुधानलविषादयो हिंसोच्यते, ॥८३०॥ कारणे कार्योपचारात्, तेषां प्रदानमन्यस्मै क्रोधाभिभूतायानभिभूताय वा न कल्पते, प्रदाने त्वनर्थदण्ड इति, 'पापकर्मोपदेशः पातयति नरकादाविति पापं तत्प्रधानं कर्म पापकर्म तस्योपदेश इति समासः, यथा-कृष्यादि कुरुत, तथा |चोक्त-"छित्ताणि कसध गोणे दमेध इच्चादि सावगजणस्स । णो कप्पति उवदिसिउं जाणियजिणवयणसारस्स ॥१॥" इदमतिचाररहितमनुपालनीयमित्यतोऽस्यैवातिचाराभिधित्सयाऽऽह-'अणहदंडे'त्यादि,अनर्थदण्डविरमणस्य श्रमणोपासकेनामी पञ्चातिचारा ज्ञातव्याः न समाचरितव्याः, तद्यथा-कन्दर्पः-कामः तद्धेतुर्विशिष्टो वाक्प्रयोगः कन्दर्प उच्यते, रागोद्रेकात् प्रहासमिश्री मोहोद्दीपको नर्मेति भावः । इह सामाचारी-सावगस्स अट्टहासो न कप्पति, जति णाम हसियचं तो ईसिं चेव विहसितवंति। कौकुच्य-कुत्सितसंकोचनादिक्रियायुक्तः कुचःकुकुचः तद्भावः कौकुच्य-अनेकप्रकारा मुख नयनोष्ठकरचरणधूविकारपूर्विका परिहासादिजनिका भाण्डादीनामिव विडम्बनक्रियेत्यर्थः । ऐत्थ सामायारी-तारिस६ गाणि भासितुं ण कप्पति जारिसेहिं लोगस्स हासो उप्पज्जति, एवं गतीए ठाणेण वा ठातितुन्ति । मौखर्य-धार्यप्रायमसत्या क्षेत्राणि कृष गा दमय इत्यादि श्रावकजनस्य । न कल्पते उपदेष्टुं ज्ञातजिनवचनसारस्य ॥१॥२ श्रावकस्यादृट्टहासो न कल्पते, यदि नाम हसितव्यं | तर्हि ईषदेव विहसितव्यमिति । ३ अन्न सामाचारी-ताईशि भाषितुं न कल्पते यादृशैलॊकस्य हास्यमुत्पद्यते, एवं गत्या स्थानेन वा स्थातुमिति ॐ0%5C% 5 ॥८३०॥ Jain Education a l For Personal & Private Use Only nelibrary.org Page #137 -------------------------------------------------------------------------- ________________ सम्बद्धप्रलापित्वमुच्यते, मुंहेण वा अरिमाणेति, जधा कुमारामच्चेणं सो चारभडओ विसज्जितो, रणा णिवेदितं, ताए जीविकाए वित्ति दिण्णा, अण्णता रुटेण मारितो कुमारामच्चो । संयुक्ताधिकरणं-अधिक्रियते नरकादिष्वनेनेत्यधिकरणंवास्तूदूषलशिलापुत्रकगोधूमयन्त्रकादि संयुक्त-अर्थक्रियाकरणयोग्यं संयुक्तं च तदधिकरणं चेति समासः। एत्थ समाचारी-सावगेण संजुत्ताणि चेव सगडादीनि न धरेतवाणि, एवं वासीपरसुमादिविभासा। 'उपभोगपरिभोगातिरेक' इति उपभोगपरिभोगशब्दार्थो निरूपित एव तदतिरेकः। ऐत्थवि सामायारी-उवभोगातिरित्तं जदि तेल्लामलए बहुए गेण्हति ततो बहुगा व्हायगा वच्चंति तस्स लोलियाए, अण्हविण्हायगा व्हायंति, एत्थ पूतरगाआउक्कायवधो, एवं पुप्फतंबोलमादिवि|भासा, एवं ण वट्टति, का विधी सावगस्स उवभोगे पहाणे ?, घरे व्हायचं णत्थि ताधे तेल्लामलएहिं सीसं घंसित्ता सवे साडेतूणं ताहे तडागाईतडे निविट्ठो अंजलिहि हाति, एवं जेसु य पुप्फेसु पुप्फकुंथुताणि ताणि परिहरति । उक्तं सातिचारं SACACMCSCANSORSCORCACANCE मुखेन वाऽरिमानयति, यथा कुमारामात्येन स चारभटो विसृष्टः, राज्ञो निवेदितं, तया जीविकया वृत्तिर्दत्ता, अन्यदा रुष्टेन मारितः कुमारामात्यः । | २ अन्न सामाचारी श्रावकेण संयुक्तानि शकटादीनि न धारणीयानि, एवं वासीपादिविभाषा । ३ अन्नापि सामाचारी-उपभोगातिरिक्तं यदि तैलामलकादीनि बहूनि गृह्णाति ततो बहवः खानकारका व्रजन्ति तस्य लौल्येन, अन्येऽस्रायका अपि नान्ति, अन्न पूतरकायकायवधः, एवं पुष्पतांबूलादिविभाषा, एवं न वर्त्तते, को विधिः श्रावकस्योपभोगे स्नाने ?-गृहे स्नातव्यं नास्ति तदा तैलामलकैः शीर्ष घृष्ट्वा सर्वाणि शाटयित्वा ततस्तडाकादीनां तटे निवेश्याञ्जलिभिः स्वाति, एवं येषु पुष्पेषु पुष्पकुन्थवस्तानि परिहरति । Educa For Personal & Private Use Only nelibrary.org Page #138 -------------------------------------------------------------------------- ________________ 22-564 प्रत्याख्या नाध्य श्रावकत्रताधि० आवश्यक तृतीयाणुव्रतं, व्याख्यातानि गुणव्रतानि, अधुना शिक्षापदब्रतानि उच्यन्ते, तानि च चत्वारि भवन्ति, तद्यथा-सामाहारिभ यिक देशावकाशिकं पौषधोपवासः अतिथिसंविभागश्चेति, तत्राद्यशिक्षापदव्रतप्रतिपादनायाहद्रीया सामाइअं नाम सावजजोगपरिवजणं निरवजजोगपडिसेवणं च । सिक्खा दुविहा गाहा उववायठिई ॥८३॥ गई कसाया य। बंधता वेयंता पडिवजाइक्कमे पंच॥१॥सामाइअंमि उ कए समणो इव सावओ हवइ जम्हा। दि एएण कारणेणं बहुसो सामाइयं कुज्जा ॥२॥ सव्वंति भाणिऊणं विरई खलु जस्स सव्विया नस्थि । सो टू सव्वविरइवाई चुक्का देसं च सव्वं च ॥३॥ सामाइयस्स समणो० इमे पञ्च०, तंजहा-मणदुप्पणिहाणे वइदुप्पणिहाणे कायदुप्पणिहाणे सामाइयस्स सइअकरणया सामाइयस्स अणवढियस्स करणया ९॥ (सूत्रम्)॥ | समो-रागद्वेषवियुक्तो यः सर्वभूतान्यात्मवत् पश्यति, आयो लाभः प्राप्तिरिति पर्यायाः, समस्यायः समायः, समो हि प्रतिक्षणमपूर्वैर्ज्ञानदर्शनचरणपर्यायैर्निरुपमसुखहेतुभिरधःकृतचिन्तामणिकल्पद्रुमोपमैयुज्यते, स एव समायः प्रयोजनमस्य क्रियानुष्ठानस्येति सामायिकं समाय एव सामायिक, नामशब्दोऽलङ्कारार्थः, अवयं-हितं पापं, सहावद्येन सावद्यः योगो-व्यापारः कायिकादिस्तस्य परिवर्जन-परित्यागः कालावधिनेति गम्यते, तत्र मा भूत् सावधयोगपरिवर्जनमात्रमपापव्यापारासेवनशून्यमित्यत आह-निरवद्ययोगप्रतिसेवनं चेति, अत्र सावद्ययोगपरिवर्जनवनिरवद्ययोगप्रतिसेवनेऽप्यहर्निशं यत्नः कार्य इति दर्शनार्थ चशब्दः परिवर्जनप्रतिसेवनक्रियाद्वयस्य तुल्यकक्षतोद्भावनार्थः। एत्थ पुण सामाचारी-सामाइयं १ अत्र पुनः सामाचारी सामायिकं MROMANMASALAMSALMALE la 20 Jaln Education a l For Personal & Private Use Only Dinelibrary.org Page #139 -------------------------------------------------------------------------- ________________ सावएण कथं कायबंति ?, इह सावगो दुविधो-इड्डीपत्तो अणिढिपत्तो य, जो सो अणिढिपत्तो सो चेतियघरे साधुसमीपे वा घरे वा पोसधसालाए वा जत्थ वा विसमति अच्छते वा निवावारो सबत्थ करेति तत्थ, चउसु ठाणेसु णियमा कायवं-चेतियघरे साधुमूले पोषधसालाए घरे आवासगं करेंतोत्ति, तत्थ जति साधुसगासे करेति तत्थ का विधी?,8 जति परं परभयं नत्थि जतिवि य केणइ समं विवादो णत्थि जति कस्सइ ण धरेइ मा तेण अंछवियछियं कजिहिति, जति य धारणगं दडूण न गेण्हति मा णिज्जिहित्ति, जति वावारंण वावारेति, ताधे घरे चेव सामायिक कात्रणं वच्चति, पंचसमिओ तिगुत्तो ईरियाउवजुत्ते जहा साहू भासाए सावज परिहरंतो एसणाए कडं लेटुं वा पडिलेहि पमज्जेत्तुं, एवं आदाणे णिक्खेवणे, खेलसिंघाणे ण विगिंचति, विगिचंतो वा पडिलेहेति य पमज्जति य, जत्थ चिति तत्थवि गुत्तिणिरोधं करेति । एताए विधीए गत्ता तिविधेण णमित्तु साधुणो पच्छा सामाइयं करेति, करेमि भन्ते ! सामाइयं सावज जोगं पच्चक्खामि दुविधं तिविधेणं जाव साधू पजुवासामित्ति कातूणं, पच्छा ईरियावहियाए श्रावकेण कथं कर्तव्यमिति ?, इह श्रावको द्विविधः-ऋद्धिप्राप्तोऽनृद्धिमाप्तच, यः सोऽनृद्धिप्राप्तः स चैत्यगृहे साधुसमीपे वा गृहे वा पौषधशालायां वा यत्र वा विश्राम्यति तिष्ठति वा निर्व्यापारः सर्वत्र करोति तत्र, चतुर्यु स्थानेषु नियमात् कर्त्तव्यं-चैत्यगृहे साधुमूले पौषधशालायां गृहे वा| sऽवश्यकं कुर्वन्निति, तत्र यदि साधुसकाशे करोति तन्त्र को विधिः?-यदि परं परभयं नास्ति यदि च केनापि साधं विवादो नास्ति यदि कस्मैचिन्न धारयति मा तेनाकर्षविकर्ष भूदिति, यदि वाधमणं दृष्ट्वा न गृह्येय मा नीयेयेति, यदि व्यापार न करोति, तदा गृह एवं सामायिकं कृत्वा व्रजति, पञ्चसमितस्त्रिगुप्त ई-धुपयुक्तो यथा साधुः भाषायां सावध परिहरन् एषणायां लेष्टुं काष्ठं वा प्रतिलिख्य प्रमृज्य एवमादाने निक्षेपे, श्लेष्मसिद्धाने न त्यजति, त्यजन् वा प्रतिलिखति च प्रमार्टि च, यत्र तिष्ठति तत्रापि गुप्तिनिरोधं करोति, एतेन विधिना गत्वा त्रिविधेन नत्वा साधून पश्चात् सामायिकं करोति-करोमि भदन्त ! सामायिकं सावध योगं प्रत्याख्यामि द्विविधं त्रिविधेन यावत् साधून पर्युपासे इतिकृत्वा, पश्चात् ऐर्यापथिकीं 0-%E0%ANCSC-SCARRORSC0-0CACC Jain Education For Personal & Private Use Only nelibrary.org Page #140 -------------------------------------------------------------------------- ________________ आवश्यकहारिभद्रीया नाध्य० श्रावकत्रताधि० ॥८३२॥ पडिक्कमति, पच्छा आलोएत्ता वंदति आयरियादी जधारातिणिया, पुणोवि गुरुं वंदित्ता पडिलेहिता णिविट्ठो पुच्छति पढति वा, एवं चेतियाइएसुवि, जदा सगिहे पोसधसालाए वा आवासए वा तत्थ णवरि गमणं णत्थि, जो इड्डीपत्तो(सो) सविड्डीए एति, तेण जणस्स उच्छाहोवि आढिता य साधुणो सुपुरिसपरिग्गहेणं, जति सो कयसामाइतो एति ताधे आसहत्थिमादिणा जणेण य अधिकरणं वद्दति, ताधे ण करेति, कयसामाइएण य पादेहिं आगंतवं, तेणं ण करेति, आगतो साधुसमीवे करेति, जति सो सावओ तो ण कोइ उठेति, अह अहाभद्दओ ता पूता कता होतुत्ति भण(ग्ण)ति, ताधे पुवरइतं आसणं कीरति, आयरिया उद्विता य अच्छंति, तत्थ उठेतमणुढेंते दोसा विभासितबा, पच्छा सो इड्डी|पत्तो सामाइयं करेइ अणेण विधिणा-करेमि भन्ते ! सामाइयं सावज जोगं पच्चक्खामि दुविधं तिविधेण जाव नियमं पजुवासामित्ति, एवं सामाइयं काउं पडिक्कतो वंदित्ता पुच्छति, सो य किर सामाइयं करेंतो मउडं अवणेति कुंडलाणि णाममुई प्रतिकामति, पश्चात् आलोच्य वन्दते आचार्यादीन् यथारात्रिक, पुनरपि गुरु वन्दित्वा प्रतिलिख्य निविष्टः पृच्छति पठति वा, एवं चैत्यादिष्यपि, यदा स्वगृहे | पौषधशालायां वा आवासके वा तदा नवरं गमनं नास्ति, य ऋद्धिप्राप्तः स सर्वाऽऽयाति, तेन जनस्योत्साहः अपि च साधव आदताः सुपुरुषपरिग्रहेण, यदि |स कृतसामायिक आयाति तदाऽश्वहस्त्यादिना जनेन चाधिकरणं वर्तते ततो न करोति, कृतसामायिकेन च पादाभ्यामागन्तव्यं तेन न करोति, आगतः साधु| समीपे करोति, यदि स श्रावकस्तदान कोऽपि अभ्युत्तिष्ठति, अथ यथाभद्रकस्तदाऽऽहतो भवस्थिति भण्यते, तदा पूर्वरचितमासनं क्रियते, आचार्याश्चोत्थितास्तिछन्ति, तत्रोत्तिष्ठत्यनुत्तिष्ठति च दोषा विभाषितव्याः, पश्चात् स ऋद्धिप्राप्तः सामायिकं करोत्यनेन विधिना-करोमि भदन्त! सामायिकं सावई योगं प्रत्याख्यामि द्विविधं त्रिविधेन यावनियमं पर्युपासे इति, एवं सामायिकं कृत्वा प्रतिक्रान्तो वन्दित्वा पृच्छति, स किल सामायिकं कुर्वन् मुकुटं अपनयति कुण्डले नाममुद्रा ॥८३२॥ Jain Education Antonal For Personal & Private Use Only n inelibrary.org Page #141 -------------------------------------------------------------------------- ________________ पुप्फतंबोलपावारगमादी वोसिरति। एसा विधी सामाइयस्स। आह-सावद्ययोगपरिवर्जनादिरूपत्वात् सामायिकस्य कृतसामायिकःश्रावको वस्तुतः साधुरेव, स कस्माद् इत्वरं सर्वसावद्ययोगप्रत्याख्यानमेव न करोति त्रिविधं त्रिविधेनेति?, अत्रोच्यते, सामान्येन सर्वसावद्ययोगप्रत्याख्यानस्यागारिणोऽसम्भवादारम्भेष्वनुमतेरव्यवच्छिन्नत्वात्,कनकादिषु चाऽऽत्मीयपरिग्रहादनिवृत्तः, अन्यथा सामायिकोत्तरकालमपि तदग्रहणप्रसङ्गात् ,साधुश्रावकयोश्च प्रपञ्चेन भेदाभिधानात्। तथा चाहग्रन्थकारः सिक्खा दुविधा गाहा, उववातठिती गती कसाया य । बंधता वेदेन्ता पडिवजाइक्कमे पंच ॥१॥ । इह शिक्षाकृतः साधुश्रावकयोमहान् विशेषः, सा च शिक्षा द्विधा-आसेवनाशिक्षा ग्रहणशिक्षा च, आसेवना-प्रत्युपेक्षणादिक्रियारूपा, शिक्षा-अभ्यासः, तत्रासेवनाशिक्षामधिकृत्य सम्पूर्णामेव चक्रवालसामाचारी सदा पालयति साधुः, श्रावकस्तु न तत्कालमपि सम्पूर्णामपरिज्ञानादसम्भवाच्च, ग्रहणशिक्षा पुनरधिकृत्य साधुः सूत्रतोऽर्थतश्च जघन्येनाष्टौ प्रवचनमातर उत्कृष्टतस्तु बिन्दुसारपर्यन्तं गृह्णातीति, श्रावकस्तु सूत्रतोऽर्थतश्च जघन्येनाष्टौ प्रवचनमातर उत्कृष्टतस्तु षड्जीवनिकायां यावदुभयतोऽर्थतस्तु पिण्डैषणां यावत् , नतु तामपिसूत्रतो निरवशेषामर्थत इति । सूत्रप्रामाण्याच्च विशेषः, तथा चोक्तम्-"सामाइयंमि तु कते समणो इव सावओ हवइ जम्हा । एतेण कारणेणं बहुसो सामाइयं कुज्जा॥१॥” इति, गाथासूत्रं प्राग् व्याख्यातमेव, लेशतस्तु व्याख्यायते-सामायिके प्रागनिरूपितशब्दार्थे, तुशब्दोऽवधारणार्थः, सामायिकएव कृते न शेषकालं श्रमण इव-साधुरिव श्रावको भवति यस्मात् , एतेन कारणेन बहुशः-अनेकशः सामायिकं कुर्यादि ३ पुष्पताम्बूलप्रावारकादि व्युत्सृजति, एष विधिः सामायिकस्य । Jan Education For Personal & Private Use Only belbrary.org Page #142 -------------------------------------------------------------------------- ________________ आवश्यकहारिभ ६प्रत्याख्या नाध्य श्रावकत्र द्रीया ताधिक ॥८३३ ॥ MAGAR-64542 त्यत्र श्रमण इव चोक्तं न तु श्रमण एवेति यथा समुद्र इव तडागः न तु समुद्र एवेत्यभिप्रायः । तथोपपातो विशेषकः, साधुः सर्वार्थसिद्ध उत्पद्यते श्रावकस्त्वच्युते परमोपपातेन जघन्येन तु द्वावपि सौधर्म एवेति, तथा चोक्तं-"अविराधितसामण्णस्स साधुणो सावगस्स उ जहण्णो । सोधम्मे उववातो भणिओ तेलोकदंसीहिं ॥१॥” तथा स्थितिभैदिका, साधोरुत्कृष्टा त्रयस्त्रिंशत्सागरोपमाणि जघन्या तु पल्योपमपृथक्त्वमिति, श्रावकस्य तूत्कृष्टा द्वाविंशतिः सागरोपमाणि जघन्या तु पल्योपममिति । तथा गतिभैदिका, व्यवहारतः साधुः पञ्चस्वपि गच्छति, तथा च कुरटोत्कुरुटौ नरकं गतौ कुणालादृष्टान्तेनेति श्रूयते, श्रावकस्तु चतसृषु न सिद्धगताविति, अन्ये च व्याचक्षते-साधुः सुरगतौ मोक्षे च, श्रावकस्तु चतसृष्वपि। तथा कषायाश्च विशेषकाः, साधुः कषायोदयमाश्रित्य सञ्चलनापेक्षया चतुस्त्रिव्येककषायोदयवानकषायोऽपि भवति छद्मस्थवीतरागादिः, श्रावकस्तु द्वादशकषायोदयवान् अष्टकषायोदयवांश्च भवति, यदा द्वादशकपायवांस्तदाऽनन्तानुबन्धवर्जा गृह्यन्ते, एते चाविरतस्य विज्ञेया इति, यदा त्वष्टकषायोदयवान् तदाऽनन्तानुबन्धिअप्रत्याख्यानकषायवर्जा इति, एते च विरताविरतस्य। तथा बन्धश्च भेदकः, साधुर्मूलप्रकृत्यपेक्षया अष्टविधवन्धको वा सप्तविधबन्धको वा षविधबन्धको वा एकविधबन्धको वा, उक्तं च-"संत्तविधबंधगा हुंति पाणिणो आउवजगाणं तु । तह सुहमसंपरागा छबिहबंधा विणि| दिवा ॥१॥ मोहाउयवज्जाणं पगडीणं ते उ बंधगा भणिया। उवसंतखीणमोहा केवलिणो एगविधबंधा ॥२॥ ते पुण ॥८३३॥ अविराद्धश्रामण्यस्य साधोः श्रावकस्यापि जघन्यतः। सौधर्म उपपातो भणितत्रैलोक्यदर्शिभिः ॥१॥२ सप्तविधबन्धका भवन्ति प्राणिन आयुर्वर्जानां तु।। तथा सूक्ष्मसंपरायाः पडिधवन्धा विनिर्दिष्टाः ॥ १॥मोहायुर्वजांनां प्रकृतीनां ते तु बन्धका भणिताः । उपशान्तक्षीणमोही केवलिन एकविधबन्धकाः॥२॥ ते पुन Jain Educatio n al For Personal & Private Use Only W inelibrary.org Page #143 -------------------------------------------------------------------------- ________________ दुसमयठितीयस्स बंधगा ण पुण संपरागस्स । सेलेसीपडिवण्णा अबंधगा होति विण्णेया ॥३॥" श्रावकस्तु अष्टविधबन्धको वा सप्तविधबन्धको वा । तथा वेदनाकृतो भेदः, साधुरष्टानां सप्तानां चतसृणां वा प्रकृतीनां वेदकः, श्रावकस्तु नियमादष्टानामिति । तथा प्रतिपत्तिकृतो विशेषः, साधुः पञ्च महाव्रतानि प्रतिपद्यते,श्रावकस्त्वेकमणुव्रतं द्वे त्रीणि चत्वारि पञ्च वा, अथवा साधुः सकृत् सामायिकं प्रतिपद्य सर्वकालं धारयति, श्रावकस्तु पुनः २ प्रतिपद्यत इति । तथाऽतिक्रमो विशेषकः, साधोरेकवतातिक्रमे पञ्चव्रतातिक्रमः, श्रावकस्य पुनरेकस्यैव, पाठान्तरं वा, किं च-इतरश्च सर्वशब्दं न प्रयुङ्क्ते, मा भूद्देशविरतेरप्यभाव इति, आह च-'सामाइयंमि उ कए' 'सबंति भाणिऊणं' गाहा, सर्वमित्यभिधाय-सर्वे सावधं योगं परित्यजामीत्यभिधाय विरतिः खलु यस्य 'सर्वा' निरवशेषा नास्ति, अनुमतेनित्यप्रवृत्तत्वादिति भावना, स एवंभूतः सर्वविरतिवादी 'चुक्कईत्ति भ्रश्यति देशविरतिं सर्वविरतिं च प्रत्यक्षमृषावादित्वादित्यभिप्रायः। पर्याप्त प्रसङ्गेन प्रकृतं प्रस्तुमः । इदमपि च शिक्षापदव्रतमतिचाररहितमनुपालनीयमित्यत आह-'सामाइयस्स समणो' [गाहा], सामायिकस्य श्रमणोपासकेनामी पञ्चातिचारा ज्ञातव्या न समाचरितव्याः, तद्यथा-मनोदुष्प्रणिधानं, प्रणिधानं-प्रयोगः दुष्टं प्रणिधानं दुष्प्रणिधानं मनसो दुष्प्रणिधानं मनोदुष्प्रणिधानं, कृतसामायिकस्य गृहसत्केतिकर्तव्यतासुकृतदुष्कृतपरिचिन्तनमिति, उक्तं च-"सामाइयंति (तु)कातुं घरचिन्तं जो तु चिंतये सड्ढो । अट्टवसट्टमुवगतो निरत्थयं तस्स सामइयं ॥१॥ बिसमयस्थितिकस्य बन्धका न पुनः सांपरायिकस्य । शैलेशीप्रतिपन्ना अबन्धका भवन्ति विज्ञेया॥३॥२ सामायिक(तु) कृत्वा गृहचिन्तां (कार्य) यस्तु चिन्तयेच्छ्राद्धः । आर्तवशार्तमुपगतो निरर्थकं तस्य सामायिकम् ॥ १॥ CANCECARECASCAMGARANAS Jain Education Leal For Personal & Private Use Only AL ainelibrary.org Page #144 -------------------------------------------------------------------------- ________________ आवश्यकहारिभद्रीया ॥८३४॥ CACASSCOACANAD वागूदुष्प्रणिधानं कृतसामायिकस्यासभ्यनिष्ठुरसावधवाक्प्रयोग इति, उक्तं च-"कडसामइओ पुर्व बुद्धीए पेहितूण भासेजा। ६प्रत्याख्या सइ णिरवजं वयणं अण्णह सामाइयं ण भवे ॥२॥" कायदुष्प्रणिधानं कृतसामायिकस्याप्रत्युपेक्षितादिभूतलादौ करच- नाध्य० रणादीनां देहावयवानामनिभृतस्थापनमिति, उक्तं च-"अणिरिक्खियापमज्जिय थंडिल्ले ठाणमादि सेवेन्तो। हिंसाभावेवि मश्रावकत्रण सो कडसामइओपमादाओ॥१॥" सामायिकस्य स्मृत्यकरणं-सामायिकस्य सम्बन्धिनीया स्मरणा स्मृतिः-उपयोगलक्षणा ताधि० तस्या अकरणम्-अनासेवनमिति, एतदुक्तं भवति-प्रबलप्रमादवान् नैव स्मरत्यस्यां वेलायां मया यत्सामायिक कर्तव्यं कृतं न कृतमिति वा, स्मृतिमूलं च मोक्षसाधनानुष्ठानमिति, उक्तं च-"ण सरइ पमादजुत्तो जो सामइयं कदातु कातवं । कतमकतं |वा तस्स हु कयंपि विफलं तयं णेयं ॥१॥" सामायिकस्यानवस्थितस्य करणं अनवस्थितकरणं, अनवस्थितमल्पकालं वा करणानन्तरमेव त्यजति, यथाकथञ्चिद्वाऽनवस्थितं करोतीति, उक्तं च-"कातूण तक्खणं चिय पारेति करेति वा जधिच्छाए। अणवडियं सामइयं अणादरातो न तं सुद्धं ॥१॥” उक्तं सातिचारं प्रथमं शिक्षापदव्रतमधुना द्वितीयं प्रतिपादयन्नाह दिसिव्वयगहियस्स दिसापरिमाणस्स पइदिणं परिमाणकरणं देसावगासियं, देसावगासियस्स समणो इमे पश्च०, तंजहा-आणवणप्पओगे पेसवणप्पओगे सद्दाणुवाए रूवाणुवाए बहिया पुग्गलपक्खेवे ॥१०॥(सूत्रं) ॥८३४॥ १ कृतसामायिकः पूर्व बुधा प्रेक्ष्य भाषेत । सदा निरवयं वचनमन्यथा सामायिकं न भवेत् ॥ १॥ २ अनिरीक्ष्याप्रमृज्य स्थण्डिलान् स्थानादि सेवमानः । हिंसाऽभावेऽपि न स कृतसामायिकः प्रमादात् ॥ १॥३न सरति प्रमादयुक्तो यः सामायिकं तु कदा कर्त्तव्यं । कृतमकृतं वा तस्स हु कृतमपि विफलं तकत् ज्ञेयं ॥१॥ कृत्वा तरक्षणमेव पारयति करोति वा यदृच्छया । अनवस्थितं सामायिकमनादरात् न तत् शुद्धम् ॥ १॥ Jain Education For Personal & Private Use Only brary org Page #145 -------------------------------------------------------------------------- ________________ | दिगवतं प्रागू व्याख्यातमेव तद्गृहीतस्य दिपरिमाणस्य दीर्घकालस्य यावज्जीवसंवत्सरचतुर्मासादिभेदस्य योजनशतादिरूपत्वात् प्रत्यहं तावत्परिमाणस्य गन्तुमशक्तत्वात् प्रतिदिन-प्रतिदिवसमित्येतच्च प्रहरमुहूर्ताद्युपलक्षणं प्रमाणकरणं-दिवसादिगमनयोग्यदेशस्थापनं प्रतिदिनप्रमाणकरणं देशावकाशिक, दिगवतगृहीतदिकूपरिमाणस्यैकदेशः-अंशः तस्मिन्नवकाशः-गमनादिचेष्टास्थानं देशावकाशस्तेन निवृत्तं देशावकाशिकं, एतच्चाणुव्रतादिगृहीतदीर्घतरकालावधिविरतेरपि प्रतिदिनसङ्केपोपलक्षणमिति पूज्या वर्णयन्ति, अन्यथा तद्विषयसक्षेपाभावाद् भावे वा पृथशिक्षापदभावप्रसङ्गादित्यलं विस्तरेण । एत्थ य सप्पदिहतं आयरिया पण्णवयंति, जधा सप्पस्स पुर्व से बारसजोयणाणि विसओ आसि, पच्छा विजावादिएण ओसारेतेण जोयणे दिठिविसओ से ठवितो, एवं सावओवि दिसिबतागारे बहुयं अवरज्झियाउ, पच्छा देसावगासिएणं तंपि ओसारेति । अथवा विसदिलुतो-अगतेण एक्काए अंगुलीए ठवितं, एवं विभासा । इदमपि शिक्षाव्रतमतिचाररहितमनुपालनीयमित्यत आह-'देसा० देशावकाशिकत्य-प्रागनिरूपितशब्दार्थस्य श्रमणोपासकेनामी पञ्चातिचारा ज्ञातव्या न समाचरितव्याः, तद्यथा-'आनयनप्रयोगः' इह विशिष्टे देशाधि(दि)के भूदेशाभिग्रहे परतः स्वयं |गमनायोगाद्यदन्यः सचित्तादिद्रव्यानयने प्रयुज्यते सन्देशकप्रदानादिना त्वयेदमानेयमित्यानयनप्रयोगः, बलात् विनियोज्यः प्रेष्यः तस्य प्रयोगः यथाऽभिगृहीतपरविचारदेशव्यतिक्रमभयात् त्वयाऽवश्यमेव गत्वा मम गवाद्यानेयमिदं वा तत्र कर्तव्यमित्येवंभूतःप्रेष्यप्रयोगः। तथा शब्दानुपातः स्वगृहवृत्तिप्राकारकादिव्यवच्छिन्नभूदेशाभिग्रहेऽपि बहिः प्रयोजनो अत्र च सर्पदृष्टान्तमाचार्याः प्रज्ञापयन्ति, यथा पूर्व तस्य सर्पस्य द्वादश योजनानि विषय आसीत् , पश्चाद्विद्यावादिनाऽपसारयता योजने तस्य दृष्टिविषयः स्थापितः, एवं श्रावकोऽपि दिग्वताकारे पदपरावान् पश्चात् देशावकाशिकेन तदप्यपसारयति । अथवा विषदृष्टान्तः-अगदेनैकस्यामङ्गुली स्थापित, एवं विभाषा आomal For Personal & Private Use Only D ainelibrary.org Page #146 -------------------------------------------------------------------------- ________________ आवश्यकहारिभद्रीया प्रत्याख्या नाध्य श्रावकत्रताधि० ॥८३५॥ त्पत्तौ तत्र स्वयं गमनायोगात् वृत्तिप्राकारप्रत्यासन्नवर्तिनोबुद्धिपूर्वकं क्षुत्कासितादिशब्दकरणेन समवासितकान् बोधयतः शब्दस्यानुपातनम्-उच्चारणं तादृग् येन परकीयश्रवणविवरमनुपतत्यसाविति, तथा रूपानुपात:-अभिगृहीतदेशाद् बहिः प्रयोजनभावे शब्दमनुच्चारयत एव परेषां समीपानयनार्थं स्वशरीररूपदर्शनं रूपानुपातः, तथा बहिः पुद्गलप्रक्षेपः अभिगृहीत-2 देशाद् बहिः प्रयोजनभावे परेषां प्रबोधनाय लेष्ट्रवादिक्षेपः पुद्गलप्रक्षेप इति भावना, देशावकाशिकमेतदर्थमभिगृह्यतेमा भूदू बहिर्गमनागमनादिव्यापारजनितः प्राण्युपमई इति, स च स्वयं कृतोऽन्येन वा कारित इति न कश्चित् फले विशेषः प्रत्युत गुणः स्वयंगमने ईर्यापथविशुद्धेः परस्य पुनरनिपुणत्वादशुद्धिरिति कृतं प्रसङ्गेन ॥ व्याख्यातं सातिचारं द्वितीयं | शिक्षापदव्रतं, अधुना तृतीयमुच्यते, तत्रेदं सूत्रम् पोसहोववासे चउविहे पन्नत्ते, तंजहा-आहारपोसहे सरीरसकारपोसहे बंभचेरपोसहे अव्वावारपोसहे, पोसहोववासस्स समणो० इमे पश्च०, तंजहा-अप्पडिलेहियदुप्पडिलेहियसिज्जासंथारए अपमज्जियदुप्पमजियसिज्जासंथारए अप्पडिलेहियदुप्पडिलेहियउच्चारपासवणभूमीओ अप्पमजियदुप्पमजियउच्चारपासवणभूमीओ पोसहोववासस्स सम्मं अणणुपाल(ण)या ॥११॥ (सूत्रं) । इह पौषधशब्दो रूढ्या पर्वसु वर्त्तते, पर्वाणि चाष्टम्यादितिथयः, पूरणात् पर्व, धर्मोपचयहेतुत्वादित्यर्थः, पौषधे उपवसनं पौषधोपवासः नियमविशेषाभिधानं चेदं पोषधोपवास इति, अयं च पोषधोपवासश्चतुर्विधः प्रज्ञप्तः, तद्यथा-'आहारपोषध' आहारःप्रतीतः तद्विषयस्तन्निमित्तं पोषध आहारपोषधः, आहारनिमित्तं धर्मपूरणं पर्वेति भावना, एवं शरीरसत्कार ॥८३५॥ Jain Educationalonal For Personal & Private Use Only Indainelibrary.org Page #147 -------------------------------------------------------------------------- ________________ Jain Education I पोषधः ब्रह्मचर्यपोषधः, अत्र चरणीयं चर्य 'अवो यदि' त्यस्माद्धिकारात् 'गदमदचरयमश्चानुपसगांत्' (पा०३-१-१०० ) इति यत्, ब्रह्म-कुशलानुष्ठानं, यथोक्तं - "ब्रह्म वेदा ब्रह्म तपो, ब्रह्म ज्ञानं च शाश्वतम् ।" ब्रह्म च तत् चर्य चेति समासः शेषं पूर्ववत् । तथा अव्यापारपोत्रधः । एत्थ पुण भावत्थो एस-आहारपोसधो दुविधो-देसे सबे य, देसे अमुगा विगती आयंबिलं वा एक्कसिं वा दो वा, सबे चतुविधोऽवि आहारो अहोरत्तं पच्चक्खातो, सरीरपोषधो ण्हाणुबट्टणवण्णगविलेवणपुष्पगंधतंबोलाणं वत्थाभरणा णं च परिचागो य, सोवि देसे सधे य, देसे अमुगं सरीरसक्कारं करेमि अमुगं न करेमित्ति, सधे अहोरत्तं, बंभचेरपोषधो देसे सधे य, देसे दिवा रत्तिं एक्कसिं दो वा वारेत्ति, सबै अहोरत्तिं बंभयारी भवति, अधावारे पोसधी दुविहो देसे सधे य, देसे अमुगं वावारं ण करेमि सबै सयलवावारे हलसगडघरपरक्कमादीओ ण करेति, एत्थ जो देसपोसधं करेति सामाइयं करेति वा ण वा, जो सबपोसधं करेति सो णियमा कयसामाइतो, जति ण करेति तो नियमा वंचिज्जति, तं कहिं ?, चेतियघरे साधूमूले वा घरे वा पोसधसालाए वा उम्मुक्कमणिसुवण्णो पढतो पोत्थगं वा वायंतो १ अत्र पुनर्भावार्थं एपः- आहारपोषधो द्विविधः - देशतः सर्वतश्च देशे अमुका विकृतिः आचामाम्लं वा एकशो द्विर्वा, सर्वतश्चतुर्विधोऽप्याहारोऽहोरात्रं प्रत्याख्यातः, शरीरपोषधः स्नानोद्वर्त्तनवर्णकविलेपनपुष्पगन्धताम्बूलानां वस्त्राभरणानां च परित्यागात्, सोऽपि देशतः सर्वतश्च देशतोऽमुकं शरीरसत्कारं करोम्यमुकं न करोमि, सर्वतोऽहोरात्रं, ब्रह्मचर्यपोपधो देशतः सर्वतश्च, देशतो दिवा रात्रौ वा एकशो द्विर्वा, सर्वतोऽहोरात्रं ब्रह्मचारी भवति, अव्यापारपोषधो द्विविधो देशतः सर्वतश्च, देशतोऽमुकं व्यापारं न करोमि सर्वतः सकलव्यापारान् हलशकट गृहपराक्रमादिकान् न करोति, अत्र यो देशपोषधं करोति सामायिकं करोति वा नं वा, यः सर्वपोषधं करोति स निमात् कृतसामायिकः, यदि न करोति तदा नियमाद्वञ्च्यते, तत् क ?, चैत्यगृहे साधुमूले वा गृहे वा पोषधशालायां वा, उन्मुक्तमणिसुवर्णः पठन् पुस्तकं वा वाचयन् For Personal & Private Use Only ahelibrary.org Page #148 -------------------------------------------------------------------------- ________________ आवश्यकहारिभद्रीया प्रत्याख्या नाध्य. श्रावकत्रताधि. का ॥८३६॥ धम्म झाणं झायति, जधा एते साधुगुणा अहं असमत्थो मंदभग्गो धारेतुं विभासा । इदमपि च शिक्षापदव्रतमतिचाररहितमनुपालनीयमित्यत आह-'पोसधोववासस्स समणों'०पोषधोपवासस्य निरूपितशब्दार्थस्य श्रमणोपासकेनामी पञ्चातिचारा ज्ञातव्या न समाचरितव्याः, तद्यथा-अप्रत्युपेक्षितदुष्प्रत्युपेक्षितशय्यासंस्तारौ, इह संस्तीयते यः प्रतिपन्नपोषधोपवासेन दर्भकुशकम्बलीवस्त्रादिः स संस्तारः शय्या प्रतीता प्रत्युपेक्षणं-गोचरापन्नस्य शय्यादेश्चक्षुषा निरीक्षणं न प्रत्युपेक्षणं अप्रत्युपेक्षणं दुष्टम्-उद्भ्रान्तचेतसा प्रत्युपेक्षणं दुष्प्रत्युपेक्षणं ततश्चाप्रत्युपेक्षितदुष्प्रत्युपेक्षितौ शय्यासंस्तारौ चेति समासः, शय्यैव वा संस्तारः शय्यासंस्तारः, इत्येवमन्यत्राक्षरगमनिका कार्येति, उपलक्षणं च शय्यासंस्ताराद्युपयोगिनः पीठ(फल)कादेरपि । एत्थे । पुण लामायारी-कडपोसधोणो अप्पडिलेहिया सजं दुरूहति, संथारगं वा दुरुहइ, पोसहसालं वा सेवइ, दम्भवत्थं वा सुद्धवत्थं वा भूमीए संथरति, काइयभूमितो वा आगतो पुणरवि पडिलेहति, अण्णधातियारो, एवं पीढगादिसुवि विभासा । तथा अप्रमार्जितदुष्प्रमार्जितशय्यासंस्तारौ, इह प्रमार्जनं-शव्यादेरासेवनकाले वस्त्रोपान्तादिनेति, दुष्टम्-अविधिना प्रमार्जनं शेषं भावितमेव, एवं उच्चारप्रश्रवणभूमावपि, उच्चारप्रश्रवणं निष्ठयूतखेलमलाद्युपलक्षणं, शेष भावितमेव । तथा पोषधस्य सम्यक्-प्रवचनोक्तेन विधिना निष्प्रकम्पेन चेतसा अननुपालनम्-अनासेवनम् । एत्थं भावना-कतपोसधो ॥८३६॥ धर्मध्यानं ध्यायति, यथा साधुगुणानेतानहं मन्दभाग्योऽसमर्थों धारयितुं विभाषा । २ अत्र पुनः सामाचारी-कृतपोषधो नाप्रतिलिख्य शय्यामारोहति संस्तारकं वारोहति पोषधशाला वा सेवते दर्भवस्त्रं वा शुद्धवस्त्रं वा भूमौ संस्तृणाति, कायिकीभूमित आगतो वा पुनरपि प्रतिलिखति, अन्यथाऽतिचारः, एवं पीठकादिष्वपि विभाषा । ३ अन्न भावना कृतपोषधो Jain Education For Personal & Private Use Only htnelibrary.org Page #149 -------------------------------------------------------------------------- ________________ अथिरचित्तो आहारे ताव सर्व देसं वा पत्थेति, बिदियदिवसे पारणगस्स वा अप्पणो अट्टाए आढत्ति कारेड, करेस वा। इमं २ वत्ति कहे धणियं वट्टइ, सरीरसक्कारे सरीरं वद्देति, दाढियाउ केसे वा रोमराई वा सिंगाराभिप्पायेण संठवेति, दाहे वा सरीरं सिंचति, एवं सवाणि सरीरविभूसाकरणाणि(ण)परिहरति बंभचेरे, इहलोए परलोए वा भोगे पत्थेति संबा-12 धेति वा, अथवा सद्दफरिसरसरूवगंधे वा अहिलसति, कइया बंभचेरपोसहो पूरिहिइ, चइत्ता मो बंभचेरेणंति, अबावारे | सावजाणि वावारेति कतमकतं वा चिंतेइ, एवं पंचतियारसुद्धो अणुपालेतबोत्ति। उक्तं सातिचारं तृतीयशिक्षापदव्रत, अधुना चतुर्थमुच्यते, तत्रेदं सूत्रम् अतिहिसंविभागो नाम नायागयाणं कप्पणिजाणं अन्नपाणाईणं दव्वाणं देसकालसद्धासकारकमजुअं पराए भत्तीए आयाणुग्गहबुद्धीए संजयाणं दाणं, अतिहिसंविभागस्स समणो० इमे पञ्चतंजहासच्चित्तनिक्खेवणया सच्चित्तपिहणया कालइक्कमे परववएसे मच्छरिया य १२॥ (सूत्रं) इह भोजनार्थ भोजनकालोपस्थाव्यतिथिरुच्यते, तत्रात्मार्थ निष्पादिताहारस्य गृहिवतिनः मुख्यः साधुरेवातिथिस्तस्य | १ऽस्थिरचित्त आहारे तावत् सर्व देश वा प्रार्थयते द्वितीयदिवसे वाऽऽत्मनः पारणकस्यार्थे आइतिं करोति कुरु वेदमिदं वेति कथायामत्यन्तं वर्तते, शरीरसत्कारे शरीरं वर्त्तयति श्मश्रुकेशान् वा रोमराजि वा शृङ्गाराभिप्रायेण संस्थापयति, निदाघे वा शरीरं सिञ्चति, एवं सर्वाणि शरीरविभूषाकारणानि न परिहरति ब्रह्मचर्ये ऐहलौकिकान् पारलौकिकान् वा भोगान् प्रार्थयते संबाधयति वा, अथवा शब्दस्पर्शरसरूपगन्धान्वाऽभिलष्यति, कदा ब्रह्मचर्यपोपधः पूरहा यिष्यति त्याजिताः मो ब्रह्मचर्येणेति । अव्यापारे सावद्यान् व्यापारयति कृतमकृतं वा चिन्तयति, एवं पञ्चातिचारशुद्धोऽनुपालनीयः । Jain Educationind For Personal & Private Use Only Page #150 -------------------------------------------------------------------------- ________________ आवश्यकहारिभ द्रीया ॥८३७॥ संविभागोऽतिथिसंविभागः, संविभागग्रहणात् पश्चात्कर्मादिदोषपरिहारमाह, नामशब्दः पूर्ववत्, 'न्यायागताना मिति ६प्रत्याख्या न्याय द्विजक्षत्रियविशुद्राणांस्ववृत्त्यनुष्ठानं स्वस्ववृत्तिश्च प्रसिद्धैव प्रायो लोकहेर्या तेन तादृशान्यायेनागतानां प्राप्तानाम् , नाध्य० अनेनान्यायागतानां प्रतिषेधमाह, कल्पनीयानामुद्गमादिदोषपरिवर्जितानामनेनाकल्पनीयानां निषेधमाह, अन्नपानादीनां श्रावकनद्रव्याणाम् , आदिग्रहणाद् वस्त्रपात्रौषधभेषजादिपरिग्रहः, अनेनापि हिरण्यादिव्यवच्छेदमाह, 'देशकालश्रद्धासत्कार-13 ताधि० क्रमयुक्तं' तत्र नानाव्रीहिकोद्रवकङ्गुगोधूमादिनिष्पत्तिभाग देशः सुभिक्षदुर्भिक्षादिः कालः विशुद्धश्चित्तपरिणामः श्रद्धा अभ्युत्थानासनदानवन्दनानुव्रजनादिः सत्कारः पाकस्य पेयादिपरिपाट्या प्रदानं क्रमः, एभिर्देशादिभिर्युक्तं-समन्वितं, अनेनापि विपक्षव्यवच्छेदमाह, 'परया' प्रधानया भक्त्येति, अनेन फलप्राप्तौ भक्तिकृतमतिशयमाह, आत्मानुग्रहबुद्ध्या न पुनर्यत्यनुग्रहबुद्ध्येति, तथाहि-आत्मपरानुग्रहपरा एव यतयः संयता मूलगुणोत्तरगुणसम्पन्ना साधवस्तेभ्यो दानमिति सूत्राक्षरार्थः। एत्थ सामाचारी-सावगेण पोसधं पारेंतेण णियमा साधूणमदातुं ण पारेयवं, अन्नदा पुण अनियमो-दातुं वा पारेति पारितो वा देइत्ति, तम्हा पुर्व साधूणं दातुं पच्छा पारेतबं, कधं ?, जाधे देसकालो ताधे अप्पणो सरीरस्स विभूसं काउं साधुपडिस्सयं गंतुं णिमंतेति, भिक्खं गेहधत्ति, साधूण का पडिवत्ती?, ताधे अण्णो पडलं अण्णो मुहर्णतयं ॥८३७॥ अत्र सामाचारी-श्रावकेण पोषधं पारयता नियमात् साधुभ्योऽदत्वा न पारयितव्यं अन्यदा पुनरनियमः दत्वा वा पारयति पारयित्वा वा ददातीति, IC तस्मात् पूर्व साधुभ्यो दत्वा पारयितव्यं, कधं, यदा देशकालस्तदाऽऽत्मनः शरीरस्य विभूषां कृत्वा साधुप्रतिश्रयं गत्वा निमन्त्रयते भिक्षां गृहीतेति, साधूनां का प्रतिपत्तिः ?-तदाऽन्यः पटलं अन्यो मुखानन्तकं CR4 Jain Education Url For Personal & Private Use Only nelibrary.org Page #151 -------------------------------------------------------------------------- ________________ Jain Education अण्णो भाणं पडिलेहेति, मा अंतराइयदोसा ठक्तिगदोसा य भविस्संति, सो जति पढमाए पोरुसीए णिमंतेति | अत्थि णमोक्कारसहिताइतो तो गेज्झति, अधव णत्थि ण गेज्झति, तं वहितवयं होति, जति घणं लगेज्जा ताघे गेज्झति संचिक्खाविज्जति, जो वा उघाडाए पोरिसिए पारेति पारणइत्तो अण्णो वा तस्स दिज्जति, पच्छा तेण सावगेण समगं गम्मति, संघाडगो वच्चति, एगो ण वट्टति पेसितुं, साधू पुरओ सावगो मग्गतो, घरं णेऊण आसणेण उवणिमंतिज्जति, जति णिविहगा तो लट्ठयं, अध ण णिवेसंति तधावि विणयो पत्तो, ताधे भत्तं पाणं सयं चेव देति, अथवा भाणं धरेति भज्जा देति, अथवा ठितीओ अच्छति जाव दिण्णं, साधूवि सावसेसं दवं गेण्हति, पच्छाकम्मपरिहारणट्ठा, दातूण वंदितुं विसज्जेति, विसज्जेत्ता अणुगच्छति, पच्छा सयं भुंजति, जं च किर साधूण ण दिण्णं तं सावगेण ण भोत्तवं, जति पुण साधू णत्थि ताथे देसकालवेलाए दिसालोगो कातबो, विसुद्धभावेण चिंतियबं-जति साधुणो होता तो णित्थारितो १ अम्यो भाजनं प्रतिलिखति माऽऽन्तरायिका दोषा भूवन् स्थापनादोषाश्च, स यदि प्रथमायां पौरुष्यां निमन्त्रयते अस्ति नमस्कारसहितस्तदा गृह्यतेऽथ च नास्ति न गृह्यते तद्बोढव्यं भवेत्, यदि घनं लगेत् तदा गृह्यते संरक्ष्यते, यो वोदूघाटपौरुष्यां पारयति पारणवानभ्यो वा तस्मै दीयते, पश्चात्तेन श्रावकेण समं गम्यते संघाटको व्रजति एको न वर्त्तते प्रेषितुं साधुः पुरतः श्रावकः पृष्ठतः, गृहं नीत्वाssसनेन निमन्त्रयति, यदि निविष्ठा लष्टं नाथ निविशन्ति तथापि विनयः प्रयुक्तो (भवति), तदा भक्तं पानं वा स्वयमेव ददाति अथवा भाजनं धारयति भार्या ददाति, अथवा स्थित एव तिष्ठति यावद्दसं, साधुरपि सावशेषं द्रव्यं गृह्णाति पश्चात्कर्म परिहरणार्थाय दत्वा वन्दित्वा विसर्जयति विसृज्यानुगच्छति, पश्चात् स्वयं भुङ्क्ते यच किल साधुभ्यो न दत्तं न तच्छ्रावकेण भोक्तव्यं, यदि पुनः साधुर्नास्ति तदा देशकालवेलायां दिगालोकः कर्त्तव्यः, विशुद्धभावेन चिन्तयितव्यं-यदि साधवोऽभविष्यन् तदा निस्तारितोऽ For Personal & Private Use Only inelibrary.org Page #152 -------------------------------------------------------------------------- ________________ आवश्यकहारिभद्रीया प्रत्याख्या नाध्य० श्रावकत्रताधि० ॥८३८॥ SADGEOGACASSAMACHAR होतोत्ति विभासा । इदमपि च शिक्षापदव्रतमतिचाररहितमनुपालनीयमिति, अत आह-अतिथिसंविभागस्य-प्रागनिरूपितशब्दार्थस्य श्रमणोपासकेनामी पञ्चातिचारा ज्ञातव्याः न समाचरितव्याः, तद्यथा-'सचित्तनिक्षेपणं' सचित्तेषु-बीह्यादिषु निक्षेपणमन्नादेरदानबुद्ध्या मातृस्थानतः, एवं 'सचित्तपिधान' सचित्तेन फलादिना पिधानं-स्थगनमिति समासः, |भावना प्राग्वत् ,'कालातिक्रम' इति कालस्यातिक्रमः कालातिक्रम इति उचितो यो भिक्षाकालः साधूनां तमतिक्रम्यानागतं | वा भुङ्क्तेऽतिक्रान्ते वा, तदा च किं तेन लब्धेनापि कालातिक्रान्तत्वात् तस्य, उक्तं च-"काले दिण्णस्स पधेयणस्स अग्यो ण तीरते काउं । तस्सेव अकालपणामियस्स गेण्हतया णत्थि ॥१॥" 'परव्यपदेश' इत्यात्मव्यतिरक्तो योऽन्यः स| परस्तस्य व्यपदेश इति समासः, साधोः पोषधोपवासपारणकाले भिक्षायै समुपस्थितस्य प्रकटमन्नादि पश्यतः श्रावकोऽभिधत्तेपरकीयमिदमिति, नास्माकीनमतो न ददामि, किश्चिद्याचितो वाऽभिधत्ते-विद्यमान एवामुकस्येदमस्ति, तत्र गत्वा मार्गयत यूयमिति, 'मात्सर्य' इति याचितः कुप्यति सदपि न ददाति, परोन्नतिवैमनस्यं च मात्सर्य'मिति, एतेन तावद् द्रमकेण याचितेन दत्तं किमहं ततोऽप्यून इति मात्सर्याद् ददाति, कषायकलुषितेनैव चित्तेन ददतो मात्सर्यमिति, व्याख्यातं सातिचारं चतुर्थ | शिक्षापदव्रतं, अधुना इत्येष श्रमणोपासकधर्मः। आह-कानि पुनरणुव्रतादीनामित्वराणि यावत्कथिकानीति?, अत्रोच्यते। इत्थं पुण समणोवासगधम्मे पंचाणुव्वयाई तिन्नि गुणवयाई आवकहियाई, चत्तारि सिक्खावयाइं इत्तरियाई, एयस्स पुणो समणोवासगधम्मस्स मूलवत्थु सम्मत्तं, तंजहा-तं निसग्गेण वा अभिगमेण वा पंच भविष्यदिति विभाषा । २ काले दत्तस्य प्रहेणकस्या? न शक्यते कर्तुम् । तस्यैवाकालदत्तस्य ग्राहका न सन्ति ॥ १॥ ॥८३८॥ Join Education a l For Personal & Private Use Only nelibrary.org Page #153 -------------------------------------------------------------------------- ________________ अईयारविसुद्धं अणुव्वयगुणव्वयाई च अभिग्गहा अन्नेवि पडिमादओ विसेसकरणजोगा, अपच्छिमा मारणंतिया संलेहणाझुसणाराहणया, इमीए समणोवासएणं इमे पश्च०, तंजहा-इहलोगासंसप्पओगे परलोगासंसप्पओगे जीवियासंसप्पओगे मरणासंसप्पओगे कामभोगासंसप्पओगे ॥ १३ ॥ (सूत्रं) __ अत्र पुनः श्रमणोपासकधर्मे पुनःशब्दोऽवधारणार्थः, अत्रैव न शाक्यादिश्रमणोपासकधर्मे, सम्यक्त्वाभावेनाणुव्रताद्यभावादिति, वक्ष्यति च-'एत्थ पुण समणोवासगधम्मे मूलवत्थुसंमत्त'मित्यादि, पञ्चाणुव्रतानि प्रतिपादितस्वरूपाणि त्रीणि गुणव्रतानि उक्तलक्षणान्येव 'यावत्कथिकानी'ति सकृद्गृहीतानि यावज्जीवमपि भावनीयानि, चत्वारीति सङ्ख्या 'शिक्षा|पदव्रतानी'ति शिक्षा-अभ्यासस्तस्य पदानि-स्थानानि तान्येव व्रतानि शिक्षापदव्रतानि, 'इत्वराणी'ति तत्र प्रतिदिवसानुष्ठेये सामायिकदेशावकाशिके पुनः पुनरुच्चार्य इति भावना, पौषधोपवासातिथिसंविभागौ तु प्रतिनियतदिवसानुष्ठेयौ न प्रतिदिवसाचरणीयाविति । आह-अस्य श्रमणोपासकधर्मस्य किं पुनर्मूलवस्त्विति ?, अत्रोच्यते, सम्यक्त्वं, तथा चाह ग्रन्थकारः-'एतस्स पुणो समणोवासग' अस्य पुनः श्रमणोपासकधर्मस्य, पुनःशब्दोऽवधारणार्थः अस्यैव, शाक्यादिश्रमणोपासकधर्मे सम्यक्त्वाभावात् न मूलवस्तु सम्यक्त्वं, वसन्त्यस्मिन्नणुव्रतादयो गुणास्तद्भावभावित्वेनेति वस्तु मूलभूतं द्वारभूतं च तद् वस्तुच मूलवस्तु, तथा चोक्तम्-"द्वारं मूलं प्रतिष्ठानमाधारोभाजनं निधिः। द्विषट्कस्यास्य धर्मस्य, सम्यक्त्वं है परिकीर्तितम्॥१॥"सम्यक्त्वं-प्रशमादिलक्षणं, उक्तं च-"प्रशमसंवेगनिर्वेदानुकम्पास्तिक्याभिव्यक्तिलक्षणं सम्यक्त्व"(तत्त्वा० भाष्ये अ०१सू०२)मिति, कथं पुनरिदं भवत्यत आह-'तन्निसग्गेण 'तत्-वस्तुभूतं सम्यक्त्वं निसर्गेण वाऽधिगमेनवा भवतीति Jain Education a l For Personal & Private Use Only Klinelibrary.org Page #154 -------------------------------------------------------------------------- ________________ आवश्यक- क्रिया, तत्र निसर्गः-स्वभावः अधिगमस्तु यथावस्थितपदार्थपरिच्छेद इति,आह-मिथ्यात्वमोहनीयकर्मक्षयोपशमादेरिदं भवति ६प्रत्याख्या हारिभ- 18 कथमुच्यते निसर्गेण वेत्यादि ?, उच्यते, स एव क्षयोपशमादिनिसर्गाधिगमजन्मेति न दोषः, उक्तं च-"ऊसरदेसं दड्डिल्लयं नाध्य० द्रीया च विज्झाइ वणदवो पप्प । इय मिच्छस्स अणुदये उवसमसम्म लभति जीवो ॥१॥ जीवादीणमधिगमो मिच्छत्तस्स तु श्रावकत्रखयोवसमभावे । अधिगमसम्म जीवो पावेइ विसुद्धपरिणामो ॥२॥"त्ति, अलं प्रसङ्गेन, इह भवोदधौ दुष्प्रापां सम्य ताधि० ॥८३९॥ ४ क्त्वादिभावरत्नावाप्तिं विज्ञायोपलब्धजिनप्रवचनसारेण श्रावकेण नितरामप्रमादपरेणातिचारपरिहारवता भवितव्यमि-15 त्यस्यार्थस्योक्तस्यैव विशेषख्यापनायानुक्तशेषस्य चाभिधानायेदमाह ग्रन्थकारः 'पश्चातिचारविसुद्ध'मित्यादि सूत्रं, इदं च सम्यक्त्वं प्रागनिरूपितशङ्कादिपञ्चातिचारविशुद्धमनुपाल नीयमिति शेषः, तथा अणुव्रतगुणव्रतानि-पानिरूपितस्वरूपाणि दृढमतिचाररहितान्येवानुपालनीयानि, तथाऽभिग्रहाः-कृतलोचघृतप्रदानादयः शुद्धा-भङ्गाद्यतिचाररहिता एवानुपालनीयाः, अन्ये च प्रतिमादयो विशेषकरणयोगाः सम्यक्परिपालनीयाः, तत्र प्रतिमाः-पूर्वोक्ताः "दंसणवयसामाइय' इत्यादिना ग्रन्थेन, आदिशब्दादनित्यादिभावनापरिग्रहः, तथा अपश्चिमा मारणान्तिकी संलेखनाजोषणाराधना चातिचाररहिता पालनीयेत्यध्याहारः, तत्रैव पश्चिमैवापश्चिमा मरणं-प्राणत्यागलक्षणं, इह यद्यपि प्रतिक्षणमावीचीमरणमस्ति तथाऽपि ॥८३९॥ ऊपरदेशं दग्धं च विध्यायति वनदवः प्राप्य । एवं मिथ्यात्वस्यानुदये औपशमिकसम्यक्त्वं लभते जीवः ॥ १॥ जीवादीनामधिगमो मिथ्यात्वस्य पक्षियोपशमभावे । अधिगमसम्यक्त्वं जीवः प्राप्नोति विशुद्धपरिणामः ॥२॥ Jain Education For Personal & Private Use Only M ainelibrary.org Page #155 -------------------------------------------------------------------------- ________________ ROCCORPOR6514526. न तद गद्यते, किं तर्हि ?, सर्वायुष्कक्षयलक्षणमिति मरणमेवान्तो मरणान्तः तत्र भवा मारणान्तिकी बह्वच (पूर्वपदात) इति ठन (पा०४-४-६४ ) संलिख्यतेऽनया शरीरकषायादीति संलेखना-तपोविशेषलक्षणा तस्याः जोषणं-सेवन तस्याराधना-अखण्डकालस्य करणमित्यर्थः, चशब्दः समुच्चयार्थः। एत्थ सामायारी-आसेवितगिहिधम्मेण किल सावगेण पच्छा णिक्खमित, एवं सावगधम्मो उज्जमितो होति, ण सक्कति ताधे भत्तपच्चक्खाणकाले संथारसमणेण होतबंति विभासा । आह उक्तम्-'अपश्चिमा मारणान्तिकी संलेखनाझोषणाऽऽराधना'ऽतिचाररहिता सम्यक् पालनीयेति वाक्यशेषः, अथ के पुनरस्या अतिचारा इति तानुपदर्शयन्नाह-'इमीए समणोवासएणं०' अस्या-अनन्तरोदितसंलेखनासेवनाराधनायाः श्रमणोपासकेनामी पञ्चातिचारा ज्ञातव्याः न समाचरितव्याः, तद्यथा-इहलोकाशंसाप्रयोगः, इहलोको-मनुष्यलोकस्तस्मिन्नाशंसा-अभिलाषस्तस्याः प्रयोग इति समासः श्रेष्ठी स्याममात्यो वेति, एवं 'परलोकाशंसाप्रयोगः' परलोकेदेवलोके, एवं जीविताशंसाप्रयोगः, जीवितं-प्राणधारणं तत्राभिलाषप्रयोगः-यदि बहुकालं जीवेयमिति, इयं च वस्त्रमाल्यपुस्तकवाचनादिपूजादर्शनात् बहुपरिवारदर्शनाच्च, लोकश्लाघाश्रवणाच्चैवं मन्यते-जीवितमेव श्रेयः प्रत्याख्याताशनस्यापि, यत एवंविधा मदुद्देशेनेयं विभूतिर्विद्यत इति, 'मरणाशंसाप्रयोगः' न कश्चित्तं प्रतिपन्नानशनं गवेषयति न सपर्ययाऽऽद्रियते नैव कश्चित् श्लाघते, ततस्तस्यैवंविधश्चित्तपरिणामोजायते-यदि शीघ्रं म्रियेऽहमपुण्यकर्मेति, भोगाशंसाप्रयोगः' जन्मान्तरे चक्रवर्ती स्याम् वासुदेवो महामण्डलिकःशुभरूपवानित्यादि । उक्तः श्रावकधर्मः, व्याख्यातं सप्रभेदं देशो अत्र सामाचारी-मासेवितगृहिधर्मेण किल श्रावकेन पश्चानिष्क्रान्तव्यं, एवं श्रावकधर्मों भवत्युद्यतः, न शक्नोति तदा भक्तप्रत्याख्यानकाले संस्तारश्रमणेन भवितव्यं, विभाषा। Jaln Education a l For Personal & Private Use Only planelibrary.org Page #156 -------------------------------------------------------------------------- ________________ आवश्यकहारिभद्रीया प्रत्याख्या नाध्य० श्रावकत्रताधि० ॥८४०॥ त्तरगुणप्रत्याख्यानं, अधुना सर्वोत्तरगुणप्रत्याख्यानमुच्यते, तत्रेयं गाथा-पच्चक्खाणं' गाहा। अथवा देशोत्तरगुणप्रत्याख्यानं श्रावकाणामेवभवतीति तदधिकार एवोक्तं, सर्वोत्तरगुणप्रत्याख्यानं तु लेशत उभयसाधारणमपीत्यतस्तदभिधित्सयाऽऽह पच्चक्खाणं उत्तरगुणेसु खमणाइयं अणेगविहं । तेण य इहयं पगयं तंपि य इणमो दसविहं तु ॥ १५६३ ॥ अणागयमइक्वंतं कोडियसहिअंनिअंटिअंचेव । सागारमणागारं परिमाणकडं निरवसेसं ॥ १५६४॥ संकेयं चेव अद्धाए, पञ्चक्खाणं तु दसविहं । सयमेवणुपालणियं, दाणुवएसे जह समाही ॥ १५६५॥ | व्याख्या-प्रत्याख्यानं प्रागनिरूपितशब्दार्थ, 'उत्तरगुणेषु' उत्तरगुणविषयं प्रकरणात् साधूनां तावदिदमिति-क्षपणादि, क्षपणग्रहणाच्चतुर्थादिपरिग्रहः, आदिग्रहणाद्विचित्राभिग्रहपरिग्रहः, 'अनेकविध'मित्यनेकप्रकार, प्रकारश्च वक्ष्यमाणस्तेनानेकविधेन, चशब्दादुक्तलक्षणेन च, 'अत्रेति सामान्येनोत्तरगुणप्रत्याख्याननिरूपणाधिकारे, अथवा चशब्दस्यैवकारा र्थत्वात् तेनैव, अत्रे'ति सर्वोत्तरगुणप्रत्याख्यानप्रक्रमे प्रकृतम्-उपयोगोऽधिकार इति पर्यायस्तदपि चेदं दशविधं तु-मूला|पेक्षया दशविधं दशप्रकारकमेवेति गाथार्थः॥१५६३॥अधुना दशविधमेवोपन्यस्यन्नाह–'अणागतं०'गाथा, अनागतकरणा|दनागतं, पर्युषणादावाचार्यादिवैयावृत्त्यकरणान्तरायसद्भावादारत एव तत्तपःकरणमित्यर्थः, एवमतिक्रान्तकरणादतिक्रान्तं, भावना प्राग्वत् । 'कोटिसहित'मिति कोटीभ्यां सहितं कोटिसहितं-मिलितोभयप्रत्याख्यानकोटि, चतुर्थादिकरण- | मेवेत्यर्थः, "नियन्त्रितं चैव' नितरां यन्त्रितं नियन्त्रितं प्रतिज्ञातदिनादौ ग्लानाद्यन्तरायभावेऽपि नियमात् कर्त्तव्यमितिहृदयं, 'साकार' आक्रियन्त इत्याकाराः-प्रत्याख्यानापवादहेतवोऽनाभोगादयः सहाकारैः साकारं, तथाऽविद्यमानाकार |८४०॥ Jain Education For Personal & Private Use Only Linelibrary.org Page #157 -------------------------------------------------------------------------- ________________ आ० १४१ Jair मनाकारं, 'परिमाणकृतमिति दत्त्यादिकृतपरिमाणमिति भावना 'निरवशेष' मिति समग्राशनादिविषय इति गाथार्थः ॥ १५६४ ॥ 'सङ्केतं चैवेति केतं - चिह्नमङ्गुष्ठादि सह केतेन सङ्केतं सचिह्नमित्यर्थः, 'अद्धा यति कालाख्या, अद्धा - | माश्रित्य पौरुष्यादिकालमानमपीत्यर्थः, 'प्रत्याख्यानं तु दशविधं प्रत्याख्यानशब्दः सर्वत्रानागतादौ सम्बध्यते, तुशब्द|स्यैवकारार्थत्वाद् व्यवहितोपन्यासाद् दशविधमेव, इह चोपाधिभेदात् स्पष्ट एव भेद इति न पौनरुक्त्यमाशङ्कनीयमिति । आह - इदं प्रत्याख्यानं प्राणातिपातादिप्रत्याख्यानवत् किं तावत् स्वयमकरणादिभेदभिन्नमनुपालनीयं आहोश्विदन्यथा ?, अन्यथैवेत्याह- स्वयमेवानुपालनीयं, न पुनरन्यकारणे अनुमतौ वा निषेध इति, आह च- ' दाणुवदेसे जध समाधित्ति अन्याहारदाने यतिप्रदानोपदेशे च 'यथा समाधिः' यथा समाधानमात्मनोऽप्यपीडया प्रवर्त्तितव्यमिति वाक्यशेषः, उक्तं च- 'भांवितजिणवयणाणं ममत्तरहियाण णत्थि हु विसेसो । अप्पाणंमि परंमि य तो वज्जे पीडमुभओवि ॥१॥"त्ति गाथार्थः ॥ १५६५ ॥ साम्प्रतमनन्तरोपन्यस्तदशविधप्रत्याख्यानाद्यभेदावयवार्थाभिधित्सयाऽऽह— होही पोसवणा ममय तया अंतराइयं हुज्जा । गुरुवेयावच्चेणं तवस्सिगेलन्नयाए वा ।। १५६६ ।। सो दाइ तवोकम्मं पडिवजे तं अणागए काले । एयं पञ्चक्खाणं अणागयं होइ नायव्वं ॥ १५६७ ॥ भविष्यति पर्युषणा मम च तदा अन्तरायं भवेत्, केन हेतुनेत्यत आह-गुरुवैयावृत्त्येन तपस्विग्लानतया वेत्युपलक्षणमिदमिति गाथासमासार्थः ॥ १५६६ ॥ स इदानीं तपःकर्म प्रतिपद्येत तदनागतकाले तत्प्रत्याख्यानमेवम्भूतमनागत .१ भावित जिनवचनानां ममत्वरहितानां नास्त्येव विशेषः । आत्मनि परस्मिंश्च ततो वर्जयेत् पीडामुभयोरपि ॥ १ ॥ For Personal & Private Use Only GPS elibrary.org Page #158 -------------------------------------------------------------------------- ________________ आवश्यकहारिभद्रीया ३प्रत्याख्या नाध्य १० प्रत्याख्यानानि ॥८४१॥ करणादनागतं ज्ञातव्यं भवतीति गाथार्थः॥१५६७॥ ईमो पुण एत्थ भावत्थो-अणागतं पञ्चक्खाणं, जधा अणागतं तवं करेजा, पज्जोसवणागहणं एत्थ विकिट्ठ कीरति, सवजहन्नो अट्टमं जधा पजोसवणाए, तथा चातुम्मासिए छटुं पक्खिए अब्भत्तहँ अण्णेसु य ण्हाणाणुजाणादिसु तहिं ममं अंतराइयं होज्जा, गुरू-आयरिया तेसिं कातवं, ते किं ण करेंति?, असहू होजा, अथवा अण्णा काइ आणत्तिगा होज्जा कायविया गामंतरादि सेहस्स वा आणेयवं सरीरवेयावडिया वा, ताधे सो उववासं करेति गुरुवेयावच्चं च ण सक्केति, जो अण्णो दोण्हवि समत्थो सो करेतु, जो वा अण्णो समत्थो उववासस्स सो करेति णत्थि ण वा लभेजा न याणेज वा विधिं ताधे सो चेव पुवं उववासं कातूणं पच्छा तदिवसं भुजेजा, तवसी णाम खमओ तस्स कात होजा, किं तदा ण करेति !, सो तीरं पत्तो पज्जोसवणा उस्सारिता, असहुत्ते वा सयं पारावितो, ताधे सयं हिंडेतुं समत्थो जाणि अब्भासे तत्थ वच्चउ, णत्थि ण लहति सेसं जथा गुरूणं विभासा, गेलण्णं-जाणति जथा तहिं । अयं पुनरत्र भावार्थ:-अनागतं प्रत्याख्यानं यथाऽनागतं तपः कुर्यात् , पर्युषणाग्रहणमत्र विकृष्टं क्रियते, सर्वजघन्यमष्टमं यथा पर्युषणायां, तथा चतुर्मास्यां षष्ठं पाक्षिकेऽभक्तार्थे, अन्येषु वा स्नानानुयानादिषु तदा ममान्तरायिकं भविष्यति, गुरवः-आचार्यास्तेषां कर्तव्यं, वे किं न कुर्वन्तिं ?, असहिष्णवो | वा स्युः, अथवा अन्या वा काचिदाज्ञप्तिः कर्त्तव्या भवेत् नामान्तरगमनादिका शैक्षकस्य वाऽऽनेतव्यं शरीरवैयावृत्त्यं वा, तदा स उपवासं करोति गुरुवैयावृत्त्यं चन शक्नोति, योऽन्यो द्वयोरपि समर्थः स करोतु, भन्यो वा यः समर्थ उपवासाय स करोति नास्ति न वा लभेत न जानीयादा विधिं तदास चैवोपवासं पूर्व कृत्वा पश्चात् तद् (पर्व) दिवसे भुञ्जीत, तपस्वी नाम क्षपकस्तस्य कर्त्तव्यं भवेत् , किं तदा न करोति ?, स तीरं प्राप्तः पर्युषणा उत्सारिता, असहिष्णुत्वाद्वा स्वयं | पारितवान्, तदा स्वयं हिण्डितुं समर्थों यानि समीपे तत्र व्रजतु, नास्ति न लभते शेषं यथा गुरूणां विभाषा, ग्लानत्वं-जानाति यथा तत्र ॥८४१॥ dain Education a nal For Personal & Private Use Only Mainelibrary.org Page #159 -------------------------------------------------------------------------- ________________ दिवसे असहू होति, विजेण वा भासितं अमुगं दिवसं कीरहिति, अथवा सयं चेव सो गंडरोगादीहिं तेहिं दिवसेहिं असह भवतित्ति, सेसविभासा जथा गुरुम्मि, कारणा कुलगणसंधे आयरियगच्छे वा तथैव विभासा, पच्छा सो अणागतकाले काऊणं पच्छा सो जेमेजा पजोसवणातिसु, तस्स जा किर णिजरा पन्जोसवणादीहि तहेव सा अणागते काले भवति । गतमनागतद्वारम् , अधुनाऽतिक्रान्तद्वारावयवार्थप्रतिपादनायाहपज्जोसवणाइ तवं जो खलु न करेइ कारणजाए । गुरुवेयावच्चेणं तवस्सिगेलन्नयाए वा ॥ १५६८॥ सो दाइ तवोकम्म पडिवज्जइ तं अइच्छिए काले । एयं पचक्खाणं अइकंतं होइ नायव्वं ॥ १५६९॥ पट्ठवणओ अदिवसोपचक्खाणस्स निट्ठवणओ अ।जहियं समिति दुन्निवि तं भन्नइ कोडिसहियं तु॥१५७०॥ मासे २ अ तवो अमुगो अमुगे दिणंमि एवइओ । हटेण गिलाणेण व कायव्वो जाव ऊसासो ॥ १५७१॥ एयं पच्चक्खाणं नियंटियं धीरपुरिसपन्नत्तं । जं गिण्हंतऽणगारा अणिस्सि(भि)अप्पा अपडिबद्धा ॥ १५७२ ।। चउदसपुवी जिणकप्पिएसु पढमंमि चेव संघयणे । एयं विच्छिन्नं खलु थेरावि तया करेसी य ॥१५७३ ॥ पर्युषणायां तपो यः खलु न करोति कारणजाते सति, तदेव दर्शयति गुरुवैयावृत्त्येन तपस्विग्लानतया वेति गाथासमा दिवसेऽसहिष्णुर्भवति, वैयेन वा भाषितं अमुष्मिन् दिवसे करिष्यते, अथवा खयमेव स गण्डरोगादिभिस्तेषु दिवसेषु असहिष्णुर्भावीति, शेषविभाषा यथा गुरौ, कारणात् कुलगणसङ्केषु आचार्य गच्छे वा तथैव विभाषा, पश्चात्सोऽनागतकाले कृत्वा पश्चात् स जेमेत् पर्युषणादिष, तस्य या किल निर्जरा पर्युप-16 णादिभिस्तथैव साऽनागते काले भवति । Jain Education For Personal & Private Use Only Ne elibrary.org Page #160 -------------------------------------------------------------------------- ________________ आवश्यकहारिभद्रीया प्रत्याख्या नाध्य० १०प्रत्या. ख्यानानि ॥८४२॥ सार्थः॥ १५६८॥ स इदानीं तपःकर्म प्रतिपद्यते तदतिक्रान्ते काले एतत् प्रत्याख्यान-एवंविधमतिक्रान्तकरणादति| क्रान्तं भवति ज्ञातव्यमिति गाथासमासार्थः ॥ १५६९ ॥ भांवत्थो पुण पजोसवणाए तवं तेहिं चेव कारणेहिं न करेइ, जो वा न समत्थो उववासस्स गुरुतवस्सिगिलाणकारणेहिं सो अतिकते करेति, तथैव विभासा । व्याख्यातमतिक्रान्तद्वारं, अधुना कोटीसहितद्वारं विवृण्वन्नाह-प्रस्थापकश्च-प्रारम्भकश्च दिवसः प्रत्याख्यानस्य निष्ठापकश्च-समाप्तिदिवसश्च यत्र-प्रत्याख्याने 'समिति' त्ति मिलतः द्वावपि पर्यन्तौ तद् भण्यते कोटीसहितमिति गाथासमासार्थः ॥ १५७० ॥ भावत्थो पुण जत्थ पच्चक्खाणस्स कोणो कोणो य मिलति, कथं?-गोसे आवस्सए अभत्तट्ठो गहितो अहोरत्तं अच्छिऊण पच्छा पुणरवि अभत्तई करेति, बितियस्स पठ्ठवणा पढमस्स निठवणा, एते दोऽवि कोणा एगठा मिलिता, अट्ठमादिसु दुहतो कोडिसहितं जो चरिमदिवसे तस्सवि एगा कोडी, एवं आयंबिलनिवीतियएगासणा एगट्ठाणगाणिवि, अथवा इमो अण्णो विही-अभत्तहँ कतै आयंबिलेण पारितं, पुणरवि अभत्तहँ करेति आयंबिलं च, एवं एगासणगादीहिवि संजोगो कातबो, णिवीतिगादिसु सबेसु सरिसेसु विसरिसेसु य । गतं कोटिसहितद्वारं, इदानीं नियन्त्रितद्वारं न्यक्षेण निरूपयन्नाह-मासे २ भावार्थः पुनः पर्युषणायां तपस्तैरेव कारणैर्न करोति, यो वा न समर्थ उपवासाय गुरुतपस्विग्लानकारणैः सोऽतिक्रान्ते करोति, तथैव विभाषा। २ भावार्थः पुनर्यत्र प्रत्याख्यानस्य कोणः कोणश्च मिलतः, कथं, प्रत्यूषे आवश्यकेऽभक्तार्थो गृहीतः अहोरात्रं स्थित्वा पश्चात् पुनरपि अभक्तार्थ करोति, द्वितीयस्य प्रस्थापना प्रथमस्य निष्ठापना, एतौ द्वावपि कोणी एकत्र मिलितौ, अष्टमादिषु द्विधातः कोटीसहितं यश्चरमदिवसः (स) तस्याप्येका कोटी, एवमाचामाम्ल निर्वि कृतिकैकासनकस्थानकाम्यपि, अथवाऽयमन्यो विधिः-अभक्तार्थः कृत आचामाम्लेन पारयति, पुनरप्यभक्तार्थ करोति आचामाम्लं च, एवं एकासनादिभिरपि |संयोगः कर्त्तव्यः, निर्विकृत्यादिषु सर्वेषु सदृशेषु विसदृशेषु च । ॥८४२॥ Jain Education For Personal & Private Use Only Jainelbrary.org Page #161 -------------------------------------------------------------------------- ________________ LOCALCOHOLARSAMASSAMAMALS च तपः अमुक अमुके-अमुकदिवसे एतावत् षष्ठादि हृष्टेन-नीरुजेन ग्लानेन वा-अनीरुजेन कर्त्तव्यं यावदुच्छासो यावदायुरिति गाथासमासार्थः ॥ १५७१॥ एतत् प्रत्याख्यानमुक्तस्वरूपं नियन्त्रितं धीरपुरुषप्रज्ञप्त-तीर्थकरगणधरप्ररूपितं यद् गृह्णन्ति-प्रतिपद्यन्ते अनगारा-साधवः 'अनिभृतात्मानः' अनिदाना अप्रतिबद्धाः क्षेत्रादिष्विति गाथासमासार्थः ॥ १५७२ ॥ इदं चाधिकृतप्रत्याख्यानं न सर्वकालमेव क्रियते, किं तर्हि ?, चतुर्दशपूर्विजिनकल्पिकेषु प्रथम एव वनऋपभनाराचसंहनने,(अधुना तु)एतद् व्यवछिन्नमेव, आह-तदा पुनः किं सर्व एव स्थविरादयः कृतवन्तः आहोश्विजिनकल्पिकादय एवेति?, उच्यते, सर्व एव,तथा चाह-स्थविरा अपि तथा(दा.)चतुर्दशपूादिकाले, अपिशब्दादन्ये च कृतवन्त इति गाथासमासार्थः॥१५७३॥भावत्थो पुण नियंटितं णाम णियमितं, जथा एत्थ कायवं, अथवाऽच्छिण्णं जथा एत्थ अवस्सं कायबंति, मासे २ अमुगेहिं दिवसेहिं चतुत्थादि छट्ठादि अट्ठमादि एवतिओ छटेण अहमेण वा, हहो ताव करेति चेव, जति गिलाणो हवति तथावि करेति चेव, णवरि ऊसासधरो, एतं च पच्चक्खाणं पढमसंघतणी अपडिबद्धा अणिस्सिता इत्थ य परस्थ य, अवधारणं मम असमत्थस्स अण्णो काहिति, एवं सरीरए अप्पडिबद्धा अण्णिस्सिता कुवंति, एतं पुण चोदसपुवीसु भावार्थः पुनर्नियन्त्रितं नाम नियमितं यथाऽन कर्त्तव्यं, अथवाऽच्छिन्नं यथाऽत्रावश्यं कर्त्तव्यमिति, मासे २ अमुष्मिन् दिवसे चतुर्थादि षष्ठादि अष्ट. मादि एतावत् , षष्ठेनाष्टमेन वा, हृष्टस्तावत् करोत्येव, यदि ग्लानो भवति तथापि करोत्येव, परं उच्छ्रासधरः, एतच्च प्रत्याख्यानं प्रथमसंहन निनोऽप्रतिबद्धा |अनिश्रिताः, अन्न चामुन्न च, अवधारणं ममासमर्थस्वान्यः करिष्यति, एवं शरीरे प्रतिवद्धा भनिश्रिताः कुर्वन्ति, एतत् पुनश्चतुर्दशपूर्विभिः JainEducation For Personal & Private Use Only nelibrary.org Page #162 -------------------------------------------------------------------------- ________________ AK आवश्यकहारिभद्रीया प्रत्याख्या नाध्य० १० प्रत्याख्यानानि ॥८४३॥ CAMKAMSMSANSARSAMS पिढमसंघतणेण जिणकप्पेण य समं वोच्छिण्णं, तम्हि पुण काले आयरियपजता थेरा तदा करेंता आसत्ति । व्याख्यातं नियन्त्रितद्वारं, साम्प्रतं साकारद्वारं व्याचिख्यासुराहमयहरगागारेहिं अन्नत्थवि कारणमि जायंमि । जो भत्तपरिचायं करेइ सागारकडमेयं ॥ १५७४ ॥ ___ अयं च महानयं च महान् अनयोरतिशयेन महान महत्तरः, आक्रियन्त इत्याकाराः, प्रभूतैवंविधाकारसत्ताख्यापनार्थ बहुवचनमतो महत्तराकारैर्हेतुभूतैरन्यत्र वा-अन्यस्मिंश्चानाभोगादौ कारणजाते सति भुजिक्रियां करिष्येऽहमित्येवं यो भक्तपरित्यागं करोति सागारकृतमेतदिति गाथार्थः॥१५७४॥ अवयवत्थो पुण सह आगारेहिं सागारं, आगारा उवरिंसुत्ताणुगमे भणिहिंति, तत्थ महत्तरागारेहि-महल्लपयोयणेहि, तेण अभत्तहो पच्चक्खातो ताथे आयरिएहि भण्णति-अमुगं गाम गंतवं, तेण निवेइयं जथा मम अज अब्भत्तट्ठो, जति ताव समत्थो करेतु जातु य, ण तरति अण्णो भत्तहितो अभत्तढिओ वा जो तरति सो वच्चतु, णत्थि अण्णो तस्स वा कज्जस्स असमत्थो ताथे तस्स चेव अभत्तढियस्स गुरू विसज्जयन्ति, एरिसस्स तं जेमंतस्स अणभिलासस्स अभत्तद्वितणिजरा जा सा से भवति गुरुणिओएण, एवं उस्सूरलंभेवि विणस्सति अच्चंत। प्रथमसंहननेन जिनकल्पेन च समं गवच्छितं, तस्मिन् पुनः काले आचार्या जिनकल्पिकाः स्थविरास्तदा कुर्वन्त आसन् ।२ अवयवार्थः पुनः सहाकारैः ||८४३॥ साकारं, आकारा उपरि सूत्रानुगमे भणियन्ते, तत्र महत्तराकारैः-महत्प्रयोजनैः, तेनाभकार्थः प्रत्याख्यातः तदाऽऽचार्यभण्यते-अमुकं प्रामं गन्तव्यं, तेन निवेदितंट यथा ममाद्याभक्तार्थः, यदि तावत्समर्थः करोतु यातु च, न शक्नोति अन्यो भक्तार्थोऽभक्ताओं वा यः शक्नोति स व्रजतु, नास्त्यन्यस्तस्य वा कार्यस्य ऽसमर्थः तदा | तमेवाभक्तार्थिकं गुरवो विसृजन्ति, इशस्य तं जेमतोऽनभिलापस्याभक्तार्थनिर्जरा या सा तस्य भवति गुरुनियोगेन, एवमुत्सूरलाभेऽपि विनश्यति अत्यन्तं MS Jain Educa For Personal & Private Use Only binelibrary.org Page #163 -------------------------------------------------------------------------- ________________ विभासा, जति थोवं ताथे जे णमोकारइत्ता पोरुसिइत्ता वा तेसि विसज्जेजा जे ण वा पारणइत्ता जे वा असहू विभासा, एवं गिलाणकज्जेसु अण्णतरे वा कारणे कुलगणसंघकजादिविभासा, एवं जो भत्तपरिच्चागं करेति सागारकडमेतंति । गतं साकारद्वारं, इदानीं निराकारद्वारं व्याचिख्यासुराहनिजायकारणंमी मयहरगा नो करंति आगारं । कतारवित्तिदुभिक्खयाइ एवं निरागारं ॥ १५७५ ॥ निश्चयेन यातं-अपगतं कारणं-प्रयोजनं यस्मिन्नसौ निर्यातकारणस्तस्मिन् साधौ महत्तराः-प्रयोजनविशेषास्तत्फला|भावान्न कुर्वन्त्याकारान् कार्याभावादित्यर्थः, क-कान्तारवृत्तौ दुर्भिक्षतायां च-दुर्भिक्षभावे चेति भावः, अत्र यत् क्रियते तदेवंभूतं प्रत्याख्यानं निराकारमिति गाथार्थः॥१५७५ ॥ भावत्थो पुण णिज्जातकारणस्स तस्स जधा णत्थि एत्थ किंचिवि वित्ति ताहे महत्तरगादि आगारे ण करेति, अणाभोगसहसक्कारे करेज, किं निमित्तं ?, कटं वा अंगुलिं वा मुधे छुहेज अणाभोगेणं सहसा वा, तेण दो आगारा कजति, त कहिं होजा, कतारे जथा सिणपल्लिमादीसु, कंतारेसु वित्ती ण विभाषा, यदि स्तोकं तदा ये नमस्कारसहितकाः पौरुषीया वा तेषां विसर्जयेत् ये न वा पारणवन्तो ये वाऽसहिष्णवःविभाषाः, एवं ग्लानकार्येषु अन्यतरस्मिन् | वा कार्ये कुलगणसंघकार्यादिविभाषा, एवं यो भक्तपरित्यागं करोति साकारकृतमेतत् । २ भावार्थः पुनर्निर्यातकारणस्य तस्य यथा नास्ति अत्र काचिद्वृत्तिः तदा महत्तरादीनाकारान् न करोति, अनाभोगसहसाकारौ कुर्यात् , किंनिमित्तं ?, काष्ठं वाऽङ्गुलिं वा मुखे क्षिपेत् अनाभोगेन सहसा वा, तेन द्वावाकारी क्रियेते, तत् क भवेत् !, कान्तारे यथा शणपत्यादिषु, कान्तारेषु वृत्ति न Jain Education D enal For Personal & Private Use Only l inelibrary.org Page #164 -------------------------------------------------------------------------- ________________ प्रत्याख्या नाध्य०. १० प्रत्याख्यानानि आवश्यक- लहति, पडिणीएण वा पडिसिद्धं होजा, दुभिक्खं वा वट्टइ हिंडंतस्सविण लब्भति, अथवा जाणति जथा ण जीवाहारिभ मित्ति ताथे णिरागारं पच्चक्खाति । व्याख्यातमनाकारद्वारम् , अधुना कृतपरिमाणद्वारमधिकृत्याहद्रीया दत्तीहि उ कवलेहि व घरेहिं भिक्खाहिं अहव व्वेहिं । जो भत्तपरिचायं करेइ परिमाणकडमेयं ॥ १५७६ ॥ ॥८४४॥ | दत्तीभिर्वा कवलैर्वा गृहैर्भिक्षाभिरथवा द्रव्यैः-ओदनादिभिराहारायामितमानैर्यो भक्तपरित्यागं करोति 'परिमाणकडमेत' ति कृतपरिमाणमेतदिति गाथासमासार्थः ॥ १५७६ ॥ अवयवत्थो पुण दत्तीहिं अज मए एगा दत्ती दो वा ३-४-५ दूदत्ती, किं वा दत्तीए परिमाणं?, वच्चगंपि(सित्थगंपि)एक्कसिं छुब्भति एगा दत्ती, डोवलियंपि जतियाओ वारातो पप्फोडेति तावतियाओ ताओ दत्तीओ, एवं कवले एक्केण २ जाव बत्तीस दोहि ऊणिया कवलेहिं, घरेहिं एगादिएहिं २ ३ ४। भिक्खाओ एगादियाओ २ ३ ४, दवं अमुगं ओदणे खजगविही वा आयंबिलं वा अमुगं वा कुसणं एवमादिविभासा । गतं कृतपरिणामद्वार, अधुना निरवशेषद्वारावयवार्थ अभिधातुकाम आहसव्वं असणं सव्वं पाणगं सव्वखजभुजविहं । वोसिरइ सव्वभावेण एवं भणियं निरवसेसं ॥ १५७७॥ १ लभते, प्रत्यनीकेन वा प्रतिषिद्धं भवेत् , दुर्भिक्षं वा वर्त्तते हिंडमानेनापि न लभ्यते, अथवा जानाति यथा न जीविष्यामीति तदा निराकार प्रत्याख्याति । २ अवयवार्थः पुनर्दत्तिभिः अद्य मया एका दत्तिर्द्व वा ३४५ दत्तयः, किं वा दत्तेः परिमाणं ?, सिक्थकमप्येकशः क्षिपति एका दत्तिः दर्तमपि यावतो वारान् प्रस्फोटयति तावत्यस्ता दत्तयः, एवं कवले एकेन यावत् द्वात्रिंशता द्वाभ्यामूना कवलाम्यां, गृहरेकादिभिः भिक्षा एकादिकाः २ ३ ४, द्रव्यममुकमोदनः खाचकविधिर्वा भाचामाम्लं वा अमुकं वा द्विदलं एवमादि विभाषा। ॥८४४॥ dan Education For Personal & Private Use Only wwjainelibrary.org Page #165 -------------------------------------------------------------------------- ________________ सर्वमशनं सर्व वा पान सर्वखाद्यभोज्यं-विविधं खाद्यप्रकारं भोज्यप्रकारं च व्युत्सृजति-परित्यजति सर्वभावेन-सर्वप्रकारेण भणितमेतन्निरवशेष तीर्थकरगणधरैरिति गाथासमासार्थः ॥ १५७७ ॥ वित्थरत्थो पुण जो भोअणस्स सत्तरविधस्स वोसिरति पाणगस्स अणेगविधस्स खंडपाणमादियस्स खाइमस्स अंबाइयस्स सादिम अणेगविधं मधुमादि एतं सबं| जाव वोसिरति एतं णिरवसेसं । गतं निरवशेषद्वारम् , इदानीं सङ्केतद्वारविस्तरार्थप्रतिपादनायाहअंगुटमुढिगंठीघरसेउस्सासथिबुगजोइक्खे । भणियं सकेयमेयं धीरेहिं अणंतनाणीहिं ॥ १५७८ ॥ | अङ्गुष्ठश्च मुष्टिश्चेत्यादिद्वन्द्वः अङ्गुष्ठमुष्टिग्रन्थिगृहस्वेदोच्छासस्तिबुकज्योतिष्कान् तान् चिहं कृत्वा यत् क्रियते प्रत्याख्यानं तत् भणितम्-उक्तं सङ्केतमेतत् , कैः ?-धीरैः-अनन्तज्ञानिभिरिति गाथासमासार्थः ॥१५७८ ॥ अवयवत्थो पुण केतं नाम चिंधं, सह केतेन सङ्केत, सचिह्नमित्यर्थः, साधू सावगो वा पुण्णेवि पच्चक्खाणे किंचि चिण्हं अभिगिण्हति, जाव एवं तावाधं ण जिमेमित्ति, ताणिमाणि चिह्नानि, अंगुठ्ठमुहिगंठिघरसेऊसासथिबुगदीवताणि, तत्थ ताव सावगो पोरुसीपच्चक्खाइतो ताथे छेत्तं गतो, घरे वा ठितो ण ताव जेमेति, ताथे ण किर वद्दति अपच्चक्खाणस्स अच्छितुं, तदा विस्तरार्थः पुनर्यों भोजनं सप्तदशविधं व्युत्सृजति पानीयमनेकविधं खण्डापानीयादि खायमानादि स्वाद्यमनेकविधं मध्वादि एतत् सर्व यावद्युत्सूजति एतत् निरवशेष । २ अवयवार्थः पुनः केतं नाम चिहं साधुः श्रावको वा पूर्णेऽपि प्रत्याख्याने किञ्चिचिहं अभिगृह्णाति यावदेवं तावदहं न जेमामि, तानीमानि चिह्नानि अङ्गुष्ठः मुष्टिग्रन्थिह खेदबिन्दुरुच्छ्रासाः स्तिबुको दीपः, तत्र तावत् श्रावकः पौरुषीप्रत्याख्यानवान् तदा क्षेत्रं गतः गृहं वा स्थितः न तावत् जेमति, तदा किल न वर्त्तते प्रत्याख्यानेन स्थातुं, तदा Jain Education a l For Personal & Private Use Only nelibrary.org Page #166 -------------------------------------------------------------------------- ________________ द्रीया प्रत्याख्या नाध्य १० प्रत्याख्यानानि आवश्यक- अगुढचिंधं करेति, जाव ण मुयामि ताव न जेमेमित्ति, जाव वा गंठिंण मुयामि, जाव घरं ण पविसामि, जाव सेओ ण हारिभ- णस्सति जाव वा एवतिया उस्सासा पाणियमंचिताए वा जाव एत्तिया थिबुगा उस्साबिंदूथिबुगा वा, जाव एस दीवगो जलति ताव अहं ण भुंजामित्ति, न केवलं भत्ते अण्णेसुवि अभिग्गहविसेसेसु संकेतं भवति, एवं ताव सावयस्स, ॥८४५॥ साधुस्सवि पुण्णे पच्चक्खाणे किं अपच्चक्खाणी अच्छउ ? तम्हा तेणवि कातवं सङ्केतमिति । व्याख्यातं सङ्केतद्वारं, साम्प्रतमद्धाद्वारप्रतिपिपादयिषयाहअद्धा पच्चक्खाणं जं तं कालप्पमाणछेएणं । पुरिमडपोरिसीए मुहुत्तमासद्धमासहिं ॥ १५७९ ॥ ___ अद्धा-काले प्रत्याख्यानं यत् कालप्रमाणच्छेदेन भवति, पुरिमार्द्धपौरुषीभ्यां मुहूर्तमासार्द्धमासैरिति गाथासलेपार्थः |॥ १५७९ ॥ अवयवत्थो पुण अद्धा णाम कालो कालो जस्स परिमाणं तं कालेणावबद्धं कालियपच्चक्खाणं, तंजथाणमोक्कार पोरिसि पुरिमडएकासणग अद्धमासमासं, चशब्देन दोण्णि दिवसा मासा वा जाव छम्मासित्ति पञ्चक्खाणं, एतं अद्धापच्चक्खाणं । गतमद्धाप्रत्याख्यानं, इदानीं उपसंहरन्नाह-[ग्रं० २१५००] अङ्गुष्ठचिहं करोति यावन्न मुञ्चामि तावन्न जेमामि यावदा प्रन्थि न मुञ्चामि यावदा गृहं न प्रविशामि यावद्वा स्वेदो न नश्यति यावद्वा एतावन्त उच्छ्वासाः पानीयमञ्जिकायां वा यावदेतावन्तः स्तिबुका अवश्यायबिन्दवो वा यावदेष दीपको बलति तावदहं न भुजे, न केवलं भक्तेऽन्येष्वपि अभिग्रहविशेषेषु संकेतं भवति, एवं तावत् श्रावकस्य, साधोरपि पूर्णे प्रत्याख्याने किमप्रत्याख्यानी तिष्ठतु ? तस्मात् तेनापि कर्त्तव्यं संकेतमिति । २ अवयवार्थः पुनः अद्धा नाम कालः, कालो यस्य परिमाणं तत् कालेनावबद्ध कालिकं प्रत्याख्यान, तद्यथा-नमस्कारसहितं पौरुषी पूर्वाधंकाशनार्धमासमासानि चशब्देन द्वी दिवसौ Diमासी वा यावत् षण्मासाः इति प्रत्याख्यानं, एतदद्धाप्रत्याख्यानं SROSAROSAROO | ॥८४५॥ Jain Education a l For Personal & Private Use Only inelibrary.org Page #167 -------------------------------------------------------------------------- ________________ दमविहमेयं पञ्चक्खाणं गुरूवएसेणं । कयपच्चक्खाणविहिं इत्तो वुच्छ समासेणं ॥ १५८० ॥ आह जह जीवघाए पचक्खाए न कारए अन्नं । भंगभयाऽसणदाणे धुव कारवणे य नणु दोसे ॥ १५८१॥ नो कयपञ्चक्खाणो, आयरियाईण दिज्ज असणाई । न य विरईपालणाओ वेयावच्चं पहाणयरं ॥१५८२॥ नो तिविहंतिविहेणं पञ्चक्खइ अन्नदाणकारवणं । सुद्धस्स तओ मुणिणो न होइ तभंगहे उत्ति ॥ १५८३ ॥ मयमेवणुपालणियं दाणुवएसो य नेह पडिसिहो । ता दिज उवइसिज्ज व जहा समाहीइ अन्नेसिं ॥१५८४॥ कयपच्चक्खाणोऽवि य आयरियगिलाणबालवुड्डाणं । दिजासणाइ संते लाभे कयवीरियायारो ॥१५८५॥ भणितं दशविधमेतत् प्रत्याख्यानं गुरूपदेशेन, कृतं प्रत्याख्यानं येन स तथाविधस्तस्य विधिस्तं 'अतः' ऊर्ध्व वक्ष्ये 'समासेन' सङ्केपेणेति गाथार्थः ॥ १५८०॥ प्रत्याख्यानाधिकार एवाह परः, किमाह ?-यथा जीवघाते-प्राणातिपाते 8 प्रत्याख्याते सत्यसौ प्रत्याख्याता न कारयत्यन्यमिति-न कारयति जीवघातं अन्यप्राणिनमिति, कुतः ?-भङ्गभयात्प्रत्याख्यानभङ्गभयादित्यर्थ, भावार्थः-अश्यत इत्यशनम्-ओदनादि तस्य दानम्-अशनदानं तस्मिन्नशनदाने,अशनशब्दः पानाद्युपलक्षणार्थः, ततश्चैतदुक्तं भवति-कृतप्रत्याख्यानस्य सतः अन्यस्मै अशनादिदाने ध्रुवं कारणमिति-अवश्यं भुजिक्रियाकारणं, अशनादिलाभे सति भोक्तुर्भुजिक्रियासद्भावात् , ततः किमिति चेत्, ननु दोषः-प्रत्याख्यानभङ्गदोष इति गाथार्थः ॥ १५८१॥ अत:-'नो कयपच्चक्खाणो आयरियाईण दिज असणाई' यतश्चैवमतः न कृतप्रत्याख्यानः पुमानाचार्यादिभ्य आदिशब्दादुपाध्यायतपस्विशैक्षकग्लानवृद्धादिपरिग्रहः दद्यात्, किम् ? -अशनादि, स्यादेतद्-ददतो वैयावृत्य daln Education a For Personal & Private Use Only 2Panelibrary.org Page #168 -------------------------------------------------------------------------- ________________ आवश्यक हारिभद्रीया प्रत्याख्या नाध्य० १.प्रत्याख्यानानि ॥८४६॥ ROSAROGRAMSAROSAROADCOM लाभ इत्यत आह-न च विरतिपालनाद् वैय्यावृत्यं प्रधानतरमतः सत्यपि च लाभे किं तेनेति गाथार्थः ॥ १५८२ ॥ एवं विनेयजनहिताय पराभिप्रायमाशय गुरुराह-न 'त्रिविधं' करणकारणानुमतिभेदभिन्नं 'त्रिविधेन' मनोवाक्काययोगत्रयेण 'प्रत्याख्याति' प्रत्याचष्टे प्रक्रान्तमशनादि अतोऽनभ्युपगतोपालम्भश्चोदकमते, यतश्चैवम् अन्यस्मै दानमशनादेरिति गम्यते, तेन हेतुभूतेन कारणं भुजिक्रियागोचरमन्यदानकरणं तच्छुद्धस्य-आशंसादिदोषरहितस्य ततःतस्मात् मुनेः-साधोः न भवति तद्भङ्गहेतुः-प्रक्रान्तप्रत्याख्यानभङ्गहेतुः, तथाऽनभ्युपगमादिति गाथार्थः॥१५८॥किंचस्वयमेव-आत्मनैवानुपालनीयं प्रत्याख्यानमुक्तं नियुक्तिकारेण, दानोपदेशौ च नेह प्रतिषिद्धौ, तत्रात्मनाऽऽनीय वितरणं दानं दानश्राद्धकादिकुलाख्यानं तूपदेश इति, यस्माद् एवं तस्माद्दद्यादुपदिशेद्वा, यथासमाधिना वा यथासामर्थ्येन 'अन्येभ्यो' बालादिभ्य इति गाथार्थः॥ १५८४ ॥ अमुमेवार्थ स्पृष्टयन्नाह 'कय'इत्यादि, निगदसिद्धा, एत्थ पुण सामायारी-सयं अ - जंतोवि साधूणं आणेत्ता भत्तपाणं देजा, संतं वीरियंण निगृहितवं अप्पणो, संते वीरिए अण्णो णाऽऽणावेयबो, जथा अण्णो अमुगस्स आणेदु दिति, तम्हा अप्पणो संते वीरिए आयरियगिलाणबालवुडपाहुणगादीण गच्छस्स वा संणायकुलेहिंतो वा असण्णातएहिं वा लद्धिसंपुण्णो आणेत्ता देज वा दवावेज वा परिचिएसु वा संखडीए वा दवावेज, दाणेत्ति गतं, उवदिसेज ॥८४६॥ अत्र पुनः सामाचारी-स्वयमभुञ्जानोऽपि साधूभ्य आनीय भक्तपाने दद्यात् सवीर्य न निगृहितव्यं आत्मनः, सति वीर्येऽन्यो नाऽऽज्ञापयितव्यः यथाऽन्योऽमुकमै आनीय ददातु, तस्मात् आत्मनः सति वीर्ये आचार्यग्लानबालवृद्धप्राघूर्णकादिभ्यो गच्छाय वा सज्ञातीयकुलेभ्यो वाऽसज्ञातीयेभ्यो वा लब्धिसंपूर्ण | आनीय दद्यात् दापयेद्वा, परिचितेभ्यो वा सङ्खव्या वा दापयेत् , दानमिति गतं, उपदिशेद्वा Jain Educatio n al For Personal & Private Use Only Movigainelibrary.org Page #169 -------------------------------------------------------------------------- ________________ Portortor वा संविग्गअण्णसंभोइयाणं जथा एताणि दाणकुलाणि सड्ढगकुलाणि वा, अतरंतो संभोइयाणवि उवदिसेज ण दोसो, अह पाणगस्स सण्णाभूमि वा गतेण संखडीभत्तादिगं वा होज ताहे साधूणं अमुगत्थ संखडित्ति एवं उवदिसेज्जा । उवदे|सत्ति गतं । जहासमाही णाम दाणे उबदेसे अ जहासामत्थं, जति तरति आणेदुं देति, अह न तरति तो दवावेज वा उबदिसेज वा, जथा जथा साधूणं अप्पणो वा समाधी तथा तथा पयतितवं जहासमाधित्ति वक्खाणियं । अमुमेवार्थमुपदर्शयन्नाह भाष्यकारःसंविग्गअण्णसंभोइयाण देसेज सहगकुलाई । अतरंतो वा संभोइयाण देजा जहसमाही ॥२४४॥ (भा०) | गतार्था, णवरमतरंतस्स अण्णसंभोइयस्सवि दातवं । साम्प्रतं प्रत्याख्यानशुद्धिः प्रतिपाद्यते, तथा चाह भाष्यकार:सोही पच्चक्खाणस्स छव्विहा समणसमयकेऊहिं। पन्नत्ता तित्थयरेहिं तमहं वुच्छं समासेणं ॥ २४५॥ (भा०) सा पुण सद्दहणा जाणणा यविणयाणुभासणा चेव । अणुपालणा विसोही भावविसोही भवे छट्ठा ॥ १५८६ ॥ ___ शोधनं शुद्धिः, सा प्रत्याख्यानस्य-प्रागनिरूपितशब्दार्थस्य षड्विधा-पट्प्रकाराश्रमणसमयकेतुभिः-साधुसिद्धान्तचिह्न| संविग्नेभ्योऽन्यसांभोगिकेभ्यो यथैतानि दानकुलानि श्राद्धककुलानि वा, अशक्नुवन् सांभोगिकेभ्योऽप्युपदिशेन दोषः, अथ पानकस्य संज्ञाभूमि |वा गतेन संखडीभक्तादिकं वा भवेत् तदा साधुभ्योऽमुकत्र संखडीत्येवमुपदिशेत्, उपदेश इति गतं, यथासमाधिनाम दाने उपदेशे च यथासामर्थ्य, यदि शक्नोति आनीय ददाति अथ न शक्नोति तदा दापयेद्वोपदिशेद्धा, वथा यथा साधूनामात्मनो वा समाधिस्तथा तथा प्रयतितव्यं यथासमाधीति व्याख्यातं । २ मवरमशवितोऽन्यसांभोगिकायापि दातव्यं भा.१४२ For Personal & Private Use Only nelibrary.org Page #170 -------------------------------------------------------------------------- ________________ 15 आवश्यकहारिभ द्रीया ॥८४७॥ भूतैः प्रज्ञप्ता-प्ररूपिता, कैः-तीर्थकरैः-ऋषभादिभिः, तामहं वक्ष्ये, कथं ?-समासेन-सद्धेपेणेति गाथार्थः ॥ २४५॥ |प्रत्याख्या | अधुना षडूविधत्वमुपदर्शयन्नाह-सा पुनः शुद्धिरेवं षविधा, तद्यथा श्रद्धानशुद्धिः ज्ञानशुद्धिश्च विनयशुद्धिः अनुभा नाध्य षणाशुद्धिश्चैव, तथाऽनुपालनाविशुद्धिश्चैव भावशुद्धिर्भवति षष्ठी, पाठान्तरं वा 'सोहीसद्दहणे' त्यादि, तत्र शुद्धिशब्दो १० प्रत्या ख्यानानि द्वारोपलक्षणार्थः, नियुक्तिगाथा चेयमिति गाथासमासार्थः॥१५८६ ॥ अवयवार्थ तु भाष्यकार एव वक्ष्यति, तत्राद्यद्वारावयवार्थप्रतिपादनायाहपच्चक्खाणं सव्वन्नुदेसिअंजं जहिं जया काले । तं जो सद्दहइ नरो तं जाणसु सद्दहणसुद्धं ॥ २४६॥ (भा०) पञ्चक्खाणं जाणइ कप्पे जं जंमि होइ कायव्वं । मूलगुणे उत्तरगुणे तं जाणसु जाणणासुद्धं ॥ २४७ ॥ (भा०)। प्रत्याख्यानं सर्वज्ञभाषितं-तीर्थकरप्रणीतमित्यर्थः 'य'दिति यत् सप्तविंशतिविधस्यान्यतम, सप्तविंशतिविधं च पञ्चविधं साधुमूलगुणप्रत्याख्यानं दशविधमुत्तरगुणप्रत्याख्यानं द्वादशविध श्रावकप्रत्याख्यानं 'यत्र' जिनकल्पे चतुर्यामे पञ्चयामेवा श्रावकधर्मे वा 'यदा' सुभिक्षे दुर्भिक्षे वा पूर्वाह्ने पराहे वा काल इति-चरमकाले तत् यः श्रद्धत्ते नरः तत् तदभेदोपचारात् तस्यैव तथापरिणतत्वाजानीहि श्रद्धानशुद्धमिति गाथार्थः॥ २४६ ॥ ज्ञानशुद्ध प्रतिपाद्यते, तत्र-प्रत्याख्यानं जानाति-अवगच्छति कल्पे-जिनकल्पादौ यत् प्रत्याख्यानं यस्मिन् भवति कर्त्तव्यं मूलगुणोत्तरगुणविषयं तज्जानीहि ज्ञानशुद्धमिति गाथार्थः ॥ २४७॥ विनयशुद्धमुच्यते, तत्रेयं गाथा ॥८४७॥ किइकम्मस्स विसोही पउंजई जो अहीणमइरित्तं।मणवयणकायगुत्तोतं जाणसुविणयओसुद्धं ॥२४८॥ (भा०)। Jain Education For Personal & Private Use Only Punelibrary.org Page #171 -------------------------------------------------------------------------- ________________ अणुभासइ गुरुवयणं अक्खरपयवंजणेहिं परिसुद्धं । पंजलिउडो अभिमुहोतं जाणणु भासणासुद्धं ॥२४९॥(भा०) कंतारे दुन्भिक्खे आयंके वा महई समुप्पन्ने । जं पालियं न भग्गं तं जाणणु पालणासुद्धं ॥ २५०॥ (भा० ) रागेण व दोसेण व परिणामेण व न दृसियं जं तु।तं खलु पच्चक्खाणं भावविसुद्धं मुणेयव्वं ॥२५१॥ (भा०) एएहिं छहिं ठाणेहिं पच्चकखाणं न दूसियं जं तु । तं सुद्धं नायव्वं तप्पडिवक्खे असुद्धं तु॥२५२॥ (भा०) थंभा कोहा अणाभोगा अणापुच्छा असंतई। परिणामओ असुद्धो अवाउ जम्हा विउ पमाणं ॥ २५३ ॥ (भा०) पञ्चकखाणं समत्तं | कृतिकर्मणः-वन्दनकस्येत्यर्थः विशुद्धिं-निरवद्यकरणक्रियां प्रयुङ्क्ते यः सः प्रत्याख्यानकाले अन्यूनातिरिक्तां विशुद्धिं मनोवाक्कायगुप्तः सन् प्रत्याख्यातृपरिणामत्वात् प्रत्याख्यानं जानीहि विनयतो-विनयेन शुद्धमिति गाथार्थः ॥ २४८॥ अधुनाऽनुभाषणशुद्ध प्रतिपादयन्नाह-कृतकृतिकर्मा प्रत्याख्यानं कुर्वन् अनुभाषते गुरुवचनं, लघुतरेण शब्देन भणतीत्यर्थः, कथमनुभाषते?-अक्षरपदव्यञ्जनैः परिशुद्धं, अनेनानुभाषणायनमाह, वरं गुरू भणति वोसिरति, इमोवि भणति-वोसिरामो'त्ति, सेसं गुरुभणितसरिसं भाणितबं । किंभूतः सन् ?, कृतप्राञ्जलिरभिमुखस्तज्जानीह्यनुभाषणाशुद्धमिति गाथार्थ: ॥ २४९ ॥ साम्प्रतमनुपालनाशुद्धमाह-कान्तारे-अरण्ये दुर्भिक्षे-कालविभ्रमे आतङ्के वा-ज्वरादी महति समुत्पन्ने सति यत् पालितं यन्न भग्नं तज्जानीह्यनुपालनाशुद्धमिति । एत्थ उग्गमदोसा सोलस उप्पादणाएवि दोसा सोलस एसणादोसा . .परं गुरुर्भणति-व्युत्सृजति, अयमपि भणति व्युत्सृजाम इति, शेषं गुरुभणितसदृशं भणितज्यं । २ अन्रोद्गमदोषाः षोडश उत्पादनाया अपि दोषाः षोडश एषणादोषा RCMOCCASSESCAM Jain Education a l For Personal & Private Use Only Amlanelibrary.org Page #172 -------------------------------------------------------------------------- ________________ प्रत्याख्य नाध्य १०प्रत्या. ख्यानानि आवश्यक दस एते सबे बातालीस दोसा णिच्चपडिसिद्धा, एते कंतारे दुर्भिक्षादिसुण भजंतित्ति गाथार्थः ॥ २५० ॥ इदानीं भावशु- हारिभ- द्धमाह-रागेण वा-अभिष्वङ्गलक्षणेन द्वेषेण वा-अप्रीतिलक्षणेन, परिणामेन च-इहलोकाद्याशंसालक्षणेन स्तम्भादिना वा द्रीया वक्ष्यमाणेन न दूषितं-न कलुषितं यत् तु-यदेव तत् खल्विति-तदेव खलुशब्दस्यावधारणार्थत्वात् प्रत्याख्यानं भाववि॥८४८॥ शुद्धं 'मुणेय'ति ज्ञातव्यमिति गाथासमासार्थः ॥ अवयवत्थो पुण-रागेण एस पूइजदित्ति अहंपि एवं करेमि है तो पुज्जिहामि एवं रागेण करेति, दोसेण तहा करेमि जहा लोगो ममहुत्तो पडति तेण एतस्स ण अड्डायति एवं दोसेण, परिणामेण णो इहलोगहताए णो परलोगट्टयाए नो कित्तिजसवण्णसद्दहेतुं वा अण्णपाणवत्थलोभेण सयणासणवत्थहेतुं वा, जो एवं करेति तं भावसुद्धं ॥२५॥ एभिर्निरन्तरव्यावर्णितैः षभिः स्थानैः श्रद्धानादिभिः प्रत्याख्यानं न दूषितं-न F कलुषितं यत् तु-यदेव तत् शुद्धं ज्ञातव्यं । तत्प्रतिपक्षे-अश्रद्धानादौ सति अशुद्धं तु-अशुद्धमेवेति गाथार्थः॥ २५२॥ परिणामेन वा न बदूषितमित्युक्तं तत्र परिणाम प्रतिपादयन्नाह-स्तम्भात्-मानात् , क्रोधात्-प्रतीतात्, अनाभोगात्-विस्मृतेः अनाच्छातः असन्ततेः (तातः) परिणामात् अशुद्धः अपायो वा निमित्तं यस्मादेवं तस्मात् प्रत्याख्यानचिन्तायां विद्वा दश, एते सर्वे द्विचत्वारिंशत् दोषा नित्यं प्रतिषिद्धाः, एते कान्तारदुर्भिक्षादिषु न भज्यन्ते इति । २ अवयवार्थः पुना रागेणैष पूज्यते इत्यहमपि एवं करोमि ततः पूजयिष्ये एवं रागेण करोति, द्वेषेण तथा करोमि यथा लोको ममायत्तौ पतति तेनैनं नाद्वियते एवं द्वेषेण, परिणामेन नेहलोकार्थाय न परलोकाथाय न कीर्तिवर्णयशःशब्दहेतोर्या अन्नपानवलोभेन शयनासनवखहेतोर्वा, य एवं करोति तत् भावशुद्ध । SANGANA ॥८४८॥ MC+ dain Educatio For Personal & Private Use Only tainelibrary.org Page #173 -------------------------------------------------------------------------- ________________ SOSORROSAROSANSAR न प्रमाणं निश्चयनयदर्शनेनेति गाथार्थः॥ २५३ ॥ थंभेण एसो माणिजति अहंपि पच्चक्खामि तो माणिज्जामि, कोण पडिचोदणाइ अंबाडिओ णेच्छति जेमेतुं कोहेण अब्भत्तहँ करेति, अणाभोगेण ण याणति किं मम पञ्चक्खाणंति जिमिएण |संभरितं भग्गं पञ्चक्खाणं, अणापुच्छा णाम अणापुच्छाए चेव भुंजति मा वारिजिहामि जहा तुमे अब्भत्तट्ठो पञ्चक्खादोत्ति, अहवा जेमेमि तो भणिहामि वीसरितंति, 'असंततित्ति णत्थि एत्थ किंचि भोत्तवं वरं पच्चक्खातंति परिणामतोऽशुद्धोत्ति दारं । सो पुववण्णितो इहलोगजसकित्तिमादि, अहवा एसेव थंभादि अवाउत्ति, अहं पच्चक्खामि, मा णिच्छुभीहामित्ति, अहवा एए ण पच्चक्खाति । एवं ण कप्पति विदू णाम जाणगो तस्स सुद्धं भवति सो अण्णधा ण करेति जम्हा, | कम्हा ?, जाणगो, तम्हा विदू पमाणं, जाणंतो सुहं परिहरतित्ति भणितं होति, सो पमाणं, तस्य शुद्धं भवतीत्यर्थः । 'पच्चक्खाणं समत्तं' मूलद्वारगाथायां प्रत्याख्यानमिति द्वारं व्याख्यातं । शेषाणि तु प्रत्याख्यात्रादीनि पञ्च द्वाराणि नामनिष्पन्ननिक्षेपान्तर्गतान्यपि सूत्रानुगमोपरि व्याख्यास्यामः, किमिति?, अत्रोच्यते, येन प्रत्याख्यानं सूत्रानुगमेन परमार्थतः समाप्ति स्तम्भेष मान्यते अहमपि प्रत्याख्यामि ततो मानयिष्ये, क्रोधेन प्रतिनोदनया निर्भसिंतो नेच्छति जिमितुं क्रोधेनाभक्तार्थ करोति, अनाभोगेन न | जानाति किं मम प्रत्याख्यानमिति जिमितेन स्मृतं भग्नं प्रत्याख्यानं, अनापृच्छा नाम अनापृच्छयैव भुनक्ति मा वारिषि यथा त्वयाऽभक्कार्थः प्रत्याण्यात इति, अथवा जेमामि ततो भणिष्यामि विस्मृतमिति, असदिति नास्त्यत्र किञ्चिद् भोक्तव्यं बरं प्रत्याख्यातमिति परिणामतोऽशुद्ध इति द्वारं । स पूर्ववर्णित इहलोकयश:| कीर्तिवर्णादि, अथवैष एव स्तम्भादिरपाय इति, अहं प्रत्याख्यामि मा निश्चिकाशिपमिति, अथवैते न प्रत्याख्यान्ति, एवं न कल्पते, चितुर्नाम ज्ञायकः तस्य शुद्ध | भवति, सोऽन्यथा न करोति यस्मात्, कस्मात् , ज्ञायकः, तस्माद्विदः प्रंमाणं, जानानः सुखं परिहरतीति भणितं भवति, स प्रमाण । Jain Educon For Personal & Private Use Only nelibrary.org Page #174 -------------------------------------------------------------------------- ________________ आवश्यकहारिभ द्रीया ॥८४९॥ SAARASSA 8 यास्यतीति । अत्रान्तरेऽध्ययनशब्दार्थो निरूपणीयः, स चान्यत्र न्यक्षेण निरूपितत्वान्नेह प्रतन्यते, गतो नामनिष्पन्नो ६प्रत्याख्या निक्षेपः, साम्प्रतं सूत्रालापकनिष्पन्नस्य निक्षेपस्यावसरः, स च सूत्रे सति भवति, सूत्रं चानुगमे, स च द्विधा-सूत्रानुगमो नाध्य० १० प्रत्यानियुक्त्यनुगमश्च, तत्र निर्युक्त्यनुगमस्त्रिविधः, तद्यथा-निक्षेपनियुक्त्यनुगम उपोद्घातनिर्युक्त्यनुगमः सूत्रस्पर्शिकनियुक्त्य ख्यानानि नुगमश्चेति, तत्र निक्षेपनियुक्त्यनुगमोऽनुगतो वक्ष्यते च, उपोद्घातनिर्युक्त्यनुगमस्त्वाभ्यां द्वारगाथाभ्यामवगन्तव्यः,5 तद्यथा-'उद्देसे णिद्देसे य' इत्यादि, 'किं कतिविध'मित्यादि, सूत्रस्पर्शिकनियुक्त्यनुगमस्तु सूत्रे सति भवति, सूत्रं च सूत्रानुगम इति, स चावसरप्राप्त एव, युगपच्च सूत्रादयो ब्रजन्ति, तथा चोक्तं-"सुत्तं सुत्ताणुगमो सुत्तालावयगतोय णिक्खेवो। सुत्तप्फासियनिज्जुत्तिणया य समगं तु वच्चंति ॥१॥” अत्राक्षेपपरिहारौ न्यक्षेण सामायिकाध्ययने निरूपितावेव नेह वितन्येते इत्यलं विस्तरेण । तत्रेदं सूत्र सूरे उग्गए णमोकारसहितं पचक्खाति चउविहंपि आहारं असणं पाणं खाइमं साइमं, अण्णत्थ अणाभोगेणं सहसाकारेणं वोसिरामि। ___ अस्य व्याख्या-तल्लक्षणं-'संहिता च पदं चैव, पदार्थः पदविग्रहः । चालना प्रत्यवस्थानं, व्याख्या तन्त्रस्य षड्विधा ॥१॥ तत्रास्खलितपदोच्चारणं संहिता निर्दिष्टैव, अधुना पदानि-सूर्ये उद्गते नमस्कारसहितं प्रत्याख्याति, चतुर्विधमपि ॥८४९॥ आहारं अशनं पानं खादिम स्वादिम, अन्यत्रानाभोगेन सहसाकारेण व्युत्सृजति । अधुना पदार्थ उच्यते-तत्र अशुभोजने' सूत्रं सूत्रानुगमः सूत्रालापकगतश्च निक्षेपः । सूत्रस्पर्शिकनियुक्तिर्नयाश्च युगपदेव व्रजन्ति ॥॥ in Educa For Personal & Private Use Only Plainelibrary.org Page #175 -------------------------------------------------------------------------- ________________ इत्यस्य ल्युडन्तस्य अश्यत इत्यशनं भवति, तथा 'पा पाने' इत्यस्य पीयत इति पानमिति, 'खाह भक्षणे इत्यस्य च वक्तव्यादिमन्प्रत्ययान्तस्य खाद्यत इति खादिमं भवति, एवं 'स्वद स्वर्द आस्वादने' इत्यस्य च स्वाद्यत इति स्वादिम अथवा खाद्यं स्वाद्यं च, 'अन्यत्रेति परिवर्जनार्थ यथा 'अन्यत्र द्रोणभीष्माभ्यां, सर्वे योधाः पराङ्मुखा' इति, तथा आभोगनमाभोगः न आभोगोऽनाभोगः, अत्यन्तविस्मृतिरित्यर्थः, तेन, अनाभोग मुक्त्वेत्यर्थः, तथा सहसाकरणं सहसाकारः-अतिप्रवृत्तियोगादनिवर्त्तनमित्यर्थः, तेन तं मुक्त्वा-व्युत्सृजतीत्यर्थः । एष पदार्थः, पदविग्रहस्तु समासभापदविषय इति क्वचिदेव भवति न सर्वत्र, स च यथासम्भवं प्रदर्शित एव, चालनाप्रत्यवस्थाने च नियुक्तिकारः स्वयमेव दर्शयिष्यतीति सूत्रसमुदायार्थः ॥ अधुना सूत्रस्पर्शिकनियुक्त्येदमेव निरूपयन्नाहअसणं पाणगं चेव, खाइमं साइमं तहा । एसो आहारविही, चउब्विहो होइ नायव्वो ॥ १५८७ ॥ आसुं खुहं समेई, असणं पाणाणुवग्गहे पाणं । खे माइ खाइमंति य, साएइ गुणे तओ साई ॥ १५८८॥ | अशनं-मण्डकौदनादि, पानं चैव-द्राक्षापानादि, खादिम-फलादि तथा स्वादिम-गुडताम्बूलपूगफलादि, एष आहारविधिश्चतुर्विधो भवति ज्ञातव्य इति गाथार्थः ॥ १५८७ ॥ साम्प्रतं समयपरिभाषया शब्दार्थनिरूपणायाह-आशु-शीघ्र क्षुधां-बुभुक्षां शमयतीत्यशनं, तथा प्राणानाम्-इन्द्रियादिलक्षणानां उपग्रहे-उपकारे यद् वर्तत इति गम्यते तत् पानमिति, खमिति-आकाशं तच्च मुखविवरमेव तस्मिन् मातीति खादिम, स्वादयति गुणान्-रसादीन् संयमगुणान् वा यतस्ततः स्वादिम, dain Education a l For Personal & Private Use Only A delibrary.org Page #176 -------------------------------------------------------------------------- ________________ आवश्यक हारिभद्रीया ॥८५०॥ Jain Educatio हेतुत्वेन तदेव स्वादयतीत्यर्थः । विचित्रं निरुक्तं पाठात्, भ्रमति च रौति च भ्रमर इत्यादिप्रयोगदर्शनात् साधुरेवायमन्वर्थ इति गाथार्थः ॥ १५८८ ॥ उक्तः पदार्थः, पदविग्रहस्तु समासभा कूपदविषय इति नोक्तः । अधुना चालनामाह - सव्वोऽविय आहारो असणं सव्वोऽवि बुच्चई पाणं । सव्वोऽवि खाइमंतिय सव्वोऽविय साइमं होई ॥। १५८९ ॥ यद्यनन्तरोदितपदार्थापेक्षया अशनादीनि ततः सर्वोऽपि चाहारश्चतुर्विधोऽपीत्यर्थः अशनं, सर्वोऽपि चोच्यते पानं सर्वोऽपि च खादिमं सर्व एव स्वादिमं भवति, अन्यथा विशेषात्, तथाहि - यथैवाशनमोदनमण्डकादि क्षुधं शमयति तथैव पानकं द्राक्षाक्षीरपानादि खादिममपि च फलादि स्वादिममपि ताम्बूलपुगफलादि, यथा च पानं प्राणानामुपग्रहे वर्त्तते एवमशनादीन्यपि, तथा चत्वार्यपि खे मान्ति चत्वार्यपि वा स्वादयन्ति आस्वाद्यन्ते वेति न कश्चिद् विशेषः, तस्मादयु| तमेवं भेद इति गाथार्थः ॥ १५८९ ॥ इयं चालना, प्रत्यवस्थानं तु यद्यपि एतदेवं तथापि [तुल्यार्थत्वप्राप्तावपि ] रूढितो नीतितः प्रयोजनं संयमोपकारकमस्ति एवं कल्पनायाः, अन्यथा दोषः, तथा चाह जइ असणमेव सव्वं पाणग अविवज्जणंमि सेसाणं । हवइ य सेसविवेगो तेण विहत्ताणि चउरोऽवि ॥ १५९० ॥ यद्यशनमेव सर्वमाहारजातं गृह्यते ततः शेषापरिभोगेऽपि पानकादिवर्जने - उदकादिपरित्यागे शेषाणामाहारभेदानां निवृत्तिर्न कृता भवतीति वाक्यशेषः, ततः का नोहानिरिति चेत् ? भवति शेषविवेक:- अस्ति च शेषाहारभेदपरित्यागः, म्यायोपपन्नत्वात्, प्रेक्षापूर्विकारितया त्यागपालनं न्यायः, स चेह सम्भवति, तेन विभक्तानि चत्वार्यपि अशनादीनि, तदेकभावेऽपि तत्तद्भेदपरित्यागे एतदुपपद्यत एवेति चेत्, सत्यमुपपद्यते दुरवसेयं तु भवति, तस्यैव देशस्त्यकस्तस्यैव नेति onal , For Personal & Private Use Only ६ प्रत्याख्या नाध्य० ४१० प्रत्याख्यानानि ॥८५०॥ sinelibrary.org Page #177 -------------------------------------------------------------------------- ________________ 'अर्द्ध कुक्कुट्टयाः पच्यते अर्द्ध प्रसवाय कल्प्यते' इति, अपरिणतानां श्रद्धानं च न जायते, एवं तु सामान्यविशेषभेदनिरूपणायां सुखावसेयं सुखश्रद्धेयं च भवति इति गाथार्थः ॥ १५९० ॥ तथा चाहअसणं पाणगं चेव, खाइमं साइमं तहा। एवं परूवियंमी, सद्दहिउँ जे सुहं होइ॥ १५९१ ॥ ___ अशनं पानकं चैव खादिमं स्वादिमं तथा, एवं प्ररूपिते-सामान्यविशेषभावेनाख्याते, तथावबोधात् श्रद्धातुं सुखं भवति, सुखेन श्रद्धा प्रवर्तते, उपलक्षणार्थत्वाद् दीयते पाल्यते च सुखमिति गाथार्थः ॥ १५९१ ॥ आह-मनसाऽन्यथा | संप्रधारिते प्रत्याख्याने त्रिविधस्य प्रत्याख्यानं करोमीति वागन्यथा विनिर्गता चतुर्विधस्येति गुरुणाऽपि तथैव दत्तमत्र का प्रमाणं ?, उच्यते, शिष्यस्य मनोगतो भाव इति, आह चअन्नस्थ निवडिए वंजणमि जो खलु मणोगओ भावो । तं खलु पच्चक्खाणं न पमाणं वंजणच्छलणा ॥१५९२॥ ___ अन्यत्र निपतिते व्यञ्जने-त्रिविधप्रत्याख्यानचिन्तायां चतुर्विध इत्येवमादौ निपतिते शब्दे यः खलु मनोगतो भावः15 प्रत्याख्यातुः खलुशब्दो विशेषणे अधिकतरसंयमयोगकरणापहतचेतसोऽन्यत्र निपतिते न तु तथाविधप्रमादात् यो मनोगतो भावः आद्यः तत् खलु प्रत्याख्यानं प्रमाणं, अनेनापान्तरालगतसूक्ष्मविवक्षान्तरप्रतिषेधमाह, आद्याया एव प्रवर्तक-| त्वात् , व्यवहारदर्शनस्य चाधिकृतत्वाद्, अतः न प्रमाणं व्यञ्जनं-तच्छिष्याचार्ययोर्वचनं, किमिति !, छलनाऽसौ व्यञ्जनमात्र, तदन्यथाभावसभावादिति गाथार्थः ॥ १५९२॥ इदं च प्रत्याख्यानं प्रधान निजराकारणमिति विधिवदनुपालनीयं, तथा चाह Jain Education Alial For Personal & Private Use Only M.helibrary.org Page #178 -------------------------------------------------------------------------- ________________ आवश्यकहारिभ ६प्रत्याख्या नाध्य० १० प्रत्या ख्यानानि द्रीया ॥८५१॥ फासियं पालियं चेव, सोहियं तीरियं तहा। किहिअमाराहिअंचेव, एरिसयंमी पयइयव्वं ॥१५९३ ॥ | स्पृष्ट-प्रत्याख्यानग्रहणकाले विधिना प्राप्त पालितं चैव-पुनः पुनरुपयोगप्रतिजागरणेन रक्षितं शोभितं-गुर्वादिप्रदानशेषभोजनासेवनेन तीरितं-पूर्णेऽपि कालावधौ किञ्चित्कालावस्थानेन कीर्तितं-भोजनवेलायाममुकं मया प्रत्याख्यातं तत् पूर्णमधुना भोक्ष्य इत्युच्चारणेन आराधितं-तथैव एभिरेव प्रकारैः सम्पूर्णैर्निष्ठां नीतं यस्मादेवंभूतमेव तदाज्ञापालनादप्रमादाच्च महत्कर्मक्षयकारणं तस्माद् ईदृशि प्रयतितव्यमिति एवंभूत एव प्रत्याख्याने यत्नः कार्य इति गाथार्थः॥ १५९३ ॥ साम्प्रतमनन्तरपारम्पर्येण तत्प्रत्याख्यानगुणानाहपञ्चक्खाणंमि कए आसवदाराई हुंति पिहियाइं । आसववुच्छेएणं तण्हावुच्छेअणं होइ ॥ १५९४ ॥ तण्हावोच्छेदेण य अउलोवसमो भवे मणुस्साणं । अउलोवसमेण पुणो पच्चक्खाणं हवइ सुद्धं ।। १५९५॥ तत्तो चरित्तधम्मो कम्मविवेगो तओ अपुव्वं तु । तत्तो केवलनाणं तओ अ मुक्खो सयासुक्खो ॥ १५९६ ॥ | प्रत्याख्याने कृते-सम्यगनिवृत्तौ कृतायां किम् ?-आश्रवद्वाराणि भवन्ति पिहितानि-तविषयप्रतिबद्धानि कर्मबन्धद्वाराणि भवन्ति स्थगितानि, तत्रावृत्तेः, आश्रवव्यवच्छेदेन च कर्मबन्धद्वारस्थगनेन च संवरणेनेत्यर्थः, किं ?-तृड्व्यवच्छेदनं भवति-तद्विषयाभिलाषनिवृत्तिर्भवतीति गाथार्थः ॥ १५९४ ॥ तृइव्यवच्छेदेन च तद्विषयाभिलाषनिवृत्तौ च | अतुल:-अनन्यसदृशः उपशमो-मध्यस्थपरिणामो भवति मनुष्याणां-जायते पुरुषाणां, पुरुषप्रणीतः पुरुषप्रधानश्च धर्म इति ख्यापनार्थ मनुष्यग्रहणम् , अन्यथा स्त्रीणामपि भवत्येव, अतुलोपशमेन पुनः-अनन्यसदृशमध्यस्थपरिणामेन पुनः CHECCCCCCOCCASSOCCANAMANCHAR ॥८५१॥ dain Education na For Personal & Private Use Only inelibrary.org Page #179 -------------------------------------------------------------------------- ________________ प्रत्याख्यानं-उक्तलक्षणं भवति-शुद्धं जायते निष्कलङ्कमिति गाथार्थः ॥ १५९५ ॥ ततः प्रत्याख्यानाच्छुद्धाच्चारित्रधर्मः स्फुरतीति वाक्यशेषः, कर्मविवेकः-कर्मनिर्जरा ततः-चारित्रधर्मात् , ततश्चेति द्विरावर्त्यते ततश्च-तस्माच्च कर्मविवेकात् 'अपूर्वमिति क्रमेणापूर्वकरणं भवति, ततः-अपूर्वकरणाच्छ्रेणिक्रमेण केवलज्ञानं, ततश्च-केवलज्ञानाद् भवोपग्राहिकर्मक्षयेण मोक्षः सदासौख्यः-अपवर्गो नित्यसुखो भवति, एवमिदं प्रत्याख्यानं सकलकल्याणककारणं अतो यत्नेन कर्त्तव्यमिति गाथार्थः ॥ १५९६ ॥ इदं च प्रत्याख्यानं महोपाधेर्भेदाद् द्वादशविधं भवति आकारसमन्वितं वा गृह्यते पाल्यते वा, अत इदमभिधित्सुराहनमुक्कारपोरिसीए पुरिमड्डेगासणेगठाणे य । आयंबिल अभत्तट्टे चरमे य अभिग्गहे विगई ॥१५९७॥ दो छच्च सत्त अट्ट सत्तट्ट य पंच छच्च पाणंमि । चउ पंच अट्ट नव य पत्तेयं पिंडए नवए ॥ १५९८ ॥ दोचेव नमुक्कारे आगारा छच्च पोरिसीए उ । सत्तेव य पुरिमढे एगासणगंमि अढेव ॥ १५९९ ॥ . सत्तेगट्ठाणस्स उ अट्ठवायंबिलंमि आगारा । पंचेव अभत्तढे छप्पाणे चरिमि चत्तारि ॥ १६००॥ |पंच चउरो अभिग्गहि निव्वीए अह नव य आगारा । अप्पाउराण पंच उ हवंति सेसेसु चत्तारि ॥ १६०१॥ ___ नमस्कार इत्युपलक्षणात् नमस्कारसहिते पौरुष्यां पुरिमार्द्ध एकाशने एकस्थाने चआचाम्ले अभक्तार्थे चरमे च अभिग्रहे विकृती, किं ?, यथासङ्ख्यमेते आकाराः, द्वौ षट् च सप्त अष्टौ सप्ताष्टौ पञ्च षट् पाने चतुः पञ्च अष्टौ नव प्रत्येकं पिण्डको | नवक इति गाथाद्वयार्थः॥ १५९७-१५९८ ॥ भावार्थमाह-द्धावेव नमस्कारे आकारी, इह च नमस्कारग्रहणान्नमस्कार Jain EducatioINitional For Personal & Private Use Only Mainelibrary.org Page #180 -------------------------------------------------------------------------- ________________ आवश्यक हारिभ द्रीया ॥८५२॥ सहितं गृह्यते, तत्र द्वावेवाकारौ, आकारो हि नाम प्रत्याख्यानापवादहेतु:, इह च सूत्रं 'सूरे उग्गए णमोक्कारसहितं पच्चक्खाइ' इत्यादि सागारं व्याख्यातमेव, षट् चेति पौरुष्यां तु, इह च पौरुषी नाम - प्रत्याख्यान विशेषस्तस्यां पटू आकारा भवन्ति, इह चेदं सूत्रम् - पोरुसिं पचखाति, उग्गते सूरे चउव्विपि आहारं असणं ४ अण्णत्थऽणा भोगेणं सहसाकारेणं पच्छन्नकालेणं दिसामोहेणं साधुवयणेणं सव्वसमाहिबत्तियागारेणं वोसिरह । अनाभोगसहसाकारसंगतिः पूर्ववत्, प्रच्छन्नकालादीनां विदं स्वरूपं पच्छण्णातो दिसा उ रएण रेणुणा पचएण वा अण्णएण वा अंतरिते सूरोण दीसति, पोरुसी पुण्णत्तिकातुं पारितो, पच्छा णातं ताहे ठाइतबं ण भग्गं, जति भुंजति तो भग्गं, एवं सधेहिवि, दिसामोहेण कस्सइ पुरिसस्स कम्हिवि खेत्ते दिसामोहो भवति, सो पुरिमं पच्छिमं दिसं जाणति, एवं सो दिसामोहेण - अइरुग्गदंपि सूरं दहुं उस्सूरीभूतंति मण्णति णाते ठाति, साधुणी भांति - उग्घाडपोरुसी ताव सो पजिमितो, पारित्ता मिणति अन्नो वा मिणइ, तेणं से भुञ्जंतस्स कहितं ण पूरितंति, ताहे ठाइदबं, समाधी णाम तेण य पोरुसी १ प्रच्छन्ना दिशो रजसा रेणुना पर्वतेन वाअन्येन वाऽन्तरिते सूर्यो न दृश्यते, पौरुषी पूर्णेतिकृत्वा पारितवान् पश्चात् ज्ञातं तदा स्थातव्यं, न भ यदि भुङ्गे तदा भग्नं, सर्वैरप्येवं, दिग्मोहेन कस्यचित् पुरुषस्य कस्मिन्नपि क्षेत्रे दिग्मोहो भवति, स पूर्वी पश्चिमां दिशं जानाति, एवं स दिग्मोहेन अचिरोद्रत मषि सूर्य दृष्ट्वा उत्सूर्यभूतमिति मन्यते ज्ञाते तिष्ठति, साधवो भणन्ति उद्घाटा पौरुपी तावत् स प्रजिमितः पारयित्वा मिनोति अन्यो वा मिनोति, तेन तस्मै भुञ्जानाय कथितं न पूरितमिति, तदा स्थातव्यं । समाधिर्नाम तेन च पौरुषी Jain Educationonal For Personal & Private Use Only ६प्रत्याख्या नाध्य० १० प्रत्या ख्यानानि ॥८५२ ॥ inelibrary.org Page #181 -------------------------------------------------------------------------- ________________ आ०१४३ पंच्चक्खाता, आसुकारितं च दुक्खं जातं अण्णस्स वा, ताहे तस्स पसमणणिमित्तं पाराविज्जति ओसहं वा दिज्जति, एत्थंतरा णाते तहेव विवेगो, सप्तैव च पुरिमार्जे - पुरिमार्द्ध प्रथमप्रहरद्वयकालावधिप्रत्याख्यानं गृह्यते तत्र सप्त आकारा भवन्ति, इह च इदं सूत्रं - 'सूरे उग्गते' इत्यादि, पडाकारा गतार्थाः, नवरं महत्तराकारः सप्तमः, असावपि सर्वोत्तरगुणप्रत्याख्याने साकारे कृताधिकारे अत्रैव व्याख्यात इति न प्रतन्यते, एकाशने अष्टावेव, एकाशनं नाम सकृदुपविष्टपुताचालनेन भोजनं, तत्राष्टावाकारा भवन्ति, इह चेदं सूत्रं - 'एक्कासण 'मित्यादि 'अण्णत्थ अणा भोगेणं सहसाकारेणं सागारियागारेणं आउंटणपसारणेणं गुरुअन्भु| हाणेणं पारिडावणियागारेणं महत्तरागारेणं सव्वसमाहिवत्तियागारेणं वोसिरति । (सूत्रं ) अणाभोगसहसाकारा तहेव, सागारियं अद्धसमुद्दिट्ठस्स आगतं जति वोलति पडिच्छति, अह थिरं ताहे सज्झायवाघातोत्ति उट्ठेउ अण्णत्थ गंतूणं समुद्दिसति, हत्थं पादं वा सीसं वा ( आउंटेज्ज) पसारेज्ज वा ण भज्जति, अब्भुट्ठाणारिहो आय| रिओ पाहुणगो वा आगतो अब्भुट्टेतवं तस्स, एवं समुद्दिट्ठस्स परिद्वावणिया जति होज्ज कप्पति, महत्तरागारसमाधि तु १ प्रत्याख्याता, आशुकारि च दुःखं जातमन्यस्य वा, तदा तस्य प्रशमनानिमित्तं पार्थते ओषधं वा दीयते, अत्रान्तरे ज्ञाते तथैव विवेकः । अनाभोग| सहसाकारी तथैव, सागारिकोऽर्धसमुद्दिष्टे आगतः यदि व्यतिक्राम्यति प्रतीयते अथ स्थिरस्तदा स्वाध्यायव्याघात इति उत्थायान्यत्र गत्वा समुद्दिश्यते, हस्तं पादं वा शीर्ष वा आकुञ्चयेत् प्रसारयेत् वा न भज्यते, अभ्युत्थानार्ह आचार्यः प्राघूर्णको वाऽऽगतोऽभ्युत्थातव्यं तस्य, एवं समुद्दिष्टे पारिष्ठापनिकी यदि भवेत् कल्पते, महत्तराकारसमाधी तु तथैव । For Personal & Private Use Only ainelibrary.org Page #182 -------------------------------------------------------------------------- ________________ ६प्रत्याख्या आवश्यकहारिभद्रीया नाध्य० आकारार्थः ॥८५३॥ तहेव'त्ति गाथार्थः ॥१५९९ ॥ 'सप्तकस्थानस्य तु' एकस्थानं नाम प्रत्याख्यानं तत्र सप्ताकारा भवन्ति, इह चेदं सूत्र|'एगट्टाण'मित्यादि एगहाणगं जहा अंगोवंगं ठवितं तेण तहावहितेणेव समुद्दिसियवं, आगारा से सत्त, आउंटणपसारणा णत्थि, सेसं जहा एकासणए । अष्टैवाचाम्लस्याकारा, इदं च बहुवक्तव्यमितिकृत्वा भेदेन वक्ष्यामः 'गोण्णं णामं तिविध'मित्यादिना ग्रन्थेन, असम्मोहार्थं तु गाथैव व्याख्यायते, 'पञ्चाभक्तार्थस्य तु' न भक्तार्थोऽभक्तार्थः, उपवास इत्यर्थः, तस्य पंचाकारा भवन्ति, इह चेदं सूत्रं-'सूरे उग्गते'इत्यादि, तस्स पंच आगारा-अणाभोग० सहसा० पारि० महत्तरा० सबसमाधि० जति तिविधस्स पच्चक्खाति तो विकिंचणिया कप्पति, जति चतुबिधस्स पच्चक्खातं पाणं च णत्थि तदान कप्पति, तत्थ छ आगारा-लेवाडेण वा अलेवाडेण वा अच्छेण वा बहलेण वा ससित्थेण वा असित्थेण वा वोसिरति, वुत्तत्था एते छप्पि, एतेन षट्पान इत्येतदपि व्याख्यातमेव, 'चरिमे च चत्वार' इत्येतच्चरिमं दुविध-दिवसचरिमं भवचरिमं वा, दिवसचरिमस्स चत्तारि, अण्णत्थणाभोगेणं सहसाकारेणं महत्तराकारेणं सबसमाहिवत्तियागारेणं, भवचरिमं जावजीवियं तस्सवि एते चत्तारित्ति गाथार्थः॥१६००॥पञ्च चत्वारश्चाभिग्रहे, निर्विकृतौ अष्टौ नव वा आकाराः, CARR95 ॥८५३॥ एकस्थानकं यथा अङ्गोपाङ्गं स्थापितं तेन तथावस्थितेनैव समुद्देष्टव्यं, आकारास्तस्मिन् सप्त, आकुञ्चनप्रसारणं नास्ति, शेष यथैकाशनके । तस्य पञ्चाकारा:-अनाभोग. सहसा० पारि० महत्तराकार० सर्वसमाधि०, यदि त्रिविधं प्रत्याख्याति तदा पारिष्ठापनिकी कल्पते, यदि चतुर्विधस्य प्रत्याख्यातं पानकं च नास्ति तदा न कल्पते, तत्र पढाकाराः-लेपकृता वा अलेपकृता वा अच्छेन वा बहलेन वा ससिक्थेन वा असिक्थेन वा ब्युत्सृजति, उक्तार्थाः एते पडपि, चरम द्विविध-दिवसचरमं भवचरमं च, दिवसचरमे चत्वारः अन्यत्राना० सहसा० महत्तरा० सर्वसमाधि०, भवचरमं यावजीविकं तस्याप्येते चत्वारः । dain Educati For Personal & Private Use Only Finelibrary.org Page #183 -------------------------------------------------------------------------- ________________ SANSKCONCom अप्रावरण इति-अप्रावरणाभिग्रहे पश्चैवाकारा भवन्ति,शेषेष्वभिग्रहेषु दण्डकप्रमार्जनादिषु चत्वार इति गाथाऽक्षरार्थः१६०१॥ भावार्थस्तु अभिग्गहेसु वाउडत्तर्ण कोइ पच्चक्खाति, तस्सपंच-अणाभोगसहसागार० (महत्तरा०) चोलपट्टगागार सबसमाहिवत्तियागार०सेसेसु चोलपट्टगागारोणत्थि, निविगतीए अह नव य आगारा इत्युक्तं, तत्थ दस विगतीओ-खीरं दधिणवणीयं घयं तेल्लं गुडो मधुं मज मंसं ओगाहिमगं च, तत्थ पंच खीराणि गावीणं महिसीणं अजाणं एलियाणं उट्टीणं, उद्दीगं दधिं णत्थि, णवणीतं घतंपि, ते दधिणा विणा णस्थित्ति, दधिणवणीतघताणि चत्तारि, तेल्लाणि चत्तारिखर (तिल)अदसिकुसुंभसरिसवाणं, एताओ विगतीओ, सेसाणि तेल्लाणि निविगतीतो, लेवाडाणि पुण होन्ति, दो वियडा-कट्ठणिप्फणं उच्छुमाइपिटेण य फाणित्ता, दोणि गुडा दवगुडो पिंडगुडो य, मधूणि तिण्णि, मच्छियं कोन्तियं भामरं, पोग्गलाणि तिण्णि, जलयर थलयर खहयरं, अथवा चम्म मंसं सोणितं, एयाओ णव विगतीतो, ओगाहिमगं दसम, तावियाए अद्दहियाए एग ओगाहिमेगं चलचलेंतं पच्चति सफेणं बितियततियं, सेसाणि अ जोगवाहीणं कप्पति, जति णज्जति अह एगेण चेव अभिग्रहेषु प्रावरण कोऽपि प्रत्याख्याति, तस्य पञ्च-अनाभोग० सहसा० महत्तरा० चोलपट्टा०सर्वसमाधि०, शेषेषु चोलपट्टकाकारो नास्ति, निर्विकृतौ अष्टौ नव चाकाराः। तत्र विकृतयो दश-क्षीरं दधि नवनीतं घृतं तैलं गुढो मधु मयं मांसं अवगाहिमं च, तत्र पञ्च क्षीराणि गवां महिषीणां अजानां एडकानामुष्ट्रीणां, उष्ट्रीणां दधि नास्ति, नवनीतं घृतमपि, ते दना विना (न स्त इति) दधिनवनीतघृतानि चत्वारि, तैलानि चत्वारि तिलालसीकुसुम्भसर्पपाणां, एता विकृतयः, शेषाणि तैलानि निर्विकृतयः, लेपकारीणि पुनर्भवन्ति, द्वे मये-काष्ठनिष्पन्नं इक्ष्वादिपिष्टेन च फाणयित्वा, द्वौ गुढौ-दवगुडः पिण्डगुडा, मधूनि त्रीणिमाक्षिकं कौन्तिकं भ्रामरं, पुद्गलानि त्रीणि-जलचरज स्थलचरज खचरजं च, अथवा चर्म मांसं शोणितं, एता नव विकृतयः, अवगाहिमं दशमं, तापिकायामादहणे एकमवगाहिमं चलचलत् पच्यते सफेणं द्वितीय तृतीयं च, शेपाणि च योगवाहिना कल्पन्ते, यदि ज्ञायते अथैकेनैवा Jain Educati o nal For Personal & Private Use Only Tinelibrary.org Page #184 -------------------------------------------------------------------------- ________________ याख्या नाध्य. आकारार्थः आवश्यकपूअएण सबो चेव तावगो भरितो तो बितियं चेव कप्पति णिविगतियपच्चक्खाणाइतस्स, लेवार्ड होति, एसा आयरिय- I हारिभ परंपरागता सामायारी । अधुना प्रकृतमुच्यते, क्वाष्टौ क्व वा नवाकारा इति ?, तत्रद्रीया 8 नवणीओगाहिमए अद्दवहि(व)पिसियघयगुले चेव । नव आगारा तेसिं सेसद्वाणं च अट्टेव ॥ १६०२॥ __ 'नवणीते ओगाहिमके अद्दवदवे'निगालित इत्यर्थः, पिसिते-मांसे घृते गुडे चैव, अद्रवग्रहणं सर्वत्राभिसम्बन्धनीयं, ॥८५४॥ नव आकारा अमीषां विकृतिविशेषाणां भवन्ति शेषद्रवाणां-विकृतिशेषाणां अष्टावेवाकारा भवन्ति, उत्क्षिप्तविवे को न भवतीति गाथार्थः ॥ १६०२ ॥ इह चेदं सूत्रहै 'णिव्वियतियं पञ्चक्खाती'त्यादि अन्नत्थऽणाभोगेणं सहसाकारणं लेवालेवेणं गिहत्थसंसडेणं उक्खित विवेगेणं पड्डुच्चमक्खिएणं पारिट्ठावणियागारेणं महत्तरागारेणं सव्वसमाहिवत्तियागारेणं वोसिरति । (सूत्र) __इदं च प्रायो गतार्थमेव, विशेषं तु 'पंचेव य खीराई' इत्यादिना ग्रन्थेन भाष्यकारोपन्यासक्रमप्रामाण्यादुत्तरत्र वक्ष्यामः, अधुना तदुपन्यस्तमेवाचामाम्लमुच्यतेगोन्नं नामं तिविहं ओअण कुम्मास सत्तुआ चेव । इक्विकपि यतिविहं जहन्नयं मज्झिमुक्कोसं ॥ १६०३ ॥ आयामाम्लमिति गोण्णं नाम, आयामः-अवशायनं आम्लं-चतुर्थरसं ताभ्यां निवृत्तं आयामाम्लं, इदं चोपाधिभेदात् ॥८५४॥ १ पूपकेन सर्व एव तापकः पूरितस्तदा द्वितीयमेव कल्पते निर्विकृतिकात्याख्यानिनः, लेपकृत् भवति । एषाऽऽचार्यपरम्परागता सामाचारी Jain Educati o nal For Personal & Private Use Only Page #185 -------------------------------------------------------------------------- ________________ त्रिविधं भवति, ओदनः कुल्माषाः सक्तवश्चैव, ओदनमधिकृत्य कुल्माषान् सक्तूश्चेति, एकैकमपि चामीषां त्रिविधं भवतिजघन्य मध्यमं उत्कृष्टं चेति । कथमित्यत्राह व्वे रसे गुणे वा जहन्नयं मज्झिमं च उक्कोसं । तस्सेव य पाउग्गं छलणा पंचेव य कुडंगा ॥ १६०४॥ द्रव्ये रसे गुणे चैव द्रव्यमधिकृत्य रसमधिकृत्य गुणं चाधिकृत्येत्यर्थः, किं ?-जघन्यं मध्यममुत्कृष्टं चेति, तस्यैवायामाम्लस्य प्रायोग्यं वक्तव्यं, तथा आयामाम्लं प्रत्याख्यातमिति दन्ना भुञ्जानस्यादोषः प्राणातिपातप्रत्याख्याने तदनासेवनवदिति छलना वक्तव्या, पञ्चैव कुडङ्गा-वक्रविशेषा इति । तद्यथा लोए वेए समए अन्नाणे खलु तहेव गेलन्ने । एए पंच कुडंगा नायव्वा अंबिलंमि भवे ॥१६०५॥ ___ लोके वेदे समये अज्ञाने खलु तथैव ग्लानत्वे, लोकमङ्गीकृत्य कुडङ्गाः, एवं वेदान् समयान् अज्ञानं ग्लानत्वं च एते पञ्च कुडङ्गा ज्ञातव्याः, आयामाम्ले भवन्ति, आयामाम्लविषय इतिगाथासमासार्थः॥१६०५॥ विस्तरार्थस्तु वृद्धसम्प्रदायसमधिगम्यः, स चायं- एत्थ आयंबिलं च भवति आयंबिलपाउग्गं च, तत्थोदणे आयम्बिलं आयंबिलपाउग्गं च, आयंबिला सकूरा, जाणि कूरविहाणाणि आयंबिलपाउग्गं, तंदुलकणियाउ कुडंतो पीठं पिहुगा पिठ्ठपोवलियाओ रालगा मंडगादि, कुम्मासा पुर्व पाणिएग कड्डिजति पच्छा उखलीए पीसंति, ते तिविधा-सहा मज्झिमाथूला, एते आयंबिलं, आयं १ अन्नाचामाम्लं भवति आचामाम्लप्रायोग्यं च, तत्रौदने आचामाम्लमाचामाम्लप्रायोग्यं च, आयामाम्लः सकूराः, यानि कूरविधानानि | आचामाम्लप्रायोग्यं, तन्दुलकणिकाः, कुण्डान्तः पिष्टेन पृथुकीकृताः, पृष्टपोलिका रालगा मण्डकाद्याः, कुल्माषाः पूर्व पानीयेन कथ्यन्ते पश्चात् उदूखल्यां लापिच्यन्ते, ते त्रिविधाः-लक्षणा मध्याः स्थूलाः, एते आचामाम्लं, आचा णे खलु तविशेषा इतिमिति दाय For Personal & Private Use Only Page #186 -------------------------------------------------------------------------- ________________ आवश्यकहारिभद्रीया प्रत्याख्या नाध्य० आकारार्थः ॥८५५॥ |बिलपाउग्गाणि पुण जे तस्स तुसमीसा कणियाउ कंकडुगा य एवमादि, ससुया जवाणं गोधूमाणं विहिआणं वा, पाउग्गं पुण गोधूमभुजियापिचुगाला य जाव भुञ्जिज्जा, जे य जंतएण ण तीरंति पिसितुं, तस्सेव णिहारो कणिक्कादि वा, एयाणि आयंबिल पाउग्गाणि, तं तिविधंपि आयंबिलं तिविधं-उक्कोसं मज्झिमं जहन्नं, दवतो कलमसालिकूरो उक्कोसं जं वा जस्स पत्थं रुच्चति वा, रालगो सामागो वा जहन्नो, सेसा मज्झिमा, जो सो कलमसालीकूरो सो रसं पडुच्च तिविधो उक्कोसं ३, तं |चेव तिविधंपि आयंबिलं णिजरागुणं पडुच्च तिविधं-उक्कोसो णिजरागुणो मज्झिमोजहण्णोत्ति, कलमसालिकूरो दबतो | उक्कोसं दवं चउत्थरसिएण समुद्दिसति, रसओवि उक्कोसं तस्सच्चएणवि आयामेण उक्कोसं रसतो गुणतो जहणं थोवा| णिजरत्ति भणितं भवति, सो चेव कलमोदणो जदा अण्णेहिं आयामेहिं तदा दबतो उक्कोसो रसतो मज्झिमो गुणतोवि मज्झिमो चेव, सो चेव जदा उण्होदएण तदा दवतो उक्कोसं रसतो जहण्णं गुणतो मज्झिमं चेव, जेण दवतो उक्कोसं न माम्लप्रायोग्याणि पुनर्या तस्य तुपमिश्राः कणिकाः काङ्कटकाश्च एवमादि, सक्तवो यवानां गोधूमानां ब्रीहीणां वा, प्रायोग्यं पुनगोधूमभृष्टं निर्गलितं यावद् भुञ्जीत, ये च यन्त्रकेण न शक्यन्ते पेष्टुं, तस्यैव निर्धारः कणिक्कादिवा, एतानि आचाम्लप्रायोग्याणि, तत् त्रिविधमप्याचामाम्लं त्रिविधं-उत्कृष्ट मध्यमं जघन्यं, द्रव्यतः कलमशालिकूर उत्कृष्ट यहा यसै पथ्यं रोचते वा, रालकः श्यामाको वा जघन्यः, शेषा मध्यमाः, यः स कलमशालिकूरः स रस प्रतीत्य त्रिविधः उत्कृष्टः ३, तदेव त्रिविधमप्याचामाम्लं निर्जरागुणं प्रतीत्य त्रिविधं-उस्कृष्टो निर्जरागुणो मध्यमो जघन्य इति, कलमशालिकूरो द्रव्यत उत्कृष्टं द्रव्यं चतुर्थरसेन भुज्यते, रसतोऽपि उस्कृष्टं तस्य सत्केनाप्याचामाम्लेन उत्कृष्टं रसतो गुणतो जघन्यं स्तोका निर्जरेति भणितं भवति, स एव कलमोदनो यदा:म्यैराचामाम्लैस्तदा द्रव्यत उत्कृष्टो रसतो मध्यमो गुणतोऽपि मध्यम एव, स एव यदोष्णोदकेन तदा व्यत उत्कृष्टं रसतो जघन्यं गुणतो मध्यममेव, | येन द्रव्यत उत्कृष्टं न ॥८५५॥ Jain Education For Personal & Private Use Only I nelibrary.org Page #187 -------------------------------------------------------------------------- ________________ रसतो, इदाणं जे मज्झिमा ते चाउलोदणा ते दवतो मज्झिमा आयंबिलेण रसतो उक्कोसा गुणतो मज्झिमा, तहेव च उण्होदएण दवतो मज्झं रसतो जहणं गुणतो मझं मज्झिमं दवंतिकाऊणं, रालगतणकूरा दबतो जहणं आयंबिलेण रसतो उक्कोसं गुणओ मझं, ते चेव आयामेण दवओ जहण्णं रसओमझं गुणओ मझं, ते चेव उण्होदएण दवओ जहण्णं रसओ जहन्नं गुणओ उक्कोसं बहुणिजरत्ति भणितं होति, अहवा उक्कोसे तिण्णि विभासा-उक्कोसउक्कोसं उक्कोसमज्झिमं | उक्कोसजहणं, कंजियआयामउण्होदएहिं जहण्णा मज्झिमा उक्कोसा णिज्जरा, एवं तिसु विभासितवं । छलणा णाम एगेणायंबिलं पच्चक्खातं, तेण हिंडतेण सुद्धोदणो गहितो, अण्णाणेण य खीरेण निमित्तं घेत्तूण आगतो आलोएत्तुं पजिमितो, गुरूहि भणितो-अज्ज तुज्झ आयंबिलं पच्चक्खातं, भणइ-सच्चं, तो किं जेमेसि ?, जेण मए पच्चक्खातं, जहा COMICROCESSOCIOLOG . रसतः । इदानीं ये मध्यमास्ते तण्डुलौदनास्ते व्यतो मध्यमा आचामाम्लेन रसत उत्कृष्टा गुणतो मध्यमाः, तथैवोष्णोदकेन द्रव्यतो मध्यम रसतो | जघन्यं गुणतो मध्यमं मध्यम व्यमितिकृत्वा, रालगतृणकूरा द्रव्यतो जघन्यं आचामाम्लेन रसत उत्कृष्टं गुणतो मध्यं, त एवाचामाम्लेन द्रव्यतो जघन्य रसतो मध्यं गुणतो मध्यं, त एवोष्णोदकेन व्यतो जघन्यं रसतो जघन्यं गुणत उत्कृष्ट, बहुनिर्जरेति भणितं भवति, अथवा उत्कृष्टे तिस्रो विभाषाः-उत्कृष्टोस्कृष्ट उत्कृष्टमध्यम उत्कृष्टजघन्यं, कालिकाचामाम्लोष्णोदकैजघन्या मध्यमोत्कृष्टा निर्जरा, एवं त्रियु विभाषितव्यं । छलना नाम एकेनाचामाम्लं प्रत्याख्यातं, तेन | | हिण्डमानेन शुद्धौदनो गृहीतः अज्ञानेन च क्षीरेण नियमितं गृहीत्वाऽऽगत आलोच्य प्रजिमितः, गुरुभिर्भणितः-अद्य त्वयाऽऽचामाम्लं प्रत्याख्यातं, भणतिसत्यं, तर्हि किं जेमसि ?, येन मया प्रत्याख्यातं, यथा Jain Educatio n al For Personal & Private Use Only linelibrary.org Page #188 -------------------------------------------------------------------------- ________________ आवश्यकहारिभद्रीया ॥८५६॥ पाणातिपाते पच्चक्खाते ण मारिजति एवायंबिलेवि पच्चक्खाते तं ण कीरति, एसा छलणा, परिहारस्तु प्रत्याख्यानं भोजने प्रत्याख्या तन्निवृत्तौ च भवति, भोजने आयामाम्लप्रायोग्यादन्यत् तत् प्रत्याख्याति आयाम्ले च वर्तते, तन्निवृत्तौ चतुर्विधमप्या-| नाध्य० हारं प्रत्याचक्षाणस्य, तथा लोक एवमेव प्रत्याख्यानार्थः दोसुं अत्थेसु वट्टति भोजने तन्निवृत्तौ च, तेण एसच्छलणा आकारार्थ: |णिरत्यया। पंच कुडंगा-लोए वेदे समए अण्णाणे गिलाणे कुडंगोत्ति, एगेणायंबिलस्स पच्चक्खातं, तेण हिंडतेण संखडी संभाविता, अण्णं वा उक्कोसं लद्धं, आयरियाण दंसेति, भणितं-तुज्झ आयंबिलं पच्चक्खातं, सो भणति-खमासमणा ! अम्हें बहूणि लोइयाणि सत्थाणि परिमिलिताणि, तत्थ य आयंबिलसद्दो णत्थि, पढमो कुडंगो १, अहवा वेदेसु चउसुर |संगोवंगेसु णत्थि आयंबिलं बिदिओ कुडंगो २, अहवा समए चरगचीरियभिक्खुपंडरंगाणं, तत्थवि णत्थि, ण जाणामि एस तुझं कतो आगतो? तइओ कुडंगो ३, अण्णाणेण भणति-ण जाणामि खमासमणा! केरिसियं आयंबिलं भवति?, अहं जाणामि-कुसणेहिवि जिम्मइत्ति तेण गहितं, मिच्छामिदुक्कडं, ण पुणो गच्छामि, चउत्थो कुडंगो गिलाण भणति प्राणातिपाते प्रत्याख्याते न मार्यते एवमाचामाम्लेऽपि प्रत्याख्याते तन्न क्रियते, एषा छलना, द्वयोरर्थयोर्वर्त्तते तेनैषा छलना निरर्थिका । पञ्च कुडङ्गाः-लोके वेदे समये अज्ञाने ग्लाने कुडङ्ग इति, एकेनाचामाम्लस्य प्रत्याख्यातं, तेन हिण्डमानेन संखडी संभाविता, अन्यद्वोत्कृष्टं लब्धं, आचार्येभ्यो दर्शयते, भणितं-स्वयाचामाम्लं प्रत्याख्यातं, स भणति-क्षमाश्रमण ! अस्माभिर्बहुनि लौकिकानि शास्त्राणि परिमीलितानि, तत्र चाचामाम्लशब्दो नास्ति ॥८५६॥ प्रथमः कुढङ्गः, अथवा वेदेषु चतुर्यु सानोपाजेपु नास्त्याचामाम्ल द्वितीयः कुडङ्गः, अथवा समये चरकचीरिकभिक्षुपाण्डुरङ्गाणां, तत्रापि नास्ति, न जानामि युष्माकं एष कुत आगतः, तृतीयः कुडङ्गः, अज्ञानेन भणति-न जानामि क्षमाश्रमणाः! कीरशमाचामाम्लं भवति , अहं जाने कुसणैरपि जेम्यते इति तेन गृहीतं, मिथ्या मे दुष्कृतं, न पुनर्गमिष्यामि, चतुर्थः कुडङ्गो, ग्लानो भणति Jain Education a l For Personal & Private Use Only nelibrary.org Page #189 -------------------------------------------------------------------------- ________________ तरामि आयंबिलं काउं सूल मे उद्यति, अण्णं वा उद्दिसति रोग, ताहे ण तीरति करेत्तुं, एस पंचमो कुडंगो।तस्स अट्ठ आगारा-अण्णत्थणाभोगेणं सहस्सागारेणं लेवालेवेणं गिहत्थसंसट्टेणं उक्खित्तविवेगेणं पारिट्ठावणियागारेणं महत्तरागारेणं सब्वसमाहिवत्तियागारेणं वोसिरति । अणाभोगसहसक्कारा तहेव लेवालेवो जति भाणे पुर्व लेवाडगं है गहितं समुद्दि संलिहियं जति तेण आणेति ण भज्जति, उक्खित्तविवेगो जति आयंबिले पतति विगतिमाती उक्खि वित्ता विगिंचतु मा णवरि गलतु अण्णं वा आयंबिलस्स अप्पाउग जति उद्धरितं तीरति उद्धरिते ण उवहम्मति, गिहत्यसंसठेवि जति गिहत्थो डोवलियं भाणियं वा लेवाडं कुसणादीहिं तेण ईसित्ति लेवाडं तं भुज्जति, जइ रसो आलिखि-18 जति बहुओ ताहे ण कप्पति, पारिहावणितमहत्तरासमाधीओ तहेव । व्याख्यातमतिगम्भीरबुद्धिना भाष्यकारेणोपन्यस्तक्रममायामाम्लम् , अधुना तदुपन्यासमामाण्यादेव निर्विकृतिकाधिकारशेष व्याख्यायते, तत्रेदं गाथाद्वयम्पंचेव य खीराइं चत्तारि दहीणि सप्पि नवणीता । चत्तारि य तिल्लाइं दो दियडे फाणिए दुन्नि ॥ १६०६॥ महुपुग्गलाई तिन्नि चलचलओगाहिमं तु जं पकं । एएसिं संसर्ट वुच्छामि अहाणुपुवीए ॥१६०७॥ न शक्नोम्याचामाम्ल क शुलं मै उसिष्ठते, अन्यं वा रोगं कथयति ततो न शक्यते कर्त, एष पञ्चमः कुडङ्गः । तस्याष्टावाकाराः-अन्यत्रानाभोग- सहसाकारौ तथैव, लेपालेपो यदि भाजने पूर्व लेपकृत् गृहीतं समुद्दिष्ट संलिखितं यदि तेनानयति न भज्यते, उरिक्षप्त विवेको यद्याचामाम्ले पतति विकृत्यादिरुक्षिप्य विवेचयतु मा परं गलत्वन्यद्वा आचामाम्ल स्याप्रायोग्यं यधुदत्त शक्यते उद्धते नोपहन्यते, गृहस्थसंसृष्टेऽपि यदि गृहस्थेन इलदीतैलान्वितं भाजनं कृतं व्यञ्जनादिभिर्वा लेपकृतं तेनेपदिति लेपकृत् तद्भुज्यते, यदि रस आलिख्यते बहुस्तदा न कल्पते । पारिष्ठापनिकामहत्तरसमाधयस्तथैव । Jain Education a l For Personal & Private Use Only nelibrary.org Page #190 -------------------------------------------------------------------------- ________________ आवश्यक हारिभ द्रीया ॥८५७ ॥ Jain Education 'पंचैव य खीराई' गाहा ‘मधुपोग्गल'त्ति गाथा, इदं विकृतिस्वरूपप्रतिपादकं गाथाद्वयं गतार्थमेव, अधुना एतदाकारा व्याख्यायन्ते तत्थ अणाभोग सहसकारा तहेव, लेवालेवो पुण जधा आयंबिले तहेव दट्ठवो, गिहत्थसंसडो बहुवत्तवोत्ति गाहाहिं भण्णति, ताओ पुण इमातो खीरदहीवडाणं चत्तारि उ अंगुलाई संसङ्कं । फाणियतिल्लघयाणं अंगुलमेगं तु संसद्धं ॥ १६०८ ॥ मुहपुग्गलरसयाणं अडंगुलयं तु होइ संसकं । गुलपुग्गलनवणीए अद्दामलयं तु संस । १६०९ ॥ हित्यसंसस्स इमा विधी - खीरेण जति कुसणातिओ कूरो लब्भति तस्स जति कुडंगस्स उदणातो चत्तारि अंगुलाणि दुद्धं ताहे णिबिगतिगस्स कप्पति पंचमं चारम्भ विगती य, एवं दधिस्सवि वियडस्सवि, केसु विसएसु विअडेण मीसि ज्जति ओदणो ओगाहिमओ वा, फाणितगुडस्स तेलघताण य, एतेहिं कुसणिते जति अंगुलं उवरि अच्छति तो वट्टति, परेण न वट्टति, मधुस्स पोग्गलरसयस्स अद्धंगुलेण संसद्वं होति, पिंडगुलस्स पुग्गलस्स णवणीतस्स य अद्दामलगमेत्तं १ तत्रानाभोगसहसाकारौ तथैव लेपालेपः पुनर्थथाऽऽचामाम्ले तथैव द्रष्टव्यः, गृहस्थसंसृष्टो बहुवक्तव्य इति गाथाभिर्भण्यते, ते पुनरिमे । गृहस्थसंसृष्टस्य पुनरयं विधिः-क्षीरेण यदि कुसणादिकः कूरो लभ्यते तस्मिन् कुडने यद्योदनात् चत्वारि अंगुलानि दुग्धं तदा निर्विकृतिकस्य कल्पते पञ्चमं चारभ्य विकृतिश्च, एवं दक्षोऽपि सुराया अपि, केषुचिद्विषयेषु विकटेन मिध्यते ओदनोऽवगाहि मं वा, फाणितगुडस्य तैलघृतयोश्च एताभ्यां कुसणिते ययङ्गुलमुपरि तिष्ठति तदा वर्त्तते ( कल्पते ), परतो न वर्त्तते, मधुनः पुद्गलरसस्य चार्घाङ्गुलेन संसृष्टं भवति, पिण्डगुडस्य पुद्गलस्य नवनीतस्य चामलकमात्रं For Personal & Private Use Only ६ प्रत्याख्या नाध्य० आकारार्थः ॥८५७ ॥ winelibrary.org Page #191 -------------------------------------------------------------------------- ________________ |संसट्ठ, जदि बहूणि एतप्पमाणाणि कप्पंति, एगंमि बहुए ण कप्पदित्ति गाथार्थः ॥ १६०८-१६०९॥ उक्खित्तविवेगो अहा आयंबिले जं उद्धरितुं तीरति, सेसेसु णत्थि, पडुच्चमक्खियं पुण जति अंगुलीए गहाय मक्खेति तेलेण वा घतेण वा ताथे णिविगतियस्स कप्पति, अथ धाराए छुन्भति मणागंपि ण कप्पति । इदाणिं पारिठ्ठावणियागारो, सो पुण एगासणेगठाणादिसाधारणेत्तिकट्ठ विसेसेण परूविज्जति, तन्निरूपणार्थमाह आयंबिलमणायंबिल चउथा बालवुड्डसहुअसहू । अणहिंडियहिंडियए पाहुणयनिमंतणावलिया ॥१६१०॥ ___ 'आयंबिलए' गाथा व्याख्या-यद्वाऽत्रान्तरे प्रबुद्ध इव चोदकः पृच्छति-अहो ताव भगवता एगासणगएगट्ठाणगआयंबिलचउत्थछट्टमणिविगतिएसु पारिठावणियागारो वण्णितो, ण पुण जाणामि केरिसगस्स साधुस्स पारिट्ठावणियं दातवं वा न दातवं वा?, आयरिओ भणइ, 'आयंबिलमणायंबिले' गाथा व्याख्या-पारिठ्ठाव णियभुंजणे जोग्गा साधू दुविधा-आयंबिलगा अणायंबिलगा य, अणायंबिलिया आयंबिलविरहिया, एक्कासणेकट्ठाणचउत्थछट्टमणिविगतिय संसृष्टं, यदि बहून्येतत्प्रमाणानि तदा कल्पन्ते, एकस्मिन् वृहति न कल्पते । उत्क्षिप्तविवेको यथाऽऽचामाम्ले यदुद्धत्तुं शक्यते, शेषेषु नास्ति । प्रती| त्यनक्षितं पुनर्यद्यगुल्या गृहीत्वा म्रक्षयति तैलेन वा घृतेन वा तदा निर्विकृतिकस्य कल्पते, अथ धारया क्षिपति मनागपि न कल्पते । इदानीं पारिष्ठापनिकाकारः, स पुनरेकासनकस्थानादिसाधारण इतिकृत्वा विशेषेण प्ररूप्यते । अहो तावद् भगवता एकाशनकस्थानाचाम्लचतुर्थषष्ठाष्टमनिर्विकृतिकेषु पारिष्ठापनिकाकारो वर्णितो, न पुनर्जानामि कीदृशस्य साधोः पारिष्ठापनिकं दातव्यं वा न दातव्यं वा ?, आचार्यों भगति-पारिष्टापनिकभोजने योग्याः साधवो द्विविधाः-आचा| माम्लका अनाचामाम्लकाश्च, अनाचामाम्लका आचामाम्लविरहिताः, एकासनकस्थानचतुर्थषष्ठाष्ठमनिर्विकृति KOK in Educon For Personal & Private Use Only relibrary.org Page #192 -------------------------------------------------------------------------- ________________ आवश्यक हारिभद्रीया ६प्रत्याख्या नाध्य० आकारार्थः ॥८५८॥ पज्जवसाणा, दसमभत्तियादीणं मंडलीए उद्धरितं पारिठ्ठावणियं ण कप्पति दातुं, तेसिं पेज उण्हयं वा दिजति, अहिटिया य तेसिं देवतावि होज, एगो आयंबिलगो एगो चउत्थभत्तितो होज कस्स दातवं?, चउत्थभत्तियस्स, सो दुविहोवालो वुड्डो य, बालस्स दातवं, बालो दुविहो-सहू असहू य, असहुस्स दातवं, असहू दुविहो-हिंडतो अहिंडेंतओ य, हिंडयस्स दातवं, हिंडंतओ दुविधो-वत्थबगो पाहुणगो य, पाहुणगस्स दातवं, एवं चउत्थभत्तो बालोऽसहू हिंडतो पाहु णगो पारिहावणियं भुजाविजति, तस्स असति वालो असहू हिंडंतो वत्थबो २ तस्स असति बालो असहू अहिंडंतो पाहूहोणगो ३ तस्स असति बालो असहू अहिंडंतो वत्थबो, एवमेतेण करणोवाएण चतुहिवि पदेहिं सोलस आवलियाभंगा वि-| भासितबा, तत्थ पढमभंगिअस्स दातवं, एतस्स असति बितियस्त, तस्सासति तदियस्स, एवं जाव चरिमस्स दातवं, पउरपारिट्ठावणियाए वा सधेसि दात, एवं आयंबिलियस्स छहभत्तियस्स सोलसभंगा विभासा, एवं आयंबिलियस्स ॥८५८॥ कावसानाः, दशमप्रभृतिभ्यो मण्डल्यामुद्धृतं पारिष्ठापनिकं न कल्पते दातुं, तेभ्यः पेयमुष्णं वा दीयते, अधिष्ठिता च तेषां देवता भवेत् । एक आचा-11 माम्लक एकश्चतुर्थभक्तिको भवेत् कम दातव्यं ?, चतुर्थभक्ताय, स द्विविधो-वालो वृद्धश्च, बालाय दातव्यं, बालो द्विविधः-सहिष्णुरसहिष्णुश्च, असहिष्णवे दातव्यं, असहिष्णुर्द्विविधः-हिण्डमानोऽहिण्डमानश्च, हिण्डमानाय दातव्यं, हिण्डमानो द्विविधः-वास्तव्यः प्राघूर्णकश्च, प्राघूर्णकाय दातव्यं, एवं चतुर्थभक्तो बालोऽसहो हिण्डमानः प्राघूर्णकः पारिष्ठापनीयं भोज्यते, तस्मिन्नसति बालोऽसहो हिण्डमानो वास्तव्यः, तस्मिन्नसति वालोऽसहोऽहिण्डमानः प्राघूर्णकः तस्मि सति बालोऽसहोऽहिण्डमानो वास्तव्यः, एवमेतेन करणोपायेन चतुर्भिः पदैः षोडशावलिकाभङ्गा विभाषितव्याः, तत्र प्रथमभनिकाय दातव्यं, एतस्मिन्जसति | द्वितीय, तस्मिन्नसति तृतीयमै, एवं यावच्चरमाय दातव्यं, प्रचुरपारिष्ठापनिकायां वा सबभ्यो दातव्यं, एवमाचामाम्लषष्ठभक्तिकयोः पोडश भङ्गाः विभाषा, एवमाचामाम्ल Jain Education.in For Personal & Private Use Only elibrary.org Page #193 -------------------------------------------------------------------------- ________________ आ० १४४ अट्ठमभत्तियस्स सोलस भंगा, एवं आयंबिलियस्स निद्वितियस्स सोलस भंगा, णवरं आयंबिलियस्स दातवं, एवं आयंबिलियस्स एक्कासणियस्स सोलस भंगा, एवं आयंबिलियस्स एगट्ठाणियस्स सोलस भंगा, एवमेते आयंबिलियउक्खेवगसंजोगेसु सबग्गेण छष्णवति आवलियाभंगा भवन्ति, आयंबिलउक्खेवो गतो, एगो चउत्थभत्तितो एगो छट्ठभत्तितो, एत्थवि सोलस, नवरं छट्ठभत्तियस्स दातवं, एवं चउत्थभत्तियस्स सोलस भंगा, एगो एक्कासणितो एगो एगट्ठाणिओ एगडाणियस्स दात, एगो एक्कासणितो एगो णिघीतिओ, एक्कासणियस्स दातबं, एत्थवि सोलस, एगो एगट्ठाणिओ एगो णिबीतिओ एगट्ठाणियस्स दातवं, एत्थवि सोलसत्ति गाथार्थः ॥ १६१० ॥ तं पुण पारिट्ठावणितं जहाविधीए गहितं विधिभुत्तसेसं च तो तेसिं दिज्जइ, तत्र विहिगहियं विहिभुत्तं उव्वरियं जं भवे असणभाई । तं गुरुणाऽणुन्नायं कप्पइ आयंबिलाईणं ॥ १६११ ॥ (विहिगहिअं विहिभुत्तं) तह गुरुहिं (जं भवे) अणुन्नायं । ताहे वंदणपुव्वं भुंजइ से संदिसावे उं (पाठान्तरम् ) ॥१६११॥ १] काष्टमभक्तिकयोः षोडश भङ्गाः, एवमाचामाम्ल निर्विकृतिकयोः पोडश भङ्गाः, नवरमाचामाम्लकाय दातव्यं, एवमाचामाम्लै काशनयोः षोडश भंगा, एवमाचामाम्लैकस्थानकयोः षोडश भङ्गाः, एवमेते आचामाम्लोत्क्षेपक संयोगेन सर्वाग्रेण षण्णवतिरावळिकाभङ्गा भवन्ति, आचामाम्लोरक्षेपो गतः, एकचतु भक्ति एकः पष्ठभक्तिकः, अत्रापि षोडश, नवरं पष्ठभक्तिकाय दातव्यं, एवं चतुर्थभक्तिकस्य षोडश भङ्गाः, एक एकाशनिक एक एकस्थानिकः एकस्था निकाय दातव्यं, एक एकाशनिक एको निर्विकृतिक एकाशनिकाय दातव्यं, अत्रापि षोडश, एक एकस्थानिक एको निर्विकृतिकः एकस्थानिकाय दातव्यं, अत्रापि षोडश भङ्गाः । तत् पुनः पारिष्ठापनिकं यथाविधि गृहीतं विधिभुक्तशेषं च तदा तेभ्यो दीयते । For Personal & Private Use Only ainelibrary.org Page #194 -------------------------------------------------------------------------- ________________ आवश्यक हारिभद्वीया ॥८५९॥ Jain Education 'विहिंगहियं विहिभुत्तं' गाहा व्याख्या - विधिगहितं णाम अलुद्धेण उग्गमितं, पच्छा मंडलीए कडपदरगसीहखइदेण वा विधीए भुत्तं, एवंविधं पारिट्ठावणियं, जाहे गुरू भणति - अज्जो इमं पारिहावणियं इच्छाकारेण भुञ्जाहित्ति, ताहे सो कप्पति वंदणं दारं संदिसावेत्ति भोत्तुं, एत्थ चउभंगविभासा - चउरो य हुंति भंगा पढमे भंगंमि होइ आवलिया । इत्तो अ तइयभंगो आवलिया होइ नायव्वा ॥ १६१२ ॥ 'चउरो य होंति भंगा' गाहा व्याख्या - विधिमहितं विधिभुक्तं विधिगहितं अविधिभुक्तं अविधिगहीतं विहिभुत्तं अविधिगहितं अविधिभुक्तं, तत्थ पढमभंगो, साधू भिक्खं हिंडति, तेण य अलुद्धेण बाहिं संजोअणदोसे विप्पजढेण ओहारितं भत्तपाणं पच्छा मंडलीए पतरगच्छेदातिसुविधीए समुदिंडं, एवंविधं पुत्रवण्णियाण आवलियाणं कप्पते समुद्दिसिउँ, इदाणिं बितियभंगो तधेव विहीगहितं भुत्तं पुण कागसियालादिदोसदुई, एवं अविधिए भुत्तं एत्थ जति उबरति तं १ विधिगृहीतं नामालुब्धेनोद्गमितं, पश्चात् मण्डल्यां कटवतरकसिंहखादितेन विधिना भुक्तं एवंविधं पारिष्ठापनिकं, यदा गुरुर्भणति - आर्य ! इदं पारिष्ठापनिक इच्छाकारेण भुङ्क्ष्वेति, तदा स कल्पते वन्दनं दत्त्वा संदिशेति भोक्तुं अत्र चत्वारो भङ्गाः, विभाषा, विधिगृहीतं विधिभुक्तं विधिगृहीतमविधिभुक्तं अविधिगृहीतं विधिभुक्तं अविधिगृहीतमविधिभुक्तं, तत्र प्रथमो भङ्गः, साधुभिक्षां हिण्डते, तेन चालुब्धेन बहिः संयोजनादोषविप्रहीनेनावहृतं भक्तपानं पश्चात् मण्डल्यां प्रतरकच्छेदादिसुविधिना समुद्दिष्टं, एवंविधं पूर्ववर्णितानामावलिकानां कल्पते समुद्देष्टुं, इदानीं द्वितीयभङ्गः तथैव विधिगृहीतं भुक्तं पुनः काकशृगालादिदोषदुष्टं, एवमविधिना भुक्तं, अत्र यदुद्धरति तत् onal For Personal & Private Use Only ६ प्रत्याख्या नाध्य० ||८५९॥ ainelibrary.org Page #195 -------------------------------------------------------------------------- ________________ छडिजति, ण कप्पति, छद्दिमादीदोसा तम्मि, एरिसं जो देति जो य भुंजति दोण्हवि विवेगो कीरति, अपुणकारए वा उव-IC हिताणं पंचकल्लाणयं दिजति, इदाणिं तइयभंगो, तत्थ अविधिगहितं-वीसुं वीसु उक्कोसगाणि दवाणि भायणि पच्छा कच्छपुडगंपिव पडिसुद्धे विरेएति, एतेसिं भोत्तवति आगतो, पच्छा मंडलिगराइणिएण समरसं कातुं मंडलिए विधीए समुदिह, एवंविधे जं उबरितं तं पारिद्वावणियागारं आवलियाणं विधिभुत्तंतिकाउंकप्पति, चउत्थभंगो आवलियाण ण कप्पेति भुत्तुं, ते चेव पुवभणिता दोसा, एवमेतं भावपच्चक्खाणं भणितमिति गाथार्थः॥१६१२॥ व्याख्यातं मूलगाथोपन्यस्तं प्रत्याख्यानमधुना प्रत्याख्यातोच्यते, तथा चाह पञ्चक्खाएण कया पच्चक्खाविंतएवि सूआए (उ)। उभयमवि जाणगेअर चउभंगे गोणिदिहतो ॥ १६१३ ॥ 'पच्चक्खाएण' गाहा व्याख्या-प्रत्याख्याता-गुरुस्तेन प्रत्याख्यात्रा कृता प्रत्याख्यापयितर्यपि शिष्ये सूचा-उल्लिङ्गना, न हि प्रत्याख्यानं प्रायो गुरुशिष्यावन्तरेण भवति, अण्णे तु-'पञ्चक्खाणेण कय'त्ति पठन्ति, तत् पुनरयुक्त, प्रत्या १ त्यज्यते, न कल्पते, छादयो दोषास्तस्मिन् , इंदशं यो ददाति यश्च भुङ्क्ते द्वयोरपि विवेकः क्रियते, अपुनःकरणतया वोस्थितयोः पञ्चकल्याणकं दीयते, इदानीं तृतीयभङ्गः, तत्राविधिगृहीतं-विष्वग विष्वग् उस्कृष्टानि द्रव्याणि भाजने पश्चात्कक्षापुटमिव प्रतिशुद्धे विरेचयति, एतानि भोक्तव्यानि इत्यागतः, पश्चात् माण्डलिकरालिकेन समरसं कृत्वा मण्डल्यां विधिना समुद्दिष्टं, एवंविधे यदुद्धरति तत् पारिष्ठापनिकाकारमावलिकानां विधिभुक्तमितिकृत्वा कल्पते, चतुर्थों भङ्ग आवलिकाना न कल्पते भोक्तं, त एव पूर्वभणिता दोषाः, एवमेतत् भावप्रत्याख्यानं भणितम् Jain Educatio n al For Personal & Private Use Only nelibrary.org Page #196 -------------------------------------------------------------------------- ________________ आवश्यकहारिभद्रीया ॥८६०॥ HORROGRAXA ख्यातुर्नियुक्तिकारेण साक्षादुपन्यस्तत्वात् सूचाऽनुपपत्तेः, प्रत्याख्यापयितुरपि तदनन्तरङ्गत्वादिति, अत्र च ज्ञातर्यज्ञातरिचा। ६प्रत्याख्या चत्वारो भेदा भवन्ति, तत्र चतुर्भङ्गे गोणिदृष्टान्त इति गाथाक्षरार्थः ॥ १६१३ ॥ भावार्थ तु स्वयमेवाह नाध्य. मूलगुणउत्तरगुणे सव्वे देसे य तहय सुद्धीए । पञ्चक्खाणविहिन्नू पच्चक्खाया गुरू होइ ॥ १६१४॥ 'मूलगुण' गाहा व्याख्या-मूलगुणेषूत्तरगुणेषु च एवं सर्वोत्तरगुणेषु देशोत्तरगुणेषु च, तथा च शुद्धौ-पडविधायां श्रद्धानादिलक्षणायां प्रत्याख्यानविधिज्ञः, अस्मिन् विषये प्रत्याख्यानविधिमाश्रित्येत्यर्थः, प्रत्याख्यातीति प्रत्याख्याता गुरुः-आचार्यों भवतीति गाथार्थः॥ १६१४ ॥ किइकम्माइविहिन्न उवओगपरो अ असढभावो अ। संविग्गथिरपइन्नो पच्चक्खावितओ भणिओ॥१६१५॥ ___ 'किइकम्मा'गाहा व्याख्या-कृतिकर्मादिविधिज्ञः-वन्दनाकारादिप्रकारज्ञ इत्यर्थः, उपयोगपरश्च प्रत्याख्यान एवं चोपयोगप्रधानश्च अशठभावश्च-शुद्धचित्तश्च संविग्नो-मोक्षार्थी स्थिरप्रतिज्ञः-न भाषितमन्यथा करोति, प्रत्याख्यापयतीति प्रत्याख्यापयिता-शिष्यः एवंभूतो भणितः तीर्थकरगणधरैरिति गाथार्थः ॥ १६१५॥ इत्थं पुण चउभंगो जाणगइअरंभि गोणिनाएणं । सुद्धासुद्धा पढमंतिमा उ सेसेसु अ विभासा ॥१६१६॥ | ॥८६॥ 'इत्थं पुण'गाथा व्याख्या-एत्थ पुण पच्चक्खायंतस्स पच्चक्खावेंतस्स य चउभंगो-जाणतो जाणगस्स पच्चक्खाति शुद्धं १ भन्न पुनः प्रत्याख्यातुः प्रत्याख्यापयितुश्च चतुर्भङ्गी-ज्ञो ज्ञस्य सकाशात् प्रत्याययाति शुद्ध CAR Jain Educati o nal For Personal & Private Use Only Ainelibrary.org Page #197 -------------------------------------------------------------------------- ________________ CANCHAMPCASSOSIA* पञ्चक्खाणं. जम्हा दोवि जाणति किमपि पच्चक्खाणं णमोकारसहितं पोरुसिमादियं वा, जाणगो अयाणगस्स जाणावे पच्चक्खा(वे)ति, जहा णमोकारसहितादीणं अमुगं ते पच्चक्खातंति सुद्धं अन्नहा ण सुद्धं, अयाणगो जाणगस्स पच्चक्खातिण | सुद्धं, पभुसंदिहा(ई)सु विभासा, अयाणगो अयाणगस्स पच्चक्खाति, असुद्धमेव, एत्थं दिछतो गावीतो, जति गावीण पमाणं सामिओवि जाणति, गोवालोवि जाणति, दोण्हंपि जाणगाणं भूतीमोल्लं सुहं सामीओ देति इतरो गेण्हति, एवं लोइयो चउभंगो, एवं जाणगो जाणगेण पञ्चक्खावेति सुद्धं, जाणगो अजाणगेण केणइ कारणेण पञ्चक्खावेन्तो सुद्धो णिक्कारणे | ण सुद्धति, अयाणगो जाणयं पच्चक्खावेति सुद्धो, अयाणओ अयाणए पच्चक्खावेति ण सुद्धोत्ति गाथार्थः ॥ १६१६ ॥ मूलद्वारगाथायामुक्तः प्रत्याख्याता, साम्प्रतं प्रत्याख्यातव्यमुक्तमप्यध्ययने द्वाराशून्यार्थमाहदवे भावे य दुहा पच्चक्खाइव्वयं हवइ दुविहं । व्वंमि अ असणाई अन्नाणाई य भावंमि ॥१६१७॥ 'दवे भावे'गाहा व्याख्या-द्रव्यतो भावतश्च द्विधा प्रत्याख्यातव्यं तु विज्ञेयं, द्रव्यप्रत्याख्यातव्यं अशनादि, अज्ञा प्रत्याख्यान, यस्मावावपि जानीतः किमपि प्रत्याख्यानं नमस्कारसहितं पौरुष्यादिकं वा, ज्ञोऽयं ज्ञापयित्वा प्रत्याख्यापयति, यथा नमस्कारसहितादिष्वमुकं त्वया प्रत्याख्यातमिति शुद्धमन्यथा न शुद्धं, अज्ञो ज्ञस्य पार्श्वे प्रत्याख्याति न शुद्ध, प्रभुसंदिष्टादिषु विभाषा, भज्ञोऽज्ञस्य प्रत्याख्याति, अशुद्धमेव, अत्र दृष्टान्तो गावः, यदि गवां प्रमाण स्वाम्यपि जानाति गोपालोऽपि जानाति, द्वयोरपि जानानयो तिमूल्यं सुखं स्वामी ददाति इतरो गृह्णाति, एवं लौकिकी चतुर्भङ्गी, एवं ज्ञो शं प्रत्याख्यापयति शुद्धं, ज्ञोऽज्ञेन केनचित्कारणेन प्रत्याख्यापयन् शुद्धः निष्कारणे न शुज्यति, अज्ञो शं प्रत्यास्यापयति शुद्धः अज्ञोऽझं प्रत्याख्यापयति न शुद्धः । Jain Educati o nal For Personal & Private Use Only nelibrary.org Page #198 -------------------------------------------------------------------------- ________________ आवश्यक-8 नादि तु भावे-भावप्रत्याख्यातव्यमिति गाथार्थः॥ १६१७ ॥ मूलद्वारगाथायांगतं तृतीयं द्वारं, इदाणि परिसा, साय पुविं ६प्रत्याख्या हारिभ- वण्णिता सामाइयणिजुत्तीए सेलघणकुडगादी, इत्थ पुण सविसेसं भण्णति-परिसा दुविधा, उवहिता अणुवहिता य, नाध्य० द्रीया उवहिताए कहेतबं, अणुवहिताए ण कहेत, जा सा उवहिता सा दुविधा-सम्मोवहिता मिच्छोवहिता य, मिच्छोवहिता जहा अजगोविंदा तारिसाए ण वट्टति कहेतुं, सम्मोवहिता दुविधा-भाविता अभाविताय, अभाविताए ण वदृति कहेतुं, ॥८६॥ |भाविता दुविधा-विणीता अविणीता य, अविणीताए ण वट्टति, विणीताए कहेतबं, विणीता दुविधा-वक्खित्ता अवक्खित्ता य, वक्खित्ता जा सुणेति कम्मं च किंचि करेति खिज्जति वा अण्णं वा वावारं करेति, अवक्खित्ता ण अण्णं किंचि करेति । केवलं सुणति, अवक्खित्ताए कहेयचं, अवक्खित्ता दुविधा-उवउत्ता अणुवउत्ता य, अणुवउत्ता जा सुणेति अण्णमण्णं वा चिंतेति, उवउत्ता जा निच्चिन्ता, तम्हा उवउत्ताए कहेतवं । तथा चाह इदानी पर्पत्, सा च पूर्व वर्णिता सामायिकनियुक्तौ शैलधनकुटादिका, अत्र पुनः सविशेष भण्यते-पर्षद् द्विविधा-उपस्थिता अनुपस्थिता च, उपस्थितायै कथयितव्यं अनुपस्थितायै न कथयितव्यं, या सोपस्थिता सा द्विविधा-सम्यगुपस्थिता मिथ्योपस्थिता च, मिथ्योपस्थिता यथा आर्यगोविन्दाः, तादृश्य न युज्यते कथयितुं, सम्यगुपस्थिता द्विविधा-भाविता अभाविता च, अभावितायै न युज्यते कथयितुं, भाविता द्विविधा-विनीता अविनीता च, अविनीतायै न यज्यते कथयितुं, विनीतायै कथयितव्य, विनीता द्विविधा-व्याक्षिप्ता अव्याक्षिप्ता च, व्याक्षिप्ता या शृणोति कर्म च किञ्चित् करोति खिद्यते वा अन्यं वा. व्यापार करोति, अव्याक्षिप्ता नान्यत् किञ्चित् करोति केवलं शृणोति, अव्याक्षिप्तायै कथयितव्यं, भव्याक्षिप्ता द्विविधा-उपयुक्ता अनुपयुक्ता च, अनुपयुक्ता या शृणोति अन्यदन्यद्वा चिन्तयति, उपयुक्ता या निश्चिन्ता (सोपयुक्ता), तस्मात् उपयुक्तायै कथयितव्यं । ॥८६॥ Join Education For Personal & Private Use Only H elibrary.org Page #199 -------------------------------------------------------------------------- ________________ सोउ उवट्टियाए विणीयवक्खित्ततदुवउत्ताए । एवंविहपरिसाए पचक्खाणं कहेयव्वं ॥ १६१८॥ द्वारम् ॥ 'सोउं उवहिताए' गाहा व्याख्या-तार्था, एवमेसा उवहिता सम्मोवहिता भाविता विणीयाऽवक्खित्ता उवयुत्ता य, पढमपरिसा जोग्गा कहणाए, सेसा उ तेवठ्ठी परिसाओ अजोग्गाओ, अज्जोगाण इमा पढमा-उवहिता सम्मोवहिता भाविता विणीया अवक्खित्ता अणुवउत्ता, एसा पढमा अजोग्गा, एवं तेवढिपि भाणितबा,-'उवठियसम्मोवठियभावितविणया य होइ वक्खित्ता । उवउत्तिगा य जोग्गासेस अजोगातो तेवहि ॥१॥ एतं पच्चक्खाणं पढमपरिसाए कहेजति, तबतिरित्ताए ण कहेतवं, ण केवलं पच्चक्खाणं सबमवि आवस्सयं सबमवि सुयणाणंति । मूलद्वारगाथायां परिषदिति। गतमधुना कथनविधिरुच्यते, तत्रायं वृद्धवादः-काए विधीए कहितवं ?, पढम मूलगुणा कडेति पाणातिपातवेरमणाति, ततो साधुधम्मे कथिते पच्छा असढस्स सावगधम्मो, इहरा कहिज्जति सत्तिट्ठोवि सावयधम्म पढमं सोतुं तत्थेव AAAACASSACROSOS एवमेषा उपस्थिता सम्यगुपस्थिता भाविता विनीताऽच्याक्षिप्ता उपयुक्ता च प्रथमा पर्षद् योग्या कथनाय, शेषा अयोग्याः त्रिषष्टिः पर्षदः, अयोग्यानामियं प्रथमा-उपस्थिता सम्यगुपस्थिता भाविता विनीता अव्याक्षिप्ता अनुपयुक्ता, एषा प्रथमा अयोग्या, एवं त्रिषष्टिरपि भणितव्याः,-उपस्थिता सम्यगुप. स्थिता भाविता विनीता च भवत्यव्याक्षिप्ता उपयुक्ता च योग्या शेषा अयोग्यात्रिषष्टिः ॥१॥ एतत् प्रत्याख्यानं प्रथमायै पर्षदेः कथ्यते, तव्यतिरिक्त यि न कथयितव्यं, न केवलं प्रत्याख्यानं सर्वमप्यावश्यक सर्वमपि श्रुतज्ञानमिति । केन विधिना कथयितव्यं ?, प्रथम मूलगुणाः कथ्यते प्राणातिपातविरमणादयः, ततः साधुध कथिते पश्चात् अशठाप श्रावकधर्मः, इतरथा कथ्यमाने सत्ववानपि श्रावकधर्म प्रथमं श्रुत्वा तत्रैव Jain Educatio n al For Personal & Private Use Only willnelbrary.org Page #200 -------------------------------------------------------------------------- ________________ आवश्यकहारिभ ६प्रत्याख्या नाध्य द्रीया ॥८६२॥ वित्ती करेइ, [उत्तरेत्ति] उत्तरगुणेसुवि छम्मासियं आदि काउं जं जस्स जोग्गं पच्चक्खाणं तं तस्स असढेण कहेतवं ।। अथवाऽयं कथनविधिःआणागिज्झो अत्थो आणाए चेव सोकहेयव्वो। दिलुतिउदिटुंता कहणविहि विराहणा इअरा॥१६१९॥द्वारम् ॥ ___ 'आणागिज्झो अत्थो'गाहा व्याख्या-आज्ञा-आगमस्तग्राह्यः-तद्विनिश्चेयोऽर्थः, अनागतातिक्रान्तप्रत्याख्यानादिः आज्ञयैव-आगमेनैवासौ कथयितव्यो, न दृष्टान्तेन, तथा दार्टान्तिकः-दृष्टान्तपरिच्छेद्यः प्राणातिपाताद्यनिवृत्तानामेते दोषा भवन्तीत्येवमादिर्दष्टान्तात्-दृष्टान्तेन कथयितव्यः, कथनविधिः-एषः कथनप्रकारः प्रत्याख्याने, यद्वा सामान्येनैवाज्ञाग्राह्योऽर्थः-सौधर्मादिः आज्ञयैवासौ कथयितव्यो न दृष्टान्तेन, तत्र तस्य वस्तुतोऽसत्त्वात् , तथा दार्शन्तिकः-उत्पादादिमानात्मा वस्तुत्वाद् घटवदित्येवमादिदृष्टान्तात् कथयितव्यः, एषः कथनविधिः, विराधना इतरथा-विपर्ययोऽन्यथा कथनविधेः अप्रतिपत्तिहेतुत्वाद् अधिकतरसम्मोहादिति गाथार्थः ॥ १६१९. ॥ मूलद्वारगाथोपन्यस्त उक्तः कथनविधिः, साम्प्रतं फलमाह पचक्खाणस्स फलं इहपरलोए अ होइ दुविहं तु । इहलोइ धम्मिलाई दामनगमाई परलोए ॥ १६२०॥ 'पञ्चक्खाणस्स'गाहा व्याख्या-प्रत्याख्यानस्य-उक्तलक्षणस्य फलं-कार्य इहलोके परलोके च भवति द्विविधं-द्विप्रकारं, तुशब्दः स्वगतानेकभेदप्रदर्शनार्थः, तथा चाह-इहलोके धम्मिलादय उदाहरणं दामनकादयः परलोके इति । वृत्ति करोति, उत्तरेति उत्तरगुणेष्वपि पाण्मासिकमादी कृत्वा यद्यस्य योग्य प्रत्याख्यानं तत्तस्मै अशठेन कथयितव्यं, ॥८६॥ dain Education For Personal & Private Use Only Linelibrary.org Page #201 -------------------------------------------------------------------------- ________________ गाथाऽक्षरार्थः । कथानकं तु धम्मिलोदाहरणं धम्मिल्लहिंडितो णायचं, आदिसद्दातो आमोसधिमादीया घेप्पंति । दामण्णगोदाहरणं तु-रायपुरे णगरे एगोकुलपुत्तो जातीतो, तस्स जिणदासोमित्तो, तेण सो साधुसगासं णीतो, तेण मच्छयमंसपच्चक्खाणं गहितं, दुन्भिक्खे मच्छाहारो लोगो जातो, इतरोवि सालेहिं महिलाए खिसिज्जमाणो गतो,उदिण्णे मच्छे । दटुं पुणरावत्ती जाता, एवं तिण्णि दिवसे तिण्णि वारं गहिता मुक्का य, अणसणं कातुंरायगिहेणगरे मणियारसेट्टिपुत्तो। दामण्णगो णाम जातो, अहवरिसस्स कुलं मारीए उच्छिण्णं, तत्थेव सागरवोदसत्थवाहस्स गिहे चिठ्ठइ, तत्थ य गिहे भिक्खलु साधुणो पइट्ठा, साधुणा संघाडइलस्स कहितं, एतस्स गिहस्स एस दारगो अधिपती भविस्सति, सुतं सत्यवाहेण,8 पच्छा सत्थवाहेण पच्छन्नं चंडालाण अप्पितो, तेहिं दूरं णेतुं अंगुलिं छेत्तुं भेसि तो णिविसओ कतो, णासंतो तस्सेव गोसं-13 धिएण गहितो पुत्तोत्ति, जोबणत्थो जातो, अण्णता सागरपोतो तत्थ गतो तं दहूण उवाएण परियणं पुच्छति-कस्स PRECORRECE%% धम्मिहहिण्डितो ज्ञातव्यं, भादिशब्दात् भामशौषध्याद्या गृह्यन्ते, दामनकोदाहरणं तु राजपुरे नगरे एकः कुलपुत्रो जास्यः, तस्य जिनदासो मित्रं, तेन स साधुसकाशं नीतः, तेन मत्स्यमांसप्रत्याख्यानं गृहीतं, दुर्भिक्षे मत्स्याहारो लोको जातः, इतरोऽपि श्यालमहिलाभ्यां निन्यमानो गतः, पीडितान् मत्स्यान् | दृष्ट्वा पुनरावृत्तिांता, एवं श्रीन दिवसान् बीन् वारान् गृहीता मुक्ताश्च, अनशनं कृत्वा राजगृहे नगरे मणिकारश्रेष्टिपुत्रो दामनको नाम जातः, अष्टवर्षस्य मायाँ कुलमुत्सलं, तत्रैव सागरपोतसार्थवाहस्य गृहे तिष्ठति, तत्र च गृहे भिक्षार्थ साधवः प्रविष्टाः, साधुना संघाटकीयाय कथितं-एतस्य गृहस्यैष दारकोऽधिपति| भीवी, श्रुतं सार्थवाहेन, पश्चात् सार्थवाहेन प्रच्छन्नं चाण्डालेभ्योऽर्पितः, तैर्दूर नीत्वाऽङ्गुलिं छित्वा भापितः निर्विषयः कृतः, नश्यन् तस्यैव गोसंधिकेन (गोष्ठाधिपतिना) गृहीतः पुत्र इति, यौवनस्थो जातः, अन्यदा सागरपोतस्तत्र गतः तं दृष्टोपायेन परिजनं पृच्छति-कस्यैषः ', Jain Education For Personal & Private Use Only Limelibrary.org Page #202 -------------------------------------------------------------------------- ________________ आवश्यकहारिभद्रीया ॥८६॥ एस ?, कथितं अणाधोत्ति इहागतो, इमो सोत्ति, ता लेहं दाउं घरं पावेहित्ति विसज्जितो, गतो, रायगिहस्स बाहिपरिसरे, ६प्रत्याख्या देवउले सुवति, सागरपोतधूता विसा णाम कण्णा तीए अच्चणियवावडाए दिट्टो, पितुमुद्दमुदितं लेहं द8 वाएति-एतस्स नाध्य० दारगस्स असोइयमक्खितपादस्स विसं दातवं, अणुस्सारफुसणं, कण्णगदाणं, पुणोवि मुद्देति, णगरं पविठो, विसाऽणेण विवाहिता, आगतो सागरपोतो, मातिघरअच्चणियविसजणं, सागरपुत्तमरणं सोतुं सागरपोतो हितयफुट्टणेण मतो, रण्णा दामण्णगो घरसामी कतो, भोगसमिद्धी जाता, अण्णया पधण्हे मंगलिएहिं पुरतो से उग्गीयं-'अणुपुंखमावयंतावि31 अणत्था तस्स बहुगुणा होति । सुहदुक्खकच्छपुडतोजस्स कतंतो वहइ पक्ख ॥१॥' सोतुं सतसहस्सं मंगलियाण देति, एवं तिण्णि वारा तिणि सतसहस्साणि, रण्णा सुतं, पुच्छितेण सर्व रण्णो सिई, तुडेण रण्णा सेट्ठी ठावितो, बोधिलाभो, पुणो धम्माणुट्ठाणं देवलोगगमणं, एवमादि परलोए । अहवा सुद्धेण पञ्चक्खाणेण देवलोगगमणं पुणो बोधिलाभो सुकुल-13 कथितमनाथ इति इहागतः, अयं स इति, ततो लेखं दत्वा गृहं प्रापयेति विसृष्टो गतः, राजगृहस्य बहिः परिसरे देवकुले सुप्तः, सागरपोतदुहिता विषानाम्नी कन्या, तयाऽर्चनिकाम्यापृतया दृष्टः, पितृमुद्रामुद्रितं लेखं दृष्ट्वा वाचयति, एतस्मै दारकाय अधौताम्रक्षितपादाय विषं दातव्यं, अनुस्वारस्फेटनं | कन्यादानं, पुनरपि मुद्रयति, नगरं प्रविष्टः, विषाऽनेन विवाहिता, आगतः सागरपोतः, मातृगृहार्च निकायै विसर्जनं, सागरपुत्रमरणं श्रुत्वा सागरपोतः हृदय ॥८६॥ स्फोटनेन मृतः, राज्ञा दामनको गृहस्वामी कृतः,भोगसमृद्धिर्जाता, अन्यदा च पर्वाहनि माङ्गलिकैः पुरतस्तस्योद्गीतं-श्रेण्या आपतन्तोऽप्यनस्तिस्य बहुगुणा | भवन्ति । सुखदुःखकक्षपुटको यस्य कृतान्तो वहति पक्षं ॥ १॥ श्रुत्वा शतसहस्त्रं माङ्गलिकाय ददाति, एवं त्रीन् वारान् त्रीणि शतसहस्राणि, राज्ञा श्रुतं, | पृष्टेन सर्व शिष्टं राज्ञे, तुष्टेन राज्ञा श्रेष्ठी स्थापितः, बोधिलाभः, पुनर्धमानुष्ठानं देवलोकगमनं, एवमावि परलोके । अथवा शुद्धेन प्रत्याख्यानेन देवलोकगमनं पुनर्बोधिलाभः सुकुल AACARRCOAC Jain Educaticisional For Personal & Private Use Only M inelibrary.org Page #203 -------------------------------------------------------------------------- ________________ पञ्चायाती सोक्खपरंपरेण सिद्धिगमणं, केसिंचि पुणो तेणेव भवग्गणेण सिद्धिगमणं भवतीति । अत एव प्रधानफलोपदर्शनेनोपसंहरन्नाह पच्चक्खाणमिणं सेविऊण भावेण जिणवरुद्दिष्टं । पत्ता अणंतजीवा सासयसुक्खं लहुं मुक्खं ॥ १६२१ ॥ 'पच्चक्खाणमिणं' गाहा व्याख्या-प्रत्याख्यानमिदं-अनन्तरोतं आसेव्य भावेन अन्तःकरणेन जिनवरोद्दिष्टं-तीर्थकरकथितं, प्राप्ता अनन्तजीवाः, शाश्वतसौख्यं शीघ्रं मोक्षम् आह-इदं फलं गुणनिरूपणायां 'पच्चक्खाणम्मि कते' इत्यादिना दर्शितमेव पुनः किमर्थमिति ?, उच्यते, तत्र वस्तुतः प्रत्याख्यानस्वरूपद्वारेणोक्तं, इह तु लोकनीतित इति न दोषः, यद्वा इत एव द्वारादवतार्य स्वरूपकथनत एव प्रवृत्तिहेतुत्वात् तत्रोक्तं इत्यनपराध एवेत्यलं विस्तरेण । उक्तोऽनुगमः साम्प्रतं नयाः, ते च नैगमसङ्ग्रहव्यवहारऋजुसूत्रशब्दसमभिरूढैवंभूतभेदभिन्नाः खल्वौघतः सप्त भवन्ति, स्वरूपं चैतेषामधस्तात् सामायिकाध्ययने न्यक्षेण प्रदर्शितमेवेति नेह प्रतन्यते, इह पुनः स्थानाशून्यार्थ एते ज्ञानक्रियान्तरभावद्वारेण समासतः प्रोच्यन्ते, ज्ञाननयः क्रियानयश्च, तत्र ज्ञाननयदर्शनमिदं-ज्ञानमेव प्रधानमैहिकामुष्मिकफलप्राप्तिकारणं, युक्तियुक्तत्वात्, तथा चाहनायंमि गिहियव्वे अगिण्हियव्वंमि चेव अत्थंमि । जइयव्वमेव इइ जो उवएसो सो नओ नाम ॥ १६२२ ॥ प्रत्यायातिः सौख्यपरम्परकेण सिद्धिगमनं, केषाञ्चित् पुनस्तेनैव भवग्रहणेन सिद्धिगमनं भवतीति । Jain Educational nal For Personal & Private Use Only W lainelibrary.org Page #204 -------------------------------------------------------------------------- ________________ आवश्यक हारिभद्रीया ॥८६४॥ सव्वेसिंपि नयाणं बहुविहवत्तव्त्रयं निसाभित्ता । तं सव्वनयविसुद्धं जं चरणगुणडिओ साहू ॥ १६२३ ॥ ॥ इति पञ्चक्खाणनिजुत्ती समत्ता | श्रीभद्रबाहुखामिविरचितं श्रीमदावश्यक सूत्रं सम्पूर्णम् ॥ 'णातम्मि गेहितबे' गाहा व्याख्या - ज्ञाते - सम्यक् परिच्छिन्ने 'गेहितबे 'ति ग्रहीतव्ये उपादेये 'अगिहितमित्ति अग्रहीतव्ये अनुपादेये, हेय इत्यर्थः चशब्दः खलूभयोर्ग्रहीतव्याग्रहीतव्ययोर्ज्ञातत्वानुकर्षणार्थः, उपेक्षणीयसमुच्चयार्थो वा, एवकारस्त्ववधारणार्थः, तस्यैव च व्यवहितः प्रयोगो द्रष्टव्यः, ज्ञात एव ग्रहीतव्ये अग्रहीतव्ये तथोपेक्षणीये च ज्ञात एव नाज्ञाते 'अत्थंमि'त्ति अर्थ ऐहिकामुष्मिके, तत्रैहिको ग्रहीतव्यः स्रक्चन्दनाङ्गनादिः अग्रहीतव्यो विषशस्त्रकण्टकादिः उपेक्षणीयस्तृणादिः आमुष्मिको ग्रहीतव्यः सम्यग्दर्शनादिरग्रहीतव्यो मिथ्यात्वादिरुपेक्षणीयो विपक्षाभ्युदयादिरिति, तस्मिन्नर्थे यतितव्यमेव इति - ऐहिकामुष्मिकफलप्रात्यर्थिना सत्त्वेन यतितव्यमेव, प्रवृत्त्यादिलक्षणः प्रयत्नः कार्य इत्यर्थः । इत्थं चैतदङ्गीकर्त्तव्यं सम्यग्ज्ञाने वर्त्तमानस्य फलाविसंवाददर्शनात्, तथा चान्यैरप्युक्तम्- “विज्ञप्तिः फलदा पुंसां, न क्रिया फलदा मता । मिथ्याज्ञानात् प्रवृत्तस्य, फलासंवाददर्शनात् ||१||” तथाऽऽमुष्मिक फलप्रात्यर्थिना हि ज्ञान एव यतितव्यं, तथाऽऽगमोऽप्येवमेव व्यवस्थितः, यत उक्तं - "पढमं णाणं ततो दया, एवं चिट्ठति सबसंजते । अण्णाणी किं काहिति किं वा णाहिति छेयपावयं १ ॥ १ ॥ इतश्चैतदेवमङ्गीकर्तव्यं यस्मात् तीर्थकरगणधरैरगीतार्थानां केवलानां विहारक्रि १ प्रथमं ज्ञानं ततो दया एवं तिष्ठति सर्वसंयतः । अज्ञानी किं करिष्यति किं वा ज्ञास्यति छेकं पापकं वा ॥ १ ॥ Jain Educationonal For Personal & Private Use Only ६प्रत्याख्या नाध्य० ॥८६४॥ Mainelibrary.org Page #205 -------------------------------------------------------------------------- ________________ RELATEST |याऽपि निषिद्धा, तथा चागमः-"गीतत्थो य विहारो बिदितो गीतत्थमीसितो भणितो । एत्तो ततियविहारो णाणुण्णातो || जिणवरेहिं ॥१॥"न यस्मादन्धेनान्धः समाकृष्यमाणः सम्यकूपन्थानं प्रतिपद्यत इत्यभिप्रायः । एवं तावत् क्षायोपशमिक ज्ञानमधिकृत्योक्तं, क्षायिकमप्यङ्गीकृत्य विशिष्टफलसाधकत्वं तस्यैव विज्ञेयं, यस्मादहतोऽपि भवाम्भोधेस्तटस्थस्य दीक्षाप्रतिपन्नस्य उत्कृष्टतपश्चरणवतोऽपि न तावदपवर्गप्राप्तिः सञ्जायते [यतो यावज्जीवाद्यखिलवस्तुपरिच्छेद्यरूपं केवलज्ञानं नोत्पन्नमिति, तस्मात् ज्ञानमेव प्रधानमैहिकामुष्मिकफलप्राप्तिकारणमिति स्थितं 'इति जो उवदेसो सो णओ णाम'त्ति ४ इति-एवं उक्तेन न्यायेन य उपदेशः ज्ञानप्राधान्यख्यापनपरः स नयो नाम ज्ञाननय इत्यर्थः । अयं च नामादौ पवि धप्रत्याख्याने ज्ञानरूपमेव प्रत्याख्यानमिच्छति, ज्ञानात्मकत्वादस्य, क्रियारूपं तु तत्कार्यत्वात् तदायतत्त्वान्नेच्छति, गुणभूतं चेच्छतीति गाथार्थः । उक्तो ज्ञाननयोऽधुना क्रियानयावसरः, तदर्शनं चेदं-क्रियैव प्रधानं ऐहिकामुष्मिकफलप्राप्तिकारणं, युक्तियुक्तत्वात् , तथा चायमप्युक्तलक्षणमेव स्वपक्षसिद्धये गाथामाह-'णायम्मि गेण्हितब्वे' इत्यादि, अस्याः क्रियानयदर्शनानुसारेण व्याख्या-ज्ञाते ग्रहीतव्ये अग्रहीतव्ये चैवमर्थ ऐहिकामुष्मिकफलप्राप्त्यर्थिना यतितव्यमेव, न यस्मात् प्रवृत्त्यादिलक्षणप्रयत्नव्यतिरेकेण ज्ञानवतोऽप्यभिलषितार्थावाप्तिदृश्यते, तथा चान्यैरप्युक्त-"क्रियैव फलदा पुंसां, न ज्ञानं फलदं मतम् । यतः स्त्रीभक्ष्यभोगज्ञो, न ज्ञानात् सुखितो भवेत् ॥१॥" तथाऽऽमुष्मिकफलप्राप्यर्थिनाऽपि + गीतार्थश्च बिहारो द्वितीयो गीतार्थनिश्रितो भणितः । इतस्तृतीयविहारो नानुज्ञातो जिनवरैः ॥ १॥ आ०१४५ For Personal & Private Use Only Page #206 -------------------------------------------------------------------------- ________________ आवश्यक हारिभद्रीया ६प्रत्याख्या नाध्य. ॥८६५॥ SARAMSARACK क्रियैव कर्तव्या, तथा मुनीन्द्रवचनमप्येवं व्यवस्थितं, यत उक्तम्-"चेइयकुलगणसंघे आयरियाणं च पवयण सुए य । सवेसुवि तेण कयं तवसंजममुज्जमतेणं ॥१॥" इतश्चैतदेवमङ्गीकर्तव्यम्-यस्मात् तीर्थकरगणधरैः क्रियाविकलानां ज्ञानमपि विफलमेवोक्तं, तथा चागमः-"सुबहुंपि सुयमहीयं किं काही चरणविष्पहीणस्स? । अंधस्स जह पलित्ता दीपसयसहस्सकोडीवि ॥१॥" दृशिक्रियाविकलत्वात् तस्येत्यभिप्रायः। एवं तावत् क्षायोपशमिकं चारित्रमङ्गीकृत्योक्तं, चारित्रं क्रिये| त्यनन्तरं, क्षायिकमप्यङ्गीकृत्य प्रकृष्टफलसाधकत्वं तस्यैव विज्ञेयं, यस्मादहतोऽपि भगवतः समुपन्नकेवलज्ञानस्यापि न तावत् मुक्त्यवाप्तिः सञ्जायते यावदखिलकर्मेन्धनानलभूता इस्वपञ्चाक्षरोगिरणमात्रकालावस्थायिनी सर्वसंवररूपा चारित्रक्रिया नावाप्तेति, तस्मात् क्रियैव प्रधानमैहिकामुष्मिकफलप्राप्तिकारणमिति य उपदेशः-क्रियाप्राधान्यख्यापनपरः स नयो नाम क्रियानय इत्यर्थः । अयं च नामादौ षविधे प्रत्याख्याने क्रियारूपमेव प्रत्याख्यानमिच्छति, तदात्मकत्वादस्य, ज्ञानं तु तदर्थमुपादीयमानत्वादप्रधानत्वान्नेच्छति गुणभूतं चेच्छतीति गाथार्थः । उक्त क्रियानयः, इत्थं ज्ञानक्रियानयस्वरूपं श्रुत्त्वाऽविदिततदभिप्रायो विनेयः संशयापन्नः सन्नाह-किमत्र तत्त्वं ?, पक्षद्वयेऽपि युक्तिसम्भवाद्, आचार्यः पुनराह-सव्वेसिं'गाहा, अथवा ज्ञानक्रियानयमतं प्रत्येकमभिधायाधुना स्थितपक्षमुपदर्शयन्नाह-'सव्वसिपि'गाहा व्याख्या'सर्वेषा'मिति मूलनयानां अपिशब्दात् तद्भेदानां च नयानां-द्रव्यास्तिकादीनां बहुविधवक्तव्यता-सामान्यमेव विशेषा चैत्यकुलगणसङ्के आचार्येषु च प्रवचने श्रुते च । सर्वेष्वपि तेन कृतं तपःसंयमयोरुद्यच्छता ॥१॥ २ सुबहपि श्रुतमधीतं किं करिष्यति चरणविग्रहीणस्य । अन्धस्य यथा प्रदीप्ता दीपशतसहस्रकोव्यपि ॥१॥ ॥८६॥ Jain Education antonal For Personal & Private Use Only WULinelibrary.org Page #207 -------------------------------------------------------------------------- ________________ RECE -% एव उभयमेवानपेक्षं इत्यादिरूपां अथवा नामादीनां नयानां कः कं साधुमिच्छतीत्यादिरूपां निशम्य-श्रुत्त्वा तत सर्वनयविशुद्ध-सर्वनयसम्मतं वचनं यच्चरणगुणस्थितःसाधुः, यस्मात् सर्वे नया एव भावनिक्षेपमिच्छन्तीति गाथार्थः॥१६२३॥ इति शिष्यहितायां प्रत्याख्यानविवरणं समाप्तमिति । व्याख्यायाध्ययनमिदं यदवाप्तमिह शुभं मया पुण्यम् । शुद्धं प्रत्या ख्यानं लभतां भव्यो जनस्तेन ॥१॥ समाप्ता चेयं शिष्यहितानामावश्यकटीका ॥ कृतिः सिताम्बराचार्यजिनभटनिगमैदानुसारिणो विद्याधरकुलतिलकाचार्यजिनदत्तशिष्यस्य धर्मतो जाइणीमहत्तरासूनोरल्पमतेराचार्यहरिभद्रस्य । यदिहोत्सूत्रमज्ञानाद्, व्याख्यातं तद् बहुश्रुतैः । क्षन्तव्यं कस्य सम्मोहः, छद्मस्थस्य न जायते ॥१॥ यर्जितं विरच(मंच)यता सुबोध्या,पुण्यं मयाऽऽवश्यकशास्त्रटीकाम् ।भवे भवे तेन ममैवमेव,भूयाजिनोक्तानुमते प्रयासः॥२॥ अन्यच्च सन्त्यज्य समस्तसत्वा, मात्सर्यदुःखं भवबीजभूतम् । सुखात्मकं मुक्तिपदावहं च, सर्वत्र माध्यस्थमवामुवन्तु ॥३॥ समाप्ता चेयमावश्यकटीका । द्वाविंशतिः सहस्राणि, प्रत्येकाक्षरगणनया(संख्यया)। अनुष्टुप्छन्दसा मानमस्या उद्देशतः कृतम् ॥१॥ अंकतोऽपि ग्रन्थाग्रं २२००० र ESS N GACARROR SOC% Jain Educon For Personal & Private Use Only nelibrary.org Page #208 -------------------------------------------------------------------------- ________________ KGROBOROR 5 & 5 beses रासस GODAVOne ROन RAIMAAMAARADeceanLARKOPARAGRAT इत्याचार्यवर्यश्रीमद्धरिभद्रसूरिसूत्रितसंक्षिप्तविवृतियुतं श्रुतकेवलिश्रीमद्भद्रबाहुस्वामिसूत्रितनियुक्तिमूल भाष्यभाष्ययुक्तं श्रीमदावश्यकसूत्रं समाप्तं // சேலலலல்லலலலலலம் o For Personal & Private Use Only